पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रभवेदुर्लभं मुखम् । पुरा पितृणं कन्यामं स्वर्गभोगविलासिकाः ॥ २ ॥ लक्ष्मीसमा वरेणापि विप्रस्यं विष्णुदर्शनात् कर्मक्षयं चाप्यस्माकं बभूव विष्णुदर्शनात्। ३ ॥ पुण्येन तेन तीवेण कुमारस्यापि दर्शनम् । श्रुतं तत्र कुमारास्याज्ज्ञानं परम दुर्लभम् ॥ ४ ॥ ब्रह्मविष्णुशिवादीनां सिदानां जगतामपि । ईश्वरः परमात्मा च श्रीकृष्णः प्रकृतेः परः । निर्गुणश्च निरीहारों परः स्वेच्छामयो वरः तुलस्य वाच ॥॥ सर्वप्राणिषु देवाश्च तिष्ठंत्येव पृथक्पृथक् ॥ ६ ॥ प्राणो विष्णुश्च विषयी मनो ब्रह्मा चै। छुच चेतना । प्रकृतिर्मुदिरूपा च सर्वशक्त्यधिदेवता ॥ ७॥ ज्ञानस्वरूपः शंभुश्च स्वयं धर्मश्च पूरुषः ॥ निर्गुणः परमात्मा च तद्र|ऊ। चक्षुषोर्युदस्य च जिह्वायां च सरस्वती ॥ वसुंधरा त्वचि सदा बाह्वोस्ते लोकपालकाः ॥ ११० ॥ आत्मनश्चापि ते सर्वे परिचारकश्च रूपिणः । आत्मन्येव प्रियास्ते च सर्वे गच्छंति जीविनः ॥ ११ ॥ यथा संसदि संसारे नरदेहमिवानुगाः ॥ तस्मात्सर्वात्मना |त्मानं भजंति संततं सदा॥ १२ ॥ संतश्व परया भक्त्या ध्यायंते योगिनो मुदा । कर्मिणां कर्मणां साक्षी कुतः कर्म च गोपनम् ॥ अन्तर्यामी च कृष्णश्च प्रचारं कुरुते मुदा ॥१३॥ ॥ ॥ नरा बालाश्च वृद्धश्च युवानस्त्रिविधास्तथा॥॥ देवाद्यभङ बोधयितुं बुधः ॥१८॥ अत्र युक्तिः प्रधाना च तां प्रबोधय चोद्धव ॥४ प्रसादं कुरु मातम यास्याम् िमथुरां पुनः ॥ १७॥ न स्वतंत्रः पराधीनो योषा दारुमयी यथा ॥ यथा वृषो वशीभूतो वृषवाहस्य छु। संततम् ॥ ११८ ॥ इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखंड उत्तरार्द्ध नारायणनारदसंवादे राधोद्धवसंवादे चतुर्नवति श्रीनारायण उवाच ॥॥ उद्धवस्य वचः श्रुत्वा चेतनं अप्य राधिक़ा। सा चोवाच समुत्थाय रत्नसिंहाङ इंजन मागे प्र राधि ॥॥