पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

..*|झ| प्रियश्च पुत्रश्च पुत्रादेव प्रियः पतिः ॥ ६० ॥ शतपुत्रात्प्रियः स्वामी साधीनां साधुसंमतः॥ रसिकानां विदग्धानां न हि भर्तुः पपरः | सं•४ "" विषमभेत छ न वा -५ |ऊ|वत्सं दंपत्योः प्रीतिरेव च॥ परस्परं च समंता प्रियसौभाग्यमीप्सितम् ॥ ६३ दंपत्योः समता नास्ति यत्रयत्र हिङ| |मंदिरे । अलक्ष्मीस्तत्र तत्रैव विफलं जीवनं तयोः ॥ ६८ ॥ सुस्वामिनां विभेदश्च परं दुःखं च योषिताम् ॥ शोकसंतापवीजं च|झ ४|जीवितं मरणाधिकम् ॥ ६५ स्वप्ने जागरणे चापि पतिः प्राणाश्च योषितः । पतिरेव गुरुः स्त्रीणामिह लोके परत्र च ॥ ६६ ॥४॥ छ| अस्मात्त्वयि गते नाथे मूच्छां संप्राप राधिका ॥ पपात सहसा भूमौ तृणाच्छन्ने च भूतले ॥ ६७ ॥ मया दत्तं मुखेस्याङ " अशीतलं जलमुत्तमम् । तदाधसो बभूवास्याचेतनं बाल्यमेव च ॥ ६८ ॥ क्षणं वदति हे नाथ हे कृष्णेति क्षणं|ऊ। ॐ सखी ॥ क्षणं रोदिति संतप्ता मूच्छां प्राप्नोति तत्क्षणम् ॥ ६९ ॥ राधिकायाः शरीरं च संततं विरहानलैः ॥ दग्धलोह ॐ यष्टिसममस्पृश्य ॥ ७० ॥ स्वप्ने जागरणे रात्रौ दिवासु च गृहे वने ॥ जले स्थले चांतरिक्षेभ्युदये चंद्र सूर्ययोः ॥ ७१ ॥ नास्ति भेदश्च राधाया मृततुल्या जडाकृतिः ॥ शञ्चत्पश्यति स्थानस्था सर्वं विष्णुमयं जगत् ॥ ७२७ छ|स्निग्धपके पंकजानां सजलानि दलानि च ॥ निपत्य तत्कृते तल्पे मुष्वाप विरहातुरा ॥ ७३॥ सेविता सा प्रियालीभिः संततं श्वेतछु झ|चामरैः ॥ चंदनवसंसिक्ता स्रिग्धवस्रसमन्विता ॥ ७४ ॥ राधांगस्पर्शमात्रेण पैकः संप्राप शुष्कताम् । स्रिग्धानि पम्रपत्राणि बभूवुञ्ज ऊर्भस्मसात्क्षणम् ॥ ७८॥ चंदनं शुष्कतां प्राप वर्णद्वीपकसन्निभः ॥ बभूव कलाकारः केशस्यं वर्णतो हरे ॥७६॥ सिंदूरबिंदू रुचिरः धै| |श्यामतां प्राप तत्क्षणम् । वेषो विलासो लीला च क्रीडा त्यक्ता बभूव ह ॥ ७७ ॥ रत्नमाला तु तां दृष्ट्वा गत्वा कृष्णांतिकं तदा । उवाच मधुरं वाक्यं राधाहितकरं परम् ॥ ७८ ॥ ॥ रत्नमालोवाच ॥ ॥ हे कृष्ण कमलाकांत त्वद्वियोगेन मत्सखी ॥ प्राणस्य च।"१६६ |ध्यति शीर्षे सा यदि नायास्यसि ध्रुवम् ॥ ७९ ॥ विचार्य मनसा कृष्ण यत्तत्समुचितं कुरु ॥ न भवेत्कामिनीहत्या येन नीति ।