लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २७८

विकिस्रोतः तः
← अध्यायः २७७ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २७८
[[लेखकः :|]]
अध्यायः २७९ →

श्रीनारायण उवाच-
अथांऽतं संप्रवक्ष्यामि त्रयोदशीव्रतानि ते ।
लक्ष्मि कृत्वा तु विधिना व्रती भोग्योत्तमो भवेत् ।। १ ।।
चैत्रशुक्ल त्रयोदश्यां मदनं चन्दनात्मकम् ।
रत्या युक्तं पूजयेत्तं वीजयेद् व्यजनेन च ।। २ ।।
सिन्दूररजनीरागैः फलकेऽनंगमालिखेत् ।
रतियुक्तं सुन्दरं च पुष्पचापेषुधारिणम् ।। ३ ।।
वसन्तं वाजिवक्त्रं च वृषध्वजं च कारयेत् ।
पूजयेत् गन्धस्रग्भूषाम्बरैर्भक्ष्यैः सुपानकैः ।। ४ ।।
मदनं ह्यभवं कामं मन्मथं च रतिप्रियम् ।
अनंगं चापि कन्दर्पं पूजयेन्मकरध्वजम् ।। ५ ।।
कुसुमहेतिकं चापि विषमेषु मनोभवम् ।
अर्चयेन्मालतीपुष्पैर्ह्यजादानं विधापयेत् ।। ६ ।।
अजेयं शनिना युक्ता स महावारुणी मता ।
गंगायां यदि लभ्येत् कोटिसूर्यग्रहाऽधिका ।। ७ । ।
शुभयोगः शतर्क्षं च शनौ कामे मधौ सिते ।
महामहेतिविख्याता कुलकोटिविमुक्तिदा ।। ८ ।।
वसन्तसमये प्राप्ते वर्षे वर्षे महोत्सवम् ।
प्रतिमासं च वा कृत्वा यावद्वर्षं समापयेत् ।। ९ ।।
तस्य कामः सदा तुष्टो ददात्यत्र वरांगना ।
रतिशक्तिं परलोके महासौख्यमनंगजम् ।। 1.278.१० ।।
वैशाखे च सिते त्रयोदश्यां कामव्रतं स्मृतम् ।
तत्र गन्धादिभिः कामं पूजयेच्च तथा पुनः ।। ११ ।।
प्रतिमासं त्रयोदश्यां पूजयेद् योग्यवस्तुभिः ।
वर्षान्ते गां प्रदद्याच्च गुरवे व्रतसिद्धये ।। १२ ।।
भुक्तिं मुक्तिं परां सिद्धिं लभेत कामतोषणम् ।
स्वर्गसौख्यं वरां नारीं यथेष्टां भोगदायिनीम् ।। १३ ।।
ज्येष्ठशुक्लत्रयोदश्यां दौर्भाग्यशमनं व्रतम् ।
स्नात्वा नद्यां पूजयेद्वै धूपदीपजलादिभिः ।। १४ । ।
श्वेतमन्दारमर्कं वा करवीरं च रक्तकम् ।
निरीक्ष्य गगने सूर्यं प्रार्थयेच्च ततो व्रती । । १५ ।।
मन्दारकरवीरार्का भवन्तो भास्करांशजाः ।
पूजिता मम दौर्भाग्यं नाशयन्तु नमोऽस्तु वः ।। १६ ।।
इत्यर्चकस्य दौर्भाग्यं नश्यत्येव न संशयः ।
त्रिविक्रमस्तथा चात्र पूजनीयो व्रतार्थिना ।।१७ । ।
सन्तुष्टः पृथिवीं दद्यात्प्रयच्छेद् भोगवैभवान् ।
सावित्रीव्रतमेवात्र प्रकुर्याद्वैभवेच्छया ।। १८ ।।
सावित्रीं वेधसं चैव पूजयेद् बहुवस्तुभिः ।
