पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७२ ग. ३. क. |रणं नाम त्रिंशदधिकशततमोऽध्यायः ॥१३॥॥ शौनक उवाच ॥ ॥ अत्यपूर्वमुपाख्यानं श्रुतं परममद्भुतम् । सुगोप्यं च सुगोप्यं च|४| • ४ उ कुरम्यंरम्यं नवेनवम् ॥.१ किमनिर्वचनीये च कमनीयं मनोहरम्॥ सुदुर्लभा कथा प्रोक्ता पुराणेषु पुरातनी॥ २॥ एवंभूतं च सुदिनं ४ कुकदास्माकं भविष्यति । तजन्म सफलं धत्र्यू यत्र वैष्णवसंगमः ॥ ३ ॥ गर्भवासोच्छेदनं च निकुंतनुम् ॥ हरिदास्यप्रदं ॐ| अ० १३१ |भक्तानभक्तिवर्धनम्॥ ३॥ असाधुसंगदुद्वंद्विपापोन्मूलनकारणम् ॥ गणेशजन्मोपाख्यानं पुराणेषु सुदुर्लभम् । तुलसीराधैिकाङ्क |ङ्ख्यानं किपदं श्रुतं परम् ॥ नुवं यद्यत्पुनीयं व्यक्तमव्यक्तमीप्सितम्॥ सर्वं श्रुतं महाभाग परिपूर्ण मनोहरम् ॥ ६॥ अधुना श्रोत छु ॐमिज्झमि वरुत्पत्तिमीप्सिताम् । स्वर्णस्य च महाभाग तन्मे व्याख्यातुमर्हसि ॥ ७ ॥॥ सूत वाच ॥ ॥ सामग्रीकरणं स्टेर्जल |४ कुमेव हुताशनः। तथैव प्रकृतिर्नित्या महानेव तथैव च ॥ ८॥ यथा दिशो महाकाशं ययैव सृष्टिगोलकम् । प्रकृतेर्महतध स्थाई |इकारस्तथैव च ॥ ९ ॥ यूथैव शब्दस्तन्मात्रं तुथैवं च हुताशनूः। तथापि तत्समुत्पतिं कथयामि निशामय ॥ १० ॥ एकदा टिकालेछु छुच ब्रह्मानंतमहेश्वराः श्येतद्वीपं ययुः सर्वे द्रष्टुं विष्णु जगत्पतिम् ॥११परस्परं च संभाषां कृत्वा सिंहासनेषु च ॥ ऊचुः सर्वे सभा । मध्ये सुरम्ये पुरतो विभोः ॥१२॥ विष्णुगात्रोद्वास्तत्र कामिन्यः कमलाकलाः । तत्र नृत्यंति गायंति विष्णुगाथाश्च सुस्वरम् ॥१३४ तासां च कठिन श्रोणिं कठिनं स्तनमंडलम् । सस्मितं मुखपत्रं च दृष्ट्वा ब्रह्मा सुकामुकः ॥ १३॥ मनोनिवारणं कर्तुं न शशाकॐ छ|पितामहः ।वीयं पपात चच्छाद लजया वाससा विभुः ॥१०॥ तदीयं वस्त्रसहितं प्रततं कासतापतः । क्षीणेदे प्रेरयामूस संगीते विडू |ते द्विज ॥ ३६॥जलादुत्थाय पुरुषः प्रज्वलन्ब्रह्मतेजसा ॥ उवास ब्रह्मणः क्रोडे लजितस्य च संसदि ॥ १७ ॥ एतस्मिन्नंतरे रुष्टच्छु झजलाशय सत्त्ररः । प्रणम्य वरुणो देवो बालं नेतुं समुद्यतः ॥ १८॥ बालो दधार ब्रह्माणं बाहुभ्यां च भूयादुदन्॥ किंचिन्नोवाच ४|॥२७२॥ शुषुपात दूतो देवो वरुणो दुर्बलस्ततः । मूच्छां संप्राप मृतकोपदृष्ट्या विधेरह्यो ॥२२ चेतनं कृयामासामृतद्यदृशुच शंकरः॥|ऊ| |ऊसंप्राप्य चेतनं तत्र तमुवाच जलेश्वरः ॥२२ ॥ वरुण उवाच ॥ ॥ बालो जले समुद्रतो मम पुत्रोयुमीति । इदं गृहीत्वा याङ्क ""