पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भीष्मकः साश्रुनेत्रय कन्यां कृष्णे समर्य च ॥ २६ ॥ तं च कृत्वा परीहारं रुरोदोचेरतीव सः ॥ रुरोद रुक्मिणी देवी श्रीकृष्ण अथापि मायया ॥ ३७॥ रथमारोपयामास वसुदेवः सुतं वधूम् । एतस्मिन्नंतरे राजा जामात्रे यौतुकं ददौ ॥ ३८॥ गजेंद्राणां सहस्र |च षङ्गुणं च तुरंगमम् ॥ दासीनां च सहस्र च किंकराणां शतंशतम् ॥ ३९॥ रत्नानां च सहस्र चेवामूल्यरत्नभूषणम् ॥ स्वर्ण मुदा ॥ ३१ ॥ दुग्धवतीनां धेनूनां सवत्सानां सहस्रकम् ॥ अमूल्यानि च रम्याणि वह्निशुद्धांशुकानि सेनो देवैश्च सुनिभिः सह ॥ प्रहृष्टवदनः शीनें द्वारकाभिमुखं ययौ ॥ ४३ ॥ प्रविश्य स्वपुरी रम्यं कारयामास मंगलम् । वाचं च वरकामिनी॥ १९ ॥ श्रीकृष्णं रुक्मिणीं रम्यां विलोक्य च पुनःपुनः । गृहं प्र चतुर्विधं भोजयित्वा देवांश्च मुनिपुंगवान् ॥ नृपांश्च बांधवथैव परिहारं चकार च ॥ ४७॥ भद्रेभ्यो ब्राह्मणेभ्योपि ददौ छ| रत्नादिकं मुदा । तथापि भोजयामास परितुष्टांश्च सस्मितान् ॥ ४८॥ एवं भुक्त्वा धनं लब्ध्वा ययुः सर्वे गृहं मुझ ॥ मंगलं कारयामास वसुदेवस्य वल्लभं ॥ ४९ ॥ ॥ इति.श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्ड उत्तरार्द्ध नारायणनारदसंवादे ॥ १०९ ॥ श्रीनारायण उवाच ॥ ॥ आगतेषु गतेष्वेवं सांगे मंगलकर्मणि ॥|ऊ| नंदो यशतेद्या साईं पुत्राभ्याशं स्मर्यमै ॥ १ ॥ ॥ ॥ ॥ ज्ञानं च भवता दत्तं पित्रे नंझय माधव ॥ म| चापि मातरं वत्स कृपां कुरु कृपानिधे ॥ २ ॥ मामुद्धर महाभाग धरोदारणकारण |ऊ| ३ । मायामयी सा प्रकृतिर्भवाब्धितरणे तरिः । त्वमेव कर्णधारश्च भक्तोत्तीर्ण कृपामय ॥ ३ ॥ छ|तमः ॥ उवाच मातरं भक्ता ज्ञाचिनां च गुरोर्गुरुः ॥६॥ ॥ तो सिद्धियोगात्मकं. मातङ्गनं च विषयात्म