लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २७०

विकिस्रोतः तः
← अध्यायः २६९ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २७०
[[लेखकः :|]]
अध्यायः २७१ →

श्रीनारायण उवाच-
श्रूयतां च त्वया लक्ष्मि! पञ्चमीनां व्रतानि वै ।
यानि कृत्वा जना यान्ति सुखं मोक्षं च सम्पदः । । १ । ।
चैत्रशुक्लस्य पंचम्यां मत्स्यजन्माऽभवद्धरिः ।
मत्स्यः कार्यः सुवर्णस्य तस्य कार्यो महोत्सवः ।। २ । ।
मत्स्योऽयं ब्रह्मपुत्रो यो हयग्रीवं निहत्य वै ।
वेदान् समानयामास स पूज्यो भूतिमिच्छता । । ३ ।।
चैत्रशुक्ल तृतीयायां मत्स्यः सत्यव्रताय यः ।
बीजानि रक्षितुं नावि दिदेश पूज्य एव सः ।। ४ ।।
अर्धो नराकृतिरूर्ध्वमधो मत्स्याकृतिर्हि सः ।
सौवर्णोऽर्च्यः कृतमालानदीतीरे ससत्यकः ।। ५ ।।
वामे शंखं गदां दक्षे दधन् मुकुटयुक् शुभः ।
नैवेद्ये दधि भक्तं च दध्यक्तान्वटकाँस्तथा । । ६ ।।
दद्याच्च गापयेद्गाथां मत्स्यजन्ममयीं कथाम् ।
दानानि गुरवे दद्याद् भुञ्जीताऽऽरार्त्रिकोत्तरम् । । ७ । ।
इयं श्रीपञ्चमी प्रोक्ता श्रिया यत्र तपः कृतम् ।
श्रीकृष्णास्याऽऽप्तये तस्माद् व्रतं कार्यं श्रियोऽर्चनम् ।। ८ ।।
गन्धाद्यैरुपचारैश्च नैवेद्यैः पायसादिभिः ।
विभूषणैः फलपुष्पैः श्रांगारिकसुवस्तुभिः ।। ९ । ।
लक्ष्म्यास्तु पूजकं पूजिकां तु लक्ष्मीर्न मुञ्चति ।
पृथ्वी चात्र तिथौ नीता वराहेण जलोपरि ।। 1.270.१० ।।
तस्या व्रतं प्रकर्तव्यं मूर्त्यर्चनादिभिः शुभम् ।
चन्द्रव्रतं तया चात्र कर्तव्यं क्षयनाशनम् । । ११ ।।
चन्द्रक्षयो विनष्टोऽभूत् तपसा शंभ्वनुग्रहात् ।
हयग्रीवावतारश्च जातोऽस्यां पंचमीतिथौ ।। १२ । ।
हयग्रीवव्रतं कुर्याद् हयास्यं तु समर्चयेत् ।
सौवर्णं मानवं देहं सायुधं पृथिवीयुतम् ।। १३ । ।
हिरण्याक्षस्य हन्तारं वासुदेवं जनार्दनम् ।
पूजयेद्विधिना भृष्टाँश्चणकान् भोजयेत्तथा ।। १४ ।।
दद्याद् दानान्योषधीनां रसानां वारिशाखिनाम् ।
व्रतकर्ता भवेन्नित्यं नीरोगो धनधान्यवान् ।। १५ ।।
अथ वैशाखपञ्चम्यां शेषः पूज्योऽत्र मानवैः ।
तेन नागगणैर्दत्तमभीष्टं लभते फलम् ।। १६ ।।
नागा नोपद्रवं कंचित् कुर्वन्ति व्रतिनो गृहे ।
क्षेत्रे वाट्यां तथोद्याने रक्षकास्ते भवन्ति वै । । १७ । ।
अथ ज्येष्ठस्य पंचम्यां पितॄनभ्यर्चयेत् सुधीः ।
सर्वकामफलावाप्तिर्भवेद्वै पितृतर्पणैः । । १८ । ।
अथाऽऽषाढस्य पंचम्यां वायुव्रतमुदीरितम् ।
ग्रामाद्बहिर्विनिर्गत्य धरोच्छ्राये समास्थितः ।। १९ । ।
ध्वजं च पञ्चवर्णंं वै वंशदण्डाग्रयोजितम् ।
समुच्छ्रितं निदध्याच्च दण्डमूलं प्रपूजयेत् ।। 1.270.२ ० । ।
ध्वजो यां यां दिशं याति वायुना प्रेरितस्तथा ।
दण्डमूले तद्दिगीशानां वै कुर्यात् प्रपूजनम् ।। २१ । ।
प्रथमादिषु यामेषु यां यां वायुः प्रवर्तते ।
