पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

० ७० व गोलन रोदनं तथा प्रतिगृह्य तथा वीणां सस्याढयां भूमिमाळमेव ॥ १५ ॥ खात्रेण यदा विदो व्रणेन कृमिणा तया । विघ्या सं० १ व : 5. अधिरेणेव स युक्कोट्यर्थवान्भवेत् ॥ १६ ॥ स्वप्नेप्यगम्यागमनो भार्यालाभं करोति यः ।। सूत्रसिकपिवेच्चुकं नरकं च विशत्यपि| १८ ८°"| ॥ ३७॥ नगरं प्रविशेद्रक्तं सखी वा सुधां पिबेव ॥ शुभवार्तामवाप्नोति विपुलं चार्थमालभेव ॥ १८॥ गजं नृपं सुवृणं च वृषभं | * ||चलुमेव च॥ दीपमन्नं फलं पुष्पं कन्यां छत्रं रथं ध्वजम्॥ १९॥ कुटुंबं लभते दृष्य कीर्ति च विपुलां श्रियम् । पूर्णकुंभं द्विजं वह्निपुष्पतांबूलमंदिरम्॥ २१॥ शंकुधान्यं नई वेश्यां दृङ् श्रियमवाप्नुयात् ॥ गोशीरं च घृतं दृङ्चार्थं पुण्यघनं लभेद ॥ २१ ॥ पायसं मांस नरो पद्मपत्रे यदि । च बह्र्य दधि दुग्धं शुभवार्ता घृतं मधु च ॥ लभते खिन्नं वांछितं स्वस्तिकं छम् ॥ भुक्त्वा २३ ॥ ध्रुवं छ राजा वा पादुकां भविष्यति वापि ॥ लब्ध् २२ ॥ धान्यं पक्षिणां च गच्छति मानृक्षाणां । च असिं भुके च निर्मलं तीक्ष्णं तत्तथैव भविष्यति ॥ २४ ॥ हेलया संतरेवोहि स प्रधानो भविष्यति ॥ दृष्ट्वा च फलितं वृदो धनमाप्नोति निश्चितम् झ| २९॥ सर्षेण भूझितो यो हि अर्थलाभशं तद्भव ॥ दृने सुयं विधं ह् मुच्यते व्याधियंधनाव् ॥ २६ ॥ वडवां कुटी डझा कोंचीं भार्यां लभेद्भवम् । स्ने यो निगडैर्बदः प्रतिष्ठां पुत्रमालभेत् ॥ २७ ॥ दध्यन्नं पायसं भुक्ते पद्मपत्रे नदीतटे । क्रीिर्णपद्मपात्रे च सोषि राजा भविष्यति ॥ २८ ॥ जलौकसं वृश्चिकं च सर्प च यदि पश्यति ॥ धनं पुत्रं च विजयं प्रतिष्ठां वा छमेदिति ॥ २९॥ मॅगिभिर्दर्शिभिः कोलैर्वानरैः पीडितो यदि ॥ निश्चितं च भवेद्राजा धनं न विपुलं लभेत् ॥ ३० ॥ मत्स्यं मांसें मौक्तिकं च शंखं चंद्रनीरकस् । यस्तु पश्यति स्वमते विपुलं धनमालभेत् ॥ ३१ ॥ मुतं च रुधिरं स्वर्ण भुक्त्वा विष्ठां धनं दैवमेव प्रतिमां शिवलैिंगं च लभेडन जयं घनम् ॥ ३२॥ फलितं पुष्पितं विमानं दृष्ट्वा लभेद्नम् । दृश् च ज्वलदग्निं च | इदं श्रियं लभेत् ॥ ३३ ॥ आमलकं धात्रीफलमुत्पलं च धनागमम् ॥ देवताश्च द्विजा गावः पितरो लिगिनस्तथा ॥ ३४ ॥४|॥१८०॥ चिति मिथः स् तत्तथैव भविष्यति ॥ इङांबरधरा नार्यः सुकुमाल्यानुलेपनाः ॥ ३५ ॥ सुमालिष्यंति यं स्वप्ने तस्य श्रीः