पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कौमारी नारसिंही चे वाराही विकटाकृतिः ॥ माहेश्वरी महामाया भैरवी भीमरूपिणी॥ १९॥ अष्टौ च शक्तयः सयों रथस्थाः || प्रययुर्मुदा ॥ रत्नेंद्रसारयानस्था प्रययौ भद्रकालिका ॥ २०॥ रक्तवर्णा त्रिनयना जिह्वाललनभीषण शूलशक्तिगदाहस्ता खङ्ग झ| खर्परधारिणी ॥ २१॥ प्रययौ शूलहस्तश्च वृषभस्थो महेश्वरः ॥ स्कंदश्च शिखियानस्थः ॥ २२ ॥ एवं च:४ प्रययुः सर्वे गणेशं पार्वतीं विना ॥ एभिर्युक्तं महादेवं दृद्धा च भद्रकालूिकाम् ॥ २३ ॥ प्रचके चक्रपाणिध.संभाषङ् |च यथोचिताम् ॥ बाणः शंखध्वनिं कृत्वा प्रणम्य पार्वतीश्वरम् ॥ २४ ॥ धनुर्दधार सगुणं दिव्यास्त्रेण नियोजितम् ॥ बाणं | समुद्यतं दृष्ट्वा सात्यकिः परवीरहा ॥ २९ ॥ निषिध्यमानस्तैः सर्वैः सन्नाझी प्रययौ मुदा ॥ बाणधिशेष दिव्याप्तमंजनं ॐ|॥ २७ ॥ किं वो न दग्धः प्रययो नभोमध्ये सुदारुणम् । वह्नि चिक्षेप वाणश्च सात्यकिवारुणेनन्व॥२॥ प्रज्वलंतंतालमानं निर्वाणं डू ||च चकार सः । चिक्षेप पावनं बाणः प्रचर्ड घरमुल्बणम् ॥ २९॥ चिच्छेद सात्यकिश्चैव पर्वतास्त्रेण लीलया ॥ नारायशखंचिक्षेप = ॐ बाणश्च रणमूर्धनि ॥ ३॥ सात्यकिर्लंडवद्भं पपातार्जुनशिक्षया । माहेश्वरं प्रचिक्षेप वाणः शत्रविदां वरः ॥ ३१ ॥ सात्यकिर्वेषण छुवाण प्रचिच्छेदावलीलया । ब्रह्मास्त्रं चापि चिक्षेप बाणश्च रणमूर्धनि ॥ ३२ क्षणं चकार निर्वाणं ब्रह्मास्त्रेण च सात्यकिः । |ऊ|नागास्त्रं चापि चिक्षेप बाणे रणविशारदः॥ ३३ ॥ सात्यकिर्गरुडेनैव संजहार क्षणेन च ॥ जग्राह शूलमव्यर्थं शंकरस्यसुदारुणम् ॥ ॥ ३४ ॥,ीष्टाव सात्यकिर्युगं गले मूल्यं बभूव ह ॥ जग्राहधनुषा बाणो बाणं पाशुपतं तथा ॥ ३९॥ वाणं सवाणं बृभं च सात्य ४|किञ्च चकार है.। बाणं तं नृभितं-दृशं कार्तिकेयो महाबलः ॥ ३६ ॥ अर्धचंद्रच चिक्षेप कामश्चिच्छेद लीलया यथागत चिक्षेप च। = | १ केन् दश च-३० पा० ।