पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूदख़ यू से वाक्यं यन्मयां कथितं शुभम् ॥ ६१ ॥ स्वेच्छया सगुणो विष्णुः स्वेच्छया निर्गुणो भवेव ॥ भुवो भारावतर णे गोपवेषः शिशुर्विभुः ॥ ६२॥ दि वेदाः पुराणान् िसिदाः संत संततम् ॥ जर्मेशशेषभक्तं च न जानंति यमीश्वरम् ॥ ६३ ङ् ते किं जानामि मूढाहं यत्स्मरी गोपकन्यका। तथापि मद्वचः सत्यं श्रूयतां वत्स तत्क्षणम् ॥ ६३ ॥ किमनिर्वचनीयं च पं शौ यं बलम् ॥ वीर्यं वेषं च सिदिं चाप्यन्यो वा यो गुणो हरेः॥ ६॥ स्वेच्छामयस्य तस्यैव सगुणस्य च सप्रतम् ॥ किम |निर्वचनीये च वर्तते तद्विशेषणम् ॥ ६६ ॥ निर्गुणस्य च विष्णोश्च देहहीनश्च स्वात्मवान् ॥ वर्तते च किमांख्येयं तस्य रूपादिकं च|दें। |करं परमं परमात्मानमीश्वरम् । तमनिर्वचनीयं च भक्तानुग्रहविग्रहम् ॥ ६९॥ यत्पादपङ्गं पद्म सा त्रलोक्यजननी परा ॥ सेवते। कल्पिता भीता दासीवत्सततं भिया ॥ ७० ॥ विष्णुमाया च प्रकृतिर्मुलरूपा सनातनी ॥ ब्रह्मस्वरूपा परमा भीता दक्षिणपार्श्व/ |च सः।। ७४ ॥ ॥ उद्धव उवाच ॥ |"जनं वाणिज्यस्य झरनमे आचर्चा हुन गन में फाँ लम् ॥७वें ॥ धन्यं भारतवर्षे च पुण्यदं शुभदं वरम् ॥ न्या योषित्सु भारते । नित्यं पश्यंति राधायाः पादपों सुपुण्यदम् ॥ ७८ ॥ षष्टिवर्षसहस्राणि तपस्तप्तं च ब्रह्मणा ॥ राधिकापाद ॥ ७९ ॥ गोलोकवासिनी राधा कृष्णप्राणाधिका परा । तत्र श्रीदामशापेन वृषभानसुताधुना ॥ ७० ॥ ये ये कृष्णस्य देवा तुझादयस्तथा ॥ राधायापि गोपीनां कलां नार्हति षोडशीम् ॥ ८१॥ कृष्णभक्तिं विजानाति योगी