घृतं च पायसं पूरिकाश्च निवेदयेत् व्रती ।। १९ ।।
भुक्तिमुक्तिफलं नार्याः सौभाग्यं सर्वदा भवेत् ।
धनं धान्यं पशुं पुत्रादिकं वै लभते व्रती ।। 1.278.२० । ।
अषाढस्य सितां त्रयोदशीं कुर्याद् विधानतः ।
एकभक्तो व्रती संकुर्याद्ज्जयापार्वतीव्रतम् ।। २१ ।।
हैम्यौ रौप्यौ मृन्मयौ च मूर्ती ह्युमामहेशयोः ।
सिंहोक्षस्थे देवगेहे गोष्ठे ब्राह्मणवेश्मनि ।। २२।।
स्थापयित्वा च विधिना त्रिदिनं परिपूजयेत् ।
तृतीयदिवसे चार्पणीयौ तौ गुरवे मुदा ।। २३ ।।
वर्षे वर्षे व्रतं कार्यमित्येवं वर्षपञ्चकम् ।
भोजनं विविधं दद्याद् दानानि विविधानि च ।। २४।।
व्रतान्ते धेनुयुग्मेन सहितौ तौ प्रदापयेत् ।
न वै दाम्पत्यविच्छेदौ व्रतिनोः सप्तजन्मसु ।। २५।।
श्रावणस्य सितां त्रयोदशीं कुर्याद् विधानतः ।
उपवासी व्रती कुर्याद् रतिकामव्रतं शुभम् ।। २६ ।।
कन्या वोढा च वा ताम्रे सौवर्णे राजते मृदि ।
रतिकामौ स्थापयित्वा गन्धाद्यैः सम्यगर्चयेत् ।। २७।।
पूजयेद् द्विजदाम्पत्यं दद्याद् वस्त्रादिदक्षिणाम् ।
भोजयेच्च व्रतं चतुर्दशाब्दं कारयेत्ततः ।। २८ ।।
प्रतिमे गोद्वययुते श्रीगुरवेऽर्पयेत् ।
कामनाद्ं व्रतं चैतत्सौभाग्यकामसौख्यदम् ।। २९ ।।
भाद्रशुक्लत्रयोदश्यां गोत्रिरात्रव्रतं मतम् ।
लक्ष्मीनारायणं कृत्वा सौवर्णं राजतं च वा ।। 1.278.३० ।।
पञ्चामृतैः स्नापयित्वा मण्डलेऽष्टदले ततः ।
पीठे निधाय च पुष्पगन्धभूषाभिरर्चयेत् ।। ३१ ।।
नीराजयेत्प्रदद्याच्च भोजनं मिष्टमुत्तमम् ।
अन्नोदकान्वितं पात्रं दद्याच्छ्रीगुरवे ततः ।। ३२।।
एवं दिनत्रयं कुर्याद् व्रतान्ते गां प्रपूजयेत् ।
पञ्च गावः समुत्पन्ना मथ्यमाने महोदधौ ।। ३३ ।।
तासां मध्ये तु या नन्दा तस्यै धेन्वै नमोनमः ।
गावो ममाग्रतः सन्तु गावौ मे सन्तु पृष्ठतः ।। ३४।।
गावो मे पार्श्वतः सन्तु गवां मध्ये वसाम्यहम् ।
नत्वा प्रदक्षिणीकृत्य ताभ्यो ग्रासान् प्रदापयेत् ।। ३५।।
लक्ष्मीनारायणमूर्तिं श्रीगुरवे समर्पयेत् ।
अश्वमेधसहस्राणि राजसूयशतानि च ।। ३६ ।।
कृत्वा यत्फलमाप्नोति गोत्रिरात्रव्रताश्च तत् ।
इषकृष्णात्रयोदश्यां बालादिश्राद्धमुत्तमम् ।। ३७।।
कारयेत् सर्वथा येन सद्गतिः स्यात्तु घातिनाम् ।
कलेर्युगस्याऽऽद्यतिथिः प्रोच्यते पुण्यदा व्रते ।। ३८ ।।
इषशुक्लत्रयोदश्यां त्रिरात्राऽशोकसद्व्रतम् ।
हैमं त्वशोकं निर्माय पूजयित्वा सुवस्तुभिः ।। ३९ ।।
