पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. के. इ. धनः ॥ ८॥ घुलकाञ्चितसर्वागः साश्रुनेश्च भक्तितः ॥ दिव्छेदशुचा प्रेम्णा रुरोदोष नारद ॥२९" रुरोद राषां तत्प्रेम्ण न १ हे स्रोद बवीगणः॥ उडवस्य गलं धृत्वा स्थापयामास लोभतः ॥ ३० ॥ उदवं सूचैिठतं दृष्ट्स चैंभितं त्यक्तचेतनम् ॥ शत्रभुः

  • "स्थापयामास राधिका कृष्णमायसम् ॥ ३१॥ चेतनं कारयामास जलं दत्त्वा सुखांबुजे ॥ शुभाशिषं च प्रददौ वत्स जीवेति नारद । । अ० १०

ॐ ३२॥जद्वक्षेतनां प्राप्य तामुवाचे सुसंसदि । रुदतीनां च गोपीनां पुरतः परमार्थदम् ॥३३ ॥ उद्धव उंच घन्यो यशङ्क अस्यो द्वीपानां जंबूद्वीपः सुदुर्लभः ॥ यत्रं भारतवर्ष तु सर्वेषामीप्सितं वरम् ॥ ३ ॥ अहो भारतवर्षे तु पुण्यो बृन्दावनं वनम् ॥४ राधापादाब्जसंस्पर्शरजपूतं मुरेप्सितम् ॥ ३६॥ धन्या मान्या च पृथिवी त्रिषु लोकेषु पूजिता ॥ राधायास्तीर्थपूताया पादाब्जर आँ जसा वरा ॥३६॥ षष्टिवर्षसहस्राणि दिव्यानि पुष्करे पुरा ॥ ब्रह्मणा च तपस्तप्तं वेदोक्तं भक्तिपूर्वकम् ॥३॥ गोलोके राधिकाकृष्ण र्शनार्थं मनोरथान् । गोलोके राधिकाकृष्णो न दृष्टः स्वमतस्तदा ॥ ३८॥ धृता तेनाकाशवाणी सत्यरूपा च लीलया । वाराहे भारते वर्षे पुण्ये वृन्दावने वने ॥ ३९॥ रासोत्सवे महारम्ये तवैत्ररासमंडले द्रक्ष्यसीति च देवानां मध्ये सुस्थो न संशयः ॥६०॥ |श्रुत्वा च विरतो ब्रह्म तपसः स्वगृहं गतः । कृष्णो दृष्टय इव परिपूर्णमनोरथः ॥ ४१॥ गोपानां गोपिकानां च सफलं जन्म ४ ॐ जीवनम् ॥ नित्यं पश्यंति ते पादपद्म ब्रह्मादिदुर्लभम् ॥ ४२ ॥ मानिनीं राधिकां संतः सदा.सेवंति नित्यर्थः । योगींद्राश्च मुनींद्र, ॐ स सिउँदो वैष्णवास्तया॥ ४३ ॥ सतीं पुण्यां तीर्थपूतांस्वतःशुद्धां सुदुर्लभाम् ॥ मुलभं यत्पदांभोजं ब्रह्मादीनां सुदुर्लभम् । ॥ ७४ ॥ यत्पादपद्यनखरं कृतं यावचिह्नितम् । सर्वेश्वरेश्वरेणेव कृष्णेन परमात्मना॥ ८९ ॥ चकार यस्याः पूजा च स्तोत्रराजं सु दुर्लभम् । शतगे स्वयं कृष्णो गोलोके रासमंडले ॥ १६॥ पारिजातप्रस्रनानामंजलिं गंधचंदनम् ॥ दौ दूर्वाक्षतं स्निग्धं यस्याः रविंदयोः ॥ ४७ ॥ त्रिंशत्सखकोटीनां गोपीनामीश्वरी च या । तत्षट्त्रंशत्सखीनां च ईश्वरी राचिकाभिघा ॥ ४८॥डै |२२२ ये वा द्विषंति निंदंति पापिनय इसंति च ॥ कृष्णप्राणाधिकां देवदेवीं च राधिकं वराम् ॥ १९ ॥ ब्रह्महत्याशतं ते च लभते नत्र