पृष्ठम्:A Sanskrit primer (1901).djvu/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Lesson XXXI. 129 कलियुग n., the Iron Age" of शक m., Scythian. the world. शरीर n., body. चक्र n., wheel. शाखा f., branch, edition, re- Fitfaq n., astronomy; astrono- daction. mical text-book. संवत्सर m., year. दर्शन n., philosophical system. | Adv.: । नक्षत्र n., lunar mansion. अनन्तरम् (७. abt. - often po8t- uruga m., n. pr., descendant of pos.) after, immediately after. Pandu. mirea sometimes (in altern.). पुराण n., one of a class of works| तद्यथा namely, to wit. on the creation of the world. FTARINA at present. विक्रमादित्य m., n. pr., a famous king. Exercise XXXI. सकज्जल्पन्ति राजानः सकज्जल्पन्ति साधवः । सकृत्कन्याः 'प्रदीयन्ते वीण्येतानि सतां कृत् ॥ १७ ॥ सप्तानामृषीणां शरीराणि दिवि राजमानानि दृश्यन्ते* ॥ १ ॥ चत्वारो वेदा विद्यन्ते ऽष्टादश पुराणानि षटत्रिंशत्स्मृतयः षड् दर्शना- नीति विदुषां मतम् । २ । चतुर्णा वेदानां तु बहवः शाखा वर्तन्ते । ३ । तद्यथा। ऋग्वेदस्य पञ्च शाखा यजुर्वेदस्य षडशीतिः सामवेदस्य सप्ता- थर्ववेदस्य नवेति ।४। सर्वाः संकलव्य सप्तोत्तरं शतं शाखानां श्रूयते ॥ ५॥ साम्प्रतं चत्वारि सहस्राणि नव शतानि च्यशोतिश्च कलियुगस्य वर्ष- ण्यतिक्रान्तानि । ६। श्रीविक्रमादित्यादनन्तरं पञ्चपञ्चाशाधिके शततमे संवत्सरे शकानां राजाभिषिक्तः । ७। अधुना त्वष्टादश शतानि चत्वारि च शकानां राज्ञो वर्षाणि गतानि ॥ ८ ॥ त्रीणि लक्षाणि गवां षोडश ग्रामाश्र्षभदत्तेन ब्राह्मणेभ्यो दत्तानि । ९ । स एव वर्षे वर्षे शतसहस्रं ब्राह्मणानामभोजयत् ॥ १० ॥ | 11. The wagon of the Agvins is fitted (युज , part. pa88.) with three wheels. 12. The Açvins are praised by the seer with four

  • i. e., in the seven stars of the Great Bear.

Perry, Sanskrit Primer. Univ Calif - Digitized by Microsoft ®