उपवासपरा नारी नित्यं कुर्यात् प्रदक्षिणम् ।
अष्टोत्तरशतं चाथाऽर्थयेन्मां कुर्वशोकिताम् ।।1.278.४० ।।
तृतीयेह्नि हरं वृक्षे समर्च्याऽर्भकभोजनम् ।
दद्याद् दानानि पात्रेभ्यः कन्याभ्यः कज्जलादिकम् ।।४ १ ।।
एवं व्रतवती नारी वैधव्यं नाप्नुयात् क्वचित् ।
पुत्रपौत्रादिसहिता स्यात्स्वभर्तुस्तु वल्लभा ।।४२।।
ऊर्जकृष्णत्रयोदश्यां तैलदीपं प्रकाशयेत् ।
संपूज्य च गृहद्वारे बहिः संस्थापयेत्तदा ।।४३ ।।
यमो मे प्रीयतां दीपप्रदानेन स्तवं चरेत् ।
एवंकृते महालक्ष्मि! यमक्लेशो न जायते ।।४४।।
ऊर्जकृष्णत्रयोदश्यां धनपूजनमाचरेत् ।
धनं लक्ष्मीर्धनं स्वर्णं धनं दारासुतादिकम् ।। ४५।।
धनपूजनतः स्थैर्यमाप्नुयान्नैव संशयः ।
लक्ष्मीं नारायणं तत्र सुवर्णं पूजयेद् व्रती ।।४६ ।।
मन्दिरं शोधयेत्सर्वं मण्डपं बन्धयेच्छुभम् ।
सुवर्णस्य हरेर्लक्ष्म्या मूर्तिं कुर्यात् सुशोभनाम् ।। ४७।।
तिलकं धारयेत् कृष्णं कुंकुमेन सुशोभनाम् ।
सुवर्णप्रान्तरचितं पटकं शीर्ष्णि बन्धयेत् ।।४८।।
अन्याम्बरविभूषाश्च धारयेद् योग्यवर्ष्मणि ।
लक्ष्मीं च हरितां शाटीं कौसुंभीं चारुकञ्चुकीम् ।।४९।।
स्वन्याम्बरविभूषादि धारयेच्छोभयेच्छ्रियम् ।
योग्यैः षोडशवस्त्वाद्यैः पूजयेच्च निवेदयेत् ।।1.278.५ ० ।।
शष्कुलीखाजकादीनि मिष्टान्नानि शुभानि वै ।
नीराजयेत् प्रदीपाँश्च बहून् सर्वत्र कारयेत् ।।५ १ ।।
नवीनपात्रवस्त्राणां दद्याद् दानानि भावतः ।
दिनचतुष्टयं लक्ष्मीनारायणप्रपूजनम् ।।५२ ।।
कारयेत्तु विशेषेण लक्ष्मीवासः सदा भवेत् ।
दत्वा दानं च गुरवे व्रतं पश्चात् समापयेत् ।।५३ ।।
ऊर्जशुक्लत्रयोदश्यामेकभोजी निशामुखे ।
प्रदीपानां सहस्रैश्च सतैर्वा दीपमालया ।।।५४।।
गृहं च मन्दिरं प्रकाशयेत् कृष्णं प्रपूजयेत् ।
षोडशभिस्तूपचारैर्नैवेद्यैश्च रसान्वितैः ।।।५५।।
कृष्णनारायणां लक्ष्मीं पार्वतीं माणिकीं प्रभाम् ।
हरं सूर्यं हरिं चापि पूजयेत् तुष्टिहेतवे ।।५६।।
निशामुखे प्रपूज्यैनं नीराजनां विधाय च ।
विसर्जयेद् भोजयित्वा व्रती स्वर्णादिमान् भवेत् ।।५७।।
मार्गशुक्लत्रयोदश्यामनगं विधिनाऽर्चयेत् ।
रतिं च पूजयेत् प्रातर्भोजयेद् द्विजदंपतीम् ।।५८ ।।
एवंकृते व्रते स्यात्तु सर्वसौभाग्यभाजनम् ।
पौषशुक्लत्रयोदश्यां समर्च्य कमलां हरिम् ।।५९।।
