पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

F = मत्वा च भीतम् निरंकृतः । स्मारंस्मारं च मां भद्रे मामेव शरणं ययौ ॥ ३६ ॥ इज़ स्वाश्रममायतं शुष्कंठोष्ठताङ ३ कस् ॥ हे हरे रक्ष रक्षेति जप्तं भयविह्वलम् ॥ ३७ ॥ संस्थाप्य तत्समीपे च स दैत्यो बोधितो मया ॥ पृष्टश्च सर्ववृत्तांतमुवाच मङ ॐ क्रमेण च ॥ ३८ तदा ममाज्ञया तृणं वंचितो माययासुरः ॥ दत्त्वा स्वस्रमेिं इस्तं च सयो भस्म बभूव ह ॥ ३९ ॥ तदा सिद्धः ॐ अद्य मुनींद्रा में मनवो दा । तुङ्खुमा सुभक्त्या च लघया लक्षितः शिवः॥ ४० ॥ बभूव चूर्णस्तद्रवों जगाम बोधितो मया ॥४ ॐ वरं ददाति वरदस्ततो बोध्यो हं शिवः ॥ ६१ ॥ अथ गर्वान्वितो रुद्रो हंतुं त्रिपुरसुल्बणम् ॥ मत्वा मनसि संहर्ता सर्वं जगता/खें ॐ मिति ॥ ४२ कोऽयं पतंगवदैत्य इति मत्वा ययौ रणम् । विहाय शूलं मद्दत्तं मदीयकवचं परम् ॥ ४३ ॥ चिरे बभूव स समरं वर्षऊ मेकं दिवानिशम् ॥ न कोपि जेतुं कं शक्तो द्वौ समौ समरे तदा ॥ ४४ ॥ पृथिव्यां चरणं कृत्वा दैत्येंद्रो मायया प्रिये ॥ अत्यूध्वंछु ॐ च समुत्तस्थौ पंचाशत्कोटियोजनम्। ४६॥ उत्तस्थौ शंकरस्तृणं हंतुं दैत्यं जगत्प्रभुः ॥ बभूव तत्र युद्धे च मासमेकं निराश्रयेऊ । १६ । अत्राणि चापं चुिच्छेद शंकरस्यासुरो बली॥ रथं बभंज दैत्येंद्रोपमत्राणि शंकरात् ॥ ४७ जघान सुष्टिना रुड़ दें ॐ दानवेंद्रं प्रकोपतः ॥ वर्गमुष्टिप्रहारेण सद्यो मूच्र्छमवाप सः ॥ ३८ ॥ क्षणेन चेतनां प्राप्य कोपादानवपुंगवः । शिवं शयानचे झ ताल्य पातयामास भूतले ॥ ७९॥ सरथे पातिते रुद्र देवा देवर्षयो भिया ॥ तुष्टुवुर्मा परित्राहि कृष्णेत्युक्त्वा पुनपुनः ॥ ६० ॥ ऊ इरः सस्मार मामेव निर्भयो भयकारणम् । तुष्टाव भक्त्या स्तोत्रेण मया दत्तेन संकटे ॥ ९१ ॥ तदाहं कलया शीतं वृषरूपं विधाओं |य च ॥ शयानं शंकरं श्रुत्वा विषाणाभ्यामुरुक्रमम् ॥ ६२॥ ददौ तस्मै स्वकवचं स्वशूलमरिमर्दनम् । प्राप्य तदानवस्थानमत्यूध्वंङ्क ॐ च निराश्रयम् ॥ ६३ ॥ मया दत्तेन शूलेन जघान त्रिपुरं हरः । मामेव दर्पहंतारं तुष्टाव त्रीडितः पुनः ॥ ६४ संयः पपातः ॐ दैत्येंद्रचूर्णीभूतश्च भूतले ॥ देवता मुनयः सर्वे तुष्टुवुः शंकरं मुदा ॥९६ ॥ तत्याज शंकरो दपं विभबीजं ततो विभुः ॥ ज्ञानानं छु स्वपय निसिः सर्वकर्मसु ॥६८॥ ततोहं वृषरूपेण वदामि तेन तं श्रियम् ॥ मम प्रियतमे नास्ति त्रैलोक्येषु शिवात्परः ॥६७॥ | २९