पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ स्वरूप परमनमोस्तु प्रकृतेः पर ॥ १२ ॥ सुनिर्लिप्त निराकर स्कार ध्यानतुना । स्वेच्छामय परं धाम पूरमात्म्न्नमोस्तु ते दें। |॥ १३॥ सर्वकार्यस्वरूपेश कारणानां च कारण । जलेश शेष देवेश सर्वेश ते नमोनमः ॥ १४ ॥ सरस्वतीश पदेश पार्वतीशश्च छ|परात्पर हे सावित्रीशे राधेश रासेश्वर नमोस्तु ते ॥ १९॥ सर्वेषामादिभूतस्त्वं सर्वः सर्वेश्वरस्तथा॥ सर्वपाता च संहर्ता सृष्टिरूपकं नमोस्तु ते ॥ १६ ॥ त्वत्पादपद्मरजसा धन्या पूता वसुंधरा । शून्यरूपा त्वयि गते हे नाथ परमं पदम् ॥ १७ण यत्पंचविंशत्यङ् |ऊ|धिकं वर्षाणां शतकं गतम् । त्यक्त्वेमां स्वपदं यासि रुदतीं विरहातुराम् ॥ १८॥ ॥ श्रीमहादेव उवाच ॥ ॥ ब्रह्मणा प्रार्थित छ। ॐस्त्वं च समागत्य वसुंधराम् ॥ धूभारहरणं कृत्वा प्रयासि स्वपदं विभो ॥ १९ ॥ त्रैलोक्ये पृथिवी धन्य सद्यः पूता पदांक्ताि ॥ ॐ वयं च मुनयो धन्याः साक्षाद् पदांबुजम् ॥ ३० ॥ ध्यानासाध्यो दुराराध्यो मुनीनामूर्ध्वरेतसाम् । अस्माकमनेघश्वेशः सोऽनाङ ॥ॐlळवधं सिद्धंदाण चाक्षुष कुचाक्षुषो भुवि ॥, २१ सूदुर्लभम् ॥ वासुः । सर्वेनिवासश्च यत्पदपद्ममतुलं विधानि यस्य सर्वजीविनाम् मसु ॥ देवस्तस्य ॥ २३ ॥ महाविष्णुर्वासुदेवो ॥ अनंत उवाच महीतले ॥ ॥ ॥ त्वमनंतो २२॥ सूचिरं हि भगवन्नाह तपसा छ– । ||मैव कलशर्क। क्षुद्रकूमें मशकहं ॥ २४ असंख्यशेषाः कूर्माश्च ब्रह्मविष्णुशिवात्मकाः ॥ असंख्यानि चङ् ॐ|विश्वमनि तेषामीशः स्वयं भवान्॥ २८ ॥ अस्माकमीदृशं नाथ मुदिनं के भविष्यति । स्वर्गादृष्टश्च यश्चेक्षः स दृष्टः सर्वजीविनाम्/। झ| २६॥ नार्थं प्रयासि गोलोक पूतां कृत्वा वसुंधराम् । तामनाथं रुदंतीं च निम्नं शोकसागरे ॥ २७ ॥ या अलुः ॥ छ |ऊ|वेदास्तोतुं न शक्ता यं ब्रह्मशान्तदयस्तथा । तमेव स्तवनं किं वा वय कुओं नमोस्तु ते ॥ २८ ॥ इत्येवमुक्त्वा देवास्ते प्रययुर्दीरकां अपुरीम् नु तत्रस्थं भगवंतं च द्रष्टुं:शीर्षे सुदन्विताः ॥ २९॥अथ तेषां च गोपाला ययुगलोकमुत्तमम् । पृथ्वीि कंपिता भीत्ॐ चलंतः सप्तसागराः ॥ ३० ॥ हृतश्रियं द्रां च त्यक्त्वा च ब्रह्मशापतः । मूर्ति कदंबमूलस् विवेश राधिकेश्वरः ॥ ३१ ॥ ते छ | |ऊ|रम् । स राजा भ्रातृभिः सार्ध ययी स्वर्गे च भार्यया ॥ ३३ ॥ दृष्यो कदंबमूलस्य तिष्ठंतं परमेश्वरम् ॥ देवा ॐ सर्वे चैरकायुद्धे निपेतुर्यादवास्तथा॥ चिंतामारुह्य देव्यश्च प्रययौ स्वामिभिः सह ॥ ३२ अर्जुनः स्वपुरं जनानखपदैर्बषम छु