घृतपात्रं प्रदद्याच्च द्विजाय स्मृद्धिसिद्धये ।
धनधान्यादिमान् कर्ता व्रतस्य सुखवान् भवेत् ।। 1.278.६० ।।
माघशुक्लत्रयोदश्यां समारभ्य दिनत्रयम् ।
शीतजलेन संस्नानं निशान्ते सरिति प्रिये ।।६ १ ।।
कुर्यादार्द्रवाससैव देवं संपूजयेद् व्रती ।
जन्मान्तरादिपापानि नश्यन्त्येव न संशयः ।। ६२ ।।
माघस्नानं फलं स्याद्वै नानाकामप्रपूरकम् ।
प्रयागे माघमासे तु त्र्यहं स्नानस्य यत्फलम् । । ६३ ।।
ना ऽश्वमेधसहस्रेण तत्फलं लभते भुवि ।
तत्र स्नानं जपो होमः पूजनं स्यादनन्तकम् । । ६४ ।।
कल्पादितिथिरेषैव विश्वकर्मजयन्त्यपि ।
हरिर्ब्रह्मा स्वयं विश्वकर्मणो जन्मवानभूत् । । ६५ ।।
मण्डपं कारयेद् रम्यं कलाचित्रैः प्रशोभयेत् ।
विश्वकर्माणिमान्यस्य पूजयेत् सर्ववस्तुभिः ।। ६६ ।।
नीराजयेद् भोजयेच्च दद्याद् दानानि सूरिणे ।
वाद्यगानैर्व्रती रात्रौ जागरं च समाचरेत् ।। ६७ ।।
प्रातः प्रपूज्य संभोजयित्वा स्तुत्वा विसर्जयेत् ।
एवं कृत्वा व्रतं शिल्पी प्राप्नुयाद् विश्वकर्मताम् । । ६८ ।।
धनधान्यसुतापुत्रदारागोसम्पदादिभिः ।
सुखी स्यात् स्वकलाकीर्तिं लभेतात्र परत्र च । । ६९ ।।
फाल्गुने कृष्णपक्षे च शिवरात्रिस्त्रयोदशी ।
महद्व्रतं शिवतेजोमहल्लिंगोद्भवात्मकम् । । 1.278.७० । ।
निर्मलं च निराहारं व्रतं कुर्यात्तदादरात् ।
प्रातः शंभुं पूजयेद्वै सत्या सह सुहैमया । । ७१ ।।
मध्याह्ने भोजयेत्पक्वान्नानि सर्वाणि भावतः ।
शतरुद्रं कोटिरुद्रं रुद्राध्यायाँश्च वाचयेत् । । ७२ ।।
सर्वान् रुद्रावताराँश्च पार्वत्याश्चावतारिणीः ।
पूजयेत् षोडशवस्तूत्तमैर्भङ्गां निवेदयेत् ।। ७३ ।।
रुद्राक्षधत्तुरपुष्पगंजाधूम्रादिधूपकैः ।
पञ्चामृतजलैः शीतचन्दनादिभिरर्चयेत् । । ७४।।
सायं सम्पूजयेत्सर्वविध्युपचारवस्तुभिः ।
महाभिषेकविधिना रुद्रसूक्तेन शंकरम् । । ७५ । ।
निशीथे पूजयेत् प्रीत्या सगणं बिल्वपत्रकैः ।
मल्लिकाकुन्दपुष्पैश्च धत्तूरकरवीरकैः । । ७६ । ।
दुग्धेन स्नापयेद् रुद्रमेकादशस्वरूपकम् ।
द्वादशात्मानमपि च ब्रह्मैकरूपमेव च ।। ७७।।
धूपदीपसुवाद्यादिनीराजनादिभिस्तथा ।
नर्तनैः कीर्तनैश्चापि प्रसादयेच्छिवं शिवाम् ।। ७८ ।।
नैवेद्ये क्षैरवटकान् मिष्टान्नानि शतानि च ।
शाकानि चारनालानि भाजाश्चापि फलानि च ।।७९।।
पायसानि शार्कराणि चैक्षवाणि द्रवाणि च ।
