पृष्ठम्:A Sanskrit primer (1901).djvu/१७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Lesson XXXVIII. | 161 Imperfect. (for augment cf. § 179.) 1. अयम् एव ऐम अध्यैयि अध्यैवहि अध्यैमहि 2. ऐस ऐतम् ऐत अध्यैथास् अध्यैयाथाम् अध्यैध्वम् 3. ऐत् ऐताम् आयन् अध्यैत अध्यैयाताम् अध्यैयत | Iiuperative. 1. अयानि अयाव अयाम अध्ययै अध्ययावहै अध्ययामहै 2. इहि इतम् इत अधीष्व अधीयाथाम् अधीध्वम् 3. एतु इताम् यन्तु अधीताम् अधीयाताम् अधीयताम Optative. इयाम् etc., 3rd pl. इयुस् अधीयीय etc. | Participle. यन्त , f. यती अधीयान, f. आ 409. The root oft (mid.), ‘lie', has guna throughout; thus, yêu, शेष, शेते, शेवहे etc.; impf. अशय, अशेथाम् etc.; opt. शयीय etc., part. शयान. Other irregularities are the 3rd persons pl.: indic. शेरते, imy. शेरताम्, impf. अशेरत. 410. The roots of this class ending in G hare in their strong forms the vzddhi instead of the guna-strengthening before an ending beginning with a consonant. 44. Thus, स्तु ‘praise': Indicative. Active. Middle. 1. स्तौमि स्तुवस् तुमस स्तुवे तुवते स्तुमहे 2. तौषि स्तुथम् स्तुथ स्तुपे स्तुवाथे स्तुध्वे 3. स्तौति स्तुतस् स्तुवन्ति स्तुते स्तुवाते स्तुवते । Imperfect. Act.: 1. अस्तवम् , 2. अस्तौस् , ३. अस्तौत, 3rd pl. अस्तुवन्. Mid.: 1. अस्तुवि, 3rd pl. अस्तुवतः । Imperative. Act. : स्तवानि, स्तुहि, स्तोत, स्तवाव etc., 3rd pl. स्तुवन्तु. Mid.: स्तवै, स्तुष्व, स्तताम्, स्तवावहै etc., 3rd pl. स्तुवताम् 0ptative. स्तुयाम् etc. स्तुवीय etc. । | 11 Perry, Sanskrit Primer. Univ Calif - Digitized by Microsoft ®