पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ॐ रत्नकुंभाश्च रत्नपात्राणिनारद ।। अमूल्यानि च चारूणि तैस्तैरेव विभूषितम्।७८॥नानाप्रकारवायानां कलनादैर्निनादितम् । स्वर || छु। यंत्रेश्च वीणाभिगपीसंगीतसुश्रुतम् ॥७९॥ मोहितं वायशब्दे मृदंगानां च नारद । गोपानां कृष्णतुल्यानां समूहैः परिवारितम् ॥डै |॥८०॥ राधासखीनां गोपीनां वृदैर्वेदैर्विराजितम् । राधाकृष्णगुणोद्रेकपदसंगीतसुश्रुतम्।।८३uएवमभ्यंतरं दृड्रा बभूवुर्विस्मिताःसुराः||ऊ। ॐशुश्रुवुर्मधुरं गीतं ददृशुर्नेत्यमुत्तमम्। ८२॥ तत्र तस्थुः सुराः सर्वे ध्यानैकतानमानसाः । रत्नसिंहासनं रम्यं ददृशुस्त्रिदशेश्वरा॥८३॥ || |धनुःशतप्रमाणं च पारितो वर्तुलाकृतिम् । सद्रत्नक्षुद्रकलशसमूहैश्च समून्वितम् ॥८४॥ । चित्रपुत्तलिकापुष्पचित्रकाननभूषितम् । तत्रझ| |lतेजःसमूहं च सूर्यकोटिसमप्रभम् ॥ ८६ ॥ प्रभया ज्वलितं ब्रह्मन्नाश्चर्यमहदद्भुतम् । सप्ततालप्रमाणं तद्वयाप्तमूर्वं समन्ततः ।८६। | झ|तेजोमुखं च सर्वेषां महाश्रमविवर्जितम् । सर्वव्यापि सवबीजं चक्षुरोधकरं परम् ॥८७दृझा तेजःस्वरूपं च ते देवा ध्यानतत्पराःछे |प्रणेमुः परया भक्तया भक्तिनम्रात्मकंधूराः ॥ ८८ ॥ परमानन्दसंयोगादश्रुपूर्णविलोचनाः॥ पुलकांकितसर्वगा वांछापूर्णमनोर ॐथाः ॥ ८९ ॥ नत्वा तेजःस्वरूपं च तमीशं त्रिदशेश्वराः । तत्रोत्थाय ध्यानयुक्ताः प्रतस्थुस्तेजसः पुरः ॥ ९० ॥ ध्यात्वैवं जगतां/कैं। |धाता बभूव संपुटांजलिः । दक्षिणे शंकरं कृत्वा वामे धर्म च नारद ।। ९१ ॥ ग भक्त्युद्रेकात्मतुष्टाव ध्यानैकतानमानसूः ॥ परात्परं ऊँ |ऊ|गुणातीतं परमात्मानमीश्वरम् ॥ ९२ ॥ ॥ ब्रह्मोवाच ॥ ॥ वरं वरेण्यं वरदं वरदानां च कारणम् । कारणं सर्वभूतानां तेजोडू छ|रूपं नमाम्यहम् ॥ ९३ ॥ मंगलं मंगलानां च मंगलं मंगलप्रदम् ॥ समस्तमंगलाधारं तेजोरूपं नमाम्यहम् ॥ ९४ ॥ स्थितं सर्वत्र |झ्। झ|निर्लिप्तमात्मरूपं परात्परम् ॥ निरीहमवितयं च तेजोरूपं नमाम्यहम्। ॥ ९६॥। सगुणं निर्गुणं ब्रह्म ज्योतीरूपं सनातनम् ॥४॥ साकारं च निराकारं तेजोरूपं नमाम्यहम् ॥ ९६ ॥ तमनिर्वचनीयं च व्यक्तमव्यक्तमेककम् ॥ स्वेच्छामयं सर्वरूपं तेजोरूपं नमा |म्यहम् ॥ ९७ ॥ गुणत्रयविभागाय रूपत्रयधरं परम् ।। कलया ते कृताः सर्वे किं जानन्ति श्रुतेः परम् ।। ९८ ॥ सर्वाधारं सर्वज्ञ | - १ सुराः-इं° पा० ॥