पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

छ|सद्यः पूतं जगत्तथा ॥ मन्मंत्रोपासका विप्रा ये मदुच्छिष्टभोजिनः ॥ ६७ ॥ मामेव नित्यं ध्यायंते ते मत्प्राणाधिकाः प्रियाः ॥ छ|तदुपस्पर्शमात्रेण पूतो वायुश्च पावूकः ॥ ६८ । कलैर्दशसहस्राणि मद्भक्ताः संति भूतले ॥ एकचणां भविष्यंतूि मद्भक्तेषु गतेषु चक्षु ॐ|॥ ६९॥ मद्रक्तशून् पृथिवी कलिग्रस्ता भविष्यति । एतस्मिन्नंतरे तत्र कृष्णदेहाद्विनिर्गतः ॥ ६० ॥ चतुर्युजश्च पुरुषः तचं हैं। क्षुद्रसमप्रभः॥ शंखचक्रगदापद्मधरः श्रीवत्सलाञ्छनः ॥ ६१ ॥ सुन्दरं रथमारुह्य क्षीरोदं स जगाम ह । ॥ सिंधुकन्या च प्रययौ स्त्र । छ|ये मूर्तिमती सती ॥ ६२॥ श्रीकृष्णमनसा जात । मर्यलक्ष्मीर्मनोहरा । तदीयं गते विषणौ जगत्पालनकर्तरि ॥ ६३ ॥ गुदछ ४|सत्त्वस्वरूपे च द्विधारूपो बभूव ह ॥ दक्षिणांशश्च द्विभुजो गोपबालकरूपकः ॥ ६४ ॥ नवीनजलदश्यामंथोभितः पीतवाससा ॥ञ्च ४|श्रीवंशवदनः श्रीमान्सस्मितः पद्मलोचनः ॥ ६६ ॥ शतकोटदुसौंदर्यं शतकोटिस्मरप्रभम् । धानः परमानंदः परिपूर्णतस्रः प्रभुःङ) ऊ|६६ परब्रह्म स्वरूपो निर्गुणः स्वयम् । परमात्मा च सर्वेषां भक्तानुग्रहविग्रहः ॥ ६७ ॥ नित्यदेहध भगवानीश्वरःऽ ॥ परं प्रम छप्रकृतेः परः ॥ योगिनोयं वदत्येनं ज्योतीरूपं सनातनम् ॥६८ज्योतिरभ्यंतरे नित्यरूपे भक्ता विदंति यम् । वेदा वदंति सत्यं येझ ङ|नित्यमात्रं चिक्षणाः ॥६९॥ ये वदंति सुराः सर्वे पचेच्छामयं प्रभुम् । सिद्धेद्वा मुनयः सर्वे स्वरूपं वदंति यम् ॥ ७१ यमनि झर्वचनीयं च योगींद्रः शंकरो वदेत् । स्वयं विधाता प्रवकारणानां च कारणम् ॥ ७१॥ शेषो वदेदनंतं ये नवधा रूपमीश्वरम् । ॐlतर्काणामेव पण्णां च पद्विधै रूपमीप्सितम् ॥ ७२ ॥ वैष्णवानामेकरू वेदनामेकमेव च ॥ पुराणानामेकरूपं तस्मर्नत्रविधं स्मृतम्ॐ ऊ|॥ ७३ ॥ ययो ये च यं.मतं शंकरो वर्दीत् ॥नित्ये वैशेषिकाश्च ये तं वदंति विचक्षणः ॥ ७४ ॥ सांख्यो वदति तं देवे झज्योतीरूपं रामं सनातनम्॥ मीमांसा संवैरूपे च वेदांतः सर्वकारणम् ॥ ७६ ॥ पार्वजलोप्यनंत च वेदाः सत्यस्वरूपृक् युज्यं धंदवूने स्वेच्छङ्क । || ७७ ॥ चतुर्युजश्च- वैकुंठे महालक्ष्मीपतिः स्वयम् ॥ नारायणश्च भगवान्यन्नाम भुक्तिकरणम् ॥ ७८॥ सकृन्भ्रायणेत्युक्त्वा पुमारों झङ्कल्पशतत्रयम्॥ थिंचें स्नातो भवति नारद ॥ ७९ ॥ सुनंदनंदकुमुदैः पार्षदैः परिवारितः । शंखचक्रगदापेंशः ङ्