अमरकोषः (अमरविवेकव्याख्यासहितः)

विकिस्रोतः तः
अमरकोषः (अमरविवेकव्याख्यासहितः)
[[लेखकः :|]]
१९०७

The Department of Public Jastruction, Bombay.
AMARAKOSA,
WITH
THE COMMENTARY OF MAHESVARA
ENLARGED BY
RAGHUNATH SHASTRI TALEKAR.
REVISED, ENLARGED, AND IMPROVED
FROM
CHINTAMANI SHASTRI THATTE'S EDITION OF 1882,
BY
VAMANACHARYA JHALAKIKAR,
UNDER THE SUPERINTENDENCE OF
DR. RAMKRISHNA GOPAL BHANDARKAR,
LATE PROFESSOR OF ORIENTAL LANGUAGES, DECCAN COLLEGE.
SIXTH EDITION. 10,000 Copies.
Registered for Copy-right under Act XXV. of 1867.

Bombay:
GOVERNMENT CENTRAL BOOK DEPO1.
1907.
All rights reserved.
Price 13 Annas.

अथ
नामलिङ्गानुशासनं नाम कोशः
अमरसिंहविरचितः
तलेकरोपाहरघुनाथशाक्षिणा अपवितया महेश्वरकृतामरविवेकारूपटीकमा
समन्वितः पूर्वे व्यीत्यधिकाष्टादशशतीमिते १८८२ स्त्रिस्ताब्दे
थतोपनामकचिन्तामणिशास्त्रिणा शोषितो मुद्रणेन
प्रसिद्धियुपगतः, स एव
दक्षिणकालेजसंज्ञकविद्यालयस्थसंस्कृतादिमाच्यभाषापूर्वप्रधा
नाध्यापकस्य डाक्टर (पण्डित ) भाण्डारकरोपाहस्य
रामकृष्णस्य
निदेशमनुवर्तमानेन शळकीकरोपमाझा
वामनाचार्येण
पुनः सूक्ष्मवा रीवा संशोषितः, पूर्व चिन्तामणिशाब्रिकृतया पाठान्तरशब्दसंमिषेशमेन
स्वपरिवर्धितमा वर्णानुपूर्ण्यनुसारिग्या कोशस्यञ्चब्दानुक्रमणिकवा
समाजीकृत |
मुंबापुरीवर्तिराजकीय प्रन्यशाळाधिकारिणा पुनः प्रकाशितः ।
( डीनमहावृत्तिः । )
शकाब्दाः १८२९ खिताब्दाः १९०७.
मूल्यं १३ आणकाः ।

सूचना.

स अस्मां हि शब्दानुक्रमणिकायां यो यः शब्दः स्वमस्तके टीकायां द्रष्टव्यः । यद्यपि शब्दानुक्रमणिका थत्तोपनामक चिन्तामणिशा विकृताऽऽसीत् तथाऽपि तत्र कोशस्थानां केषांचिच्छब्दानामसमावेशेनापूर्तेस्तेषां शब्दानां समावेशनवि- घया सत्पूर्ति कृतवता मया ( झळकीकरोपनान्ना भट्टवामनाचार्येण ) संशोधिता पाठा- न्तरस्थशब्द संनिवेशेन प्रपचिता चेति बोध्यम् । किं च मूलमन्थोऽपि कलियुगस्याष्टन- बत्यधिकत्रिचत्वारिंशच्छतीमिते संवत्सरे (४३९८) [ ख्रिस्त १२९७ वर्षे ] हस्तलिखितेन ताडपत्र पुस्तकेन सह, टीकाप्रन्थोऽपि रामाश्रम्याविटीकाभिः सह संवादित इति द्रष्टव्यम् ॥ अथ प्रस्तावना. । अयं हि नामलिशानुशासनं नाम कोशः अमरसिंहेन विरचितः, "इत्यमरसिंहकतो नामलिङ्गानुशासने" -इति प्रत्येककाण्डसमाप्तौ स्वयमेव लिखितत्वात् । परं तु अयम- मरसिंहः कदाऽऽसीदिति प्रभस्योत्तरतया निस्वाब्दानामेकादशशतकस्य (सन्म ११००) घरमभागात्पूर्वमेवासीत् इत्येतावन्मात्रमवधृत्योच्यते । यत उक्तमिताब्दकालिकेन मम्मटेन काव्यप्रकाशे सप्तमोल्लासे (३२८ पृष्ठे) "देवतानि पुंसि वा" -इत्यमरको- शप्रतीकोऽधारीति। मम्मटस्योक्तमिताब्दकालिकत्वं तु अस्मत्कृतायां काव्यप्रकाशटीकायां बालबोधिन्याख्यायामुपोद्धातप्रकरणे निर्णीतमिति तत एव द्रष्टव्यम् । केचितु; विक्रम- समकालिकोऽयममरसिंह इति वदन्ति, तथानुपदमेव स्पष्टं भविष्यति । अयममरसिंहो बौद्ध एव । तदुक्कं व्याख्यासुधाख्यया ('रामाश्रमी'-इति प्रसिद्धया) भानुदीक्षितकतया व्याख्यया समेवस्यामरकोशस्याहितपुस्तके पण्डितशिवदत्तशर्मणा- "अयममरसिंहः कदा.किंजातीयः कुत्रत्यं महीमण्डलं मण्डयांचकारेति न निश्चितम् । रा:विक्षरी देवासिदशा विबुधाः सुराः' इत्यादिना ] देवसामान्यनामा- देवरिशेषनामारभे 'सर्वशः मुगतो बुद्धो धर्मराजस्वथागतः । समन्वमद्रो भगवान् मारजिल्लोकजिजिनः' इत्यादिना बुद्धनानां लेखनेन बौद्धत्वमवसीयते । केचितु- 'धन्वन्तरिः क्षपणकोऽमरसिंहशङ्कवेतालभट्टघटखर्परकालिदासाः । ख्यातो वराहमिहरो नृपतेः सभायां रत्नानि वै वररुचिर्नव विक्रमस्य ॥' -इति वैक्रमनवरमल्या- पकश्लोकतो विक्रमसमकालकत्वममरसिंहस्य वदन्ति । परे तु-'इन्द्रश्चन्द्रः काशकृत्मा- ऽऽपिशली शाकटायनः । पाणिन्यमरजैनेन्द्रा जयन्त्यष्टौ च शाब्धिकाः ।। -इति पद्यानुरो. धेन पाणिनिसमन्तभद्रयोरन्तरालभवत्वं सुबते ।। अत्रेई बोध्यम्-इन क्रमबोधकम्, पाणिनिमहाभाष्यप्रवृत्तिसमकालकनिष्पत्तिकचान्द्रव्याकरणकर्तृचन्द्राचार्यस्य पाणिनि- तः प्राग्लेखनात् । अस्य वैयाकरणत्वं तु अमरसिंहो हि पापीयान् सर्व भाष्यमचूपुरत्' -इति पद्यात्सकलभाष्यतत्त्वज्ञत्वस्य (संपूर्णमहाभाष्यवत्त्वज्ञत्वस्य) प्रतीवेः प्रवीवमेव । इत्यं भजयन्तरेणोकिस्तु बौद्धत्वेन सकलवैदिकविरुद्धत्वात्" इति । बौद्धत्वादेव नानार्थवर्गे 'धर्मराजौ जिनयमौ'-इति श्लोके जिनशब्दस्य पूर्वनिपान निर्देशोऽमरसिंहेन कृतः । तथाहि-'जिनयमौ'-इत्यत्र 'तापसपर्वती' इत्यादाविष "अल्पावरम्" (२२२॥३४)-इत्यादिसूत्राणामप्राप्त्या "अभ्यहित च" इति वार्तिके. नैव जिनशब्दस्य पूर्वनिपातः । अभ्यर्हितत्वं च पूज्यत्वम, तच बौद्धानां मते बुद्धापरप- यस्य जिनस्य देवविशेषत्वात्स्पष्टमेव । यद्ययममरसिंहो बौद्धो न स्यात, किंतु वेदा- नुसार्येव स्यात्तदा वैदिकमते जिनापेक्षया यमस्यैवाभ्यहितत्वात् छन्दोमगाद्यभावाच 'यमजिनौ'-इत्येव वदेत् । किंचास्प बौद्धत्वे बहवः प्राचीना अमरकोशटीकापन्था अप्यानुकूल्यं भजन्ते। तथाहि-'यस्य शानदयासिन्धो'-दति प्रथमश्लोकन्याख्यानावसरे 'हे धीराःमानदया- Dighized by Google प्रस्तावना. सिन्धोःशानदयाभ्यां सिन्धुरिव सिन्धुस्तस्य अगाधस्य यस्य अनघाः गुणाः सन्ति स भगवान् श्रिये अमृताय व सेव्यतामाराध्यताम्-इत्यभिप्रायकं विस्तरेणान्वयं प्रय, विशेष्यानिर्देशप्रयुक्तदोषपरिहारायोक्तं रायमुकुटीकारेण-"अत्रानुक्तोऽपि वाक्ये लक्ष्या- यो शानदयादिभिः स्फुटं प्रतीयते । यथा- 'अयमुदयति मुद्रामखनः पधिनीनामुदय- गिरिवनालीबालमन्दारपुष्पम् '-इत्यादावनुकोऽपि सूर्य उदयसिना पद्ममुद्राभअनाविना च लक्ष्यते । अन्ये तु-कचिद्विशेषणमपि विशेष्यप्रतिपत्तिकरम्, यथा-निधानगर्मामिव सागराम्बराम्' इति । एवमिहापिसानदयासिन्ध्वादिविशेषणं विशेष्यप्रतिपत्तिकरमि- त्यदोष इत्याहुः । इह तु बुद्धादिपदोल्लेखे कृते दक्षिणापथपथिकसानामनुपादेयता स्यात, कृष्णादिपदोदेशे त्वनुपादेयत्वात् सत्कालबलितमदोबुराणां बौद्धानामित्युभयसा- धारण्येनोपादेयतार्थ मुख्यानुदेशा" इति । अमरदीपिकायामप्युक्तम्-" समुद्रपक्षे सर्वज्ञानलक्षणां धियं बुद्धिं रान्ति गृहन्तीति धीराः देवाः । बुद्धपक्षे भो धीराः पण्डिताः स बुद्धः सेव्यताम्" इति । त्रिकाण्डरहस्ये रामनायेनाप्युकम्- “यदाऽसौ कविरमरसिंहो प्रन्थमेतं चकार - दानीमनाइववेदपथानां मदोबुराणामविप्राबल्यमासीत् । स एव कृष्णादिपदोल्लेखे वेषामनुपादेयता स्यात्, बुद्धादिपदोलेखे तु दक्षिणापथप्रवृत्तानामनुपादेयता स्यादित्यु- भवेषां तत्रोपादेयतार्यमस्य मालश्लोकस्य वारशी गूढार्थता" इति । अमरकोसोद्धाटने क्षीरस्वामिनाऽपि- "यस्य भगवतो ज्ञानदययोः बोधकरुणयोः सिन्धोः समुद्रस्येव गम्भीरस्य अनघाः निष्पापाः गुणाः क्षान्त्यादयो बोधिपक्ष्याः सप्त- त्रिंशत्" इति प्रथमश्लोकव्याख्यानावसरे उक्ला द्वितीयश्लोकस्यावतरणं दत्तम्-" इति अन्यारम्भेऽभीप्सितसिद्धिहेतुं जिनमनुस्मृत्य श्रोतृप्रोत्साहनार्थ स्वप्रवृत्तिप्रयोजनं साभि- धेयमादिवाक्येनाह समाहत्येति"-इति । एवं च यत्तूक भानुदीक्षितेन "स्वामी तु (क्षीरस्वामी तु) 'जिनमनुस्मृत्य'-इति स्मरणलक्षणं मङ्गलमाह, सन्न । जिनवाचकपदस्यात्रादर्शनात् । सामान्यशब्दानां जिन- क्षणविशेषपरत्वेन ब्याख्यानस्य वैदिकानामनुचितलात, अमरकर्तुः (नामलिङ्गानु- शासनकर्तुः) जैनत्वे प्रमाणाभावाच "- इति, तत्तु अनादेयमेव । जिनवाचकपदानुप- म्यासे कारणस्य प्राचीन रायमुकुटीकारादिमिरुतस्योपदर्शितत्वात, सामान्यशब्दानां जिनलक्षणविशेषपरत्वेन व्याख्यानस्य बौद्धग्रन्थव्याख्याने प्रवृत्तानां वैदिकानामपि अपितत्वात् । प्रकृतग्रन्थकर्तु नत्वे प्रमाणस्य प्रागुपपादितत्वाति विघारिभिर्विचार्यम् । यद्यपि केनचित्कविना कोशपरिगणनावसरे 'अमरोऽयं सनातनः' इत्युक्तम्, तथा हि- "मेदिन्यमरमाला च त्रिकाण्डो रनमालिका । रन्तिदेवो भागुरिश्व व्याडिः शब्दार्णवस्तथा ॥ द्विरूपच फलिझम रमसः पुरुषोत्तमः । दुर्गोऽभिधाममाला च संसारावर्तशाश्वती॥ विश्वो बोपालितचैव वाचस्पतिहलायुधौ। हायककी साहसाको विक्रमादित्य एव च ॥ Digitized by , प्रस्तावना. हेमचन्द्रश्च रुद्रमाप्यमरोऽयं सनातनः । एते कोशाः समास्याता संख्या पशितिः स्मृता ॥" इति । वथापि तत्र 'सनातनः' इत्यस्य विश्वहेमचन्द्राद्यपेक्षया प्राचीनो नतु व्याडिभागु- र्यायपेक्षयेत्यर्थः । प्रकृतकोशापेक्षया पूर्व बहूनां कोशानां विद्यमानत्वात् । “समाहत्या- न्यतत्राणि" इति (१ पृष्ठे) वदताऽमरसिंहेन खयं स्पष्टीकृतत्वात् । व्याडे. परमप्रा- चीनत्वे प्रमाणं तु महर्षिपतखल्यादिप्रणीतं महाभाष्यादिकम् । तथा हि-"संग्रहे एत- प्राधान्येन परीक्षितम्" इति महाभाष्यम् (१ अ०, १ पा०, १ आ०)। संग्रहे इति। प्रन्थविशेषे इति कैयटः। प्रन्थविशेष इति । संग्रहो व्याडिकृतो लक्षलोकसंख्यो ग्रन्थ इति प्रसिद्धिरिति नागोजीभट्टकृत विवरणम् (महाभाष्यप्रदीपोहयोतः)। किंच, प्राग्वेदप्रा- विशाख्ये " व्याडेः सर्वत्राभिधानलोपः" -इवि शौनकोक्किरपि प्रमाणमिति द्रष्टव्यम् । अथ यान्यमरकोशटीकासु अन्यत्र च कोशानां कोशकाराणां वा नामान्युपलभ्यन्ते तान्यत्र बालप्रतिपस्यर्थ वर्णक्रमेण लिख्यन्ते- अजयः १, अनेकार्यभ्वनिमसरी २, अमिधानचिन्तामणिः । (हेमचन्द्रवतः)३, अभिधानमाला ४, अमरवचः ५, अमरमाला (अमरसिंहकता) ६, अरुणः ५, इन्दुकोशः ८, उत्पलिनी ९, ऊष्मविवेकः १०, एकाक्षरकोशः (जैनपुरुषोत्तमदेवकतः) ११, कलिङ्गः १२, कल्पतरुः १३, कल्पनुः (केशवछतः) १४, कात्यः १५, कात्यायनः १६, कोशसारः १७, गङ्गाधरः १८, गोवर्धनकोशः १९, चन्द्रकोशः २०, घरककोशः २१, तारपालः २२, त्रिकाण्डशेषः (जैनपुरुषोत्तमदेवकतः) २३, त्रिविक्रमः २४, दामोदरकोशः २५, दुर्गकोशः २६, देशिकोशः २७, द्विरूपकोशः २८, धनंजयः २९, धनपालः ३०, धन्वन्तरिः ३१, धरणीकोशः (धरणीदासकृतः) ३२, धर्मदासः ३३, नानार्थध्वनिमजरी ३४, नानार्थरबमाला (भास्करकृता) ३५, नामनिधानम् ३६, नाममाला ३५, नामलिङ्गानुशासनम् (अमरसिंहकतम् ) ३८, पदरमावली ३९, पालकोशः ४०, पुद्गलकोशः ४१, भट्टमल्लः ४२, भरतमाला ४३, भागुरिकोशः ४४, भुमकोशः ४५, भोगीन्द्रकोशः ४१ महकोशः ४७, महीपकोशः ४८, माधवकोशः ४९, मुकुट: ५०, मुक्तावली (श्रीधरकृता)५१, मुनिकोशः ५२, मेदिनी ५३, यादवः ५४, रनकोशः ५५, रनमाला (दण्डाधिनाथोपनामक इरुगप्पकृता)५६, रनमाला (हला- युधकता) ५७, रन्तिदेवः ५८, रभसः ५९, राजदेवः ६०, राजमुकुटः ६१, रुद्रकोशः ६२, वररुचिः६३, वाचस्पतिः ६४, विक्रमादित्यः ६५, विश्वकोशः ६६, विश्वप्रकाशः६५, विश्वरूपः ६८, विश्वलोचनः ६९, वैजयन्ती ७०, वो [बो] पालितः ७१, व्यादि.७२, शब्दरमावली (मथुरेशकृता) ७३, शब्दार्णवः७४, शब्दार्थचिन्तामणिः ७५, शाश्वतः ७६, शुभाङ्कः ७७, संसारावर्तः ७८, सज्जनकोशः ७९, सर्वधरः ८०, साहसाङ्कः ८१, मुधा ८२, सुभूतिकोशः ८३, सोमनन्दिः ८४, हरकोशः ८५, हारावली (जैनपुरुषो- समदेवकृता) ८६,-इति ॥ मळकीकरोपनामा भवामनाचार्यशर्मा Digitized by Google ! सटीकामरकोशस्य प्रथमं काण्डम्. यस्य ज्ञानदयासिन्धोरगावस्यानधा गुणाः॥ सेव्यतामक्षयो धीराः स श्रिये चामृताय च ॥१॥ समाहत्यान्यतत्राणि संक्षिसैः प्रतिसंस्कृतैः॥ संपूर्णमुच्यते वर्गेर्नामलिङ्गानुशासनम् ॥२॥ प्रायशो रूपभेदेन साहचर्याच्च कुत्रचित् ॥ स्त्रीपुंनपुंसकं ज्ञेयं तदिशेषविधेः कचित् ॥ ३॥ श्रीगणेशाय नमः ॥ वन्दे तं परमानन्दं वामार्धेनोमया युतम् ॥ रौ मुजाव- पत्र विवरीवृत्यते जगत् ॥ इह खलु श्रीमदमरसिंहश्विकीर्षितस्य नामलिशानु- शासनस्य निर्विमपरिसमाप्त्यर्थ कृतं माल ग्रन्थादौ शिष्यशिक्षार्थ निबध्नाति । यसेति । भो धीराः अमाघस्वातिगम्भीरस्य झानकरुणयोः समुद्रस्य यस अनषा निर्मला गुणाः क्षान्त्यादयः सन्ति सोऽक्षयः श्रिये संपत्तये अमृताय मोक्षार्थ च भवनिः सेव्यतामाराध्यताम् ॥ १॥ पिकीर्षितं प्रतिजानीते । समाह- सेति । अन्येषां तत्राणि शास्त्रान्तराणि "नामलिङ्गानुशासनानि" समाहत्य एका कृत्वा संक्षिसः अल्पविस्तरबहथैः प्रतिसंस्कृतैः प्रतिपदं प्रकृतिप्रत्ययवि- चारेण कृतसंस्कारैः वगैः सजातीयसमूहै। संपूर्ण साङ्गोपाङ्ग नानां स्वरित्या- दीनां लिशानां च स्त्री(नपुंसकाख्यानां अनुशासनं व्युत्पादक शासमुच्यते । मयेति शेषः ॥ २ ॥ अथ वक्ष्यमाणशास्त्रस्य तावत्परिभाषामाह त्रिभिः लोकैः । प्रायश इति । अत्र प्रायशः बाहुल्येन रूपभेदेन आकारविशेषण सी(नपुंसक ज्ञेयम् । यथा “लक्ष्मीः पत्रालया पगा"। "पिनाकोजगवं धनुः"। तथा कुत्रचित्साहचर्याच्छन्दान्तरसानिध्याल्लिा क्षेयम् । यथा । “अश्वयुग- चिनी" | "प्रमात्मभूः सुरज्येष्ठ"। "वियद्विष्णुपदम्"। अत्र संदिग्धानि अवयु- नमवियन्ति अश्विन्यात्मभूविष्णुपदसाहचर्यात्स्त्रीपुनपुंसकलिङ्गानि । तथा Dighized by Google । सटीकामरकोशस्य [खर्गवर्गः भेदाख्यानाय न बन्दो नैकशेषो न संकरः॥ कृतोत्र भिन्नलिङ्गानामनुक्तानां क्रमाहते ॥ ४॥ त्रिलिङ्गयां त्रिष्विति पदं मिथुने तु दयोरिति । निषिद्धलिङ्ग शेषार्थ त्वन्ताथादि न पूर्वभाक् ॥ ५॥ खरव्ययं स्वर्गनाकत्रिदिवत्रिदशालयाः॥ सुरलोको द्योदिवौ दें स्त्रियां क्लीबे त्रिविष्टपम् ॥ ६॥ कचित् तद्विशेषविधेः लिङ्गविशेषोक्तेः । यथा । "मेरी स्त्री दुन्दुभिः पुमान्" । "क्लीचे त्रिविष्टपम्" ॥३॥ भेदेति । अत्रालिन् अन्थेऽनुक्तानामव्युत्पादितानां मिमलिशानामसमानलिकानां नाम्नां भेदाख्यानाय लिङ्गभेदं समाख्यातुं द्वन्द्वो न कृतः । यथा “कुलिश भिदुर पविः" न तु " कुलिशभिदुरपवयः" इति । तथा एकशेषोऽपि न कृतः । शिष्यमाणलिास्यैव प्रतीतेः । यथा । "नमः खं श्रावणो नभा"। न तु “खश्रावणौ तु नभसी" इति (१) तथा क्रमादृते क्रम विना संकरोऽपि भिमलिङ्गानां मिश्रीभावोऽपि न कृतः । साहचर्येण लिङ्गनि- अयाभावप्रसङ्गात् । किं तु स्त्रीपुंनपुंसकानि क्रमेण पठितानि । यथा । "स्तवः स्तोत्रं स्तुतिर्नुतिः" । न तु "स्तुतिः स्तोत्रं स्तवो नुतिः" इति । अत्र प्रायशो रूपमेदेनेत्यायुक्तरीत्या येषां लिग व्युत्पादितं तेषां तु भिन्नलिझानामपि स्थलान्तरे द्वन्द्वादयः कृताः । यथा "अप्सरोयक्षरक्षोगन्धर्व किन्नरा"। "माता- पितरौ पितरौं" ॥४॥ त्रिलिजयामिति। त्रिलियां लिङ्गत्रयसमाहारे त्रिष्विति पदमुक्तम् । यथा “त्रिषु स्फुलिङ्गोऽग्निकण" । स्फुलिङ्गशब्दो लिङ्गत्रयेऽपि वर्तत इत्यर्थः । तथा मिथुने स्त्रीपुंसयोर्द्वयोः इति पदम् । यथा “बहेर्द्वयो- जालकीलौ" । तथा निषिद्धलिङ्ग शेषार्थम् । यत्र लिङ्ग निषिद्धं तत्र तदवशिष्ट लिगक्षेमम् । यथा “व्योमयानं विमानोऽस्त्री" इत्यत्र स्त्रीलिङ्गे निषिद्धे विमानस्य पुनपुंसकविधिः । तथा तुशब्दः अन्तो यस्य तत्वन्तम् । अथशब्दः आदिर्यस्य तदथादि । इदं द्वयं पूर्वभाक् न भवति पूर्वेण न संबध्यते । यथा “पुलोमजा शचीन्द्राणी नगरी त्वमरावती" इत्यत्र नगरीति त्वन्त पदमिन्द्राण्या न संब- ध्यते कित्वमरावत्या संबद्धम् । तथा "नित्यानवरताजस्त्रमप्यथातिशयो भर" इत्यादि पद न पूर्वभाक् । किं तु भरस्थ पर्यायः ॥५॥ खरिति । स्वः स्वर्ग: नाक: । न के सुखं अकं दुःख तत् न विद्यते यसिन् । न प्राडिति प्रकृतिमा- १ अनत्यं टिप्पणं स्थलाभावादनुक्रमणिकानन्तरपृष्ठे लिखितमिति तत्रैव द्रष्टव्यम् ॥ Dighized by Google 6-10 प्रथमं काण्डम्. १] अमरा निर्जरा देवास्त्रिदशा विबुधाः सुराः॥ सुपर्वाणः सुमनसस्त्रिदिवेशा दिवौकसः ॥७॥ आदितेया दिविषदो लेखा अदितिनन्दनाः ।। आदित्या ऋभवोऽस्वमा अमर्त्या अमृतान्धसः॥८॥ बर्हिर्मुखाः क्रतुभुजो गीर्वाणा दानवारयः॥ वृन्दारका दैवतानि पुंसि वा देवता स्त्रियाम् ॥ ९॥ आदित्यविश्ववसवस्तुषितामाखरानिलाः॥ महाराजिकसाध्याश्च रुद्राश्च गणदेवताः॥१०॥ वामलोपो न । त्रिदिवः त्रिदशालयः सुरलोकः द्यौः द्यौः त्रिविष्टपम् इति नव नामानि स्वर्गस्य । तत्र स्खरित्यव्ययं "स्वरादिनिपातमव्ययम्" इति सूत्रात् । लिसंख्याकारकाभाववदित्यर्थः । योदिवौ द्वे स्त्रीलिङ्गे । द्यौर्गोवदाद्यः । द्यौः दियौ दिवः धुभ्यामित्यादिरपरः। त्रिविष्टपं क्लीबे नपुंसके एव । त्रिदशालयादयः सुरसदनादिशब्दोपलक्षकाः । एवमुत्तरत्रापि अर्थसाम्येन पर्यायान्तराणि खयमूलानि । त्रियौ क्लीवे इत्यपि पाठः ॥ ६ ॥ अमराः निर्जराः देवाः त्रिदशाः विबुधाः सुराः सुपर्वाणः सुमनसः त्रिदिवेशाः दिवौकसः “दिवो- कसः"॥ ७ ॥ आदितेयाः दिविषदः लेखाः अदितिनन्दनाः आदिला: ऋभवः अस्वमाः अमाः अमृतान्धसः॥ ८ ॥ बहिर्मुखाः। बर्हिरमिः मुखं वेषाम् । ऋतुभुजः गीर्वाणाः "गीर्वाणाः " दानवारयः वृन्दारकाः दैवतानि देवताः इति षड्विंशतिर्नामानि देवानाम् | व्यक्तिवाहुल्याबहुवचनप्रयोगः । विकल्पेन दैवतशब्दः पुंसि । यथा दैवतमिदं दैवतोऽयमिति । देव एव देवता खायें तल् ॥ ९॥ अथ सङ्घचारिण आह । आदित्येति । "आदित्या द्वादश प्रोक्ता विश्वे देवा दश स्मृताः । वसवश्चाष्ट संख्याताः पत्रिंशसुषिता मता" ॥१॥"आभाखराश्चतुःषष्टिर्वाताः पञ्चाशदूनकाः । महाराजिकनामानो द्वे शते विंशतिस्तथा ॥२॥"साध्या द्वादश विख्याता रुद्राएकादश स्मृताः ॥आदित्या द्वादशे । विश्वेदेवा दर्श । वसवोष्टौ । तुषिताः पैत्रिंशत् । आभास्वराः चतुःषष्टिः । अनिला एकोनेपश्चाशत् । महाराजिकाः विंशत्यधिकशेर्तद्वयम् । साध्या द्वादेश । रुद्रा एकादश । एता गणदेवताः । अत्र तुषिताद्या गणा बौद्धपातञ्जलादौ द्रष्टव्याः ॥ १० ॥ देवयोनीनाह । विधेति । विद्याधरा जीमूतवाहनादयः । अप्सरसो देवानाः । यक्षाः कुबेरादयः । रक्षांसि माया- Dighizod by Google 10-15 ४ i . । सटीकामरकोशस्य [स्वर्गवर्ग: विद्याधराप्सरोयक्षरक्षोगन्धर्वकिनराः ॥ पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनयः ॥ ११ ॥ असुरा दैत्यदैतेयदनुजेन्द्रारिदानवाः॥ शुक्रशिष्या दितिसुताः पूर्वदेवाः सुरद्विषः ॥ १२ ॥ सर्वज्ञः सुगतो बुद्धो धर्मराजस्तथागतः। समन्तभद्रो भगवान्मारजिल्लोकजिजिनः ॥ १३॥ षडभिज्ञो दशबलोद्धयवादी विनायकः॥ मुनीन्द्रः श्रीघनः शास्ता मुनिः शाक्यमुनिस्तु यः॥१४॥ स शाक्यसिंहः सर्वार्थसिद्धः शौद्धोदनिश्च सः॥ गौतमश्चार्कबन्धुश्च मायादेवीसुतश्च सः॥१५॥ बिनो लङ्गादिवासिनः । गन्धर्वास्तुम्बुरुप्रभृतयो देवगायनाः । किमरा अश्वादि- मुखा नराकृतयः। पिशाचा:पिशिताशाभूतविशेषाः । गुह्यकाः मणिभद्रादयः। "निधि रक्षन्ति ये रक्षास्ते स्युर्मुझकसझकाः "। सिद्धाः विश्वावसुप्रभृतयः । भूताः बालग्रहादयो रुद्रानुचरा वा । जातावेकवचनानि । एते देवयोनिस- ज्ञका इत्यर्थः । विद्याधरोऽप्सर इत्यपि पाठः । भिमलित्वादोऽनभिधाना- दसमास इति रामाश्रम्याम् ॥ ११ ॥ असुराः “आसुराः" दैत्याः दैतेयाः दनुजाः इन्द्रारयः दानवाः शुक्रशिष्याः दितिसुताः पूर्वदेवाः सुरद्विषः इति दश नामान्यसुराणाम् ॥ १२ ॥ सर्वज्ञः सुगतः बुद्ध धर्मराजः तथागतः। तथा सलं गतं शातं यस्य । समन्तभद्रः भगवान् मारजित् लोकजित् जिनः॥१३॥ पडमिशः दशबलः अद्वयवादी विनायकः मुनीन्द्रः श्रीधनः शास्ता मुनिः इत्य- टादश बुद्धख । शाक्यमुनिः ॥ १४ ॥ शाक्यसिंहः सर्वार्थसिद्धः शौद्धोदनिः गौतमः । गोतमस्य शिष्यः गौतमः । "तस्वेदम्" इत्यण् । अर्कबन्धुः मायादे- वीसुतः इति सप्त नामानि बुद्धावान्तरभेदस्य शाक्यमुनेः । षडमिनः पद् अभितः शायमानानि यस्य । दिव्यं चक्षुः श्रोत्रं परिचितज्ञानं पूर्वनिवा- सानुस्मृतिः आत्मज्ञानं वियद्गमनं कायव्यूहादिसिद्धिश्वेति इमानि पद् शायमानानि । दश बलानि यस्य दशरलः । “दानं शील क्षमा वीर्य ध्याना- शानलानि च । उपायः प्रणिधि न दश बुद्धवलानि च" इति ॥१५॥ प्रया आत्मभूः सुरज्येष्ठः परमेष्ठी पितामहः हिरण्यगर्भः लोकेशः स्वयंभूः चतुराननः Digitized by Google 15-2 प्रथमं काण्डम्. ब्रह्मात्मभूः सुरज्येष्ठः परमेष्ठी पितामहः ॥ हिरण्यगर्भो लोकेशः स्वयंभूश्चतुराननः ॥ १६ ॥ धाताऽब्जयोनिर्द्धहिणो विरिञ्चिः कमलासनः ॥ स्रष्टा प्रजापतिर्वेधा विधाता विश्वसृविधिः ॥ १७ ॥ ("नाभिजन्माण्डजः पूर्वो निधनः कमलोद्भवः॥ सदानन्दोरजोमूर्तिः सत्यको हंसवाहनः" ॥१॥) (१) विष्णुर्नारायणः कृष्णो वैकुण्ठो विष्टरश्रवाः ।। दामोदरो हृषीकेशः केशवो माधवः खभूः ॥१८॥ दैत्यारिः पुण्डरीकाक्षो गोविन्दो गरुडध्वजः॥ पीताम्बरोऽच्युतः शाी विष्वक्सेनो जनार्दनः ॥ १९ ॥ उपेन्द्र इन्द्रावरजश्चक्रपाणिश्चतुर्भुजः ॥ पद्मनाभो मधुरिपुर्वासुदेवत्रिविक्रमः ॥ २० ॥ देवकीनन्दनः शौरिः श्रीपतिः पुरुषोत्तमः ॥ वनमाली बलिध्वंसी कंसारातिरघोक्षजः ॥ २१ ॥ ॥१६॥ धाता अब्जयोनिः द्रुहिणः “दुषणः" विरिचिः “विरिश" कमलासनः स्रष्टा प्रजापतिः वेधाः विधाता विश्वसद् विधिः इति विंशति- प्रक्षणः ॥१७॥ विष्णुः नारायणः नरायणः" कृष्णः वैकुण्ठः विष्टर- श्रवाः दामोदरः । दाम उदरे यस्य । हृषीकेशः । हृषीकाणामिन्द्रिया- मामीशः । केशवः माधवः स्वभूः ॥ १८ ॥ दैत्यारिः पुण्डरीकाक्षः गोविन्दः गरुडध्वजः पीताम्बरः अच्युतः शाही । शृङ्गस्य विकारो धनुः यस्यास्ति सः । विष्वक्सेनः "विश्वक्सेनः" जनार्दनः ॥ १९ ॥ उपेन्द्रः इन्द्रावरजा चक्रपाणिः चतुर्भुजः पमनाभः मधुरिपुः वासुदेवः त्रिविक्रमः ॥२०॥ देव- कीनन्दनः शौरिः "सौरिः" श्रीपतिः पुरुषोत्तमः वनमाली बलिध्वंसी कैसारातिः अधोक्षजः ॥२१॥ विश्वम्भरः कैटभजित् विधुः श्रीवत्सलाञ्छनः । श्रीयुक्तो वत्सः श्रीवत्सः केशावर्तविशेषः लाञ्छनं चिई यस्य । उक्त च १ अयं श्लोकस्तालपत्रपुस्तकेऽपि नास्ति ॥ Digitized by Google 21-27 सटीकामरकोशस्य [स्वर्गवर्गः विश्वम्भरः कैटभजिदिधुः श्रीवत्सलाञ्छनः॥ (पुराणपुरुषो यज्ञपुरुषो नरकान्तकः ॥ २२ ॥ जलशायी विश्वरूपो मुकुन्दो मुरमर्दनः ॥) (१) वसुदेवोऽस्य जनकः स एवानकदुन्दुभिः ॥ २३ ॥ बलभद्रः प्रलम्बनो बलदेवोऽच्युताग्रजः॥ रेवतीरमणो रामः कामपालो हलायुधः ॥ २४ ॥ नीलाम्बरो रोहिणेयस्तालाको मुसली हली ।। संकर्षणः सीरपाणिः कालिन्दीभेदनो बलः ॥ २५ ॥ मदनो मन्मथो मारः प्रद्युम्नो मीनकेतनः ॥ कन्दर्पो दर्पकोऽनङः कामः पञ्चशरः स्मरः ॥ २६ ॥ शम्बरारिमनसिजः कुसुमेषुरनन्यजः ॥ पुष्पधन्वा रतिपतिर्मकरध्वज आत्मभूः ॥ २७ ॥ हरिवंशे । श्रीवत्सेनोरसि श्रीमान् रोमजातेन राजता | शुशुभे भगवान् कृष्णः । पुराणपुरुषः यज्ञपुरुषः नरकान्तकः ॥ २२॥ जलशायी विश्वरूपः मुकुन्दः मुरमर्दनः । इति षट्चत्वारिंशद्विष्णोः । अस्य कृष्णस्य जनकः पिता वसु- देवः । वसुदेव एव आनकदुन्दुभिः द्वे कृष्णपितुः ॥ २३ ॥ बलभद्रः प्रलम्बनः बलदेवः अच्युताग्रजः रेवतीरमणः रामः कामपालः हलायुधः ॥ २४ ॥ नीलाम्बरः रौहिणेयः तालाः मुसली “ मुषली" हली संकर्षणः सीरपाणिः कालिन्दीभेदनः बलः । इति सप्तदश बलरामस्य ॥२५॥ मदनः मन्मथः मारः प्रधुनः मीनकेतनः कन्दर्पः दर्पक: अनः कामः पश्चशरः सरः ॥ २६ ॥ शम्बरारिः “सम्बरारिः" मनसिजः कुसुमेषुः अनन्यजः पुष्प- धन्वा रतिपतिः मकरध्वजः आत्मभूः । इत्येकोनविंशतिर्मदनस नामानि ॥ २७॥ " अरविन्दमशोकं च चूतं च नवमल्लिका ॥ नीलोत्पलं च पञ्चैते पश्चबाणस सायकाः॥१॥" उन्मादनस्तापनश्च शोषणः स्तम्भनस्तथा ।। संमोहनश्च कामस पश्च नाणाः प्रकीर्तिताः" ॥२॥ ब्रह्मसूः ऋष्यकेतुः "ऋश्यकेतुः विश्वकेतुः अषकेतुः" इत्यपि पाठान्तरम् । अनिरुद्धः उषापतिः १ अयं श्लोकस्साळपत्रपुस्तके नास्ति । Digtired by Google म 27-32 ! प्रथमं काण्डम्. । ब्रह्मसूप्यकेतुः स्यादनिरुद्ध उषापतिः ॥ लक्ष्मीः पद्मालया पद्मा कमला श्रीहरिप्रिया ॥ २८ ॥ इन्दिरा लोकमाता मा क्षीरोदतनया रमा । ("भार्गवी लोकजननी क्षीरसागरकन्यका")। (१) शको लक्ष्मीपतेः पाञ्चजन्यश्चक्रं सुदर्शनम् ॥ २९ ॥ कौमोदकी गदा खड्डो नन्दकः कौस्तुभो मणिः॥ (चापःशाङ्ग मुरारेस्तु श्रीवत्सो लाञ्छनं स्मृतम् ॥ ३०॥ "अश्वाश्च शैब्यसुग्रीवमेघपुष्पबलाहकाः ।। सारथिर्दारुको मन्त्री युद्धवश्चानुजो गदः" ॥ १॥ (२) गरुत्मान्गरुडस्ताक्ष्यों वैनतेयः खगेश्वरः। नागान्तको विष्णुरथः सुपर्णः पन्नगाशनः ॥ ३१ ॥ शम्भुरीशः पशुपतिः शिवः शूली महेश्वरः॥ ईश्वरः शर्व ईशानः शंकरश्चन्द्रशेखरः ॥ ३२ ॥ इति चत्वारि प्रद्युम्नसूनोः । लक्ष्मीः पनालया पत्रा कमला श्रीः हरि- प्रिया ॥२८॥ इन्दिरा लोकमाता मा क्षीरोदतनया । "क्षीराधितनया" इत्यपि पाठः । रमा । इत्येकादश लक्ष्म्याः । लक्ष्मीपतेर्विष्णोः शङ्खः पाञ्चजन्यः । तस चक्र सुदर्शननामकम् । " सुदर्शनः " ॥ २९ ॥ तस्य गदा कौमोदकी । कुमोदक इति श्रीविष्णोर्नाम तस्यं कौमोदकी "तस्पेदम्" इत्यण् डीप दुर्गसंमतो- ऽयमर्थः । “कौपोदकी" । तस्य खगः नन्दकः । तस्य मणिः कौस्तुभः । तस्य चापः शाईम् । अस्योर स्थलाञ्छनं श्रीवत्सः ॥३०॥ अस्य अश्वाश्च शैब्य- सुग्रीव-मेघपुष्प-बलाहकाश्चत्वारः । दारुका सारथिः । मन्त्री उद्धवः । अनुजः गदः। तदुक्तम् “गदो भ्रातरि विष्णोश्च आमये नायुधे गदा" । एकैकम् ॥१॥ गरुत्मान् गरुडः तायः वैनतेयः खगेश्वरः नागान्तका विष्णु- रवः सुपर्णः पनगाशनः इति नव नामानि गरुडस ॥ ३१ ॥ शंः ईश: पशुपतिः शिवः शूली महेश्वरः। ईश्वरः शर्वः "सर्वः" ईशानः शंकरः चन्द्र- शेखरः ॥ ३२ ॥ भूतेशः खण्डपरशुः गिरीशः गिरेः कैलासस्य ईशः । १ इदमध तालपत्रपुस्तकेऽपि नास्ति ॥२ अयं सार्थोऽपि श्लोकस्तालपत्रपुस्तके नास्ति । Digitzot by Google । 32-38 ८ सटीकामरकोशस्य [स्वर्गवर्ग: भूतेशः खण्डपरशुर्गिरीशो गिरिशो मृडः ॥ मृत्युंजयः कृत्तिवासाः पिनाकी प्रमथाधिपः ॥ ३३ ॥ उग्रः कपर्दी श्रीकण्ठः शितिकण्ठः कपालभृत् ॥ वामदेवो महादेवो विरूपाक्षस्त्रिलोचनः ॥ ३४ ॥ कृशानुरेताः सर्वज्ञो धूर्जटिर्नीललोहितः॥ हरः स्मरहरी भर्गस्यम्बकत्रिपुरान्तकः ॥३५॥ गङ्गाधरोऽन्धकरिपुः क्रतुवंसी वृषध्वजः ॥ व्योमकेशो भवो भीमः स्थाणू रुद्र उमापतिः ॥ ३६॥ (“अहिर्बुभ्योऽष्टमूर्तिश्च गजारिश्च महानटः॥") (१) कपर्दोऽस्य जटाजूटः पिनाकोजगवं धनुः ॥ प्रमथाः स्युः पारिषदा ब्राह्मीत्याद्यास्तु मातरः ॥३७ ।। विभूतिभूतिरैश्वर्यमणिमादिकमष्टया ॥ उमा कात्यायनी गौरी काली हैमवतीश्वरी ॥३८॥ गिरीशः । गिरिय॑स्यास्ति अथवा गिरौ शेते । मृडः मृत्युञ्जयः कृत्तिवासाः पिनाकी प्रमथाधिपः ॥ ३३ ॥ उग्रः कपर्दी श्रीकण्ठः शितिकण्ठः कपालभृत् वामदेवः महादेवः विरूपाक्षः त्रिलोचनः ॥ ३४ ॥ कृशानुरेताः सर्वज्ञः धूर्जटिः नीललोहितः हरः "हीरः" सरहरः भर्गः “भर्यः" त्र्यम्बका त्रिपुरान्तका ॥ ३५ ॥ गङ्गाधरः अन्धकरिपुः क्रतुध्वंसी वृषध्वजः व्योमकेशः भवः भीमः स्थाणुः रुद्र: उमापतिः इत्यष्टचत्वारिंशनामानि शिवस्य । ईशितुं शीलमपेश्वरः। ईष्टे तच्छील ईशानः ॥३६ ॥ अस्य शंभोः जटाजूटः कपर्दनामा अस्य धनुः अजगवम् । "अजकवम्" तदेव पिनाक इत्यपि । अस्य पारिषदाः परि- पदि साधवः पारिषद्या" प्रमथाः । ब्राझीत्याद्याः " ब्रह्माण्याचा । यथाहुः । "ब्राझी माहेश्वरी चैव कौमारी वैष्णवी तथा । वाराही च तथेन्द्राणी चामुण्डा सप्त मातरः" इति ॥ ३७॥ विभूतिः भूतिः ऐश्वर्य इति त्रीणि ऐश्वर्यस । तत्तु अणिमा महिमेत्यादिभेदैरष्टविधम् ॥ ते चाौ मेदा यथा "अणिमा महिमा चैव गरिमा लघिमा तथा । प्राप्ति: १. इदम तालपत्रपुस्तकेऽपि नाति । Digtized by Google मातरः 38--- प्रथमं काण्डम्. १] शिवा भवानी रुद्राणी शर्वाणी सर्वमङ्गला ॥ अपर्णा पार्वती दुर्गा मृडानी चण्डिकाम्बिका ॥३९॥ (आर्या दाक्षायणी चैव गिरिजा मेनकात्मजा ॥) (१) विनायको विघ्नराजद्वैमातुरगणाधिपाः ॥ ४० ॥ अप्येकदन्तहेरम्बलम्बोदरगजाननाः॥ कार्तिकेयो महासेनः शरजन्मा षडाननः ॥४१॥ पार्वतीनन्दनः स्कन्दः सेनानीरमिभूर्गुहः ॥ बाहुलेयस्तारकजिदिशाखः शिखिवाहनः ॥ ४२ ॥ पाण्मातुरः शक्तिधरः कुमारः क्रौञ्चदारणः ॥ (शृङ्गी भृङ्गी रिटिस्तुण्डी नन्दिको नन्दिकेश्वरः ॥ १३ ॥ "कर्ममोटी तु चामुण्डा चर्ममुण्डा तु चर्चिका॥') (२) इन्द्रो मरुत्वान्मघवा बिडौजाः पाकशासनः॥ वृद्धश्रवाः शुनासीरः पुरुहूतः पुरन्दरः ।। ४४॥ प्राकाम्यमीशित्वं वशित्वं चाष्टसिद्धयः॥अणोर्मावः । महतो भावः, येन ब्रह्माण्डे न माति । गुरोर्भावः । लघोर्भावः । प्राप्तिरल्यग्रेण चन्द्रादेः। प्रकामस्य भाव इच्छानमिषातः । ईशिनो भावः प्रभुत्वं येन स्थावरा आप्याज्ञाकारिणः । वशिनो भावः येन भूमावपि उन्मजननिमजने । उमा कात्यायनी गौरी काली "काला" हैमवती ईश्वरी "ईश्वरा" ॥ ३८ ॥ शिवा "शिवी" भवानी रुद्राणी शर्वाणी सर्वमाला अपर्णा पार्वती दुर्गा मृडानी चण्डिका अम्बिका।।३९।। आर्या दाक्षायणी गिरिजा मेनकात्मजा इत्येकविंशतिः पार्वत्याः ॥ विनायक: विमराजः द्वैमातुरः गणाधिपः ॥४०॥ एकदन्तः हेरम्बः लम्बोदरः गजाननः इत्यष्टौ गणेशस्य । कार्तिकेया महासेनः शरजन्मा षडाननः॥४शा पार्वतीनन्दनः स्कन्दा सेनानी: अमिभूः गुहा बाहुलेया तारकजित् विशाखः शिखिवाहन॥४२॥ पामातुरः शक्तिधरः कुमारः क्रौञ्चदारणः "कौञ्चदारणः" इति सप्तदश स्कन्दख। शहीभृङ्गी रिटि: तुण्डी नन्दिका नन्दिकेश्वरः इति पनामानि नन्दिनः। शशी भृकीय क्षेपकमिति केचित् ॥४३॥ इन्द्रः मरुत्वान् मघवा "मषषान्" १ इदम तालपत्रपुस्तके नास्ति ॥ २ इदं पद्यमपि तालपत्रपुस्तके नास्ति ।। Digitized by Google 44-50 सटीकामरकोशस्य [वर्गवर्गः जिष्णुर्लेखर्षभः शक्रः शतमन्युर्दिवस्पतिः॥ सुत्रामा गोत्रभिदनी वासवो वृत्रहा वृषा ॥१५॥ वास्तोष्पतिः सुरपतिर्बलारातिः शचीपतिः॥ जम्मभेदी हरिहयः खारापनमुचिसूदनः ॥ ४६॥ संक्रन्दनो दुश्यवनस्तुरापाण्मेघवाहनः ।। आखण्डलः सहस्राक्ष ऋभुक्षास्तस्य तु प्रिया ॥ ४७॥ पुलोमजा शचीन्द्राणी नगरी वमरावती ।। हय उच्चैःश्रवाः सूतो मातलिनन्दनं वनम् ॥ १८॥ स्थात्मासादो वैजयन्तो जयन्तः पाकशासनिः॥ ऐरावतोभ्रमातङ्गरावणाम्रमुवल्लभाः ॥ ४९ ॥ हादिनी वज्रमस्त्री स्यात्कुलिशं भिद्रं पविः ।। शतकोटिः खरुः शम्बो दम्भोलिरशनिर्दयोः॥५०॥ बिडौजा पाकशासनः वृद्धश्रवाः शुनासीरः “द्वितालव्यः द्विदन्त्यश्च" पुरुहूतः पुरन्दरः ॥४४॥ जिष्णुः लेखर्षभः शक्रः शतमन्युः। शतं मन्यवो यज्ञाः यस । 'मन्यु,न्ये ऋतौ त्रुधि' इति विश्वः । दिवस्पतिः सुत्रामा "सूत्रामा" गोत्रभित् वजी वासवः वृत्रहा धूषा ॥४५॥ वास्तोष्पतिः सुरपतिः बलारातिः शचीपतिः जम्मभेदी हरिहयः खाराट् नमुचिसूदनः ॥४६॥ सक्रन्दनः दुथ्यवना तुरापाद् मेषवाहनः । आखण्डला सहस्राक्षः ऋभुक्षाः इति पञ्चविंशदिन्द्रस्य । तत्र वाराद् जकारान्तः । तुरापाद् हान्तः । प्रभुक्षा नान्तः पथिवत् । तस्येन्द्रस्य प्रिया तु पुलो- मजेत्युत्तरेण सम्बन्धः ॥४७॥ पुलोमजा शची “ दम्त्यादिरपि" इन्द्राणी । इति अयमिन्द्रप्रियायाः । इन्द्रस्य नगरी तु अमरावती । तस्य अश्व उचैःश्रवाः। तस्य सारथिर्मातलिः। तस्योपवनं नन्दनम् ॥४८॥ इन्द्रस्य प्रासादो गृहविशेषः वैज- यन्तनामा । जयन्तः पाकशासनिः द्वे इन्द्रपुत्रस्य । ऐरावतः अभ्रमात ऐरावनः अप्रमुघल्लमः इति चत्वारि ऐरावतस्य ।। ४९ ॥ हादिनी वर्ज कुलिश मिदुरै "मिदिर" पविः शतकोटिः खः "सन्तोऽपि" सम्पः "सम्बः। शम्बः। तालच्या अपि दन्त्याश्च सम्बसूकरपांसच इत्यूष्मविवेकः" दम्भोलि: अशनिः इति दशक वजस्य । तत्र हादिनी सी वज्रमखी पुनपुंसकलिङ्गम् । पन्यादयः इसि । Digitized by Google 50-55 प्रथमं काण्डम्. ११ १] व्योमयानं विमानोऽस्त्री नारदाद्याः सुरर्षयः । स्यात्सुधर्मा देवसभा पीयूषममृतं सुधा ॥ ५१ ॥ मन्दाकिनी वियद्गङ्गा वर्णदी सुरदीर्घिका ।। मेरुः सुमेरुहेमाद्री रनसानुः सुरालयः॥ ५२ ॥ पञ्चैते देवतरवो मन्दारः पारिजातकः ॥ सन्तानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम् ॥ ५३ ॥ सनत्कुमारो वैधात्रः स्ववैद्यावश्विनीसुतौ ॥ नासत्यावश्विनौ दस्रावाश्विनेयौ च तावुभौ ॥ ५४॥ स्त्रियां बहुष्वप्सरसः खर्वेश्या उर्वशीमुखाः॥ हाहा हूहूश्चैवमाया गन्धर्वास्त्रिदिवौकसाम् ॥ ५५ ॥ . अशनियोः स्त्रीपुंसयोः ॥५०॥ व्योमयानं विमानः द्वे विमानस्य । तत्र विमानः पुसि क्लीवे च । नारददेवलाधाः सुरर्षयः एकम् । सुधर्मा देवसभा इति द्वे देवस- मायाः। पीयूष "पेयूष " अमृत सुधा त्रीण्यमृतस्य ॥५१॥ मन्दाकिनी वियना वर्षदी सुरदीपिका चत्वारि मन्दाकिन्याः । मेरुः सुमेरुः हेमाद्रिः रमतानुः सुरालयः पञ्च कनकाचलस ॥५२॥ मन्दारः पारिजातका सन्तानः कल्पाक्ष: हरिचन्दनं पञ्चैते देवतरवः । तत्र हरिचन्दन क्लीबपुंसोः॥ ५३ ॥ सनत्कुमारः 'सनात्कुमारः" वैधात्रः द्वे सनकादेः । स्ववैद्यौ अश्विनीसुतौ नासत्यौ अश्विनी दसौ आथिनेयौ इति षट् अश्विनीकुमारयोः । तावुभौ यमलौ अत एव द्विवचनम् ॥५४॥उर्वशीखाः उर्वशीमेनकारम्भेत्याद्याः अप्सरसःखर्वेश्या इति चोच्यन्ते । "धृताची मेनकारम्भा उर्वशी च तिलोत्तमा। सुकेशी मञ्जुघोषायाः कथ्यन्तेऽस- रसो बुधैः" । अत्र अप्सरस शब्द एकस्थामपि व्यक्तौ बहुवचनान्तः सीलियः । अप्सरा इत्यपि प्रयोगदर्शनात्यायशो बहुत्वम् । हाहाः हः एवमाधौ येषां ते तया दिवौकसां देवानां गन्धर्वाः गायना एकैकम्। आधशब्दातुम्बुरुविश्वावसुचि प्ररथप्रभृतयः । हाहाशब्दख रूपं तु हाहाः हाहौ हाहाः हाहा हाहौ हाहान् हाहाहाहाभ्यामित्यादि “हाहाःसान्तोऽपि, गन्धर्वो हाहसि प्रोक्त इति रखकोशा- "शब्दस्य द्वितीयैकवचनं हूहूमित्यादि द्रष्टव्यम् । “हहाइत्यादिइखाडुइत्यु- मयालय । मीतमाधुर्यसंपनी विख्यातौ च हहाहुहू इति यासोक्तेः"॥५५॥ Digitized by Google 55-60

१२ सटीकामरकोशस्य [स्वर्गवर्गः i ! अमिश्वानरो वह्रिींतिहोत्रो धनञ्जयः ।। कृपीटयोनिचलनो जातवेदास्तनूनपात् ॥ ५६ ॥ बर्हिः शुष्मा कृष्णवां शोचिष्केश उषर्बुधः ॥ आश्रयाशो बृहद्धानुः कृशानुः पावकोऽनलः ॥ ५७ ॥ रोहिताश्वो वायुसखः शिखावानांशुशुक्षणिः॥ हिरण्यरेता हुतभुग्दहनो हव्यवाहनः ॥ ५८ ॥ समार्दिमुनाः शुक्रश्चित्रभानुर्विभावसुः ॥ शुचिरप्पित्तमौर्वस्तु वाडवो वडवानलः ॥ ५९ ॥ वहेर्दयोालकीलावचिहेतिः शिखा स्रियाम् ।। त्रिषु स्फुलिङ्गोऽमिकणः संतापः संज्वरः समौ ॥ १० ॥ अमिः वैश्वानरः वहिः वीतिहोत्रः । वीतिर्भक्ष्य पुरोडासादि हूयतेऽसिन् । धनञ्जयः कृपीटयोनिः । कृपीटस्य जलस्य योनिः, कृपीटमुदरे जले इति रन- कोशात्, कृपीट योनिरस्येति वा । ज्वलनः जातवेदाः तनूनपात् ॥ ५६ ॥ बर्हिः शुष्मा कृष्णवां शोचिष्केशः उपर्बुधः आश्रयाशः “आशयाशः" वृहद्भानुः कृशानुः पावकः अनलः ।। ५७ ॥ रोहिताश्वः “लादिरपि" वायुसखः शिखा- वान् आशुशुक्षणिः । आशु शीघ्र आशु बीहिं वा शु क्षणोति क्षणु हिंसायाम् शु इति पूजार्थमव्ययम् । हिरण्यरेताः हुतभुक् दहनः हव्यवाहनः॥५८ ॥ सप्तार्चिः "काली कराली मनोजवा सुलोहिता सुधूम्रवर्णा स्फुलिगिनी विश्वदासाँख्याः सप्त वर्जिहाः" । दमुनाः “दमूनाः" शुक्रः चित्रभानुः विभावसुः । विमा प्रभा वसु धनं यस्य सः । शुचिः अप्पित्तं इति चतुर्विंशदामिनामानि । बहि: शुष्मेति संघातो विगृहीतं च नाम। 'शुक्रो वैश्वानरो बर्हिर्हिःशुष्मा तनूनपात्' इति शब्दार्णवात् " । बर्हते वर्षत इति बर्हिः । " इदन्तः सान्तोऽपि" शुष्यत्यनेन शुष्मा “नान्त: अदन्तोऽपि"। और्वः "ऊर्वः बहुत्वे ऊर्वाः" । वाडवः वडवानल: अयं वाडवाः ॥ ५९॥ ज्वाला कीला अर्चि: 'इदन्तोऽपि" हेतिः शिखा पञ्चक वरचिषि । तत्र ज्वालकीलौ स्त्रीपुंसयोः । आर्चिः स्त्रीनपुंसकयोः । हेतिशिखे खियाम् । स्फुलिङ्गः अमिकणः द्वे अमेः कणिकायां त्रिषु लित्रये । संतापः संज्वरः द्वे अग्नेः संतापे ।। ६०॥धर्मराजः पितृपतिः समवर्ती परेतराद् कृतान्ता Digitized by Google 60-66 प्रथमं काण्डम्. १]. १३ ("उल्का स्थानिर्गतज्वाला भूतिर्भसितभस्मनी ॥ क्षारो रक्षा च दावस्तु दवो वनहुताशनः॥१॥") (१) धर्मराजः पितृपतिः समवर्ती परेतराट् ॥ कृतान्तो यमुनाभ्राता शमनो यमराज्यमः ॥ ६१ ॥ कालो दण्डधरः श्राद्धदेवो वैवखतोऽन्तकः॥ राक्षसः कौणपः व्याक्रव्यादो ऽसप आशरः ॥ ६२ ।। रात्रिंचरो रात्रिचरः कर्बुरो निकषात्मजः॥ यातुधानः पुण्यजनो नैर्ऋतो यातुरक्षसी ॥ ६३ ।। प्रचेता वरुणः पाशी यादसांपतिरप्पतिः ॥ श्वसनः स्पर्शनो वायुर्मातरिश्वा सदागतिः ॥ ६४ ॥ पृषदश्वो गन्धवहो गन्धवाहानिलाशुगाः॥ समीरमारुतमरुज्जगत्लाणसमीरणाः ।। ६५॥ नभवदातपवनपवमानप्रभञ्जनाः॥ (प्रकम्पनो महावातो झञ्झावातः सदृष्टिकः ॥ ६६ ॥ (२) यमुनाभ्राता शमनः यमरान यमः ॥६॥ कालः दण्डधरः श्राद्धदेवः । श्राद्धस्य देवः पितृपतित्वात् । वैवस्वतः अन्तका इति चतुर्दश नामानि यमस्य । राक्षस: कौणपः "कोणपः" ऋव्यात् । ऋव्यं मांसं अत्ति इति क्रव्यात् । क्रव्यादः असपः अन रक्तं पिबति "अश्रपः" आशरः आ शृणाति हिनस्तीत्याशरः "आशिर" ।। ६२ ।। रात्रिचरः रात्रिचरः कुर्बुरः "कर्बरः" निकषात्मजः यातुधानः "जातुधानः" पुण्यजनः नतः यातु रक्षः पञ्चदश राक्षसस्य । तत्र यातुरक्षसी नसके ॥६३॥.प्रचेताः वरुणः “घरण" पाशी यादसांपतिः। पठ्या अलुक् । अप्पतिः पञ्चक वरुणस्य । श्वसनः स्पर्शनः वायुः मातरिश्वा । मातरि अन्तरिक्ष वयति सचरति श्वभुक्षनिति निपातनात् सप्तम्या अलुक् । सदागतिः॥६४ ॥ पादश्वः। पृषन्मृगभेदोऽश्वो वाहनमस्य । गन्धवहः। गन्धवाहः अनिल आशुगः समीरः मारुतः मरुत् जगत्त्राणः "जगत् प्राण इति पदद्वयमपि" समीरणः॥६५॥ नमखान् वातः “वातिः" पवनः पवमानः प्रभञ्जनः विंशतिर्नामानि वायोः । १ इदं पचं बालपत्रपुस्तकेऽपि नास्ति ।। २ इदमधे सालपत्रपुस्तके नास्ति । Digitized by Google । 66-71 सटीकामरकोशस्य [वर्गवर्गः१ प्राणोऽपानः समानश्चोदानव्यानौ च वायवः॥ शरीरस्था इमे रहस्तरसी तु रयः स्यदः ॥ ६७॥ जवोऽथ शीघ्रं त्वरितं लघु क्षिप्रमरं द्रुतम् ।। सत्वरं चपलं तूर्णमविलम्बितमाशु च ॥ ६८॥ सतते ऽनारताश्रान्तसंतताविरतानिशम् ॥ नित्यानवरताजस्रमप्यथातिशयो भरः ।। ६९ ॥ अतिवेलभृशात्यतिमात्रोद्गादनिर्भरम् ।। तीवेकान्तनितान्तानि गाढबाढदृढानि च ॥७॥ क्लीबे शीघ्राद्यसत्त्वे स्थाविश्वेषां सत्त्वगामि यत् ।। कुबेरख्यम्बकसखो यक्षराहुबकेश्वरः॥ ७१ ।। प्रकम्पनः महावातः द्वयं महापायोः। स एव सष्टिकः झञ्झावात इत्युच्यते।।६६।। प्राणः अपानः समानः उदानः व्यानः इमे पश्च शरीरस्था वायुभेदाः । तथा चोक्तम् । 'हृदि प्राणो गुदे पानः समानो नाभिमण्डले । उदानः कण्ठदेशे स्यायानः सर्वशरीरग' इति ॥अमप्रवेशन मूत्राद्युत्सर्गोऽनादिपाचनम् । भाषणा- दिनिमेषाच तबापाराः क्रमादमी' इत्यपि ॥ एकैकम् । रहः तरः रयः स्यदः ॥६७॥ जवः पञ्चकं वेगस्य । शीघ्रं त्वरित लघु क्षिप्रं अरे द्रुतं सत्वरं चपलं तूर्णम् अविलम्बितम् आशुएकादश त्वरितस्य । “[रह आदयः सवेगगतिवचनाः। शीघ्रा- दयस्तु धर्मवचना एव । अत एव शीघ्र पचतीति प्रयोगो न तु जवं पचतीति । वस्तुतस्तु वेगाख्यगुणपरा रह प्रभृतयः शीघ्रादयस्तु कालाल्पत्वपरा इति ]" ॥६८॥ सततं अनारत अश्रान्तं संततं अविरतं अनिशं नित्यं अनवरतं अजर्स इति नवक नित्यस्य । “सततं क्रियान्तरैरव्यवधानम् अतिशयस्तु पौनःपुन्य इति भेद:" अतिशयः भरः ॥ ६९ ॥ अतिवेले भृशं अत्यर्थ अतिमात्र उद्गाद निर्मर तीवं एकान्त नितान्त गाढं बाढं दृढ इति चतुर्दश अतिशयस्य ॥७०॥ शीघ्रादि शीघ्रं त्वरितमित्यारभ्य दृढशब्दपर्यन्त क्लीवे नपुंसकलिङ्गे यदुक्तं तत्तु असत्वे द्रव्यवृत्तित्वाभावे एव क्षेयम् । यथा शीघ्र कृतवान् । भृशं मूर्खः । भृशं याति । एषां शीघ्रादीनां मध्ये यत्सत्वगामि द्रव्यवृत्ति तत् त्रिषु तस्य द्रव्यस्य यल्लिा तदेवास्येत्यर्थः । यथा शीघ्रा धेनुः। शीघ्रो वृषः शीघ्रं गमनम् । भरातिशययोः सत्वगामित्व नास्ति । नित्यं पुंस्त्वम् । “कचित् भेद्यगामीति पाठस्तस्य विशे- ध्यगामीत्यर्थः" । कुबेरः त्र्यम्बकसखः यक्षराद् गुह्यके पः ॥७१॥ मनुष्यधर्मा Digitized błGoogle 71-74. 1.2 प्रथमं काण्डम् . १५ । व्योमवर्गः२] मनुष्यधर्मा धनदो राजराजो धनाधिपः ।। किन्नरेशो वैश्रवणः पौलस्त्यो नरवाहनः ।। ७२ ॥ यक्षेकपिर्लोलविलश्रीदपुण्यजनेश्वराः॥ अस्योद्यानं चैत्ररथं पुत्रस्तु नलकूबरः ।। ७३ ॥ कैलासः स्थानमलका पूर्विमानं तु पुष्पकम् ।। स्यात्किन्नरः किंपुरुषस्तुरङ्गवदनो मयुः ॥ ७४ ॥ निधिर्ना शेवधिर्भेदाः पद्मशङ्कादयो निधेः ॥ (१) इति स्वर्गवर्गः ॥१॥ घोदिवौ दे स्त्रियामनं व्योम पुष्करमम्बरम् ॥ नभोज्न्तरिक्ष गगनमनन्तं सुरवर्म खम् ॥ १ ॥ वियद्विष्णुपदं वा तु पुंस्थाकाशविहायसी ॥ (विहायसोपि नाकोऽपि पुरपि स्यात्तदव्ययम् ॥२॥ “तारापथोऽन्तरिक्षं च मेघावा च महाबिलम्" ॥)(२) इति व्योमवर्गः ॥२॥ मनुष्यस्येव धर्म आचारः श्मश्रुलोमादिर्यस्य । धनदः राजराजः धनाधिपः किचरेशः वैश्रवणः पौलस्त्यः नरवाहनः ॥७२॥ यक्षः एकपिङ्गः ऐलविलः "ऐडविलः ऐडविडा" श्रीदः पुण्यजनेश्वरः सप्तदश कुबेरस्य । अस्येति प्रत्येक संवध्यते । अस्य कुबेरस्योद्यानं चैत्ररथम् । अस्य पुत्रो नलकूबरः ॥७३॥ अस्य खान कैलासः । अस्व पूनगर अलका । अस्य विमान पुष्पक पुष्यका इत्मेकैकम् । किनर किंपुरुषः तुरवदनः मयुः चत्वारि किभरमात्रस्य ॥७४।। निधिः शेवधिः द्वे सामान्यनिधेः । ना पुंलिङ्गः । काकाक्षिवदुभयत्रास्थ संबन्धः। पः शाह इत्यादयो निधेर्मेदाः । आदिशब्दान्मकरकच्छपादयः । “महापनश्च पहश्च शो मकरकच्छपौ । मुकुन्दकुन्दनीलाश्च सर्वश्च निधयो नव । एकैकम् ।। इति स्वर्गवर्गः॥१॥धौ धौः अनं व्योम पुष्कर अम्बरं नमः अन्तरिक्षं "अन्त- री" गगर्न अनन्त सुरवम खम् ॥ १॥ वियत् विष्णुपदं आकाशं विहायः विहावसः नाक युः इत्येकोनविंशतिराकाशस्य । तत्र घोदिवौ सीलि॥ १महापयश्चेति टीकास्थं पचं तालपत्रपुस्तकेऽत्रवास्तिा॥१इदं पद्यमपि तालपत्रपुस्तके नास्ति Dighizmd by Google । सटीकामरकोशस्य [दिग्वर्गः दिशस्तु ककुभः काष्ठा आशाश्व हरितश्च ताः॥ प्राच्यवांचीप्रतीच्यस्ताः पूर्वदक्षिणपश्चिमाः ॥ १॥ उत्तरा दिगुदीची स्याद्दिश्यं तु त्रिषु दिग्भवे ॥ ("अवाग्भवमवाचीनमुदीचीनमुदग्भवम् ॥ प्रत्यग्भवं प्रतीचीनं प्राचीनं प्राग्भवं त्रिषु ॥१॥")(१) इन्द्रो वह्निः पितृपतिनैर्ऋतो वरुणो मरुत् ॥ २॥ कुबेर ईशः पतयः पूर्वादीनां दिशा क्रमात् ॥ ("रविः शुक्रो महीसूनुः खर्भानुर्भानुजो विधुः ॥ बुधो वृहस्पतिश्चेति दिशां चैव तथा ग्रहाः ॥ १॥") (२) ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः ॥ ३ ॥ पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः ॥ करिण्योभ्रमुकपिलापिङ्गलानुपमाः क्रमात् ॥ ४॥ ताम्रकर्णी शुभ्रदन्ती चाङ्गना चाअनावती ॥ क्लीबाव्ययं स्वपदिशं दिशोर्मध्ये विदिक स्त्रियाम् ॥५॥ आकाशविहायसी क्लीवपुंसोः । विहायसनाको धुसि । युरध्ययं अलि मित्यर्थः । शेष क्लीबे ॥ इति व्योमवर्गः ॥२॥ दिशः ककुभः काष्ठाः आशाः हरितः पञ्चक दिशाम् । ताः पूर्वदक्षिणपश्चिमाः क्रमेण प्राच्यवाची- प्रतीच्यः स्युः । यथा पूर्वा दिक् प्राची । दक्षिणा दिगवाची (अपाची)। पश्चिमा दिक् प्रतीची एकैकम् ॥१॥ या उत्तरा दिक् सोदीची एकम् । दिश्य- मित्येक दिग्भवे । 'दिगादिभ्य' इति यत्प्रत्ययः, तत्रिषु वाच्यलिङ्गम् । यथा दिश्यो हस्ती । दिश्या हस्तिनीत्यादि ! इन्द्रादयो ष्टौ कमात्पूर्वादीनां दिशा पतयः एकैकम् ॥२॥ ऐरावत इत्यष्टौ क्रमादिग्गजाः पूर्वादिदिशा धारका गजा इत्यर्थः ॥३॥ अभ्रमुः कपिला पिङ्गला अनुपमा ॥४॥ ताम्रकर्णी शुभदन्ती "शुभदन्ती" अङ्गना (अञ्जना) अञ्जनावती एता अष्टौ करिण्यः क्रमा- दिग्गजानां लिय इत्यर्थः । एकैकम् । अपदिशं विदिक् इति द्वय दिशोमध्ये दिग्द्वयमध्यभागे । तत्राऽपदिश क्लीवाव्ययं नपुंसक अव्ययं चेत्यर्थः । विदिक १६ पथं तालपत्रपुस्तकेऽपि नास्ति ॥ २ इदं पद्यं वालपत्रपुस्तकेऽपि नास्ति । Digtizad by Google 1 ३] . प्रथमं काण्डम्. १७ अभ्यन्तरं त्वन्तरालं चक्रवालं तु मण्डलम् ॥ अभ्र मेघो बारिवाहः स्तनयिनुर्बलाहकः ॥६॥ धाराधरो जलघरस्तडित्वान्वारिदोऽम्बुभृत् ॥ घनजीमूतमुदिरजलमुग्धूमयोनयः ॥७॥ कादम्बिनी मेघमाला त्रिषु मेषभवेनियम् ॥ स्तनितं गर्जितं मेघनिर्घोषे रसितादि च ॥ ८॥ शम्पाशतइदाहादिन्यैरावत्यःक्षणप्रभा ॥ तडित्सौदामनी विद्युञ्चञ्चला चपला अपि ॥९॥ स्फूर्जथुर्वनिर्घोषो मेघज्योतिरिरंमदः ॥ इन्द्रायुधं शक्रधनुस्तदेव ऋजुरोहितम् ॥१०॥ वृष्टिवर्ष तद्विधातेवनाहावग्रही समौ ॥ धारासंपात आसारः शीकरोऽम्बुकणाः स्मृताः॥ ११ ॥ सियांम् । यान्यासामन्तरालानि प्रदिशो विदिशश्च ता" इत्यमरमालायाम् ।।५।। अभ्यन्तरं अन्तराल द्वे अन्तरक्काशस्य । चक्रवाल मण्डल द्वे मण्डलस्य । अमेषः वारिवाहः स्तनयितुः बलाहकः ॥ ६॥ धाराधरः जलधरः तडित्वान् वारिदः अम्बुभृत् धनः जीमूतः मुदिरः । “मुदिरः कामुकाप्रयो" इति विश्वमेदिन्यौ। जल- मुक् धूमयोनिः इति पश्चदश मेषस्य ॥७॥ कादम्बिनी मेषमालाद्वेमेषवृन्दस्य। अनियमित्येक मेघभवे तस्लिषु । यथा अभ्रिया आपः।अम्रिय आसारः । अप्रिय जलम् । स्तनितं गर्जितं रसितं आदिशब्दात् ध्वनितादि त्रयं मेघनिर्षोये ॥८॥ शम्पा शतहदा हादिनी ऐरावती क्षणप्रभा तडित् सौदामनी । सुदामाऽद्रिणा एकदिक् । अथवा सुदानि मेघे वा भवा । अण् प्रत्ययः । “सुदामा तु पुमान्या- रिधरपर्वतभेदयोः" इत्युक्तत्वात् । “सौदामिनी" विद्युत् चञ्चला चपला दशक विद्युल्लतायाः। चपलापि चेति पाठः ॥९॥ स्फूर्जथुः वज्रनिर्घोषः "वजनि- पेषः" द्वयमशनिनिर्घोषस्य । मेघज्योतिः इरमदः द्वे मेषज्योतिषः "वीज इति प्रसिद्धस्य"इन्द्रायुधं शक्रधनुः ऋजुरोहितम् । जु च त रोहितं च इति त्रीणि मेषप्रतिफलिता रविरश्मयो धनुराकारेण भान्ति तस्य धनुषः॥१०॥ वृष्टिःवर्ष दुर्य मेघवर्षणस्य । अवग्राहः अवग्रहः। “अवे ग्रहो." इति वा पापक्षेत्र पूर्व } ३ Digitized by Google ! १८ . । 1 सटीकामरकोशस्य [दिग्वर्गः वर्षोपलस्तु करका मेघच्छन्नेहि दुर्दिनम् ॥ अन्तर्धा व्यवधा पुंसि त्वन्तढिरपवारणम् ॥ १२ ॥ अपिधानतिरोधानपिधानाच्छादनानि च ॥ हिमांशुश्चन्द्रमाश्चन्द्र इन्दुः कुमुदबान्धवः ॥ १३ ॥ विधुः सुधांशुः शुभ्रांशुरोषधीशो निशापतिः ॥ अजो जैवातृकः सोमो ग्लोर्मुगाङ्कः कलानिधिः ॥ १४ ॥ द्विजराजः शशधरो नक्षत्रेशः क्षपाकरः॥ कला तु षोडशो भागो बिम्बोऽस्त्री मण्डलं त्रिषु ॥१५॥ भित्तं शकलखण्डे वा पुंस्यर्थोऽध समेंऽशके ॥ चन्द्रिका कौमुदी ज्योत्स्ना प्रसादस्तु प्रसन्नता ॥ १६ ॥ कलकाको लाञ्छनं च चिह लक्ष्म च लक्षणम् ।। सुषमा परमा शोभा शोभा कान्तिर्युतिश्छविः ॥ १७ ॥ तद्विधाते वर्षनिरोधे । धारासंपातः आसारः द्वर्य मेषधाराणां निरन्तरपतनस्य । शीकर इत्येक अम्मुकणानाम् । दन्त्यादिरप्ययम् ॥११॥ वर्षोपला करका दे यत्प्रथमवृष्टौ मेघोदकं कठिन सदुपलवत्पतति तस्य । दुर्दिनमित्येकं मेध- पछले दिने । रात्रेरप्युपलक्षणम् । अन्तर्धा व्यवधा अन्तर्द्धिः अपवारणम् ॥ १२ ॥ अपिधान तिरोधानं पिधान आच्छादन अष्टकमाच्छादनस्य । तत्र अन्तर्षाव्यवधे खियाम् । अन्तर्द्धिः पुंसि।हिमांशुः चन्द्रमाः चन्द्रः इन्दुः कुसुद- मान्धवः ॥ १३ ॥ विधुः सुधांशुः शुभ्रांशुः ओषधीशः निशापतिः अब्जा वातका । जीवयतीति अन्तर्भावितण्यर्थः । आकन् प्रत्ययः। सोमः “सोमा" ग्लौः मृगाः कलानिधिः॥ १४ ॥ द्विजराजा शशधरः नक्षत्रेशः क्षपाकरः इति विशति नामानि चन्द्रस्य । चन्द्रमण्डलस्य षोडशो भागः कलासंज्ञः। एकम्। बिम्बः मण्डलं वे निम्बस्य ।।१५।। भित्तादिचतुष्क शकलस्य । तत्र मित्त नपुं- सकम् । शकलखण्डे क्लीबपुंसोः । अर्घः पुंस्येव । यथा कम्बलस्पार्षः खण्ड इत्यर्थः । वाच्यलिङ्गोऽपि । यथा अर्धा शाटी अर्धः पटः अर्धे वस्त्रम् । अर्धमि- त्येकं समे विमागे तनपुंसकमेव । चन्द्रिका कौमुदी जोत्ला अयं चन्द्रप्रमा- गाम् । प्रसादः प्रसन्नता द्वयं नैर्मल्यस्य ॥ १६ ॥ कलङ्क: अङ्क लाग्छन चिई कक्ष्म लक्षणं पई चिहस्य । सुषमेत्येकं परमायाः शोभायाः । शोभा कान्तिः Digtized by Google 17-22 प्रथमं काण्डम्. 1 अवश्यायस्तु नीहारस्तुषारस्तुहिनं हिमम् ॥ पालेयं मिहिका चाथ हिमानी हिमसंहतिः॥१८॥ शीतं गुणे तदर्थाः सुषीमः शिशिरो जडः ॥ तुषारः शीतलः शीतो हिमः समान्यलिङ्गकाः॥ १९ ॥ ध्रुव औतानपादिः स्थादगस्त्यः कुम्भसंभवः ।। मैत्रावरुणिरस्यैव लोपामुद्रा सधर्मिणी ॥ २० ॥ नक्षत्रमूक्षं भं तारा तारकाप्युडु वा स्त्रियाम् ॥ दाक्षायण्योश्विनीत्यादितारा अश्वयुगश्विनी ।। २१ ।। राधा विशाखा पुष्ये तु सिध्यतिष्यौ अविठया ॥ समा धनिष्ठा स्युः प्रोष्ठपदा भाद्रपदाः स्त्रियः ॥ २२ ॥ युतिः छविः चत्वारि शोभामात्रस्य । शोभा कान्तिरित्यत्रामिख्या कान्तिरि- त्यपि पाठः ॥ १७ ॥ अवश्यायः नीहारः तुषारः तुहिन हिम पालेय मिहिका (महिका) सप्तकं हिमस्य । हिमानी हिमसंहतिः द्वे महतो हिमस्य । एवमु- स्तलिङ्गा अवश्यायादयः ॥ १८॥ नपुंसकलिङ्गः शीवशब्दच गुणे स्पर्शवि- शेषे एव नतु गुणिनि । सुषीमः (सुषिमः सुशीमः) शिशिरः जड पारः शीतला शीतः हिमः एते सम तदर्थाः तद्वान् शीतगुणवानर्थो येषां ते तथा ते चान्यलिङ्गकाः विशेष्यनिमाः । तुषारहिमशीतशब्दा निल्डलक्षणया गुणि- त्यपि वर्तन्त इत्युमयत्र पठिताः ॥१९ ॥ध्रुवः । औचानपादिः द्वे उत्तानपा- दपुत्रस्य । अगस्त्यः कुम्भसंभवः मैत्रावरुणिः। “मैत्रावरुणः""और्वश्यागस्त्य- मैत्रावरुणास्त्वाभिमारुवा" इति नामनिधानात् । त्रयमगस्त्यस्य । अगस्तिरि- त्यपि। “अथागस्त्यः कुम्मयोनिरगस्तिः कलशीसुतः" इति शब्दार्णवः । अस्मा- मस्त्यस्य सधर्मिणी पती लोपामुद्रा एकम् ॥ २० ॥ नक्षत्र ऋक्ष में तारा वारका उडु इति षढू नक्षत्रमात्रस्य । उड्डु खीनपुंसकयोः । अपिशन्दात्तारकापि तया।"नक्षत्रे चाक्षिमध्ये च तारक तारकापि च" इति शाश्वतः। अश्विनीत्या- दितारा अश्विन्यादिसप्तविंशतिनक्षत्राणि दाक्षायणीसंझकानि । एकम् । अच- युक् अश्विनी रे अश्चिन्याः ॥ २१ ॥ राधा विशाखा द्वे विशाखायाः । पुष्यः सिध्यः तिष्यः अयं पुष्ये । अविष्ठा धनिष्ठा द्वे धनिष्ठायाः । अविष्ठया समा भविष्ठा तुल्येत्यर्थः। प्रोष्ठपदाः भाद्रपदाः दूर्य पूर्वाभाद्रपदोतराभाद्रपदासु । पूर्व Digtered by Google 22-27 सटीकामरकोशस्य [दिग्वर्गः मृगशीर्ष मृगशिरस्तस्मिन्नेवाग्रहायणी। इखलास्तच्छिरोदेशे तारका निवसन्ति याः॥ २३ ॥ बृहस्पतिः सुराचार्यो गीष्पतिर्धिषणो गुरुः ॥ जीव आङ्गिरसो वाचस्पतिश्चित्रशिखण्डिजः ॥ २४ ॥ शुक्रो दैत्यगुरुः काव्य उशना भार्गवः कविः॥ अङ्गारकः कुजो भौमो लोहिताङ्गो महीसुतः ॥ २५ ॥ रौहिणेयो बुधः सौम्यः समौ सौरिशनैश्चरौ । तमस्तु राहुः वर्भानुः सैहिकेयो विधुतुदः ॥ २६ ॥ सप्तर्षयो मरीच्यत्रिमुखाचित्रशिखण्डिनः॥ राशीनामुदयो लमं ते तु मेषवषादयः ॥ २७ ॥ प्रोष्ठपदे द्वे उत्तरे च द्वे एवं चतुःसंख्याकत्वाबहुवचनम् । त्रियः स्त्रीलिङ्गाः स्युः ॥ २२ ॥ मृगशीर्ष "शीर्षे " इत्यपि पाठः । मृगशिरः आग्रहायणी अयं मृगशीर्षस्य । तस्य मृगशीर्षस्य शिरोदेशे याः पश्च तारा निवसन्ति ता इल्वला: (इन्वकाः) एकम् ॥ २३ ॥ बृहस्पतिः सुराचार्यः गीपतिः धिषणः गुरुः जीवः आविसः वाचस्पतिः चित्रशिखण्डिजः नवक बृहस्पतेः । चित्रशिखण्डी अङ्गिराः तजः ॥ २४ ॥ शुक्रः दैत्यगुरुः काव्यः उशना भार्गवः कविः षद शुक्रस्य । उशनेति सान्तम् "ऋदुशन" इत्यनङ् । अङ्गारका कुजा भौम: लोहिताम: महीसुतः पञ्चक मङ्गलस्य ॥२५॥ रौहिणेयः बुधः सौम्यः त्रयं बुधस्य । सौरिः "शौरिरपि" "सौरः" शनैश्वरः द्वे शनेः । तमः राहुः खानुः सैंहि- केया विधुतुदः पश्च राहोः । तमः सान्त क्लीवे पुंसि च कचित् । अदन्तः । "खर्भानुस्तु तमो राहुः" इति पुंस्काण्डे रसकोशामरमालयोर्दर्शनात् ।। २६ ॥ मरीच्यत्रिमुखाः सप्तर्षयश्चित्रशिखण्डिसंज्ञाः एकम् । मुखशब्दात्पुलहपुलस्त्यादयः सप्तर्षयः । ते यथा । "मरीचिरगिरा अत्रिः पुलस्त्यः पुलहः क्रतुः । वसिष्ठ- श्रेति सौते शेयाश्चित्रशिखण्डिनः" । राशीनामुदयो लनमित्युच्यते । एकम् । मेषषादयो राशयः स्युः एकम् आदिना मिथुनकर्कटकादयः । “मेरो पोऽथ मिथुन कर्कटः सिंहकन्यके । तुला च वृश्चिको धन्वी मकरः कुम्भमी- नको" ॥ २७ ॥ सूरः (शूरः) सूर्यः अर्यमा आदित्यः द्वादशात्मा दिवाकरः Dighized by Google 27.32 प्रथम काण्डम्. ३] २१ सूरसूर्यमादित्यद्वादशात्मदिवाकराः॥ भास्कराहस्करबनप्रभाकरविभाकराः॥२८॥ भावद्विवस्वत्सप्ताश्वहरिदश्वोष्णरश्मयः॥ विकर्तनार्कमार्तण्डमिहिरारुणपूषणः ॥ २९ ।। युमणिस्तरणिमित्रश्चित्रभानुर्विरोचनः ।। विभावसुग्रहपतिस्त्विषांपतिरहपतिः ।। ३०॥ भानुहंसः सहस्रांशुस्तपनः सविता रविः॥ ("पद्माक्षस्तेजस राशिश्छायानाथस्तमिस्रहा ॥ कर्मसाक्षी जगचक्षुर्लोकबन्धुत्रयीतनुः ॥ १॥ प्रद्योतनो दिनमणिः खद्योतो लोकबान्धवः॥ इनो भगो घामनिषिश्चांशुमाल्यनिनीपतिः”॥२॥)(१) माठरः पिङ्गलो दण्डवण्डांशोः पारिपार्थकाः ॥ ३१ ॥ सूरसूतोऽरुणोऽनूरुः काश्यपिर्गरुडाप्रजः॥ परिवेषस्तु परिधिरुपसूर्यकमण्डले ॥ ३२ ॥ मास्करः अहस्कर बनः प्रभाकरः विभाकरः ॥ २८ ॥ भाखान् विवखान् सप्तायः हरिदश्वः उष्णरश्मिः विकर्तनः अर्की मार्तण्डः (मार्ताण्डः) मिहिर (महिरः) अरुणः पूषा ॥ २९ ॥ घुमणिः तरणिः मित्रः चित्रभानुः विरो- चना विभावसुः प्रहपतिः विषांपतिः अहर्षतिः ॥३०॥ भानुः हसः सह- सांशुः तपनः (तापनः ) सविता रविः इति सप्तत्रिंशसूर्यस्य । “चण्डांशुरपि । घण्डांशो पारिपार्श्वकाः" इति वक्ष्यमाणत्वात् । माठरः पिङ्गलः दण्डः इति चण्डांशो पारिपार्थकाः परितः पार्श्वे विद्यमानाः। यत उक्त सौरतन्त्रे। "को- ऽस्य वामपार्श्वे तु दण्डाख्यो दण्डनायकः । वहिस्तु दक्षिणे पार्थे पिलो वाम- मागतः॥ यमोऽपि दक्षिणे पार्थे भवेन्माठरसनया" इति । एकैकम् ॥३१॥ सूर- सूतः अरुणः अनूरु काश्यपिः गरुडाग्रजः पश्चक अरुणस्य । परिवेषः ताल- व्यान्तोऽपि । “वेष्टने परिवेशः स्याद्भानोः सविधमण्डल" इति रमसे। परिधिः उपसूर्यक मण्डलं चत्वारि परिवेषस्य सूर्यमभितः कदाचिदृश्यमानस्य कुण्डला- १इदं पद्यद्वयं तालपत्रपुस्तकेऽपि नास्ति । gered by Google 4. 32-35. सटीकामरकोशस्य [दिग्वर्गः३ किरणोसमयूखांशुगभस्तिपूणिरश्मयः ॥ भानुः करो मरीचिः स्त्रीपुंसयोर्दीधितिः स्त्रियाम् ॥ ३३ ॥ स्युः प्रभारुशुचिस्त्विाभाश्छवियुतिदीतयः॥ रोचिः शोचिरुमे क्लीबे प्रकाशो द्योत आतपः॥ ३४ ॥ कोष्णं कवोष्णं मन्दोष्णं कदुष्णं त्रिषु तदति ॥ तिग्मं तीक्ष्णं खरं तद्धन्मृगतृष्णा मरीचिका ॥ ३५॥ ॥ इति दिग्वर्गः॥ ३॥ कालो दिष्टो ऽप्यनेहाऽपि समयोऽप्यथ पक्षतिः॥ प्रतिपढे इमे स्त्रीले तदाद्यास्तिथयो द्वयोः ॥१॥ कारतेजोविशेषस्य । परिवेषसाहचर्यात्परिधिः पुंसि ज्ञेयः। "मण्डल परिवेषश्च परिधियोपसूर्यकम्" इति भागुरिः॥३२॥ किरणः उसः मयूखः अंशुः गभस्तिः घृणिः। जिपति इति घृणिः। “घृक्षरणदीप्यो" " सेचने" वा । रश्मिः [धृष्णिः वृष्णिः पृभिः] भानुः करः मरीचिः दीधितिः एकादश किरणस्य । मरीचिः खीपुंसयोः। "द्वयोमरीचिःकिरणो भानुरुस्रः करः पदम्" इति शब्दार्णवः। "मरी- चिसुनिभेदे ना गभस्तावनपुंसकम्" इति मेदिनी च। दीधितिः स्त्रियाम् । खिया- मित्वस्य काकाक्षिगोलकन्यायेनोत्तरश्लोकेऽप्यन्वयः ॥ ३३ ॥ प्रभा रुक् रुचिः विद् भा भाः छविः श्रुतिः दीसिः रोचिः शोधिः इत्येकादश प्रभामात्रस्य । तत्र दीप्त्यन्तानि त्रियां स्युः। रोचिः शोचिः सान्ते क्लीवे । द्विवचनं तु रोचिषी शोचिषी । भाः सान्तः। प्रकाशः धोतः आतपः इति त्रयं सूर्यप्रमायाः प्रभामा- अस्पेत्येके॥३४॥ कोष्ण कवोष्णं मन्दोण कदुष्ण चतुष्टयमीषदुष्णे । इदै धर्ममात्रे रूपभेदात्लीवे । तद्वति धर्मिणि त्रिषु वाच्यलिङ्गमित्यर्थः । तिग्म तीक्ष्म खरं अयमत्युष्णस्य । तद्वत्कोष्णवत् । धर्मे क्लीब । धर्मिणि त्रिषु । मृगतृष्णा मरी- चिका द्वयं मृगजलस्य । मरुदेशादौ सिकतासु प्रतिच्छुरिताः सूर्यकिरणाः जलाकारेण भान्ति तस्य जलाभासस्येत्यर्थः ॥३५॥ इति दिग्वर्गः॥२॥ कालः। "कालो मृत्यौ महाकाले समये यमकृष्णयोः" इति कोशान्तरे । अन्यार्थेऽपि काल- शन्दः। दिष्टः अनेहा समयः चत्वारि कालस्य। अनेहा सान्तः। "ऋदुशन" इत्य- नछ। पचतिः पक्षस्य मूलम् । “पक्षतिस्तु भवेत्पक्षमूले च प्रतिपतिथी" इति । प्रतिपत् इमे रे प्रथमतियः । तदायाः प्रतिपदापालिथय इस्युच्यन्ते एकम् । Digitized by Google प्रथमं काण्डम्. । 1-5 कालवर्गः४] २३ घस्रो दिनाहनी वा तु क्लीवे दिवसवासरौ॥ प्रत्यूषोऽहर्मुखं कल्यमुष प्रत्युषसी अपि ॥२॥ ("व्युष्टं विभातं हे क्लीवे पुंसि गोसर्ग इष्यते"।) (१) प्रभातं च दिनान्ते तु सायं सन्ध्या पितृप्रसूः ।। पाहापराकमध्याहास्त्रिसन्ध्यमथ शर्वरी ॥ ३॥ निशा निशीथिनी रात्रिस्त्रियामा क्षणदा क्षपा ॥ विभावरीतमखिन्यौ रजनी यामिनी तमी ॥४॥ तमिस्रा तामसी रात्रिज्योत्स्वी चन्द्रिकयान्विता ॥ आगामिवर्तमानाहयुक्तायां निशि पक्षिणी ॥ ५॥ तिथिशम्दः द्वयोः स्त्रीपुंसयोः । तथा च प्रयोगः । “सकलो निशि पूर्णिमाति- थीनुपतखेऽतिथिरेकिका तिथि:" इति ॥१॥ घसः दिन अहः दिवसः वासरः पश्चकं दिवसस्य । तत्र दिवसवासरौ क्लीवपुंसोः । प्रत्यूषः अहर्मुख कल्य (काल्य) उपः (ऊषः उषा) "उषा प्रभातं गोसर्गः" इति त्रिकाण्डशेषः । प्रत्युषः (प्रत्यूषः) "उषः प्रत्युषसि क्लीवं पितृप्रखां च योषिति " प्रभातं पई प्रमातस्य । तत्रायः प्रत्यूषोऽदन्तः पुंसि क्लीबे च । “प्रत्यूषोऽहर्मुखे वसौं" इति मेदिनी । कल्यं तालव्यान्तम् ॥२॥ दिनान्तः सायं “सायः" सन्ध्या "सन्धा"। "सन्ध्या पिवप्रसः सन्धा" इति शब्दार्णवः । सम्यक् ध्यायन्त्यस्यामिति सन्ध्या । पितृप्रसूः चत्वारि दिनान्ते । तत्र सायमित्यव्ययं नपुंसकलिङ्ग वा । "सायः काण्ड़े दिनान्तेच" इति मेदिन्यादिषुसाय इत्युक्तत्वात्सायमिति मान्ताव्ययस्याव्ययवर्गे वक्ष्यमाणत्वादत्र सायोऽदन्तः पुंस्येव । प्राहादयः समाहृताः त्रिसन्ध्यं ज्ञेयम् । "आवन्तो वेति पाक्षिकी क्लीबता। पक्षे त्रिसन्ध्यी" एकम् । तत्र प्रासः पूर्वाहः । शर्वरी (शार्वरी)॥३॥ निशा निशीथिनी रात्रिः (रात्री) “रात्री रात्रिस्तम- खिनी" इति शन्दर्णवः। त्रियामा क्षणदा क्षणमुत्सव निर्व्यापारस्थिति वा ददाति। क्षपा विभावरी तमखिनी रजनी (रजनिरपि) यामिनी तमी "तमा तमिः" द्वादश निश्शायाः॥४॥या तामसी तमोयुक्ता रात्रिः सा तमिस्रा एकम् । या चन्द्रिकया चन्द्रप्रकाशेन अन्वितायुक्ता रात्रिःसाज्योत्स्नी एकम् । "ज्योत्स्नी ज्यो- तिष्मती रात्रिज्योत्ला चन्द्रमसःप्रमा" इति शाश्वतः । पूर्वापरदिनाभ्यां युक्तायां १दम तालपत्र पुस्तकेऽपि नास्ति । Digtired by Google 5-9 सटीकामरकोशस्य [कालवर्ग:

गणरात्रं निशा बयः प्रदोषो रजनीमुखम् ॥ अर्धरात्रनिशीथौ दौ दो याममहरौ समौ ॥६॥ स पर्वसन्धिः प्रतिपत्पञ्चदश्योर्यदन्तरम् ॥ पक्षान्तौ पञ्चदश्यौ दे पौर्णमासी तु पूर्णिमा ॥७॥ कलाहीने सानुमतिः पूर्णे राका निशाकरे ॥ अमावास्या समावस्याँ दर्शः सूर्येन्दुसंगमः ॥८॥ सा दृष्टेन्दुः सिनीवाली सा नष्टेन्दुकला कुहूः॥ उपरागो ग्रहो राहुअस्ते विन्दौ च पूष्णि च ॥ ९ ॥ रात्रौ पक्षिणीति नामैकम् । पक्षाविव पक्षौ पूर्वोत्तरदिवसौ यस्याः सा पक्षिणी । "पक्षिणी पक्षतुल्याभ्यामहोभ्यां वेष्टिता निशा"इति स्मरणात् ॥५॥बढ्यो निशाः गणरात्र स्यात् । एकं रात्रिसमुदायस्य । प्रदोषः रजनीमुखं वे रात्रैः पूर्वभा- गस्य । अर्धरात्रः निशीथ इति द्वे रात्रिमध्यसमयस्य । यामः प्रहरः द्वे अहो- रात्राष्टमांशस्य ॥६॥ प्रतिपत्पश्चदश्योर्यदन्तर स सन्धिः पर्वेत्यन्वयः। यदाहरुद्रः। "दर्शप्रतिपदोः सन्धौ ग्रन्थिप्रस्तावयोरपि । पर्व क्लीबे विजानीयाद्विषुवत्प्रभृतिष्व- पि" इति। पर्वसन्धिरिति चतुरक्षर वा एकम् । वे अमापूर्णिमे पक्षान्तौ पञ्चदश्यौ द्वय पक्षान्ततिथ्योः । द्वित्वाद्विवचनम् । नतु नित्यम् । पौर्णमासी पूर्णिमा । द्वे शुक्लपक्षान्त्यतिथौ ॥७॥ सा पूर्णिमा कलाहीने चन्द्रे सति अनुमतिरित्युच्यते एकम् । सैव पूर्णिमा पूर्णे निशाकरे सति राका एकम् । या पूर्वा पौर्णमासी सा अनुमतिर्योत्तरा सा राकेति श्रुतिः । अमावास्या अमावस्या । “अमावस्यद- न्यतरस्याम्"। पा० । अमा सह वसतः अस्यांचन्द्राकौं । अमोपपदाद्वसेरधिक- रणे ण्यत् । वृद्धौ सत्यां पाक्षिको इस्वश्च निपात्यते । "अमावसी अमावासी अमामासी अमामसी । अप्यमावस्यमावासी चामामास्यप्यमामसी" इति शब्दा- र्णवः । नामैकदेशे नामग्रहणादमापि । दर्शः सूर्येन्दुसंगमः चत्वारि कृष्णपक्षा- न्त्यतिथेः॥