पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

...इ. त्रयः । पश्चािपि त्रुटिरुका मनीषिभिः ॥८९॥ वेधखुटिशतेनैव त्रिवेधेन लवस्तथा ॥ त्रिलवेन निमेषश्च त्रिनिमेषेण च /छ| सं• १ = : | श्शणः ॥पंचक्षणेनेव लघुबा दशकाष्ठया । लघुपंचदशं दंडस्तस्रमाणं निशामय ॥ ६१ ॥ द्वादशाईपलोन्मानं चतुर्भिश्च २२०"|आतुरंगुलैः। स्वर्णमाषेः कृतच्छिद्रं यावत्प्रस्थजलप्लुतम् ॥ २॥ दंडदये मुहूर्तः स्यात्षष्टिदंडात्मिका तिथिः। तदष्टभागः प्रहरः झ| अ• ५६ प्रमाणं निरूपणम् ॥ ५३ ॥ चतुर्भिः प्रहरे रात्रिश्चतुर्भिर्दिनमुच्यते ॥ तिथिपंचदशेनैव पक्षमानं प्रकीर्तितम् ॥६४॥ पक्षद्वयेन च डुमासः स्याच्चुङकृष्णाभिधेन च ॥ अंतुर्मासद्वयेनेव तत्षट्केनेव वत्सरः ॥९६॥ वसंतग्रीष्मवर्षीय शरद्धेमंतशीतकाः ॥ वर्षाः । |पंचविधं ज्ञेयाः कालविद्भिर्निरूपिताः ॥ ९६ ॥ संवत्सः प्रवत्सर् इळवत्सर एव च॥ अनुवत्सरो वत्सरोयमिति कालविदो विदुः॥ॐ झ|॥६७॥ अब्दो द्विषदकमासैण तन्नाम शृणु चोदय । वैशखो ज्येष्ठ आषाढः श्रावणो भाद्र एव च ॥ ६८ ॥ आश्विनः कार्तिको |मार्गः पौषो माघस्तु फल्गुनः॥ चैत्रस्तु चरमो ज्ञेयो वर्षशेषो निरूपितः ॥६९॥ वसंतश्चैत्रवैशाखमासयुग्मेन कीर्तितः । ज्येष्ठा |३| पादद्वयेनेव भीष्मस्तु परिकीर्तितः ॥ ६० ॥ वर्षा श्रावणभाद्रे च ह्याश्विने कार्तिके शरत् । मार्गे पौषे च हेमंतः शिशिरो माघफा दें मुने॥ ६१॥ अब्दस्तु चायने हे वे चोत्तरे दक्षिणायने ॥ माघादिषडिनिर्मितमुत्तरायणमीप्सितम् ॥ ६२ ॥ श्रावणादिमूसषट्कं ॐ ॐ दक्षिणायनमेव च ॥ ६३ ॥ नक्तबुद्धिः श्रावणाञ्च पॉषपर्यंतमेव च ॥ प्रतिपत्तृर्णिमांतस्य शुकपक्षाः प्रकीर्तितः ॥ ६९ ॥ पूर्णिमायाङ्क ॐ प्रतिपद्यामावास्यत एव च ॥ कृष्णपक्षस्तु विज्ञेयो वेदविद्भिर्निरूपितः ॥ ६६॥ द्वितीया च तृतीया च चतुर्थी पंचमी तथा ॥। षष्ठी च सप्तमी चैव ह्यष्टमी नवमी तथा॥ ६६ ॥ दशम्येकादशी चापि द्वादशी च त्रयोदशी॥ चतुर्दशी कुहूर्यावद्दिनं तु मणनं चै। स्मृतम् ॥ ६७॥ अविनी भरणी चापि कृत्तिका रोहिणी तथा॥ मृगशिरस्तथाद्री च नक्षत्रे द्वे पुनर्वसू ॥ ६८ ॥ पुष्याश्लेषे मघा । की | चैव श्रवणाभिजिती पूर्वी चोत्तरफाल्गुनी चैव धनिष्ठा ॥ इस्तचित्रे च प्रकीर्तिता तथा ॥ स्वाती ७०॥ शिाखा ततः शतभिषा चासुराधिका ज्ञेया ॥ पूर्वाभाद्रपदा ६९ ज्येष्ठा तथमूलं ॥ तथा तथोत्तरा ज्ञेया तु विज्ञेया पूर्वाषाढोत्तरा रेवती तथाओ चरमा " २२०॥