पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१ । वै. क. कथयामास कोपतः ॥ २८ ने जववांस-सुमागत्यं तुष्टाव प्रणिपत्य सः । कन्यां जांबवतीं तस्मै यौतकार्थ माणं ददौ ॥२९॥ द्वारकां हैं। सं• ४ के. २५८ |मणिमानीय दर्शयामास याद्वान् । प्रभुश्च सर्वतः शुदो निष्कलंको वभूव सः ॥ ३० ॥ एतत्ते कथितं वत्स मणेराख्यानसु अ• १२ श्रीकृष्णजन्मखण्ड उत्तरार्धे नारायणनारदसंवादे स्यमन्तकमणि ॥ नारद उवाच ॥ गणेशपूजमाख्यानं पुराणेषु च दुर्लभम् ॥४॥ |श्रुतं तंद्रह्मणो वक्रात्सामान्य च समासतः १ ॥ • महिमानं गणपतेः सर्वपूज्येश्वरस्य च ॥ व्यासेन श्रोतुमिच्छामि पुनः संमीलनं पुरा ॥ ३ ॐ अतीते वर्षशतके श्रीदाम्नः शापमोक्षणे ॥ अदो चकार पूजां च सा च राधा कथं मुने ॥ ३ ॥ स्थितेषु च सुरेषु ब्रह्म ॐ विष्णुशिवादिषु॥ नागेंद्रे च स्थिते शेषे नागेषु च महत्सु च ॥ ९ राजेंद्रेषु च भूमौ च ब च ॥ गंधर्वेषु च रक्षःसु छ। |चान्येषु बलवत्सु च ॥ ६॥ विस्तरेण महाभाग तन्मां व्याख्यातुमर्हसि ॥ ७ ॥ श्रीनारायण उवाच । त्रैलोक्ये पृथिवी छ। |धन्या मान्या पुण्यूवती सती॥ तत्र भारतवर्षे च कर्मणां फलदं शुभम् ॥ ८॥ धन्यं यशस्यं पूज्यं च पुण्यक्षेत्रे च भारते । सिद्ध छं। |श्रमं महापुण्यक्षेत्रं मोक्षप्रदं शुभम् ॥ ९ ॥ सनत्कुमारो भगवांस्तत्र सिदो बभूव ह॥ स्वयं विधाता तत्रैव तप्त्वा सिद्धो बभूव ह। मूल्यरत्ननिर्माणगणेशप्रतिमां शुभाम् । वैशाखपूर्णिमायां च/४ |—|ज कुंवंति देवताः॥ १३ ॥ नागाश्च मानवाचैव दैत्या गंधर्वराक्षसाः । सिडेंद्राश्च मुनींद्राश्च योगः सनकादयः ॥.३४ ॥ तत्रा|| ॥२५८॥ जाम रखपणांस संसः सविषयसर्वं प्राप्त भगवति " दिलजमाम लोगों का समय "डू