८॥ सा अमावास्या दृष्टेन्दुश्चेष्ट इन्दुर्यस्यां सा सिनीवाली एकम् । सैव नष्टेन्दुकला नष्टा इन्दुकला यस्यां सा कुहू: "कुहुः" एकम् । या पूर्वामा- वास्या सिनीवाली योत्तरा सा कुहूरिति श्रुतिः । अयमर्थः । चतुर्दश्या अन्तिम- प्रहरः अमावास्याया अष्टौ प्रहराश्चेति नवप्रहरात्मकश्चन्द्रक्षयकालः शास्त्रसिद्धः। तत्रायमहरद्वये चन्द्रस्य सूक्ष्मता । अन्तिमप्रहरद्वये कृत्मक्षयः । अतोऽमावास्या- या आधाहर: सिनीवालीसंज्ञः । अन्त्यमहरद्वयं कुहूसंशम् । मध्यमप्रहरपत्रके Digitized by Google 9-13 प्रथम काण्डम्. सोपप्लवोपरक्तौ दावम्युत्पात उपाहितः॥ एकयोक्त्या पुष्पवन्तौ दिवाकरनिशाकरौ ॥ १० ॥ अष्टादश निमेषास्तु काष्ठा त्रिंशत्तु ताः कला ॥ तास्तु त्रिंशत्क्षणस्ते तु मुहूर्तों द्वादशास्त्रियाम् ॥ ११ ॥ ते तु त्रिंशदहोरात्रः पक्षस्ते दश पञ्च च ।। पक्षौ पूर्वापरौ शुक्लकृष्णौ मासस्तु तावुभौ ॥ १२ ॥ दो दो मार्गादिमासौ स्याहतुस्तैरयनं त्रिभिः ।। अयने हे गतिरुदग्दक्षिणार्कस्य वत्सरः ॥ १३ ॥ दर्शसंज्ञमिति । राहुणा चन्द्रे सूर्ये च ग्रस्ते सति तस्य बासस्योपरागः ग्रह इति नामद्वयम् ॥९॥ सोपलवा उपरक्त इति द्वे राहुग्रस्तस्येन्दोः सूर्यस्य वा । अग्न्यु- त्पातः उपाहितः इति द्वे वहिकृतोपसर्गस्य । ग्रहणे सति कदाचिदायमण्डला- दुत्पत्रो भवति तस्येत्येके । धूमकेत्वाख्यस्योत्पातस्येत्यपरे । एकयोक्त्याऽपृथ- म्वचनेन पुष्पवन्तावित्युक्तौ सूर्याचन्द्रमसौ ज्ञेयौ एकम् । एकयोक्त्येति वचनात्पु- प्पवन्त इति पुष्पवानिति वा सूर्यः चन्द्रो वा न वक्तव्यः । यथा रोदसी इत्ये- कयोक्त्या द्यावापृथिव्यौ उच्यते। पुष्पवन्तशब्दो मतुबन्तोऽकारान्तश्च । “धरणी- धरशिखरस्थितपुष्पयन्ताभ्याम्" इत्यादिप्रयोगदर्शनात् ॥ १०॥ निमेषोऽक्षिस्प- न्दकालः। “अक्षिपक्ष्मपरिक्षेपो निमेषः परिकीर्तितः" इत्युक्तम्। अष्टादश निमेषा मिलित्वा एका काष्ठा भवति । त्रिंशत्काष्ठाः मिलित्वा एका कला । ताः कला- विंशन्मिलित्वा एका क्षणः । ते क्षणाः द्वादश मिलित्वा एको मुहूर्तः क्लीब- पुंसोः ॥ ११॥ ते त्रिंशन्मुहूर्ता एकोऽहोरात्रः । अहा सहिता रात्रिरहोरात्रः । अत्र अहश्च रात्रिश्च तयोः समाहार इति विग्रहः साधुः । अन्यथा अजमाव- प्रसवात् । अहःपूर्वाद्रात्रिशब्दावन्द्व एवाविधानात् । तेऽहोरात्राः पञ्चदश- संख्याका एक पक्षः । पक्षो द्विविधः शुक्ल: कृष्णश्चेति । तत्र मासस्य पूर्वः शुक्लः कृष्णस्त्वपरः । यतः शुक्लादिक्रमेण प्रायशो मासप्रवृत्तिः । तावुभौ पक्षा- वेको मासः । चान्द्रेण मानेनेदमुक्तम् ।। १२ ।। मार्गादी द्वौ द्वौ मासौ ऋतुरेका स च हेमन्तादिसंज्ञः । माषादीत्यपि पाठः । माघायुपक्रमस्तु अयनारम्भवशा- शेयः । तैऋतुभित्रिभिरेकमयनम् । तद्विधा सूर्यगतिभेदात् । अर्कस्योदग्गतिः उत्तरायणम् अयते गच्छति अर्कः अनेन।अय गतौल्युत्, "पूर्वपदात्संज्ञायामग" Digbized by Google ४ 13-17 । सटीकामरकोशस्य [कालवर्गः समरात्रिंदिवे काले विषुवद्विषुवं च तत् ॥ ("पुष्ययुक्ता पौर्णमासी पौषी मासे तु यत्र सा ॥ नाना स पौषो माघाद्याश्चैवमेकादशापरे ॥१॥")(१) मार्गशीर्षे सहा मार्ग आग्रहायणिकश्च सः॥१४॥ पौषे तैषसहस्यौ दो तपा माघेऽथ फाल्गुने । स्यात्तपस्यः फाल्गुनिकः स्याचैत्रे चैत्रिको मधुः ॥१५॥ वैशाखे माधवो राघो ज्येष्ठे शुक्रः शुचिस्त्वयम् ॥ आषाढे श्रावणे तु स्यानभाः श्रावणिकश्च सः॥ १६॥ स्युर्नभस्यमौष्ठपदभाद्रभाद्रपदाः समाः ॥ स्थादाश्विन इषोप्याश्वयुजोऽपि स्यान्तु कार्तिके ॥ १७ ॥ बाहुलोर्जी कार्तिकिको हेमन्तः शिशिरोऽस्त्रियाम् ॥ इति णत्वम्। दक्षिणा गतिस्तु दक्षिणायनम् । एवं द्वे अपने एको वत्सरः ॥ १३ ॥ विषुवत् विषुवं " विषुपं विषुणः विषुवः" । "विधुवान्समरात्रिवासरः" इति पु- स्काण्डे बोपालितः।द्वयं समं रात्रिंदिवं यसिंस्तसिन्काले तुलासंक्रान्तौ मेषसंक्रान्तौ च दिनरात्री समे भवतः तस्य कालस्येत्यर्थः। रात्रिंदिवशन्दः "अचतुरविचतुर" इत्यादिना साधुः। पुष्यनक्षत्रयुक्ता पौर्णमासी पौषी ज्ञेया सा पौषी यसिन्मासे वर्तते स नाना पौषः मघायुक्ता पौर्णमासी यत्र समापः स आयो येषां ते । अपरे पौषादन्ये एकादश मासा एवमुक्तरीत्या ज्ञेयाः । एकैकम् । मार्गशीर्षः सहाः मार्गः आग्रहायणिकः चत्वारि मार्गशीर्षस्य ॥१४॥ पौषः तैषः सहस्यः श्रीणि पौरस्य। तपाः माषः द्वे माघस्य । फाल्गुनः तपस्यः फाल्गुनिकः त्रयम् । चैत्रः चैत्रिका मधुः त्रयम् ॥ १५ ॥ वैशाखः माधवः राधः त्रीणि । ज्येष्ठः शुक्रः दे । शुचिः आषाढः । । श्रावणः नभाः सान्तः । श्रावणिकः त्रीणि ॥१६॥ नमस्यः प्रौष्ठपदः भाद्रः भाद्रपदः चत्वारि। आश्विनः इषः आपयुजः त्रीणि । कार्तिकः ॥ १७ ॥ बाहुल: ऊर्जः कार्तिकिकः चत्वारि । ऋतुभेदानाह । हेमन्त इत्येक ऋतुः । शिशिर इत्यपरः । स च पुनपुंसकलिङ्गः एकैकम् । वसन्तः पुष्प- १ इदं पचं तालपत्रपुस्तकेऽस्ति । Digitized by Google 1 18-21 प्रथमं काण्डम्. २७ । वसन्ते पुष्पसमयः सुरभिीष्म उष्मकः ॥ १८ ॥ निदाघ उष्णोपगम उष्ण ऊष्मागमस्तपः॥ स्त्रियां पावर स्त्रियां भूम्नि वर्षा अथ शरत्स्त्रियाम् ॥ १९ ॥ षडमी ऋतव पुसि मार्गादीनां युगैः क्रमात् ॥ संवत्सरो वत्सरोऽन्दो हायनोऽत्री शरत्समाः॥२०॥ मासेन स्थादहोरात्रः पैत्रो वर्षेण दैवतः ।। दैवे युगसहखे दे ब्राह्मः कल्पौ तु तौ नृणाम् ॥ २१ ॥ मन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः॥ समयःसुरमित्रीणि वसन्तस्य । ग्रीष्मः उष्मका (ऊष्मकः) ॥१८॥ निदाघः नितरां दहन्तेऽत्र। "दह भस्मीकरणे"। "हलच" इति पञ्।न्यकादित्वात्कृत्वम्। उष्णोपगमा उष्णः ऊष्मागमः "उष्मागमः"तपः इति सप्तकं ग्रीष्मस्य । तपोऽका- रान्तः पुसि।प्रावृवर्षणं प्रकृष्टा यूट्यत्र "पृषु सेचने" "नहिति" इति दीर्षः। वर्षाः द्वे वर्षोंः। तत्र प्रावृदशब्दः पान्तः खियाम् । वर्षाशब्दस्तु स्त्रीलिङ्गो भूग्नि नित्यं बहुवचनान्त इत्यर्थः । शरदित्येक ऋतुः स स्त्रीलिङ्गोदकारान्तः ॥१९॥ अमी हेमन्तादयः षडपि ऋतवः ऋतुसंज्ञकाः । ऋतुशब्दः पुल्लिङ्गः । ते च हेमन्तादयः मार्गशीर्षादिमासानां षड़ियुग्मैः क्रमाद्भवन्ति ।उक्तं च। "आदाय मार्गशीर्षाच दौ दौमासातुर्मतः" इति । संवत्सरः वत्सरः अन्दः हायनः शरत् समाः षट् वर्षस्य । तत्र हायनः अस्त्रियाम् । समाः स्त्रियां बहुत्वे च । समां समां विजायते इत्ये- कत्वेऽपि दृश्यते ॥२०॥ मानुषेण मासेन एकः पत्रोऽहोरात्रः । तत्र कृष्णा- एम्या उत्तरार्धे दिनारम्भ: शुक्लाष्टम्या उत्तरार्धे रात्र्यारम्भः। तथा मानुषेण वर्षेण दैवतः देवानामहोरात्रः। तत्रोत्तरायणं दिनम् । दक्षिणायनं रात्रिः। मानुषाणां यत्कृतादि युगचतुष्टयं तदैव युगं ज्ञेयम् । एवं दैवे द्वे युगसहस्र ब्रामोऽहोरात्रः । असमर्थः-उक्तानां देवताहोरात्राणां षष्टयधिकशतत्रयेण दिव्यं वर्षम् । दिव्यै- दिशमिवर्षसहस्रैर्मानुषचतुर्युगं तच देवानामेकं युग तत्सहस्र प्राणो दिन तन्तु भूतानां स्थितिकालस्तावत्येव रात्रिभूतानां प्रलयकाल इति । अत उक्त तौ कल्पा- विति । ये वे दैवे युगसहसे तौ नृणां कल्यौ स्थितिप्रलयकालावित्यर्थः ॥२१॥ दिव्यानां युगाना या एकसप्ततिरेकाधिका सप्ततिः तन्मन्वन्तरम् । मनूनां खाय- खचाक्षुषादीनामन्तरमवकाशोऽवधिर्वा । चतुर्दशभिर्जमणो दिन भवतिएकम्। Digitized by Google .

22-26

२८ सटीकामरकोशस्प [कालव: संवर्तः प्रलयः कल्पः क्षयः कल्पान्त इत्यपि ।। २२ ।। अस्त्री पङ्क पुमान्पाप्मा पापं किल्बिषकल्मषम् ॥ कलुषं वृजिननोऽधमहो दुरितदुष्कृतम् ॥ २३ ॥ स्थाद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः॥ मुत्पीतिः प्रमदो हर्षः प्रमोदामोदसंमदाः ॥ २४ ॥ स्थादानन्दथुरानन्दः शर्मशातसुखानि च ॥ श्वःश्रेयसं शिवं भद्रं कल्याणं मङ्गलं शुभम् ॥ २५ ॥ भावुकं भविक भव्यं कुशलं क्षेममस्रियाम् ॥ शस्तं चाथ त्रिषु द्रव्ये पापं पुण्यं सुखादि च ॥ २६ ॥ मतल्लिका मचर्चिका प्रकाण्डमुद्धतल्लजौ ॥ 1 ! संवर्तः प्रलयः कल्पः क्षयः कल्पान्तः पञ्च प्रलयस्य ॥ २२ ॥ पर पाप्मा पाप किल्बिर्ष कल्मष कलुष वृजिन एनः अब अहः “अन्धः" दुरित दुष्कृतं द्वादश पापस्य । सत्र पर क्लीनसोः। पाप्मा नकारान्त पुंसि । शेष क्लीवे ॥२॥धर्म पुण्यं श्रेयः सुकृतं वृषः पञ्चकं सुकृतस्य । तत्र धर्मः क्लीवपुंसोगवृषः (सि । मुत् प्रीतिः प्रमदः हर्षः प्रमोदः आमोदः समदः ॥२४|| आनन्दधुः "दुनदि समृद्धौ" "द्वितोऽथुच्"। आनन्दः शर्म शातं "दन्त्यादिर्वा" सुखं द्वादश हर्षस्य । तत्र प्रीति- साहचर्यान्मुदपि खियां दकारान्तः । श्वाश्रेयसम् । आगामि श्रेयो यत्र । "वसो वसीय श्रेयसः" इत्यच् । शिवम् । शिवं च मोक्षे क्षेमे च महादेवे सुखे जले। "शिवो योगान्तरे वेदे गुग्गुलौ बालके हरे" इति विश्वः । भद्रं (भन्द) “मन्द भद्रं शिव तथा" इति त्रिकाण्डशेषः। कल्याणं माल शुभम् ॥२५॥ भावुक भविक भव्य कुशल क्षेमं शस्तं द्वादश कल्याणमात्रस्य।तत्र क्षेमं शस्तं च पुनपुंसकयोः। श्वाश्रेयसमिति चतुरक्षरम् । पापपुण्यशब्दौ तथा सुखादिशब्दाः पाश्रेयाशिव- भद्रादयः शस्तान्ताः द्रव्ये विशेष्ये वर्तमानास्त्रिषु विशेष्यलिका इत्यर्थः । यथा पापा स्त्री। पापः पुमान् । पाएं कुलमित्यादि ॥२६ ।। मतल्लिका मचर्चिका प्रकाण्ड "प्रकाण्ड" पुंस्यपि । “प्रकाण्डो न स्त्री विटपे मूलशाखान्तरे तरोः । शस्तः" इति मेदिनी । “अस्त्री प्रकाण्डो विटपे तरुस्कन्धप्रशस्तयोः" इति रमसः । उद्धः तल्लजा अमूनि पञ्च प्रशस्तवाचकानि । एते तु पञ्च नित्यं द्रव्ये एव लिया. Digitized by Google 27-30 प्रथम काण्डम्. ४] प्रशस्तवाचकान्यमून्ययः शुभावहो विधिः ॥ २७ ॥ देवं दिष्टं भागधेयं भाग्यं स्त्री नियतिविधिः॥ हेतुर्ना कारणं बीजं निदान त्वादिकारणम् ॥ २८॥ क्षेत्रज्ञ आत्मा पुरुषः प्रधान प्रकृतिः स्त्रियाम् ॥ विशेषः कालिकोऽवस्था गुणाः सत्त्वं रजस्तमः॥ २९ ॥ जनुर्जननजन्मानि जनिरुत्पत्तिरुद्धवः॥ प्राणी तु चेतनो जन्मी जन्तुजन्युशरीरिणः ॥ ३०॥ (जातिर्जातं च सामान्य व्यक्तिस्तु पृथगात्मता॥) (१) चित्तं तु चेतो हृदयं खान्तं हृन्मानसं मनः॥३१॥ ॥ इति कालवर्गः ॥४॥ न्तरेण सामानाधिकरण्येऽपि खलिङ्ग न जहति । "प्रशंसावचनैश्च"इति कृष्णसर्पवा- प्यपादिवत् नित्यसमासः । यथा प्रशस्तो ब्रामणो ब्राह्मणमतल्लिका । प्रशस्ता गौर्गोमचर्चिका । गोप्रकाण्डम् । बामणोद्धः । कुमारीतल्लजः । अबः एत्यनेन सुखम्। “इण गतौ" घप्रत्ययः । शुभावहो विधिः शुभोत्पादकदैवं सोऽय उच्यते अयोऽकारान्त एकम् ॥२७॥ दैवं दिष्टंभागधेय भाग्य नियतिः। नियम्यतेऽनया क्तिन् । “नियतिनियमे दैवे" इति विषः। विधिः। षट् प्राक्तनकर्मणः। नियतिः स्त्री। विधिः पुंसि । हेतुः कारणं बीजं त्रयं हेतुमात्रस्य । हेतुः पुंसियदादिकारणं तभिदान एकमुपादानकारणस्य ॥२८॥क्षेत्रज्ञः क्षीयते इति क्षेत्र शरीर तजानाति। "ना अवबोधने" "आतो नुप" इतिकः । "आत्मा पुसि खभावेऽपि प्रयलमनसो- रपि। धृतावपि मनीषायां शरीरब्रह्मणोरपि" ॥१॥ पुरुषः अयं शरीराधिदेव- तस्य । प्रधान प्रकृतिः द्वे सत्त्वादिगुणसाम्यावस्थायाः। यः कालिको विशेषः कालकतो देहादेविशेषः यौवनादिरवस्योच्यते एकम् । सत्त्वं रजः तमः एते गुणाः प्रकृतेधर्माः एकैकम् । रजस्तमसी सान्ते ॥ २९॥ जनुः जनने जन्म जनिः उत्पत्तिः उद्भवः षट्दै जन्मनः । जनुः सान्तम् । जनिः स्त्री। प्राणी चेतनः जन्मी जन्तु: जन्युः शरीरी पई प्राणिनः ॥३०॥ जातिरित्यादि पर्व केचिदत्र पठन्ति इति टीकाकारेण लिखित परंतु मूल एवैतत्पद्यं दृश्यते । जातिः जातं सामान्य अयं घटत्वादिजातेः । व्यक्तिः व्यज्यतेऽनया व्यक्तिः । “अजू व्यक्त्यादौ " १ इदमधे तालपत्रपुस्तके नास्ति । Digitized by Google ३० सटीकामरकोशस्य [धीवर्गः बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः॥ प्रेक्षोपलब्धिश्चित्संवित्प्रतिपज्ज्ञपिचेतनाः ॥ १॥ धीर्धारणावती मेधा संकल्पः कर्म मानसम् ।। ("अवघानं समाधान प्रणिधानं तथैव च ॥