पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

7. E. कम् ॥ ज्ञानं भक्त्यात्मकं श्रेष्ठं मड्रास्यकारणं शुभम् ॥ ६ ॥ ज्ञानं पंचविधं प्रोक्तं सर्ववेदेषु संमतम् ॥ भक्त्यात्मकं सर्वपरं तेषां च सं० ४ ड. |3|लक्षणं शृणु ॥७॥ क्षुत्पिपासादिकानां च खंडनं स्वांतशोधनम् ॥ नाडीनां शोधनं चेअ चक्राणामपि भेदनम् ॥ ८ ॥ शक्ति अ• ११ २३ ९॥ ४ कुंडलिनीयुक्तमीश्वरं चिंतयेत्चतुः॥ इंद्रियाणां च दमनं लोभादीनां च वर्धनम् ॥ ३॥ मूलाधारं स्वाधिष्ठानं मणिपूरमनाइतम् । वि च चक्रषडू खदं नारीणामपि दुर्वोधे सूखणी च विशेषतः ॥ ज्ञानं योगारमेकं सापि सिद्धन झ| ॥ ११ ॥ जंतूनामपि सर्वेषां ज्ञानं स्वविषये तथ॥ संतः सर्वं विजानंति स्वेच्छया च मदीयया ॥ १२ ॥ सिदया कुस्मकं च सिदानां नियुक्तं सर्वकर्मसु ॥चतुर्विंशत्सु सिदानां साधनं बोधनं तथा ॥ ज्ञानं मोक्षात्मकं सिद्धं परं निर्वाणकारणम् । 3त्यक्त्वाज्ञां च करिष्यति. नंदाय दत्तं यज्ज्ञानं तच्च तुभ्यं प्रदास्यति ॥ १६ ॥ गच्छ नंदव्रजं मातर्नदेन सह सादरम् ॥ इत्युक्त्वा दें। विनयं कृत्वा जगामाभ्तरं हरिः ॥१६नंदो यशोदया साईं प्रययौ कदलीवनम् ॥ दर्श राधां तत्रैव निद्रितां त्यक्तभूषणाम् ॥|१७॥ “ |चिछताम् ध्यायमानां पदांभोजं कृष्णस्य परमात्मनः ॥ १९ ॥ बाह्यज्ञानपरित्यक्तां तन्निविष्टैकमनसामे कृतं पश्येतीमुन्मुखबुजम्॥ २० ॥ हसंतीं च रुदंतीं च स्वमे कांतसमीपतः । सखीभिः परितः शश्वत्सेवितां श्वेतचामरैः ॥३१॥ |षु च ॥ तां दृशं विस्मयं प्राप्य सभाय नंद एव च ॥ २३ ॥ ननाम परया भक्त्या दंडवत्प्रणिपत्य च ॥ निद्रां त्यक्त्वा च सहसा , २e, छ|तत्रैव सखिसंसदि ॥ २९ ॥ ॥ राधिकोवाच ॥ न१२३९