पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्र मनोवरम् ॥ १२॥ । ईहास्यप्रसन्नं च सुवेषं प्रस्तुतं सुरैः ॥ देवदेवं जगन्नाथं त्रैलोक्यमोहनं परम् ॥ १३ ॥ कोटिकंदर्पलीलाभं । कमनीयमनीश्वरम् ॥ अमूल्यरत्ननिर्माणभूषणौचेन धूषितम् ॥ १४ ॥ वरं वरेण्यं वरदं वरदानामभीप्सितम् । चतुर्णामपि वेदाऊ न कारणानां च कारणम् ॥ १६॥ पा मत्प्रियस्थानमागतोसि च मायया ॥ पाठं ते लोकशिक्षार्थ रमणं गमूनं रणम् ॥४॥ फुस्वात्मारामस्य च विभोः परिपूर्णतमस्य च ॥ १६ ॥ ॥ गुरुपत्न्युवाच ॥ ॥ अद्य मे सफलं जन्म “सफलं -जीवनं मय॥॥ छुपातिव्रत्यं च सफलं सफलं तपोवनम् ॥ १७ ॥ मद्दक्षहस्तः सफलो दुत्तं येनान्नमीप्सितम् । तदाश्रमं तीर्थपरं तीर्थपादपदांकितम्” च ॥ १८॥ तत्पादरजसा पूता गृहाः प्रगणमुत्तमम् ॥ यस्य त्वत्पादपङ्ग चेवावयोर्जन्मखंडनम् ॥ १९॥ तावदुःखं च शोकश्च तावद्र/ गम्य रोगकः । तावन्मानि कर्माणि क्षुत्पिपांसादिकानि च ॥ यावत्त्वत्पादपद्मस्य भजनं नास्ति दर्शनम् ॥ २० ॥ हे कांलकालङ्क झ|भगवन्स्रष्टुः संड्र्तुरीश्वर ॥ कृपां कुरु कृपानाथ मायामोहनिकृतन ॥ २१॥ इत्युक्त्वा साश्रुनेत्रा सा क्रोडे कृत्वा हरिं पुनः ॥ स्वस्त के नं पाययामास प्रेम्णा च देवकी-यथा ॥ २२ ॥ ॥ श्रीकृष्ण उवाच ॥ ॥ मातस्त्वं मां कथं स्तौषि बालं दुग्धमुखं सुतम् ॥ञ्च गच्छ गोलोकमिष्टं चं स्वामिना सह सांप्रम् ॥ २३ ॥.त्यक्त्वा प्राकृतिकं मिथ्या नश्वरं च कलेवरम् . विधाय निर्मलं देहं छे। जन्ममृत्युजरादरम् ॥ २९ ॥ इत्युक्त्वा चतुरो वेदान्पठित्वा मुनिपुंगवात् ॥ मासेन परया भक्त्या दत्वा पुत्रं मृतं पुरा ॥ २९॥ |श्च ॐ रत्नानां च त्रिलक्षी च मृणीनां पंचलक्षकम् । हीरकण चतुर्लकं मुक्तानां पंचलक्षकम् ॥ २६ ॥ माणिक्यानां द्विलक्षे च वधं त्रैलो|| झुक्यदुर्लभम् ॥ हारं च दुर्गया दूतं हस्तर्त्नांशुलीयकम् २७ ॥ दशकोटिं सुवर्णानां गुरवे दक्षिणां ददौ । अमूल्यरत्ननिर्माणं नारीस के ॐ वांगभूषणम् ॥ २८॥ गुरुप्रियायै प्रददौ वह्निशुद्धांशुकं "वरम् ॥ मुनिर्दत्वा च पुत्राय तत्सर्वं प्रियया सह ॥ २९ ॥ सद्रत्ररथमारुहळु । |ययौ गोलोकमुत्तमम् ॥ तमद्वतं हरिं दृशं प्रययौ स्वालयं मुदा ।।३० एवं ब्रह्मण्यदेवस्य चरित्रं शृणु नारद ॥ इवं स्तोत्रं महाधुर्यं यः | पठेदपूिर्वकम् ॥ ३३ 4 श्रीकृष्णेय निश्चलां भानं लभते नात्र संशयः । अस्पष्टकीर्तिः सुयशा सूख भवति पंडितः ॥ ३२ ॥इंद लोर्की