४)(१) चित्ताभोगो मनस्कारश्चर्चा संख्या विचारणा ॥२॥ ("विमर्शो भावना चैव वासना च निगद्यते ॥") (२) अभ्याहारस्तर्क ऊहो विचिकित्सा तु संशयः॥ संदेहदापरौ चाथ समौ निर्णयनिश्चयौ ॥३॥ मिथ्यादृष्टिनास्तिकता व्यापादो द्रोहचिन्तनम् ॥ समौ सिद्धान्तराद्धान्तौ भ्रान्तिर्मिथ्यामतिभ्रमः॥४॥ क्तिन् । पृथगात्मता द्वे घटादिव्यक्तः। चितं चेतः हृदयं स्वान्तं हृत् मानस मनः सप्तकं चित्तस्य। हर दकारान्तः॥३१॥ इति कालवर्गः॥४॥ बुद्धिा मनीषामनस ईषा। ईप गत्यादिषु, शकन्ध्वादिः। धिषणा धीः प्रज्ञा शेमुषी शेः मोहस्तं मुष्णाति। "मुष स्तेये" । शीडो विच् । “मूलविभुज" इति सुषेः कः । मतिः प्रेक्षा उपलन्धिः चित् संवित् प्रतिपत् शतिः चेतना चतुर्दश बुद्धेः । तत्र चित् तान्तः । संवित् प्रतिपत् च दान्तः ॥१॥ या धारणावती धीः सा मेधा एकम् । यन्मानस कर्म मनोव्यापारः स संकल्पः एकम् । अवधानादि त्रयं समाधानस्य । चिचा भोगः मनस्कारः द्वे मनसः सुखादौ तत्परतायाः। चर्चा संख्या विचारणा त्रयं प्रमाणैरर्थपरीक्षणस्य ॥२॥ विमर्शादित्रयं पूर्वानुभूताविसरणस्य । अध्या- हारः तर्कः ऊहः त्रयं तर्कस्य । अपूर्वोत्प्रेक्षणं तर्कः । विचिकित्सा विपूर्वाद कितः समन्तादकारः। संशयः संदेहः द्वापरः द्वौ परौ प्रकारौ यस्य पृषोदरादि- वादात्वम् । चत्वारि संशयज्ञानस्य । यथा स्थाणुर्वा पुरुषो वेति संशयः। निर्णयः निश्चयः द्वे निश्चयज्ञानस्य ॥३॥ मिथ्यादृष्टिः नास्तिकता द्वे परलोकाभाववादि- ज्ञानस्य । नास्ति परलोक इति मतिर्यस्य तस्य भावो नास्तिकता । व्यापादः द्रोहचिन्तनम् । परद्रोहचिन्तनस्य । सिद्धान्तः राद्धान्तः द्वे सिद्धान्तस्य । सिद्धः अन्तो निर्णयो यस्य स सिद्धान्तः । भ्रान्तिः मिथ्यामतिः भ्रमः त्रयमयथार्थ- ज्ञानस्य । स्थाणौ पुरुषोऽयमिति ज्ञानं भ्रान्तिः । स्थाणुर्वा पुरुषो वायमित्य- १ इदमध वालपत्रपुस्खोऽपि नास्ति ॥ २ इदमध तालपत्रपुस्तकेऽपि नास्ति ।। Digitized by Google 4-8


प्रथमं काण्डम्. संविदागूः प्रतिज्ञानं नियमाश्रवसंश्रवाः ।। अङ्गीकाराभ्युपगमपतिश्रवसमाधयः॥ ५॥ मोक्षे धीझनमन्यत्र विज्ञानं शिल्पशास्त्रयोः॥ मुक्तिः कैवल्यनिर्वाणश्रेयोनिःश्रेयसामृतम् ॥६॥ मोक्षोऽपवर्गोऽथाज्ञानमविद्याहंमतिः स्त्रियाम् ।। रूपं शब्दो गन्धरसस्पर्शाश्व विषया अमी ॥७॥ गोचरा इन्द्रियार्थाश्च हृषीकं विषयीन्द्रियम् ।। कर्मेन्द्रियं तु पावादि मनोनेत्रादि धीन्द्रियम् ॥ ८॥ नेककोटिक शान संशयः । स्थाणौ स्थाणुरिति ज्ञाने निश्चयः ॥ ४॥ सवित् आगूः प्रतिज्ञानं नियमः आश्रवः संश्रव अङ्गीकारः अभ्युपगमः प्रतिश्रवः समाधिः दशक अङ्गीकारस्य । तत्र संवित् आगूच खियाम् । आर्वध्वत् । आग्वौ आग्व इत्यादि । पशे धूर्वत् आगुरौ आगुर इत्यादि ॥५॥ मोक्षविषये या धीवृद्धिः तत् शानं एकम् । मोक्षशाखादन्यत्र शाखे शिल्ले चित्रादौ च धीविज्ञानमुच्यते । मोक्षनिमित्तं शिल्पशास्त्रयो(निम् । अन्यनिमित्तं या तयोः सा विज्ञानमिति वा । "विज्ञानं कर्मणि ज्ञाने" इति हैमः । एकम् । मुक्तिः जन्ममरणाभ्यां मोचन "मुच्ल मोक्षणे" क्तिन् । "मुक्तिर्मोचनमोक्षयोः" इति हैमः । कैवल्य निर्वाणं श्रेयः । अतिशयेन प्रशस्व ईपसुनि"प्रशस्यस्य" इति श्रादेशः । निःश्रेयसम् । “अचतुर" इति निपातनादच्। अमृतम् ॥ ६॥ मोक्षः अपवर्गः अष्टकं मोक्षस्य । अज्ञान अविद्या अहमतिः। अहं प्रधाना मतिः । अहमिति विमक्तिप्रतिरूपकमव्ययं अहंकारार्थकम् । त्रय- मझानस्य । रूपं शब्दः गन्धः रसः स्पर्शः एते पञ्च विषया इति गोचरा इति इन्द्रियार्था इति चोच्यन्ते त्रयम् ॥ ७॥ हृषीके विषयि इन्द्रिय इन्द्रस्यात्मनो लिङ्गम् । अयं चक्षुरादेरिन्द्रियस्य । विषयि नान्तम् । पायूपस्थादि कर्मेन्द्रिय- मुच्यते । आदिना वागादि । तद्यथा । "पायूपखं पाणिपादौ वाक्येतींद्रिय- संग्रहः । उत्सर्ग आनन्दादानगत्यालापाच तलिया" इति । मनोनेत्रादि पीन्द्रियमुच्यते । आदिना श्रोत्रादि । “मनः कर्णस्तथा नेत्रं रसना च त्वया सह ॥ नासिका चेति षद् तानि धीन्द्रियाणि प्रचक्षते " एकम् ॥ ८ ॥ रस- मेदानाह । तुवरः “दीर्घादिरपि कुवरोऽपि" कषायः दे तुवरस्य प्राक- तमाया तुरट इति ख्यातस्य । मधुराधाः पृथक् पृथक् ज्ञेया । एवं तुब- Dighizod by Google 8:2 ३२ सटीकामरकोशस्य [धीवर्ग: तुवरस्तु कषायोऽस्त्री मधुरो लवणः कटुः ॥ तिक्तोऽम्लश्च रसाः पुंसि तदत्सु पडमी त्रिषु ॥९॥ विमर्दोत्थे परिमलो गन्धे जनमनोहरे ।। आमोदः सोऽतिनिहारी वाच्यलिङ्गत्वमागुणात् ॥ १०॥ समाकर्षी तु निर्हारी सुरभिर्माणतर्पणः ॥ इष्टगन्धः सुगन्धिः स्यादामोदी मुखवासनः ।। ११ ॥ पूतिगन्धिस्तु दुर्गन्धो विखं स्यादामगन्धि यत् ।। शुक्लशुभ्रशुचिश्वेतविशदश्येतपाण्डराः॥ १२ ॥ राधाः षडपि रसा उच्यन्ते । तत्र तुवरो हरीतक्यादौ प्रसिद्धः । मधुरो जलादौ प्रसिद्धः । लवणः सैन्धवादी प्रसिद्धः । कटुमरीचादौ प्रसिद्धः । एवं तिक्तो निम्बादौ । अम्लस्तित्तिज्यादौ "अम्बं"। रस्यन्ते आस्वाद्यन्ते इति रसाः । कर्मणि पञ् । अमी तुवराधाः षडपि रसमात्रे वर्तमानाः पुंसि । तद्वत्सु रसवत्सु वर्तमानास्त्रिषु वाच्यलिङ्गा इत्यर्थः । "तुवरकषायो नपुंसकावपि अस्त्रीत्युक्तत्वात् " ॥ ९ ॥ विमर्दोत्थे संघर्षणादिनोत्पने जनमनोहरे गन्धे परिमल इत्येकम् । विमर्दग्रहणेन जातिपनादेनिरासः । योऽतिनिहर्हारी अत्य- न्तसमाकर्षी स गन्ध आमोद उच्यते । “कस्तूरिकायामामोदः कपूरे मुखवा- सनः । बकुले स्यात्परिमलश्चम्पके सुरभिस्तथा" इति शब्दार्णवः । एकम् । इतः पर आगुणाद्गुणाः शुक्लादय इति वक्ष्यमाणाद्गुणशब्दात्याक् वायलिनत्वं अभिधेयानुसारेण त्रिलिङ्गत्वम् ॥ १० ॥ समाकर्षी निर्हारी द्वे दूरनिपातिनो गन्धद्रव्यस्य । निर्हरत्यवश्यं मनो निर्हारी । सुरभिः घ्राणतर्पणः इष्टगन्धः सुगन्धिः चत्वारि शोभनगन्धयुक्तस्य । शोभनो गन्धोऽस्य सुगन्धिः । आमोदी मुखवा- सनः इति द्वे यन्मुखं वासयति तस्य ताम्बूलादेः ॥ ११ ॥ पूतिगन्धिः दुर्गन्धः द्वे अनिष्टगन्धयुक्तस्य । पूतिर्दुष्टः गन्धो यस्य सः । यदामगन्धि तहिलं एक अपकमांसादिगन्धस्य । आमोऽपकमलस्तस्येव गन्धो यस्य तत् । “उपमाना" इतीत् । शुक्लः शुभ्रः शुचिः श्वेतः विशदः श्येतः पाण्डः ॥ १२ ॥ अवदातः सितः गौरः अवलक्षः “वलक्षोऽपि" "वष्टिभागुरिः" इत्यनेनाल्लोपपक्षे । धवलः अर्जुनः हरिणः पाण्डुरः। “नगपांसुपाण्डुभ्यश्च" इति रः। पाण्डुःषोडशनामानि शुक्लस्य । तत्रार्जुनान्तानि त्रयोदश नामानि शुक्लस्य । हरिणादीनि त्रीणि पीत- Dighized by Google 12-16 प्रथमं काण्डम्. ५] ३३ अवदातः सितो गौरोऽवलक्षो धवलोऽर्जुनः ॥ हरिणः पाण्डुरः पाण्डुरीपत्पाण्डस्तु घूसरः ॥ १३ ॥ कृष्णे नीलासितश्यामकालश्यामलमेचकाः॥ पीतो गौरो हरिद्राभः पालाशो हरितो हरित् ॥ १४ ॥ लोहितो रोहितो रक्तः शोणः कोकनदच्छविः॥ अव्यक्तरागस्वरुणः श्वेतरक्तस्तु पाटलः ॥ १५ ॥ श्यावः स्यात्कपिशो धूम्रधूमलौ कृष्णलोहिते ।। कडारः कपिलः पिङ्गपिशङ्गो कडपिङ्गलौ ॥ १६ ॥ मिश्रशुलखेति विभागः साधुः । शब्दार्णवे तु "श्वेतस्तु समपीतोऽसौ रक्ततर- जपारुचिः। वलक्षस्तु सितःशावः कदलीकुसुमोपमः" । "अर्जुनस्तु सितः कृष्ण- लेशवान् कुमुदच्छविः । पाण्डुस्तु पीतभागाः केतकीधूलिसनिमः" इत्युक्तम् । "हरिणौ पाण्डुसारङ्गौ" इति हैमः। ईषत्पाण्डुः धूसरः । “धूसरस्तु सितः पीतले- शवान् बकुलच्छविः" इति शब्दार्णवः । द्वे ईषद्धवलस्य ॥ १३ ॥ कृष्णः नीलः असितः श्यामः कालः श्यामल: मेचकः । “मेचकः कृष्णनीलः सादतसीपु- पसमिमः" इति शब्दार्णवः । सप्तकं नील्यादिगतवर्णस्य । पीतः गौरः हरि- द्रामः त्रयं पीतस्य । पालाशः "पलाशोऽपि" हरितः हरित् त्रयं शिरीषादिपत्र- गतवर्णख । हरिसान्तः॥ १४ ॥लोहितःरोहितः रक्तः त्रयं रक्तस्य । यः कोकन- दच्छवि रक्तोत्पलामः स शोण इत्येकम् । योऽव्यक्तराग ईपद्रक्तः सोऽरुणः। "अरुणः कृष्णलोहितः" इत्यमरमाला एकम् । यः तमिश्रो रक्तः स पाटल इत्येकम् ॥ १५ ॥ श्यावः कपिशः द्वे धूसरारुणवर्णस्य । कपिर्मर्कटः तद्वदो- स्त्यस्य कपिशः । धूम्रः धूमलः कृष्णलोहितः त्रयं कृष्णमिश्रलोहितवर्णस्य । कडारः कपिला पिक पिशकः कद्रुः पिङ्गलः षर् पिङ्गलवर्णस्य । अयमत्यन्त- गौरवालकस्य केशेषु प्रसिद्धः। "पिङ्गा गोरोचना पाण्डुः" इति कात्यः । शब्दार्णवे तु "सितपीतहरिद्रक्तः कडारस्तृणवहिवत् । अयं तद्रक्तपीताङ्गः कपिलो गोवि- भूषणः । हरितांशेऽधिकेऽसौ तु पिश पन्नधूलिवत् । पिशास्त्वासितावे- शापितो दीपशिखादिषु । पिङ्गलस्तु परच्छायः पिले शुक्लाङ्गखण्डवत्" इत्युक्तम् ॥ १६ ॥ चित्र किरिः “कर्मीरः" कल्माषः शबलः एतः कर्बुरः पदं कर्बुरस्य विचित्रवर्णखेत्यर्थः । शुक्लादयः गुणे गुणमात्रे वर्तमानाः पुंसि । चित्रं तु रूप- Digtrod by Google ५ 16.17. A.2 H सटीकामरकोशस्य [शब्दादिवर्ग: चित्रं किर्मीरकल्माषशबलैताश्च कर्बुरे ।। गुणे शुक्लादयः पुंसि गुणिलिङ्गास्तुतदति ॥ १७ ॥ इति धीवर्गः ॥५॥ ब्राह्मी तु भारती भाषा गीर्वाग्वाणी सरखती। व्याहार उक्तिर्लपितं भाषितं वचनं वचः॥१॥ अपभ्रंशोऽपशब्दः स्याच्छास्त्रे शब्दस्तु वाचकः तिङ्सुबन्तचयो वाक्यं क्रिया वा कारकान्विता ॥२॥ श्रुतिः स्त्री वेद आनायत्रयी धर्मस्तु तद्विधिः ॥ भेदाभपुसकम् । यथास्य पदस्य शुक्लं रूपम् । तद्वति गुणवति वस्तुनि वर्तमाना गुणिलिकाः अभिधेयलिङ्गाः । “गुणवचनेभ्यो मतुपो लुक्" इति गुणिनि वर्तमा- नत्वम् । तत्प्रत्याख्याने "गुणगुणिनोरभेदानिर्वाहः" इति महाभाष्ये। यथा शुक्ला शाटी शुक्ल पट: शुक्ल वस्खम् । रोहितादीनां स्त्रीत्वे तु "वर्णादनुदात्तातोपधात्तो न" इति लीष्वा तकारस्य नकारश्च । यथा श्येनी श्येता । रोहिणी रोहिता । लोहिनी लोहितेत्यादि ॥१७॥ इति धीवर्गः॥५॥ ब्रामी ब्रह्मण इयम् । “प्रायो- जातो" इति टिलोपः डी।भारती भाषा गी: गिरापि । "ब्रह्माणी वचनवाचा जल्पित गदित गिरा" इति शब्दार्णवः। “गीणितिगिरा" इति त्रिकाण्डशेषः तत्र गिरा वाणीति पाठः । वाक् वाणी सरस्वती व्याहारः उक्तिः लपितं भाषित वचनं वचः त्रयोदश नामानि वचनस्य । तत्रापि सरखत्यन्तानि वचनाधि- ठाच्या देवताया अपि । व्याहारादीनि त्वधिष्ठेयस्यैव । गी: रेफान्तः ॥१॥ अपभ्रष्टः शब्दः गावीगोणीत्यादिः अपशब्दः सोऽपभ्रंश इत्युच्यते एकम् । शाने व्याकरणादौ यो वाचकः स शब्द इत्युच्यते एकम् । यथा ओतप्रोततन्तूनां वाचकः पट इति। तिङ्सुबन्तचयः तिङन्तसुबन्तपदसमूहो वाक्यम् । वर्ण्यत् "वचोशब्दसंज्ञायाम्" इति कुत्वम् । तिङन्तचयो यथा पचति भवति पाको भवती- त्यर्थः। सुबन्तचयो यथा। "प्रकृतिसिद्धमिदं हि महात्मनाम्" कारकान्विता कार- कैः संबद्धा क्रिया वाक्यमुच्यते । यथा देवदत्त गामभिरक्ष शुक्लदण्डेन । अत्रान्वि- तत्वं आकांक्षायोग्यतासनिधिवशाज्ञयम् ॥ २ ॥ श्रुतिः वेदः आम्नायः त्रयी चत्वारि वेदस । अत्र लिसंकरो न दोषाय स्त्रीति विशेषविधानात् त्रय्या व्याख्यायमानत्वाच । तद्विधिः वैदिको विधिर्यागादिः धर्म इत्युच्यते । वेदमू- Dighized by Google 3-5 प्रथमं काण्डम्. ३५ i