तस्मै तस्मै दिगीशाय पूजां सम्यक् प्रकल्पयेत् ।। २२।।
एवं स्थित्वा निराहारो बहिर्यामचतुष्टयम् ।
सायमागत्य देहं स्वं भुक्त्वा स्वप्याद् भुवि क्षणम् । । २३ । ।
यः स्वप्नो जायते रात्रौ स एव भविता ध्रुवम् ।
अशुभं दृश्यते चेद्वै ह्युपवासं समाचरेत् ।। २४।।
शिवपूजां निशि कृत्वा द्विजानष्टौ तु भोजयेत् ।
लसेच्छुभफलं तेन दाने दद्याद्गवादिकम् ।। २५ । ।
व्रतमेतत्सुसम्प्रोक्तं शुभाशुभनिदर्शनम् ।
नॄणां सौभाग्यजनकं परत्राऽत्र सुखावहम् ।। २६ । ।
श्रावणे कृष्णपञ्चम्यामन्नवृद्धिकरं व्रतम् ।
कर्तव्यं तु जनेनाऽत्र सर्वान्नस्मृद्धिकृद्धि तत् ।। २७।।
चतुर्थ्यां दिनशेषे तु सर्वाण्यन्नानि पद्मजे ।
पृथक्पात्रेषु सलिलैराक्लेदयेत् प्रगे ततः ।। २८ ।।
तान्येव सलिलान्येव दद्यात् सूर्योदये सति ।
पितॄषिदेवताभ्यश्च सुक्लिन्नाऽन्नानि चापि वै ।। २९।।
प्रासादिकानि तान्येव याचकेभ्यः समर्पयेत् ।
निशि शंभुगृहं गत्वा लिंगं गन्धादिनाऽर्चयेत् ।। 1.270.३० । ।
नमः शिवाय प्रजपेत् प्रार्थयेदन्नसिद्धये ।
शारदीयानि चान्नानि तथा वासन्तिकान्यपि ।। ३१ ।।
यानि स्युस्तैः समृद्धोऽहं भूयां जन्मनि जन्मनि ।
एवं सम्प्रार्थ्य विप्रेभ्यो दत्त्वाऽन्नानि च वाग्यतः ।। ३२ ।।
प्रभुञ्जीत च तान्येव व्रतं त्वन्नकरं हि तत् ।
सर्वान्नसंपज्जनकं परलोकगतिप्रदम् ।। ३३ ।।
श्रावणे शुक्लपंचम्यां मतं जीवन्तिकाव्रतम् ।
जीवन्तीपत्रपुष्पाद्यैरिन्द्राणीं पूजयेद् व्रती ।। ३४।।
द्वारस्योभयतो लेख्या गोमयेन विषोल्बणाः ।
नागास्तान्पूजयित्वैव संप्रणम्य द्विजातये ।। ३५ ।।
स्वर्णरूप्यादिकं दद्यात् तदनन्तफलप्रदम् ।
एकभुक्तव्रतं कुर्याद् दारापत्यसुहृद्वृतः ।। ३६।।
भाद्रकृष्णस्य पंचम्यां नागान् क्षीरेण तर्पयेत् ।
यस्तस्याऽऽसप्तमं यावत्कुलं सर्पात् सुनिर्भयम् ।। ३७।।
भाद्रस्य शुक्लपंचम्यां पूजयेदृषिसत्तमान् ।
प्रगे स्नात्वा मृदा कृत्वा वेदिकां पुष्पशोभिनाम् ।। ३८ ।।
आस्तीर्य च कुशाँस्तत्र सप्तर्षीन् वै समर्चयेत् ।
गन्धैश्च विविधैः पुष्पैर्धूपदीपनिवेदनैः ।। ३९ ।।
ऋष्यन्नं भोजने दद्यान्निवारान्नं विशेषतः ।
नैवेद्यं विपचेद् व्रतकृत् श्यामाकाद्यैरकृष्टजैः ।।1.270.४० ।।
प्रासादिकं व्रती त्वद्यादाचार्यान् सप्त भोजयेत् ।
प्रतिमाः सप्त कुर्वीत जटिलाः सोपवीतकाः ।।४ १ ।।
सौवर्णास्ता घटेष्वेव ताम्रेषु मृन्मयेषु वा ।
सन्न्यस्य स्नापयेद् भक्त्या पञ्चामृतादिवारिभिः ।।४२।।
उपचारैः षोडशभिः पूजयित्वाऽर्घ्यमर्पयेत् ।
होमं कुर्यात् तिलहविर्व्रीहिघृतयवादिभिः ।।४३ ।।
पुण्यैर्मन्त्रैर्नामभिश्च हुत्वा पूर्णाहुतिं चरेत् ।
वस्त्रालंकारसंयुक्ता दद्याद् गाः सप्त वेदिने ।।४४।।
गुरवे दक्षिणां दानं दद्याद्वै व्रतपूर्तये ।
भोजयित्वा गुरून् विप्रान् प्रणिपत्य विसर्जयेत् ।।४५।।
