पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

के.के. क. गोलोकस्त्वं च स्थावररूपधृकं ॥. सर्वाधारो महान्वायुः श्वसनिश्वासरूपकैः॥ २८॥ भक्तानुग्रहदेवस्य नित्यस्य भवतो विभो ।। ङ सं० ४ ८; ॥२२६॥ ||वीर्बहरैनाथ त्वया दतैः पुरेख च ॥ स्तोतुम्च्यािमि वयोगं न दत्तं ज्ञानमैश्वरम् ॥ ३९. ॥ ॥ देवा ऊचुः । । वूमनंतं /सँ |Sछ अ० १०१ यदि स्तोतुं देवोनतो न ईश्श्नः ॥ ३० ॥ न हि स्त्रयं विधाता च न हि ज्ञानात्मकः शिवः ॥ सरस्वती जडीभूता किं कुर्मः स्त |ऊ|वनं वयम्॥ ३१॥ ! मुनींद्रो नुः ॥ ॥ वेदा न शक्ताः स्तोतुं चेवां चेव ज्ञातुमीश्वरम् ॥ वयं वेदविदः संतः किं कुर्मः स्तवनं तव = ॐ|॥ ३२ ॥ इदं स्तोत्रं महापुण्यं देवेषु मुनिभिः कृतम् । यः पठेत्संयतः शुद्धः पूजाकाले च भक्तितः ।४३ ॥ इह लोके सुखं भुक्त्वा | ॐ लम्बी ज्ञानं निरञ्जनम् ॥ रत्नयानं समारुह्य गोलोकं स च गच्छति ॥ ३७ ॥ इति श्रीब्रह्मवैवर्ते महापुराणे.श्रीकृष्णजन्मखू |ऊ|खण्डं उत्तरार्धे नारायणनारदसंवादे भगवदुपनयने शततमोऽध्यायः ॥ १०० ॥ ॥ श्रीनारायण उवाच ॥ ॥ संस्तूयङ् |देवा मुनयो विरेमुषेव -मनसे । इदृशुः प्रगणे कृष्णं शोभितं पीतवाससा ॥ १ ॥ यथा सौदामिनीयुक्तं नवीनजलदं मुने ॥ बक झ| पंतियुतं चैव मालतीमालेया तथा ॥२ ॥ कृपाले मंडलाकारकस्तूरीयुक्तचंदनम् ॥ सकलंकं मृगांकं च शोभितं जलदे तथा ॥३॥ आदिक्षुजं श्यामलं कांतं राधाकॉतं मनोहरम् । ईषदास्यप्रसन्नास्यं भक्तानुग्रहविग्रहम् ॥ ४ ॥ रत्नकेयूरवलयरलमंजीररंजितम् ॥ रुदंतं चै| छापितुरुत्संगे बलेन सहितं परम् ॥४॥ अथ नेगलकाले च शुभलग्ने मनोरमे । संवीक्षिते ग्रहेः सौम्यैर्जाग्रचिपे स्थिते ॥ ६ ॥ असद्दैरदृष्टे च सद्रेक्षित एव च ॥ शुभकर्मसमारंभं मस्तिवाचनपूर्वकम् ॥ ७॥ चकार वेसुदेवश्चाप्याज्ञया सुरविप्रयोः॥ दत्वाष्ट्र सुवर्णशतकं ब्राह्मणाय च सादरम् ॥ ८॥ देवेंद्रांश्च मुनींद्रांश्च नमस्कृत्य पुरोहितम्॥ गणेशं च दिने च वह्निच शंकरं शिषम् ॥ ९अ |४|देवमकं च साक्षतेर्देवसंसदि । उपचारैः षोडशभिः संयतो भक्तिपूर्वकम् । १० ॥ पुत्राधिवासनं चके वेदमंत्रेण संसदि ॥ संपूझ कुज्य नानादेव दिक्पालांस नवग्रहान् ॥ ११ ॥ हत्वा पंचोपचारांश्च भक्त्या षोडश मातृकाः ॥ दवा च वसुधारां चु सप्तवा | ॥२२६॥ |शरान्घृतेन च॥ १२॥ चेदिराजं वसुं नत्वा संपूज्य प्रययौ पुनः ॥ वृद्धिश्रादं सुनिर्वाप्य यत्किचिदैविकं तथा ॥ १३ ॥ यजं कृत्वा ॐ|