पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पश्य वरं योग्यं नवयौवनसंस्थितम् । १२॥ धर्मशीलं सत्यसंधं नारायणपरायणम् ॥ वेदवेदांगविशं च पंडितं सुंदरं शुभम् ॥१३॥ शतं दांतं क्षमाशीलं युणिनं चिरजीविनम् ॥ महाकुलप्रसूतं च सर्वत्रैव प्रतिष्ठितम् ॥ १४ ॥ करोषि राजपुत्रं चेद्रणशास्त्रविशारदम् |महारथं प्रतापाई रणचुनिं च सुस्थिरम् ॥ १६॥ करोषि देवपुत्रं चेद्देवं गुणयुतं तथा ॥ करोषि मुनिपुत्रं चेच्चतुर्वेदविशारम् ॥ |॥ १६ ॥ प्रवाचकं विचारकं सिद्धांतेषु नितांतकम् ॥ नृपेंद्वचनं श्रुत्वा तमुवाच मुनेः राजेंद्र त्वं च धर्मज्ञ धर्मशास्त्रविशारदः ॥१९॥ पूर्वाख्यानं च वेदोक्तं कथयामि निशामय ॥.भुवो भारावतरणे स्वयं नारायणो भुवि हैं। |॥ २० ॥ वसुदेवसुतः श्रीमान्परिपूर्णतमः प्रभुः। विधातुश्च विधाता च ब्रह्शशेषवंदितः प्रहविग्रहः । परमात्मा च सर्वेषां प्राणिनां प्रकृतेः परः ॥ २२॥ निर्लप्तश्च निरीहश्च साक्षी च सर्वकर्मणाम् । राजेंद्र तस्मै कन्य४ यास्यसि गोलोकं पितृणां शतकैः सह ॥ लभू सारूप्यमुक्तिं च कून्यां दत्त्वा पत्रं च ॥ २६ ॥|ङ्क ॥ २६ समर्पणं कुरु विभो कुरुष्व जन्मखं|ऊ| षामपि संमतम् ॥ २७॥ आनीय परमात्मानं भक्तानुग्रहविग्रहम् ॥ ध्यानानुरोधहेतुं च नित्यदेहमनुत्तमम् |ध्यानपूताश्च योमिनो न विदंति यम् ॥ ३० ॥ सरस्वती जडीभूता वेदाः शास्त्राणि यानि च ॥ सहस्रवक्ररे शेपथं नीचवः सदाशि वः ॥ ३३ ॥ चतुर्मुखो जगदाता कुमारः कार्तिकस्तथा ॥ 5षयो मुनयश्चैव भक्ताः परमवैष्णवः ध्यानासाध्यश्च योगिनाम् ॥ बालकोई महाराज तद्वणं कथयामि किम् ॥ ३३ ॥ शतानंदवचः श्रुत्वा प्रञ्छवदनो नृपः ॥! आलिंग