पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

झ|सूढ अहीष्यसि बलेन च ॥ १२०॥ ऋतावतीते दिवसे गमनं च करिष्यसि । शच्याश्च वचनं श्रुत्वा प्रहस्य नहुषस्तथा ॥२१ ॥४ छउवाच मधुरं शतः शक्रकांतां च सुत्रताम् ॥ देवपत्नी सदा शुदा तन्न्यूनं मानवं प्रति ॥ २२ ॥ शयने भोजने देवीछ कॅनासुद्धा मानवं प्रति ॥ रजस्वलायाः संभोगे कर्मक्षेत्रे च भारते ॥ २३ ॥ त्वयोक्तं च भवेत्पापं नात्र दुर्गे च सुंदरि ॥ कर्मक्षेत्रेऽपि|छ। तत्कर्म यदोदोक्तं शुभाशुभम् ॥ २४ ॥ न भवेद्वैष्णवानां च ज्वलतां ब्रह्मतेजसा॥ यथा प्रदीते वह्नौ च शुष्काणि च तृणानि च ।छ। |स्वतंत्रो "मत्तकुंजरः ॥ न विचारो न भोगश्च वैष्णवानां स्वकर्मणाम् ॥ २७ ॥ लिखितं सात्रि कौथुम्यां कुरु प्रश्नं ' बृहस्पतिम् ॥“ २६भवंति भस्मीभूतानि तथा पापानि वैष्णवे ॥ वह्निसूर्यत्राह्मणेभ्यस्तेयान्वैष्णवः सदा ॥ २६ ॥ रक्षितो विष्णुचक्रेण|डै कुअस्म/श्च सर्वे जानंति चंद्रवंश्यथ वैष्णवान् ॥ २८॥ देवमन्यं न सेवंते चंद्रवंश्या इरिं विना ॥ सदंशप्रभवो यो हि ब्राह्मणः क्षत्रि ज्योथवा ॥ २९ ॥ विष्णुमंत्रं न गृह्वाति वंचितो देवमायया ॥ को वा मंत्रश्व के देवा न हि शास्ता यमो मम ॥ १३० ॥ सर्वा छुच्छास्तुं समर्थोऽहं ब्रह्मविष्णुशिवान्विना ॥ शय्यां कुरु गृहं गत्वा शीघं यास्यामि ते गुहम् ॥ ३१ ॥ ऋतुपायं मयि भवेत्तव किं गच्छ” कुशोभने ॥ इत्युक्त्वा नहुषो राजा प्रफुल्छवदनेक्षणः ॥३२॥ रत्नयानं समारुह्य ययौ नंदनकाननम् ॥ न ययौ सा शची गेहं प्रजगाम छ| छगुरोर्गेहम् ॥ ३३ ॥ गत्वा कुशासनस्थं च ददर्श च बृहस्पतिम् । तारासेवितपादाब्जं ज्वलंतं ब्रह्मतेजसा ॥ ३४ ॥ जपमालाकरं शश्वद्धे जप्तं कृष्णमीप्सितम् । परमं परमानंदं परमात्मानमीश्वरम् ॥ ३६॥ निर्गुणं च निरीहं च स्वतंत्रं प्रकृतेः परम् ॥ स्वेच्छामयं परं ॐ |ब्रह्म भक्तानुग्रहविग्रहम्॥ ३६ ॥ तमानंदाश्रुनेत्रं च ननाम शिरसा भुवि ॥ रुदती साश्रुनेत्रा सा मनती भक्तिसागरे ॥ ३७ ॥ शोकाडु ऊर्णवे निमन्ती हृदयेन विदूयतो. तुष्टाव भीता स्वगुरुं ब्रह्मिष्ठं च कृपानिधिम् । ३८ ॥ ॥ शच्युवाच ।॥ रक्षरक्ष महाभाग ४ |मां भीतां शरणागताम् । त्वमीश्वरः स्वदासीं च निम शोकसागरे ॥ ३९ ॥ अनीश्वरवैधरो वा बलवान्वा सुदुर्बलः ॥ स्वशिष्यसँ |छुभार्या पुत्रस्य शासितुं च सदा क्षमः ॥ ११०॥ दूरीभूतः स्वराज्याच स्वशिष्यश्च कृतस्त्वया । शांतिर्बभूव दोषस्य चाधुना निग्रहं ।