अलङ्कारमणिहारः (भागः ४)/उपमानालङ्कारः (११४)

विकिस्रोतः तः

अथोपमानसरः. (११४)


संज्ञायास्संज्ञिनश्चापि संबन्धप्रत्ययो हि यः । सादृश्यज्ञानकरण उपमानं तदुच्यते ॥

 सादृश्यज्ञानकरणकस्संज्ञासंज्ञिसंबन्धप्रत्यय उपमानम् । तदेव चमत्कारि उपमानालंकारः ॥

 यथा--

 तं विद्धि कौस्तुभमणिं वेंकटगिरिनाथ हृदयमणिनिवहे । योऽत्र सखे गगनान्तरतारकनिकरस्थहिमकराकारः ॥ २०४० ॥

 सुमशरमिव सुकुमारं सुरतरुमिव सन्ततं महोदारम् । जलनिधिमिव गम्भीरं विदाम देवं वृषाचलविहारम् ॥ २०४१ ॥

 अत्र प्रथमोदाहरणे गगनान्तरतारकनिकरस्थहिमकरसदृशाकारताशालिवेंकटगिरिनाथहृदयगतमणिनिवहमध्यस्थितं वस्तु कौस्तुभमणिपदवाच्यमित्युपमानमूलभूतातिदेशवाक्योपन्यासेन तद्वाक्यार्थज्ञानादिदं वस्तु कौस्तुभमणिपदवाच्यमित्युपमितिप्रतीतेरयमुपमानालंकारः । द्वितीयोदाहरणे तु सुमशरमिवेत्यादिवाक्यैः कन्दर्पसदृशसौन्दर्यशालित्वसुरतरुसदृशौदार्यवत्त्वजलनिधिसमगाम्भीर्यवत्त्वानामतिदेशवाक्यार्थभूतसाद्दश्यात्मकानां वृषाचलविहारदेवशब्दवाच्यं विदामेति तत्पदशक्तिग्रहलक्षणोपमितिफलस्य प्रतिपादनादतिदेशवाक्यार्थसादृश्यप्रत्यक्षरूपमुपमानं फलेन सह दर्शितमिति विशेषः ॥

इत्यलंकारमणिहारे उपमानसरश्चतुर्दशोत्तरशततमः