पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पथ्यविडमंड ४ पंपात मस्तकं सूम बॉनवस्य 'महात्मनः ॥ तैलसमूह इतस्थौ शतर्यसमप्रदेश २ ३ ९६॥ विलोक्य हरिलोकं संलिष्ठे कृष्णपदंबुजे । संप्राप्य परमं मोक्षमहो दानबूझुंगवः ॥ ९६ ॥ गगनस्थाः सुराः सर्वे वह मुनयश्च भृशं मुदा ॥ पारिजातप्रसूनानां चक्रुस्ते तत्र वर्षणम् ॥ ९७ ॥ नेदुटुंदुभयः स्वर्गे ननृतुश्चाप्सरोगणाः ॥ जगुर्मघवेंनिकर स्त्रुचुर्मुनयो मुदा ॥ ९८॥ स्तुत्वा जग्मुः सुराः सर्वे मुनयो हर्षविह्वलाः ॥ धेनुकस्य वधं दृशं तत्राजग्मुश्च बालकाः ॥ ९९ ॥ बल बलिनां श्रेष्ठस्तुष्टाव पुरुसोत्तमम् ॥ धुदुर्बलकाः सर्वे ननृतुश्च मुदान्विताः ॥ १०० ॥ दत्त्वा कृष्णबलाभ्यां च प्रपक्कानि नेि च । सर्वाणि भक्षयामासुर्बालाः प्रहृष्टमानसाः ॥ १०१॥ भुक्त्वा पीत्वा हरिः शीनें बलेन बालकैः सह ॥ जगाम स्वाढ्यं अतन्निहत्य दानवेश्वरम् ॥१०२॥ इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखंडे नारायणनारदसंवादे धेनुकवधोनाम द्वाविंशोऽध्यायःङ्क २२ ॥ ॥ नारद उवाच ॥ ॥ केन पापेन बलिजो गर्दभत्वमवाप ह॥ दुर्वासाः केन दोषेण शशाप दानवेश्वरम् ॥ १ ॥ केन|3 पुण्येन वा नाथ बलिनः श्रीहरेः पदम् ॥ सहसैकत्वमुक्तिं च संप्राप दानवाधिपः ॥ २॥ मुने सर्व सुविस्तारं वद संदेहभंजन | अनेकविसुखे काव्यं नूनंन्त्री पदेपदे॥ ३॥ ॥ श्रीनारायण उवाच ॥ ॥ णु वत्स प्रवक्ष्येइमितिहासं पुरातनम् । पुरा श्रुतं धर्मात्पर्वते गंधमादने॥ ३॥ पाद्मकल्पे च वृत्तांतं विचित्रं सुमनोहरम् ॥ नारायणकथोपेतं कर्णपीयूषमुत्तमम् ॥ ६ ॥ यत्र= कसे कथा चेयं तत्र त्वमुपपईणः । आकल्पजीवी समीकः सुंदर स्थिरयौवनः ॥६॥ पंचाशत्कामिनीनां च पतिः श्रृंगारत परः ॥ वरेण ह्मणस्त्वं च सुकंठो गायनेषरः ॥ ७॥ अनुक्षणं पपुस्तास्ते सुंदरं सुखपंकजम् ॥ निमेषरहिताः सर्वाः माणमपीडिताः ॥ ८ ॥ तास आणैव घटितो विधिना त्वमिव श्रुतम् ॥ दिवानिशं सहचरा न जीवंति त्वया विना । | gोकने च रहसि स्थानेस्वाने मनोरमे ॥ गङ्गषु च शैलानां कंदरेषु नीव च ॥ १० ॥ काननेषु च रम्येव । बर्बिते युवाममोघं ताभ की चकुस्त्वया सह ॥ १३३ ॥ तय -देवदिवेः शापाद्रुत्वा दासीसुतो भव । S" >