पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। श्रीकृष्णध्यानपूतांच तीर्थपूतांश्च वैष्णवान् ॥ २७ ॥ वेदवेदांगशास्राणां चिंताहीनान्प्रफुञ्चितान् ॥ भक्त्या दिवानिशं शश्वदरिभाऊ वेन तत्परान् ॥ २८॥ बाह्यपूजाविहीनांश्च पूतान्मानसिकांस्तथा ॥ मृत्यूजयान्महाभागान्कालव्यालजितस्तथा ।। २९ ॥ सनकं च छ। सनंदं च तृतीयं च सनातनम् । परं सनत्कुमारं च ये स्मरंति च सर्वशः ॥ ३० ॥ तीर्थस्नानफलं लब्ध्वा मुच्यंते कृतपातकाव डै। छै|हरिभक्तिर्भवत्येषां हरिदास्यं लभंति च॥ ३१ ॥ मृकंडबालकं पश्य कर्मणा च द्विजोत्तमम् ॥ दशवर्षायुतं तीव्र ज्वलंतं ब्रह्मतेजसा । दें। ॐ |३२इरिमेवमतः पश्चात्सप्तकल्पतजीविनम्। वोढं पंचशिखं पश्य लोमकं चाटूरिं तथा॥३३॥ सर्वकर्मविहीनं च हरिसेवनतत्परम्॥|। झ|शतकल्पायुषं चैव ध्यायमानं हरेः पदम् ॥३8-जमदग्नेः सुतं पश्य रामं ते चिरजीविनम् ॥ हनुमंतं बलिं व्यसमश्वत्थामानमेव च॥४ ४३५॥ बिभीष्णं कृपं विप्रं जांबवंतं च भल्लुकम् ॥ हरिभावनया चैते शुद्धाः सुचिरजीविनः ॥३६सिउँद्रेषु मुनींद्रेषु नरेष्बून्येषु चो |द्धव ॥ हरिभावेन शुद्धश्च सर्वे ते चिरजीविनः ॥ ३७॥ प्रडादं पश्य दैत्येषु हिरण्यकशिपोः सुतम् ॥ हरिद्विषो दुरंतस्य हरिभावनत | परम् ॥३८॥ चिरायु कालजितं पश्यान्यं चाप्यसंज्ञकम् । अनेकजन्मतपसा लब्ध्वा जन्म च भारते ॥३९॥ ये हरिं तं न सेवंते ते॥ सूदाः कृतपापिनः॥ वासुदेवं परित्यज्य विषये निरतो जनः ॥ ६० ॥ त्यक्त्वामृतं महामूढो विषं भुक्ते निजेच्छया ।। कस्य नु कस्य । वा पुनः कस्य वा बांधवास्तथा ॥ ४१ ॥ कः कस्य बंधुर्विपदि श्रीकृष्णेन विना भुवि ॥ तस्मात्संतः सदा कृष्णं .भजंत्येव दिवानिह |शम् ॥ ६२ ॥ जन्ममृत्युजराव्याधिहरं.सर्वहरं परम् ॥ कालस्य तरणोपायं भजनं परमात्मनः ॥ ३ ॥ आनंदनंदनस्यैव परिपूर्ण हैं तमस्य च ॥ शृणुकालगतिं वत्स मदीयज्ञानगोचराम् ॥८६॥ नराणां च पितणां च सुराणां चापि ब्रह्मणः ! नागानां राक्षसादीनां ॐ|तत्परेशं च पुत्रक ॥ ४८॥ कथयामेि निगूढार्थ सावधानं निशामय । सर्वस्माच्च परस्थानं सर्वाधारो महान्विराट्॥ १६॥ यस्य/कु लोमसु विशंखानि चासंख्यानि च तानि च ॥ सर्वस्माच्च परं सूक्ष्मं परमाणु निशामय ॥ “कालारंभात्मकं सर्वमगृहे छ| ९७॥ परमः सविशेषाणामनेकोऽसंयुतः सदा ॥ परमाणुः स विज्ञेयो नृणामैक्यभ्रमो यतः ॥ ४८॥