००
. . क. चंद्रभूषणम् ॥ ९९ ॥ जरामृत्युञ्याधिहरं शक्तं कीडाकूरं वृरम् । अतीव विश्वदुष्प्राप्यं विश्ववंधं च सुन्दरम् ॥ १ ॥ विश्वनाथन छ। लं० ४ ड.
|तं कृत्वा तुभ्यं दास्यामि निश्चितम् । दास्यामि ते श्रीसूर्यस्य मणिश्रेष्ठं स्यमंतकम् ॥ १॥ भक्त्या सूर्यव्रतं कृत्वा त्रिषु लोकेषु।
७॥ | अ० ५९
दुर्लभम् । अष्टौ भारान्सुवर्ण च यश्च नित्यं प्रसूयते ॥ २॥ जरामृत्युहरं चैव परं क्रीडाकरं प्रिये ॥ अमूल्यरत्ननिर्माणं पात्ररत्नं
मनोहरम् ॥ ३ ॥ संततं मधुपूर्ण च.दास्यामि मदनस्य च ॥ अमूल्यरत्ननिर्माणं सूर्यतुल्यं च तेजसा ॥३॥
|निर्माणमीश्वरेच्छया॥ निर्मलं मंडलाकारं मणिराजविराजितम् ॥९॥ इस्तलक्षपरिमितं चतुरत्रं च सुन्दरि । पद्मपद्मासनं श्रेष्ठं छ|
॥ ७॥
शच्युवाच ॥ ॥ अचेतनस्य मूढस्य कार्याकार्यमजानतः ॥ ९ श्रोष्याम्यद्य कतिविधां कथां कामातुरस्य
HE
|दिवसे म्लेच्छा तृतीये रजकी तथा ॥ शुद्धा भर्तुश्चतुर्युम्नि न शुद्ध दैवपैत्र्ययोः ॥ १३ ॥
|तेि प्रथमे दीि ॥ १९॥ अधमः स च सर्वेषां ॥ निंदितशयशस्करः
१४ ॥ ब्रह्महत्याचतुर्थाशं द्वितीये
लभते नात्र
दिवसे संशयः
नारीं ॥ यो स व्रजेच
पुमान्न
. हिडू
॥ १७ ॥
स मूढो भ्रूणहत्यां च लभते नात्र ॥१५१॥
संशयः । पूर्ववत्पतितः सोपि न चार्हः सर्वकर्मसु ॥ १९ ॥ असञ्ज्ञा चतुर्वेदिं न गच्छेतां वैिचक्षणः " यदि म मातङ
पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३२०
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