पेयानि चोष्यलेह्यानि भक्ष्याणि भर्जितानि च ।।1.278.८ ० ।।
कन्दमूलकणादीनि पत्रपुष्पांकुराणि च ।
दद्याद्वै शंकरायैव शिवायै चातिभावतः ।।८ १ ।।
भस्मत्रिशूलरुद्राक्षचन्द्रवासुकिभूषणम् ।
अर्पयेच्छंकरायाऽत्र गापयेत् तत्पदानि च ।। ८२ ।।
रात्रौ समुत्सवं कुर्याज्जागरणं जनैः सह ।
प्रातश्च पूजनं कुर्याद् दानानि दापयेदति ।।८ ३ ।।
ब्राह्मणान्न्यासिनो योगिजनान् वै योगिनीस्तथा ।
सतीः साध्वीर्यतीन् साधून् भोजयेत्पूजयेत्तथा ।।८ ४।।
गुरून् पितॄन् गणान् वृद्धान्मातॄर्बालाँश्च बालिकाः ।
भोजयेदर्चयेत् कन्याः सुवासिनीश्च जंगमान् ।।।८५।।
शैवाँश्च वैष्णवान् ब्राह्मान् दैव्यान् रौद्रान् प्रपूजयेत् ।
मानयेद् भोजयेद् विप्रान् दद्याद् दानानि सर्वथा ।।८ ६ ।।
विसर्जयेद् व्रतं पूर्णं कुर्यात्तु हवनं ततः ।
अवभृथं शुभं स्नानं व्रती कुर्यात्तु सोत्सवम् ।।८७।।
रुद्रयज्ञं महायज्ञं कारयेद्धनवान् व्रती ।
एवं शिवचतुर्दश्यां भोजनक्रतुमाचरेत् ।।८८ ।।
कृत्वैवं पारणां कुर्याद् भुक्तिं मुक्तिं फलं भवेत् ।
कैलासं चापि वैकुण्ठं गोलोकं त्वक्षरं लभेत् ।।८९ ।।
फाल्गुने शुक्लके त्रयोदश्यां धनप्रदं व्रतम् ।
प्रकुर्यात्पूजयेदत्र कुबेरं चन्दनादिभिः ।। 1.278.९० ।।
प्रतिमासं पूजनीयः सौवर्णो यक्षराट् स्वयम् ।
सनिधिः सगणो यक्षेश्वरः षोडशवस्तुभिः ।। ९१ ।।
भोजनीयः सुमिष्टान्नैः सवत्साऽर्च्याऽत्र गौरपि ।
गुरुश्च पूजनीयो वै भोजनीयश्च सर्वथा ।। ९ २।।
मिष्टान्नानि च दानानि प्रदेयानि द्विजातये ।
एवंकृते व्रते त्वेकभुक्ते प्राप्येत वैभवः ।। ९३ ।।
इह लोके तथा स्वर्गे सर्वस्मृद्धिसमन्वितः ।
सुखसाम्राज्यमासाद्य राजराज इवाऽपरः ।। ९४ ।।
मोदते सह कौटुम्बिजनैर्वै शाश्वतीसमाः ।
व्रते सर्वत्र नक्तं वैकभुक्तं वा ह्युपोषणम् ।। ९५।।
यथाशक्ति प्रकर्तव्यं फलाशनजलाशनम् ।
दुग्धाशनं दधिप्राशनं वा गुडजलाशनम् ।। ९६।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने वार्षिकत्रयोदशीव्रतेषु मदनव्रतदौर्भाग्यशमनत्रिविक्रमार्चन-
सावित्रीजयापार्वतीव्रतरतिकामव्रतगोत्रिरात्रव्रतबालादि-श्राद्धकलियुगादितिथित्रिरात्राऽशोकव्रतयमदीप-दानधनलक्ष्मीपूजनश्रीकृष्णनारायणपूजनाऽ-
नंगव्रतकमलाहरिपूजनकल्पादितिथि-विश्वकर्मजयन्तीमहाशिवरात्रिधनदव्रतादिनिरूपणनामाऽष्टसप्तत्यधिकद्विशततमोऽध्यायः ।। २७८ ।।