पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४२॥

२. क. छ|नेफ वचनं श्रुत्वा प्रहस्य पार्वती संती ॥ तमुवाच हितं सत्यं साक्षाच्छंकरसन्निधौ ॥ ६ ॥ ॥ पार्वत्युवाच । । धर्मत छ|सं• ४ ' उ.

छ|त्वं न जानासि ॥ त्यक्त्वा धर्मिष्ठं भवेयुः मन्यसे संन्यासी स्वकम् ब्रह्मचारी । अनपत्यां यतीति वा परित्यज्य ॥ ६॥ वाणिज्ये क यासि वा तपसे प्रवास मुने वा ॥ चिरं ६॥ दूरं ऽनपत्य प्रयाति च यः । युवतीं तीवा कुलज तपसे च पिछ पति छ| अन् अ•११३ मोक्षार्थं जन्म खंडितुम् ॥ ७ ॥ न मोक्षस्तस्य भवति धर्मस्य स्खलनं ध्रुवम् ॥ अभिशापेन भार्यायानरकं च परत्र च । इदैव चक्रु यशोफश इत्याह कमलोद्भवः ॥८॥-द्वारकां गच्छ हे विप्र स्वधर्म रह्म सांप्रतम् ॥ एकानंशां मदंशं च धर्मतः परिपालय ॥ ९ ॥४ पादपद्मार्जितं पादपदं सर्वसुदुर्लभम् । संततं शंभुना गीतं मुनींदैः सनकादिभिः ॥ १० ॥ परित्यज्य सुरतरोः कृष्णस्य परमात्म|छ। | नः॥ क्व यासि तपसे वृत्स मुधां त्यक्त्वा मनोहराम् ॥ ११॥ श्रीकृष्णपादपदं च स्वप्ने जपति यो मुने ॥ शतजन्मकृतात्पापान्सु छ। च्यते नात्र संशयः ॥ १ी॥ यद्धर्ये यच कौमारे वार्धके यच यौवने ॥ कामकामतो वापि भस्मीभूते च पातकम् ॥ १३ ॥ साझाऊ |यो भारते वर्षे श्रीकृष्णचरणांबुजम् ॥ दृष्ट्वा सद्यो भवेत्पूज्यो जीवन्मुक्तो भवेद्भवम् ॥१३ ॥ कोटिजन्मार्जितात्सद्यः कृतपापाद्विमुच्यते ॥|४ । छ|सर्वाण्येव हि तीर्थानि यतः पूतानि नित्यशः॥ १६ ॥ तद्रतं तत्तपः सत्यं तत्पुण्यं तच्च पूजनम्॥ सफलं कृष्णसंबंधि स्वजन्मखंडनं यतः|ऊ। |१४कृष्णभक्तिविहीनश्चब्राह्मणो वेदपारगः। तत्संगाच्च तदालापाद्रक्तभक्तिः प्रणश्यति ॥१७॥ कृष्णस्योच्छिष्टभोजी यः कृष्णश्च त्राङ् |मुणः स्वयम् ॥ आवह्निपवनात्पूतः पूतं कर्तुं जगत्क्षमः ॥ १८॥ श्रीकृष्णं च परित्यज्य व यासि तपसे द्विज॥ तपसां फलमाप्नोति छु। झ|श्रीकृष्णस्मरणेन च ॥ १९॥ यतो भक्तिर्न च भवेच्छीकृष्णे परमात्मनि ॥ स गुरुः परमो वैरी करोति जन्म निष्फलम् ॥ २४॥ |ऊ। झपार्वतीवचनं श्रुत्वा शंकरः प्रेमविह्वलः॥ पुलकांचितसर्वागस्तुष्ट|च परमेश्वरीम् ॥ २१॥ दुर्वासाः प्रणतिं कृत्वा शिवदुर्गापदांबुजेश झ|स्मारंस्मारं कृष्णपदं पुनथ द्वारकां ययौ ॥ २२ ॥ तत्र गत्वा हरिं दृझा तुष्टावे परमेश्वरम् ॥ एकानंशालयं गत्वा स च रेमे तया सह ॥|3||२४३ ॥ |४|" २३ ॥ कृष्णो युधिष्ठिरध्यानात्प्रययौ हस्तिनापुरम् ।। कुंतीं संभाष्य भूषं च भ्रातृश प्रभुदान्वितः ॥२e॥ उपायेन जरासंधं निहत्यङ्