पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बलिनो द्वादशादित्या महेंबश्च सुरैः समः ॥ ६९ ॥ न समर्था ध्रुवं जेतुमुग्रसेनं नृपेश्वरम् ॥ कृष्णस्य वचनं श्रुत्वा प्रसन्नवदनो नृपः ॥ ४॥ | ७० ॥ प्रययौ यादवैः सार्द्ध महेंद्रभवनात्परम् ॥ स्वलयं द्वारकामध्ये ज्वलंतं मणितेजसा ॥ ७१ ॥ सहत्रैर्दारपालैश्च लिभिदंडह छ। स्तकैः नियुक्ते रेक्षित द्वारं ददर्श मानवेश्वरः ॥ ७२ ॥ अभ्यंतरे च शिबिरं द्वारेभ्यः पद्भ्य एव च ॥ मंदिराणां च शतकै रत्नानां ददर्श कोटिमीप्सितम्। ॥ ७६॥ खराणां दशकोटिं च पादातं षड्गुणं तथा निर्माणं रत्नसाराणां रथानां पंचलक्षकम् ॥ ७७i पंच |लक्षी सास्थीन्नां तमात्रं षड्गुणं तथा ॥ अश्ववाटं तत्समं च सुधर्मा च सभामपि॥७८॥ ददर्शाभ्यंतरे रम्ये देवौघमुनिसंयुताम् । वह्नि शुद्धांशुकै रम्यैर्दूषितां रक्तकंबलैः ॥७९॥ रत्नसिंहासनै रम्यैर्दूषितां रक्तपिंगलैः। अमूल्यरत्ननिर्माणवीथीनां तेजसोज्ज्वलाम्। ८०॥ वेष्टित चं महाभीतेः किंकरैः शतकोटिभिः । प्रविवेश सभां रम्यां श्रुत्वा शंखध्वनिं शुभम्॥८१॥ वायं च सुंदुभीनां च मुनीनां वेदमंत्रकम् ॥ दृष्ट्वा नृपं समुत्तस्थौ वेगेन सबलो हरिः ॥८२॥ ब्रह्मा महेश्वरश्रेव शेपथं देवपुंगवाः ॥ समुत्तस्थुः सुराः सर्वे मुनयश्च मह्त्रताः ॥ ८३॥ राजेंद्रयापि सिउँदो वसुदेवृषुरोगमाः। रत्नसिंहासने रम्ये चोग्रसेनो महाबूलः ॥ ८८ ॥ सुखवास भईस्य/आ। या हरेः ॥ देवानां च गुरूणां च गर्गस्यापि तथैव च ॥ ८९॥ सप्ततीर्थोदकेनैव पूर्णकुंभेन नारद॥ चकार वेदमंत्रश्च ॥ ८६ ॥ तस्यै वेस्रयुगं दत्तं वह्निशुदं मनोहरम् । वरुणेन पुरा दत्तं कृष्णाय परमात्मने॥ ८७ ॥ माल्यं च पारिजातानं तंद्मं रत्नभूषणम् ॥ रत्नच्छत्रं दौ तस्मै बलदेवो महाबलः॥ ८८॥ ब्रह्मा कमंडलू चैव शूलं चापि महेश्वरः॥ पार्वती रत्नमारुमंच हारं च मालती सती ॥८९॥ अन्ये देवाश्च मुनयो राजेंद्रः सिद्धपुंगव्राः ।।.यौतकं च ददौ तस्मै क्रमेण च पृथक्पृथक्। |॥ ९० ॥ वसुदेवो ददौ तस्मै शुभदं वेतुचामरम् । पवनेन पुरा दत्तं कृष्णाय परमात्मने ॥ ९१ ॥ नंदो ददौ च सुरभिं कामधेनु चङ्