पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रा कृष्णस्योपरि देवताः ॥ च्कुः प्रीत्या च भक्त्या च ॥ ३९॥ वध कंसं वधादं च स्वपित्रोमझणं कुरु ॥ क्षयं कुरु भुवो भारं नारदेत्येवमेव च ॥ ३• इत्येवं तद्वचः श्रुत्वा भगवान् भूतभावनः ॥ राधं भगवतीं त्यक्त्वा समुत्तस्थौशेनेः शनैः ॥ ११ ॥ ययौ हरिः कियद्रं निरीक्ष्य च पुनःपुनः॥ क्षणं तस्थौ चंदनानां वने वाससमीपतः ॥ ६२॥ विहाय राधा निद्रां सा ॥ ३ ॥ हा नाथ रमण श्रेष्ठ प्राणेश. प्राणवठभ ॥. प्राणचोर |ओम्रियतम के गतासीत्युवाच हे ॥ ४ ॥ क्षणमन्वेषणं कृत्वा बभ्राम मालतीवनम् ॥ उधास क्षणमुत्तस्थौ क्षणं सुष्वाप भूतले ॥ ३६६ रुरोद क्षणमत्युच्चैर्विललाप मुहुर्मुहुः। आगच्छागच्छ हे नाथेत्येवमुक्त्वा पुनःपुनः ॥ १६ ॥ मुच्यं संप्राप संतापात्संतप्त विरहा नलैः ॥ भूतले च तृणाच्छन्ने पपात च यथा मृता ॥ १७॥ आययुस्तत्र गोप्यश्च ब्रह्मञ्छतसहस्रशः ॥ काश्चिच्चामरहस्ताश्च हीत्वा/ पंकजदलं र्पकोपरि निधाय च ॥ स्थापयामास तां राधां निवेद्य च मृतामिव ॥ ६० ॥ गोपीभिः सेवितां तत्र रुचिरैः वेतचामरैः चंदनद्वयुक्कां च स्रिग्धवखान्वितां सतीम् ॥ ६१ ॥ ददर्श कृष्णस्तत्रैत्य तामेव प्राणवल्लभाम् ॥ निवारितश्च गोपीभिर्बलिष्ठाभिः अनारद ॥ २॥ यथा नीतः सापराधो दंडयो राजभयांदिभिः ॥ चकार राधां क्रोडे च समागत्य कृपानिधिः ॥ ९३ ॥ चेतनां ॥ ६५ ॥ नानाप्रकारश्रृंगारं चकार मधुसूदनः ॥ उवास रनतल्पे च राधं कृत्वा स्ववक्षसि ॥५६ ॥ राधासखी रनमाला विदग्धा सर्वपूजिता ॥ उवाच कृष्णं मधुरं नीतिसारमनुत्तमम् । ९७ ॥ रत्नमालो |वाच ॥ ॥ क्षुणु कृष्ण प्रवक्ष्यामि परिणामसुखावहम् ॥ हितं तथ्यं नीतिसारं दंपत्योः प्रीतिकारणम् ॥ १८॥ संमतं कामशास्त्रेषु नीतो वेद्मपुराणयोः ॥,लौकिकव्यवहारेषु प्रशस्यं सुयशस्करम् । ६९ ॥ नारीणां च यथा माता प्रियो भ्राता च बंधुषु ॥ तत|ऊ।