पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

|स्यामि ब्रह्मन्न मां ताडयेत्कथम्॥ २३ ॥ ॥ ब्रह्मोवाच । । बालकः शरणापन्नो मयि विष्णो मद्रेश्वर ॥ कथं दास्यामि भीतं च रुदंतङ्क । |मधुसूदनः ॥ उवाच तत्र सर्वज्ञः सर्वेशञ्च यथोचितम् ॥२६। ॥श्रीभगवानुवाच ॥ ॥ दृष्ट्वा तु कामिनीश्रोणिं वीर्यं धातुः पपात तत्॥ ॐ |शरणागतम् ॥२४॥ शरणागृतदीनार्त यो न रक्षेदपंडितः । पच्यते निरये तावद्यावच्चन्द्रदिवाकरौ ॥२। उभूयोर्वचनं श्रुत्वा प्रहस्य |” कॅलजया प्रेरयामास क्षीरोदे निर्मले जले ॥ २७॥ ततो बभूव बालश्च धर्मतो विधिपुत्रकः ॥ क्षेत्रजश्च सुतः शास्त्रे पि गौणतः ॥ २८ ॥ ॥ श्रीमहादेव उवाच॥ ॥ यो विद्यायोनिसंबधो वेदेषु च निरूपितः । शिष्ये पुत्रे च ध समता चेति वेदविदो| विदुः ॥ २९ ॥ मंत्रं ददातु वरुणो विद्यां च बालकाय च ॥ पुत्रो विधातुर्वद्धि शिष्यश्च वरुणस्य च॥ ३७ विष्णुर्वदातु बालंयसै ||दादिक थक्तिमुज्ज्वलाम्॥ सर्वदग्धो हुताशश्च निणो वरुणेन च॥ ३६॥ विष्णुश्च दाहिकां शक्तिं देव । त्स्मै शिवाज्ञया] म|चें छू|ब्रूियां च वरुणो रत्नमालां मनोहराम् ॥ ३२ ॥“ क्रोडे कृत्वा च तं बालं चुबूब माययासुः । ब्रह्मणे च ददौ साक्षाद्विष्णुशूकरयोट्स ॐ रषि ॥३३५ प्रणम्यविष्णु ब्रह्मा च ययौ शंभुः स्वमंदिरम् । अयुत्पत्तिश्च कथिता स्वर्गोत्पत्तिं निशामय् ॥ ३६ ॥ एकदा सर्वदेवाश्च ङ् समूषुः स्वर्गसंसदि ॥ तमं कृत्वा च नृत्यं च गायंत्यप्सरसां गणाः॥३८॥ विलोक्य रंभां सुश्रोणिं सूकमो वह्निरेषु च ॥ पपात वीर्यं कैं| ऊचच्छाद लज्जया वाससा तथा ॥ ३६॥ उत्तस्थौ स्वर्णपुंजश्च वक्त्रं क्षिा ज्वलप्रभम् ॥ क्षणेन वर्धयामास स सुमेरुर्बभूव ह ॥३/४ |हिरण्यरेतसं वंद् िप्रबुदंति मनीषिणः ॥ इति ते कथितं सर्वं कं भूयः श्रोतुमिच्छसि ॥ ३८॥ ॥ इति श्रीत्रह्मवैवर्ते महापुराणे श्रीकृ क्षु सर्वं नावनैर्य धर्मेश गृह्णं च मृष्टम् । कथयस्व महांभाग पुरा पुनरेव हि ॥ १.। एवंविधं पुराणं च जुन्मनैव:, हि श्रुतम् ।मङ् |

  • दृष्टं नश्रुते तात तादृशं वाचकं तथा ॥ ३॥॥ सूत उवाच ॥ ५॥ शूयतां भो महाभाग साधानं च संयतम् अध्यांयश्रवणे|४

ॐ |नव पुराणफलंमांलभेत् ॥ ३ ॥ ब्रह्मखंडे च कथितं परं ब्रह्मनिरूपणम् । तदनिर्वचनीयं च येषामपियथागमम् ॥ ६ ॥ साकारं न|४ " ॐ|निराकारं सगुणं निर्गुणं पृथक्॥ येषामपि यथाशक्तिस्तथैव ध्यानमेव च ॥६॥ गोलोकादेर्वर्णनं च क्रमेण च पृथक्पृथक् ॥ तेस्रोपट्टी उत्तरार्ध