प्रासादिकं स्वयं त्वद्यात् सह बन्धुभिरादरात् ।
एवं कृत्वा व्रतं सांगं भुकिं मुक्तिं व्रती व्रजेत् ।।४६।।
नारी कृत्वा व्रतं राजंस्स्वल्पान्दोषान्धुनोति वै ।
आश्विनकृष्णपञ्चम्यां गोपालः कृष्ण एव ह ।।४७।।
कुंकुमवाप्यां संजज्ञे निम्बदेवानिकालये ।
कार्यश्चतुर्भुजः कृष्णः पूजनीयो विधानतः ।।४८।।
उत्सवस्तु महान् कार्यो व्रतदानप्रभोजनैः ।
कंभरालक्ष्म्या अपि तत्पत्न्या युक्तोऽर्च्य आदरात् ।।४९ ।।
आश्विने शुक्लपंचम्यामुपांगललिताव्रतम् ।
पुरा व्रतं ललितया हरेः प्राप्तिकृते कृतम् ।।1.270.५०।।
तस्याः स्वर्णमयीं मूर्तिं शक्त्या निर्माय पद्मजे ।
उपचारैः षोडशभिः पूजयेत्तां विधानतः ।।५ १ ।।
पक्वान्नं फलसंयुक्तं सघृतं दक्षिणादिकम् ।
प्रासादिकं ब्राह्मणाय प्रदद्याद् व्रतपूर्तये ।।५ २।।
कार्तिके शुक्लपंचम्यां जयया हरिलब्धये ।
कृतं व्रतं जयामत्र षोडशादिसुवस्तुभिः ।।५३।।
पूजयित्वा भोजयित्वा दत्वा च दक्षिणादिकम् ।
विसर्जयेत्ततः पश्चात् स्वयं भुञ्जीत वै व्रती ।।५४।।
जयाव्रते संप्रकुर्यात्तीर्थे स्नानमघापहम् ।
अश्वमेधाऽवभथस्य स्नानस्य फलमाप्नुयात् ।।५५ ।।
अपुत्रो लभते पुत्रं वन्ध्या गर्भवती भवेत् ।
रोगी त्वारोग्यमाप्नुयाद् भुक्तिं मुक्तिं व्रजेद् व्रती ।।५ ६।।
मार्गे शुक्लस्य पंचम्यां नागान्प्रपूज्य भावतः ।
नागेभ्यो ह्यभयं लब्ध्वा मोदते सह बान्धवैः ।।५७।।
पौषेऽपि शुक्लपंचम्यां पूज्यः श्रीकृष्ण एव च ।
पितरश्च तथा नागाः पूज्या सुखकरा मताः ।।।।५८।।।
माघस्य शुक्लपंचम्या वसन्तव्रतमीरितम् ।
वसन्तस्य तदा पूजा कर्तव्या चैकभुक्तता ।।५ ९ ।।
नवगोधूमसस्यैश्च बदरीपत्रकैस्तथा ।
वनखर्जूरकैश्चैव राजिकाभिश्च सत्तृणैः ।।1.270.६ ० ।।
हरितं मण्डपं कृत्वा कुंकुमादिभिरर्चयेत् ।
कलशं रंगसलिलैर्युक्तं संपूजयेद् व्रती ।।६ १ ।।
श्रीकृष्णं पूजयेच्चैव रंगैः क्रीडां विधापयेत् ।
एवं कृत्वा व्रतं लाजां खर्जूरं दापयेज्जनाम् ।।६२।।
भुक्तिमुक्तिसुखप्राप्तिकरं चैतद्व्रतं भवेत् ।
फाल्गुनकृष्णपंचम्यां जज्ञे लक्ष्मीस्तु कंभरा ।।६ ३ ।।
प्रातः प्रेमगृहे ओमालये कार्यस्तदुत्सवः ।
चतुर्भुजा महालक्ष्मीः पूजनीया हि कानकी ।।६४।।
व्रतं सांगं प्रकर्तव्यं भुक्तिमुक्तिफलप्रदम् ।
फाल्गुनशुक्लपंचम्यां पूज्यः श्रीकृष्ण एव च ।। ६५ ।।
होलिकादिव्यंग्यदोषान् शमयेद् भगवाँस्ततः ।
इतिव्रतानि कार्याणि यथाशक्ति सुखार्थिना ।। ६६ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने वार्षिकपञ्चमीव्रतेषु मत्स्यजयन्तीश्रीतपोव्रतवाराहपृथ्वी-
व्रतचन्द्रक्षयनाशव्रतहयग्रीवजयन्तीनागपंचमीपितृव्रत-वायुव्रताऽन्नवृद्धिव्रतजीवन्तिकानागव्रतऋषिपंचमी-गोपालकृष्णजयन्तीललिताव्रतजयाव्रतनागव्रत-
वसन्तपंचमीकंभरालक्ष्मीव्रतादिनिरूपणनामा सप्तत्यधिकद्विशततमोऽध्यायः ।। २७० ।।