पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग. के. छ. जगाम ह । गोपी बभूव गोलोकें .कृष्णस्यालंगनेन च ॥ ९६ ॥ नरको हरिवध्यश्च स्वपूर्वप्राक्तनेनं च ॥ पाणिं जग्राह ॐ खं° ४ कन्यावां माक्षिणौ शशिभास्करौ ॥ ९७ ॥ भीष्मकन्या महालक्ष्मीः श्रीकृष्णस्य प्रिया सती । वैकुंठादागता साध्वी ब्रह्मणो । २४९॥ | अ० ११ सुमतेन च ॥ ९८ की सत्राजितप्- कन्या सा सत्यभामा वसुन्धरा ॥ ददौ कृष्णाय राजा स तं मणिं यौतुकेन च ॥ ९९॥|छै वो भारावतरणहेतुना गमनं हरेः ॥ संजहार भुवो भारं कुरुपांडवयुद्धतः ॥ १०० ॥ शिशुपालो दैतवक्त्रो जयो विजय एव छ। चरिणो द्रषट्के च वैकुंठे श्रीहरेरपि ॥ १ ॥ कुमारशापात्पतितो भ्राप्य जन्मत्रयं वम् । हिरण्यकशिपुर्दैव तवेव पूर्व |पूरुषः ॥ २ ॥ तस्य भ्राता हिरण्याक्षस्तेनेव वरुणो जितः ॥ इरिनृसिंहरूपेण तं जघानावलीलया ॥ ३ ॥ सूकरेण हतोन्यश्चछ |पूर्वजन्मकथां श्रुणु ॥ द्वितीये जन्मनि पुरा रावणः कुंभकर्णकः १॥ श्रीरामेण इतौ तौ द्वौ शेषजन्म कलौ तयोः ॥ श्रीकृष्णे|3| न हतौ तौ द्वौ धर्मपुत्रार्जुभौ तथा ॥६॥ जरासंधश्च शाल्वश्च दुरात्मा कंस एव च ॥ प्राक्तनात्तस्य वध्यास्ते भुवो भारजिहीर्षया। |॥ ६ ॥ मांधातुः सुतमध्ये च यवनयापि प्राक्तनाव । लक्ष्मीश्वरस्य कृष्णस्य धनेन किं प्रयोजनम् ॥ ७ ॥ प्रतिज्ञया च सत्यायाः पुण्यकलतकारणाव । पारिजातं समानीय चकार स्वात्मनो तम् ॥८॥ स्वयं जांबवती देवी दुर्गाशाभङकात्मजा ॥पाणिं जॐ आह तस्याश्च तपसा भारते हरिः ॥ ९ ॥ छैत्याश्च क्षेत्रजाः पुत्राः केवलं भर्तुराज्ञया ॥ कलौ निषिदं त्रियुगे प्रसिद्धे | ११० ॥ युधिष्ठिरो धर्मपुत्रो भीष्मश्च पवनात्मजः॥ महेंद्रपुत्रो धर्मिष्ठः फाल्गुनो विजयी भुवि ॥ ११ ॥ यस्मै पाशुपतं शंभुः प्रज्ञ ददौ च स्वयं पुरा । अश्वमेधं गवालंभं संन्यासं पलपैतृकम् तोरः शांकरंण वरेण च ॥ १३ ॥ बलदेवः पुष्पमधु पूतं पिबति नित्यशः ॥ चकार यमुनास्नानं स्नानार्थं धार्मिकः शुचिः ॥३॥ सुभद्रां च ददौ कृष्णः फाल्खनाय महात्मने । कन्यकों मातुलानां च दाक्षिणात्यः परिग्रहः ।। १६॥। देशेष्वन्येषु दोषोयमित्याह ॥२४९ |मलोद्भवः ॥ ११६ ॥ इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखंड उत्तरार्द्ध नारायणनारदसंवादे बाणानिरुदसंवादे