पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

op त्र. वै. क. ङ|रूपं सर्वबीजमबीजकम् । सवतंकमनन्तं च तेजोरूपं नमाम्यहम् ॥ ९९॥ लक्ष्यं पइगुणरूपं च वर्णनीयं विचक्षणैः ॥ क वर्णवं० ४ 9. यामि लक्ष्यं च तेजोरूपं नमाम्यहम् । १०: अशरीरं विग्रहवादिंद्रियं यदतींद्रियम् । यदसाक्षि सर्वसाक्षि तेजोरूपं नमाम्य ॥ १४ ॥ ॐ |हम् ॥ १०१ ॥ गमनार्हमपादं यदचक्षुः सर्वदर्शनम् ।। हस्तास्यहीनं यद्रोहं तेजोरूपं नमाम्यहम् ॥ १०२ ॥ वेदे निरूपिते हैं ॐ वस्तु सन्तः शक्ताश्च वर्णितम् । वेदेऽनिरूपितं यत्तत्तेजोरूपं नमाम्यहम् ॥ १०३ ॥ सर्वेशं यदनीशं यत्सर्वादि यदनादि; ॐयत् ॥ सर्वात्मकमनात्मं यत्तेजोरूपं नमाम्यहम् ॥ १०८ अहं विधाता जगतो वेदानां जनकः स्वयम् ॥ पाता धमों हरो हर्ता| अस्तोतुं शक्ता न केपि यत् ॥ १०६॥ सेवया तव धमयं पालने च निरूपितः । तवाज्ञया च संहर्ता त्वया काले निरूपिते ॥१०६॥ ॐ|निःशेषोत्पत्तिकर्ताऽहं नपादांभोजसेवया । कर्मिणां फलदाता च त्वं भक्तानां च नः प्रभुः ॥ १०७॥ ब्रह्मांडे विंवसदृशे भूत्वा विष छु। |ऊयिणो वयम् ॥ एवं कतिविधाः संति तेष्वनन्तेषु सेवकाः ॥ १०८ ॥ यथा न संख्या रेणूनां तथा तेषामणीयसाम् । सर्वेषां जनक ऊ|वेशो यस्तं स्तोत्रं च के क्षमाः॥ १०९॥एकैकलोमविवरे ब्रह्मांडमेकमेककम्॥ यस्यैव महतो विष्णोः पोडशांशस्तवैवसः ॥११०|४ ध्यायंते योगिनः सर्वे तवैतदृपमीप्सितम् । त्वद्भक्तदास्यनिरताः सेवंते चरणांबुजम् ॥ १११ ॥ किशोरं सुंदरतरं यद्रं कमनीयक|४ |दर्शयास्माकमीश्वूर ॥ ११२ ॥ नवीनजलदश्यामं पीतांबरधरं वरम् । द्विभुजं मुरलीहस्तं सस्मितं सुमनोट्स म् ॥ मंत्रध्यानानुरूपं च कुइरम् ॥ ११३ ॥ मयूरपिच्छचूडं च मालतीजालमंडितम् ॥ चंदनागुरुकस्तूरीकुङ्कमद्वचर्चितम् ॥ ११९ ॥ अमूल्यरत्नसारा सारभूषणभूषितम् ।। अमूल्यरत्नरचितकिरीटमुकुटोज्ज्वलम्॥ ११९ ॥ शरत्प्रफुटपद्मानां प्रभामोष्यास्यचंद्रकम् । पक्वबिंबसमाने कुन ह्यधरोष्ठेन राजितम् ॥ ११६ ॥ पक्कदाडिमबीजाभदंतपंक्तिमनोहरम् ॥ केलोकदंबमूले च स्थितं रासरसोन्मुखम् । ॥ ११७ ॥|” छगोपीवचस्मितती राधावक्षःस्थलस्थितम् ॥ एवं वांछितरूपं ते द्रष्टुं को वा न चोत्सुकः ॥ ११८ ॥ इत्येवमुक्त्वा विश्वसुंद प्रणनाम हैं|" १४ ॥ ॐ| १ सतःकरणं तच-३० पा० । २ रक्षितारं च रक्षा३ि० पा० ॥ ३ निषेकलिपिकर्ताहम -३० पा० ।४ श्रुत्वा-३० पा० ।