पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व° १७४८४ त्योहमार्ग अ०९४ 1. ३. ठ. के क्षेत्र मा किंचित्सनत्कुमारश्च ब्रह्म चेद्विषयी तथा ॥ किंचिद् विजा सं• ४ ठ. ८४ ॥ मथुरां च न यास्यामि तीर्थकीर्तेश्च कीर्तनम् ॥ श्रोष्यामि किंकरो भूत्वा गोपीनां जन्मजन्मनि ॥ ८८॥न गोपीभ्यः |परो भक्तो इश्च परमात्मनः यादृशीं लेभिरे गोप्यो भातिं नान्ये च तादृशीम् ॥ ८६ ॥ ॥ ॥ • । पितृणां मान |सी झन्या धन्या मेना कृळती । वयं तिस्रो भगिन्यक्ष अमामः पृथिवीतले ॥८७॥ धुन्या जनकपली च सीतामात् पतिव्रतू झी अयोनिसंभवा राधा अहं चायोनिसंभवा ॥ ८८ ॥ राधा श्रीदामशापेन वृषभानसुता भुवि ॥ सनत्कुमारशापेन वेयमेव महीतले॥४ ॥८९ । क्षीरोदसागरं रम्यं श्वेतद्वीपं मनोहरम् ॥ तिस्रो भगिन्यो भक्त्या च विष्णु द्रष्टुं गता वयम् ॥ ९० न | तं कोपाद्वस्माच्छशाप है । सनत्कुमारो भगवान्योगींद्राणां गुरुर्गुरुः॥ ९१ सनत्कुमार उवाच ॥ ॥ मूढास्तिष्ठत भूमौ च पुनः स्वर्गं न यास्यथ मर्यप्राणिप्रिया श्रुत्वा चाहंकारेण हेतुना ॥ ९२॥ पुनर्वरं च प्रत्येकं ददौ तुष्टो द्रिजेश्वरः ॥विष्णोर्वशस्य शैलस्य द्विमाधारस्य कामिनी ॥ ९३ ॥ ज्येष्ठा भवतु त्वत्कन्या भविष्यत्येव पार्वती । धन्या प्रिया तु भवतु योगिनो जनकस्य च ॥ ९४ तस्य कन्या महालक्ष्मीः सीतादेवी भविष्यति । वृषभानस्य वेश्यस्य योगिनां प्रवरस्य च ॥ ९८॥ दुर्वाससंश्र शि |ष्यस्य कनिष्ठा च कलावती ॥ भविष्यति प्रिया साध्वी द्वापरते च गोकुले ॥ ९६ ॥ कलावतीसुता राधा देवी गोलोक श्रीदामगोपशापेन भविष्यति न संशयः ॥ ९७ ॥ ईशो महेशशेषाणां भारावतरणेन च ॥ आगमिष्यति पृथ्वीं च |agण्यक्षेत्रे च भारतम् ॥ ९८ ॥ कलावती वृषभानः कौतुकात् कन्यया सह। जीवन्मुक्त गोलोकं गमिष्यति न| ॥ ९९॥ धन्या च सीतया सादं बैकुण्ठे च गमिष्यति । मेनका योगिनी सिदा पार्वत्याथ वरेण च ॥ १ विष्णुलोके च ऋक्ष्मीवन्मोदते चिरम् ॥ विना विपत्या महिमा तेषां कुत्र भविष्यति ॥ १ ॥ कर्मणा च गते o o ।२१७