पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

के हैं - पुनःपुनः॥ प्राणी कर्मानुरोधेन स्वकर्मफलभुक्पुमान् ॥ ६ ॥ कर्मणा जायते जंतुः कर्मणेव प्रलीयते ॥ सुखं दुःखं| ङ् सं० ४ 3, ई, ऊभयं शोकं कर्मणेवाभिपते ॥७॥ जंतुर्भागावशेषेण भोगं भुद्धे भवेषु च । पुनश्च कर्मणो भोमात्समायाति च याति च ।रत्नाकु G ९ ॥ ॐदिकं च यत्किचिन्मठं दत्तं. त्वग्रा सति । मया सादं न यात्येव तेन मे किं प्रयोजनम् ॥ ९ ॥ भवाब्धितारणे देवी भवती तरणिर्छ| अ• ९६ ब्रा कृणीधाः स्वयं कृष्णः सर्वेषां पारकारकः ॥ १० ॥ किंचिदानं देहि मह् भवाब्धिपारकारण म् ॥ प्राप्य प्रसादं यास्यामि छु ॐ|मथुरां कृष्णमूलकम् ॥ ११ ॥ ययां कालगतिं मातः सुराणां च नृणामपि ॥ पितणां ब्रह्मलोकस्य तंदूर्वस्य च तां वद ॥१२॥ तामेछु ॐ व दुस्तरां घोरां तीर्वा यामि हरेः पदम् ॥ एवंभूतमुपायं च देहि मे कमलालये॥ १३ ॥ दूरतो यत्पदांभोजं ध्यायंते च दिवानिश्च |शम्॥ देवा महेशशेषाद्यस्त्वं तद्वक्षःस्थलस्थिता ॥ १४ ॥ उद्धवस्य वचः श्रुत्वा जहास कमलालया ॥ वाससा नेत्रनीरं च संमाज छ|ज्यंतमुवाच सा ॥ १४॥ ॥ श्रीराधोवाच ॥ ॥ माधवीवचनेनैव करोषि प्रश्नमुद्धव । स्त्रीजातिरबला लोके किं वा ज्ञानं ददामि ते |” ॐ| १६ शुद्ध-कालगतिं वत्स जानाति भगवान्हरिः ॥ ब्रह्मा महेशः शेषश्च वेदाश्चत्वार एव च ॥ १७ ॥ किंचिद्वेदानुसारेण संतोऊ जानंति पुत्रक ॥ धूयतां कृष्णवक्त्रेण गोलोके रासमंडले ॥ १८ ॥ गोलोके चापि वैकुंठे ब्रह्मलोके च सांप्रतम् ॥ या चक्षु दृष्टा कालगतिस्तामेव कथयामि ते ॥ १९ ॥ नृणां पितणां देवानां ब्रह्मलोकादिकृस्य च ॥ बहिर्लोकस्य ब्रह्मांडात्पार्यो ॐ तालानां च निश्चितम् ॥ २० ॥ दुरत्ययां कालगतिं येनोपायेन पंडिताः ॥ निस्तरति बुधश्रेष्ठ कथयामि निशामय ॥ २१ ॥४ भजंति जगतां नाथं कालकालं जगदुरुम् । निर्गुणं च निरीहं च परमात्मानमीश्वरम् ॥२२ सद्यः पतति देहोयं विना येन सदा। ॐ|त्मना ।। तं निषेव्य कालगतिं तरत्येव हि केवलम् ॥ २३ ॥ आयुर्हरति सर्वेषां प्राणिनां रविरेव च॥ श्रीहरेः शुद्धभक्तानां सतां पुण्यकु वतां विना ॥ २४ ॥ विधेर्मानसिकान्पुत्रांश्चतुरः पश्य पुत्रक ॥ सनकादीन्भागवतान्येषां च सुस्थिरं वयः ॥ २९ ॥ रुद्रान्वयसाझा ॥२१९॥ दित्याज्ज्ञानिनां च सुरोर्छन् । बालाननुपनीतां पंचवर्षशिशून्यथा ॥ २६ ॥ अभ्यंतरे महास्फीतान्सस्मितम दिगंबरान् ।