पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

|-शाल्व मेव च ॥ कारयामास यॐ च विधिबोधितदक्षिणम् ॥२८। सुनींद्ध नृपेंद्रश्च राजसूयमभीप्सितम् "शिशुपालं दैतवनं तत्र यज्ञे'छा झ| जघान सः ॥ २६ ॥ अतीव निंदां कुर्वतं सभाय सुरभूपयोः ॥ पपात तच्छरीरं च जीवो गत्वा हरेः पदम् । न दृष्ट्वा तत्र सर्वे । कुशं तुष्टावागत्य माधवम् ॥२॥ शिशुपाल उवाच ॥ वेदानां जनकोसि त्वं वेदांगानां च माधव॥२८मुराणामसुराणां च/झ झप्राकृतानां च देहिनाम् । सूक्ष्म विधाय सृष्टिं च कल्पभेदं करोषि च ॥ २९ ॥ मायया च स्वयं ब्रह्मा शंकरः शेष एव च । मनवो/। |मुनयश्चैव वेदाश्च सृष्टिपालकाः ॥ ३० ॥ कलांशेनापि कलया दिक्पालाश्च ग्रहादयः॥ स्त्रयं पुमान्स्त्रयं स्त्री च स्वयमेव नपुंसकङ झ|॥ ३१॥ कारणं च स्वयं कार्यं जन्यश्च जनकः स्वयम् ॥ यंत्रस्य च गुणो दोषो . यंत्रिणश्च श्रुतौ श्रुतम् ॥ ३२॥ सर्वे यंत्रा भवा ||न्यं त्वयि सर्वं प्रतिष्ठितम् । मम क्षमस्वापराधं मूढस्य द्वाणिस्तव ॥ ३३ ॥ ब्रह्मशापाकुबुदैश्च रक्ष रक्ष जगद्वरो ॥ इत्येवमुक्त्वा ज्ञ| छ। क्रमतो जयो विजय एव च॥ ३४ ॥ मुदा तौ ययतुः शीघी वैकुंठद्वारमीप्सितम् । शिशुपालस्य स्तोत्रेण सर्वे ते विस्मयं ययुः । |४|॥ ३८॥ परिपूर्णत्मं कृत्वा मेनिरे कृष्णमीश्वरम् ॥ कारयित्वा राजसूयं भोजयामास ब्राह्मणान् ॥ ३६ ॥ कुरुपडवयुद्धं च कारया छै। मास भेदतः ॥ भुवो भारावतरणं चकार स कृपानिधिः ॥ ३७॥ पुनर्ययौ द्वारकां च चिरं स्थित्वा नृपाज्ञया ॥ विप्रायामृतवत्साय = |ञ्जीवयामास पुत्रान् ॥ ३८॥ मृतस्थानात्समानीय तन्मंत्रे प्रददौ सुतान् । तद्दशा देवकी तुष्टा ययाचे मृतपुत्रकांन् ॥ ३९॥झ| ॐ|मृतस्थानात्समानीय दौ मात्र सहोदराम् । सद्यो जह्वरं दारिद्यं सुदामो ब्राह्मणस्य च ॥ ३० ॥ समागतस्य स्वगृहाद्वारकां शर |णार्थिनः । तस्मै ददौ राजलक्ष्मीं निश्चलां सप्तपौरुषीम् । १३॥ पृथुकानां कणं भुक्त्वा भक्तस्य भक्तवत्सलः ॥ बभूव तस्य राज्यं | |ऊ|च यथैद्रस्यामराव्रती॥ ४२ ॥ अथा धनेश्वरो देवो धनाढयः स बभूव ह ॥ निश्चलाँ इरिभक्तिं च ददौ दास्यं सुदुर्लभम् ॥ ४३ इ। ॐ|अविनाशिनि गोलोके यथेष्टं पदमुत्तमम् ॥ जहार पारिजातं च शक्राहंकारमेव च ॥ ३९ ॥ सत्यां च कारयामास पुण्यकं व्रतमी प्सितम्॥ वर्धयामास सर्वत्र नित्यं नैमित्तिकं मुने॥ ६९ ॥ तत्र व्रते कुमाराय शमानं दक्षिणां ददौ ॥ ब्रह्मणान्भोजयामास तेभ्यो । ।