अ 7. , मनस्वरूपो सा मे ज्ञानरूपो महेश्वरः ॥ बुदिर्भगवती दुर्गा मूलप्रकृतिरीश्वरी ॥९८॥ निखादयः शक्तयो यास्ताः सर्वाः प्रकृतेःई सं• = .
कलाः ॥ वागधिष्ठातृदेवी या सा स्वयं च सरस्वती ॥५९ मम कल्याणाधिदेवो दर्परूपो गणेश्वरः॥ परमार्थः स्वयं धर्मो मम भक्तोऽ_ *
हुताशनः ॥ ६० ॥ सर्वेश्वर्याधिदेवी मे सर्वगोलोकवासिनःप्राणाधिष्ठातृदेवी त्वं सदा प्राणाधिका मम ॥ ६१ ॥ गोपांगनास्तव||ब• २९
कला अत एव मम प्रियः ॥ मछोमकूपजा गोपाः सर्वे गोलोकवासिनः ॥ ६२ ॥ तेजस्वरूपः सूर्यश्च प्राणा मे वायवः स्मृताः ॥
जलाधिदेवो वरुणः पृथिवी मे मलोद्भवा ॥ ६३ ॥ मम शून्यो महाकाशो मनो मानसोद्भवः॥ इंद्रादयः सुराः सर्वे मक्कलशांशसं
भवः ॥ ६४ ॥ एतानि मुष्टिबीजानि महदादीनि चैव हि । सर्वेषां बीजरूपोऽहं स्वयमात्मा निराश्रयः ॥६५॥ जीवो मे प्रतिबिंबध
कर्मभोगाधिकारकः ॥अहे साक्षी निरीह न भोगी सर्वकर्मसु ॥ ६६ ॥ भक्तध्यानार्थदेयं मम स्वेच्छामयस्य च ॥ प्रकृतिः क्षु
पुरुषोऽहं च एक एव परात्परः ॥६७ ॥ इत्येवं कथितं राधे शिवदर्पविमोचनम् ॥ सृष्टिबीजं च शृणु मे पार्वतीदर्पमोचनम् ॥ ६८ ॥|—|
आकोवाच
। श्रीनारायण
भगवन्सर्वतत्त्वज्ञ
उवाचू ॥॥ इत्युक्तवंतं
सर्वबीज श्रीकृष्णंपरमात्मानमीश्वरम्
सनातन ॥ वद मे वांछितं प्रश्न
॥ पप्रच्छ
सर्वसंदेहभंजनम्
राधिका देवी
॥७०
निगूढमूभिवांछितम्
॥ सर्वज्ञानाधिदेवश्च
॥६९
शंकरः ॥सर्वतत्त्व
श्रीराधि
॥ ॥
विव ॥ मृडंजयः कालकालो भगवांस्त्वत्समो महान् ॥७१॥ कथं विभूतिगात्रश्च पंचवक्रस्रिलोचनः॥ दिगंबरो जटाधारी नागसं ॐ
आतभूषणः ॥ ७२॥ वृषेणाति देवेंद्रो विहाय वरवाहनम् ॥ न बिभर्ति कथं रत्नं सारनिर्माणभूषणम् ॥७३॥ वह्निशुद्धांशुकं त्यका
लले शार्दूलचर्मकम् ॥ धत्ते धत्तूरकुसुमं पारिजातं विहाय च ॥७eनास्ति रत्नकिरीटेच्छा जटायां प्रीतिरुत्तमा । दिव्यलोकं परि
प्यज्यश्मशानेषु स्दा विभोः ॥ ७६॥ चंदनागुरुकस्तूरीसुगंचिकुसुमानि च ॥ त्यक्त्वा स्थूदा बिल्वपत्रे बिल्काष्ठानुलेपने I७६॥|ऊ|
तद्वेदितुमिच्छामि व्यासेन कथय प्रभो॥ श्रोतुं कौतूहलं नाथ वर्धते मे मनःस्पृहा ॥ ७७ ॥ राधिकावचनं श्रुत्वा प्रहस्य मधुछ|Ju१५
इनः । कथां कथितुमारेभे कृत्वा राधा स्ववक्षसि ॥७८ ॥ श्रीकृष्ण उवाच ॥ ॥ युगषष्टिसहस्राणि तपः कृत्वा महेश्वरः ॥ विरराम
पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२३६
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