६] स्त्रियामुक्सामयजुषी इति वेदास्रयत्रयी ॥३॥ शिक्षेत्यादि श्रुतेरङ्गमोंकारप्रणवौ समौ ।। इतिहासः पुरावृत्तमुदात्ताधास्त्रयः खराः ॥ ४ ॥ आन्वीक्षिकी दण्डनीतिस्तर्कविद्यार्थशास्त्रयोः॥ आख्यायिकोपलब्धार्था पुराणं पञ्चलक्षणम् ॥५॥ (१) प्रबन्धकल्पना कथा प्रवहिका प्रहेलिका ॥ लत्वात्स्मृत्युक्तोऽपि विधिर्धर्म एव। यदाह गौतमः। "श्रुतिस्मृतिविहितो धर्म" इति । केचितु लिङ्गसंकरो मा भूदिति त्रयीधर्म इति समस्तं पदमाहुः । “विधा- नमृग्यजुः साम्नां त्रयीधर्म विदुर्बुधाः" ॥ त्रयीशन्दे विशेष दर्शयन्वेदभेदानभि- धत्ते। ऋक् अच्यन्ते स्तूयन्ते देवा अनया। "ऋच् स्तुतौ" संपदादित्वात् किम् । साम यजुः इति त्रयो वेदा मिलितात्रयी ज्ञेया। तत्र ऋक् शन्दः स्त्रीलिङ्गः ॥३॥ शिक्षा कल्पो व्याकरणमित्यादि वेदस्या झेयम् । “शिक्षा कल्पो व्याकरण निरुक्त ज्योतिषांगतिः।। छन्दोविचितिरित्येष षडङ्गो वेद उच्यते"।प्रसङ्गादिद- मप्युच्यते । वेदानामष्टौ विकृतयः। "जटा माला शिखा रेखा ध्वजो दण्डोरथो धनः।। अष्टौ विकृतयः प्रोक्ताः क्रमपूर्वा महर्षिमिः" ॥षद् शास्त्राण्याह । “गौत- मस कणादस्य कपिलस पतञ्जलेः । व्यासस्य जैमिनेश्चापि दर्शनानि पडेव हि"॥ चतुर्दश विद्याः। “अनि वेदाश्चत्वारो मीमांसा न्यायविस्तरः। धर्मशास्त्र पुराणं च विद्या घेताश्चतुर्दश" ॥ कल्पः कल्पसूत्रम् । ओंकारः प्रणवः द्वे । इतिहासः इतिहेति पारंपर्योपदेशेऽव्ययं तदास्तेऽस्मिन् । “आस उपवेशने" अधि- करणे घम् । पुरावृत्तं वे पूर्वचरितस्थ महाभारतादेः । उदात्तः अनुदात्तः सरितः इति त्रयः खरा उच्यन्ते एकम् ॥"उदात्तथानुदासश्च स्वरितश्च खरास्त्रयः। चतुर्थः प्रचितो नोक्तो यतोऽसौ छान्दसः स्मृतः"॥४॥आन्वीक्षिकीत्येक तर्कविद्यायां गौतमादिप्रणीतायाम् । दंडनीतिरित्येक अर्थशास्त्रे बृहस्पत्यादिप्रणीते । अर्थस्य भूम्यादेः शास्त्रम् । आख्यायिका उपलब्धार्था द्वयं अनुभूतार्थप्रतिपादकस्य वासवदत्तादेः। यत्पञ्चलक्षणं तत्पुराणमुच्यते । “सर्गश्च प्रतिसर्गश्च वंशो मन्वन्त- राणि च ॥ वैश्यानुचरितं चैव पुराणं पश्चलक्षणम्" ॥५॥ प्रबन्धस्य वाक्यविस्त- रस या कल्पना रचना सा कथा एक नाटकरामायणादेः । अवडिका "प्रव- १ सर्गश्चेति टीकास्थं पचं वालपत्रपुस्तके मूल एवास्ति ।। Digitized by Google 6-9 . सटीकामरकोशस्य [शब्दादिवर्गः स्मृतिस्तु धर्मसंहिता समाहृतिस्तु संग्रहः ॥ ६॥ समस्या तु समासार्था किंवदन्ती जनश्रुतिः॥ वार्ता प्रवृत्तिवृत्तान्त उदन्तः स्यादथाह्वयः॥७॥ आख्याहे अभिधानं च नामधेयं च नाम च ॥ हूतिराकारणाहानं सहूतिर्बहुभिः कृता ॥८॥ विवादो व्यवहारः स्यादुपन्यासस्तु वाङ्मुखम् ॥ उपोद्घात उदाहारः शपन शपथः पुमान् ॥ ९॥ शिका" प्रहेलिका द्वयं यथापरैः संदिह्यते तादृशगुप्ताभिधानस्य । यथा । “पानीयं पातुमिच्छामि त्वत्तः कमललोचने। यदि दास्यसि नेच्छामि नो दास्यसि पिका- म्पहमिति" यदुक्तम् । “व्यक्तीकृत्य कमप्यर्थ स्वरूपार्थस्य गोपना । यत्र बाह्या- र्थसंबद्धं कथ्यते सा प्रहेलिकेति"। या मन्वादिभिः प्रणीता धर्मसंहिता धर्मबो- धार्थ रचिता संहिता सा स्मृतिः । वेदार्थस्मरणपूर्वक रचितत्वात्स्मृतिरित्यर्थो- ऽपि । सरतेः क्तिन् एकम् । समाहृतिः संग्रहः । “विस्तरेणोपदिष्टानामर्थानां सूत्रभाष्ययोः । निबन्धो यः समासेन संग्रह तै विदुर्बुधाः" दर्य संग्रहग्रन्थस्य ॥६॥ या समासार्था पूरणीयार्था कविशक्तिपरीक्षणार्थमपूर्णतयैव पठ्यमानार्था वा सा समस्या । “यथा शतचन्द्र नभस्तलम्"। तत्पूरणं यथा । "दामोदरकरापातविहली- कृतचेतसा। दृष्ट चाणूरमल्लेन" इति । समस्या त्वसमासार्थेति पाठे तु अपरिपूर्णार्थे- त्यर्थः । किंवदन्ती " किंवदन्तिः" जनश्रुतिः जनेभ्यः श्रूयते । कर्मणि क्तिन् । द्वे चतुरक्षरे नामनी लोकप्रवादस्य । वार्ता प्रवृत्तिः वृत्तान्तः उदन्तः चत्वारि यथा- स्थितलोकवृत्तकथनस्य । आहयः ॥७॥ आख्या आहा अभिधानं नामधेयम् । मागरूपेति नामशब्दात् धेयप्रत्ययः । नाम षडू नाम्नः । हूतिः आकारणा आहान त्रयं आहानस्य । या बहुभिः कृता इतिः सा संहतिः एकम् ॥ ८॥ विरुद्धो वादः विवादः व्यवहारः । “वि नानाऽर्थेऽच संदेहे हरणं हार उच्यते । नानासंदेह- हरणाब्यवहारः प्रकीर्तितः" इति कात्यायनः । द्वे ऋणदानादिनिमित्तविविधवा- दस । उपन्यासः वाशुखं वाचोमुखमिव मुखमुपक्रमः द्वे वचनारंभस्य । उपोद्- पातः उदाहारः द्वे प्रकृतसिद्धार्थचिंतनस्य । तदुक्तम् । "चिन्ता प्रकृतसिधासु- पोद्घात प्रचक्षते" इति । उपोद्घातादि द्वे वक्ष्यमाणोपयोग्यर्थवर्णनस्पतिवा । शपने शपथः द्वयम् ॥९॥प्रश्नः अनुयोगः पृच्छा त्रय प्रश्नस्य । प्रतिवाक्यं उत्तर Digitized by Google

६] प्रथमं काण्डम्. प्रश्नोऽनुयोगः पृच्छा च प्रतिवाक्योत्तरे समे || मिथ्याभियोगोऽभ्याख्यानमथ मिथ्याभिशंसनम् ॥ १० ॥ अभिशापः प्रणादस्तु शब्दः स्यादनुरागजः ॥ यशः कीर्तिः समंज्ञां च स्तवः स्तोत्रं स्तुतिनुतिः ॥ ११ ॥ आम्रेडितं द्विनिरुक्तमुचैर्घुष्टं तु घोषणा | काकुः स्त्रियां विकारो यः शोकभीत्यादिभिर्ध्वनेः ॥ १२ ॥ अवर्णाक्षेपनिर्वादपरीवादापवादवत् || उपक्रोशो जुगुप्सा च कुत्सा निन्दा च गर्हणे ॥ १३ ॥ पारुष्यमतिवादः स्याद्भर्त्सनं त्वपकारगीः ॥ यः सनिन्द उपालम्भस्तत्र स्यात्परिभाषणम् ॥ १४ ॥ ३७ 9-14 द्वे प्रतिवचनस्य | मिथ्याभियोगः अभ्याख्यानं द्वे “शतं मे धारयसि" इत्याद्यसत्या- क्षेपस्य | मिथ्याभिशंसनम् ॥ १० ॥ अभिशापः द्वे सुरापानादिमिथ्यापापोद्भाव- नस्य | अनुरागजः गुणानुरागोत्थः शब्दः प्रणाद इत्युच्यते एकम् | यशः कीर्तिः । “कीर्तिः प्रसादयशसोर्विस्तारे कर्दमेऽपि च " इति हैम: | समझा "समज्या समाज्ञा चेति पाठान्तरम् ” त्रयं कीर्तेः । स्तवः स्तोत्रं स्तुतिः नुतिः चत्वारि स्तुतेः ॥ ११ ॥ द्विवारं त्रिवार चोक्तं आम्रेडितमुच्यते । यथा “सर्पः सर्प इति " एकम् | उचै- घुष्टं घोषणा द्वे उचैर्घोषस्य । शोकभीतिकामादिभिर्ध्वनेर्यो विकारः सा काकु : एकम् ।। १२ ।। अवर्णः “वर्णः प्रशंसा तद्विरुद्धोऽवर्ण: " आक्षेपः निर्वादः । परीवाद: “परिवादः” अपवादः उपक्रोशः जुगुप्सा कुत्सा निन्दा गर्हण दश निन्दायाः । अपवादवदिति वत्प्रत्ययेन अवर्णादीनामुपक्रोशस्य चैकलिङ्गत्वं ज्ञापितम् । उपक्रोशान्ता अवर्णादयः पुंसीति तार्त्ययम् ॥ १३ ॥ पारुष्यं परुषो निष्ठुरभाषणं परुष एव पारुष्यम् | स्वार्थे ष्यञ् | अतिवाद: द्वे निष्ठुरभाषणस्य । अपकारमीः अपकारार्थक भाषणं “चौरोऽसि त्वां घातयिष्यामि” इत्यादि तद्भ- र्त्सनमुच्यते एकम् । कस्यचित् व्यक्तौ क्रोधपूर्वक दोषप्रतिपादनमुपालम्भः यः सनिन्दः निन्दायुक्त उपालम्भस्तत्र परिभाषणमित्येकम् । उपालम्भो द्वेधा । गुणा- विष्करणपूर्वको निन्दापूर्वकश्च । आद्यो यथा । महाकुलीनस्य तव किमुचितमिदम् । द्वितीयस्तु बन्धकीसुतस्य तनोचितमेवेदमिति । तत्र यो द्वितीयः स परिभाषणम् Digitized by Google 1. 14-18 सटीकामरकोशस्य [ शब्दादिवर्गः तत्र त्वाक्षारणां यः स्यादाक्रोशो मैथुनं प्रति || स्यादाभाषणमालापः प्रलापोऽनर्थकं वचः ॥ १५ ॥ अनुलापो मुहुर्भाषा विलापः परिदेवनम् ॥ विमलापो विरोधोक्तिः संलापो भाषणं मिथः ।। १६ ।। सुप्रलापः सुवचनमपलापस्तु निह्नवः | (“चोद्यमाक्षेपाभियोगौ शापाक्रोशौ दुरेषणा || अस्त्रीचाटुचटुश्लाघा प्रेम्णामिथ्याविकत्थनम् ||१||”) ( १ ) संदेशवाग्वाचिकं स्याद्वाग्भेदास्तु त्रिषूत्तरे ॥ १७ ॥ रुशती वागकल्याणी स्यात्कँल्या तु शुभात्मिका ॥ अत्यर्थमधुरं सान्त्वं संगतं हृदयंगमम् ।। १८ ।। ॥ १४ ॥ मैथुनं प्रति परस्त्री पुरुषसंयोगेन निमित्तेन य आक्रोशस्तत्र आक्षारणे- त्येकम् । आक्षारणमिति क्लीनमपि । आभाषण आलाप: द्वे अन्योन्यसंबोध- नपूर्वकभाषणस्य । यदनर्थकं वचः स अलापः इत्येकम् ॥ १५ ॥ अनुलापः मुहु- र्भाषा द्वे बहुशो भाषणस्य । विलापः परिदेवनं द्वे रोदनपूर्वकभाषणस्य । विप्र- लापः विरोधोक्तिः द्वे अन्योन्यविरुद्धभाषणस्य । मिथ: परस्परं उक्तिप्रत्युक्ति- युक्तं यद्भाषणं स संलापः । आलापस्तु एकेनापि क्रियते ॥ १६ ॥ सुप्रलापः सुवचनं द्वे सुभाषितस्य । अपलापः निहवः द्वे गोपनकारिवचनस्य । यथा तन्मि- ध्येति प्रतिवादिनि निहवः | चोद्यादित्रयमद्भुतप्रश्नस्य | शापादित्रयं शाप- वचनस्य | चाद्विति त्रयं प्रेम्णा मिथ्याभाषणस्य | संदेशवाक् वाचिकं द्वे दूता- दिमुखेन संदिश्यमानवचनस्य | उत्तरे अतः परं वक्ष्यमाणाः वाग्भेदाः रुशत्या- दयः सम्यगन्तास्त्रिषु त्रिलिङ्काः || १७ || यथा रुशन् शब्दः रुशद्वचनम् | या अक- ल्याणी बाक् सा रुशती एक तान्तम् । या शुभात्मिका वाक् सा कल्या "काल्यापि " .एकं तालव्यान्तम् । यदतिशयेन मधुरं तत्सान्त्वं एकम् । संगत हृदयंगम द्वे संब- द्धवचनस्य ॥ १८ ॥ निष्ठुरं परुष द्वे कर्कशवचनस्य । ग्राम्य अश्लीलं द्वे शिथि लवचसः । अश्रीकारकभण्डादिवचस इत्यर्थः । यत्मियं सत्यं वचनं तत्र सून्- तमित्येकम् । तदुक्तं रभसे । “सूनृतं मङ्गलेऽपि स्यात्प्रियसत्ये वचस्यपि । यत्पर- . १ इदं पथं तालपत्र पुस्तकेऽपि नास्ति || Diglized by Google ६] प्रथमं काण्डम्. निष्ठुरं परुषं ग्राम्यमश्लीलं सूनृतं प्रिये !! सत्येऽथ संकुलक्लिष्टे परस्परपराहते ॥ १९ ॥ लुप्तवर्णपदं ग्रस्तं निरस्तं त्वरितोदितम् ।। अम्बूकृतं सनिष्ठीवमबद्धं स्यादनर्थकम् ॥ २० ॥ अनक्षरमवाच्यं स्यादाहतं तु सृषार्थकम् ।। (“ सोडण्ठनं तु सोत्प्रासं भणितं रतिकूजितम् || श्राव्यं हृद्यं मनोहारि विस्पष्टं प्रकटोदितम् ॥ १ ॥”) (१) अथ म्लिष्टमविस्पष्टं वितथं त्वनृतं वचः ॥ २१ ॥ सत्यं तथ्यमृतं सम्यगमूनि त्रिषु तद्धति || स्परेण पराहतं “माता मे वन्ध्येतिवत् " पूर्वापरविरुद्धं तत्र संकुल लिष्टमिति नाम- द्वयम् । “यथा पश्यत्यचक्षुः स शृणोत्यकर्णः” ॥ १९॥ यत् लुप्तवर्णपदं असंपूर्णोश्चा- रितं वचस्तद् ग्रस्तमित्येकम् । “ग्रस्तं ग्रासीकृतेऽपि स्याल्लुप्तवर्णपदोदिते" इत्युक्तम् । यत्त्वरितोदितं तभिरस्तं एकम् । सनिष्ठीवं लालायुक्तं तदम्बूकृतमुच्यते । अम्बू इति च्व्यन्तम् । सनिष्ठेवमपि एकम् । यद्नर्थकं अर्थशून्यं तदबद्धं स्यात् एकम् । अवध्यमपि । “अवध्यमवधार्हे स्यादनर्थकवचस्यपि” इति दर्शनात् ||२०|| अन- क्षरं न प्रशस्ताक्षराणि यस्मिन् | अक्षराणामप्राशस्त्यं चार्थद्वारकं तच्च बचना- नर्हम् अवाच्य द्वे वक्तुमर्हस्य वचसः । मृषार्थकं अत्यन्ता भूतार्थकं तत् आहतं ज्ञेयम् । यथा । “एष वन्ध्यासुतो याति खपुष्पकृतशेखरः । मृगतृष्णांभसि स्नातः शशशुङ्गधनुर्धरः" इति । एकम् । सोलुण्ठनादि द्वे सोपहासवचनस्य | भणितादि द्वे रतिसमयकूजितस्य । मणितमित्यपि पाठः । श्राव्यादि पञ्च स्पष्टवचनस्य । म्लिष्टम् । क्षुब्धखान्तेति निपातनादिडभावः । अविस्पष्टम् । अत्र म्लिष्टमित्यो- घ्यादिपाठः एव दृश्यते । “म्लिष्टं त्रिष्वव्यक्तवाचि" इति मेदिनी । द्वे अव्यक्तवच- नस्य । यदनृतं वचः । यथा सत्यपि धने नास्ति धनमिति तद्वितथमित्युच्यते एकम् ॥ २१ ॥ सत्यम् । “सत्यं कृते च शपथे तथ्ये च त्रिषु तद्वति" इति रभसः । तथ्य ऋतं सम्यक् चत्वारि सत्यस्य | सम्यक् चकारान्तः । पूर्व वाग्मेदास्तु त्रिष्ट- चर इति वचनवृत्तित्वेन सत्यादीनां त्रिलिङ्गत्वमुक्तम् । यथा सत्यः शब्दः सत्या वाक् सत्यं वचनमिति । इदानीं वक्तृवृत्तित्वेन एषां त्रिलिङ्गत्वमाह असूनीति | १ इदं पद्मं तालपत्र पुस्तकेऽपि नास्ति || 18-21 Diglized by Google 22--25. 1. सटीकामरकोशस्थ [ नाट्यवर्ग: ॥ शब्दे निनादनिनदध्वनिध्वानरवखनाः ॥ २२ स्वाननिर्घोषनिदनादनि स्वान निस्वनाः || आरवारावसंरावविरावा अथ मर्मरः ॥ २३ ॥ स्वनिते वस्त्रपर्णानां भूषणानां तु शिञ्जितम् || निक्काणो निकणः काणः कणः कणनमित्यपि ॥ २४ ॥ वीणायाः कणिते प्रादेः प्रकाणप्रकणादयः || कोलाहलः कलकलस्तिरां वाशितं रुतम् || स्त्री प्रतिश्रुत्प्रतिध्वाने गीतं गानमिमे समे ॥ २५ ॥ ॥ इति शब्दादिवर्गः ॥ ६॥ निषादर्षभगान्धारषड्जमध्यमघैवताः ॥ पञ्चमोत्यमी सप्त तन्त्रीकण्ठोत्थिताः स्वराः ॥ १ ॥ तद्वति सत्यवति त्रिषु । यथा सत्या स्त्री सत्यः पुमान् सत्यं कुलमिति | शब्दः निनाद: निनदः ध्वनिः ध्वानः रवः स्वनः ॥ २२ ॥ स्वानः निर्घोषः निर्झदः नाद: निखानः निखनः आरवः आरावः संराव: विराव: सप्तदश शब्दमात्रस्य । वस्त्रपर्णानां स्खनिते शब्दे मर्मर इत्येकम् । “ मर्मरो वस्त्रभेदे च शुष्कपर्णध्वनौ तथा । पुंसि स्त्रियां पुनः प्रोक्ता मर्मरी पीतदारुणि" इति मेदिनी ||२३|| भूषणानां नूपुरादीनां स्खनिते शिञ्जितमित्येकम् । “तालव्यादि ” । निकाणः निक्कणः काणः कणः कणनं पञ्च वीणादिस्वनितस्य || २४ || प्रादेरुपसर्गात् ये प्राणः प्रण इत्यादयस्ते वीणाया एव कणिते नान्यत्र | आदिशब्दादुपकणादयः । कोलाहलः कलकलः द्वे बहुभिः कृतस्य स्पष्टशब्दस्य | तिरक्षां पक्षिणां रुतं शब्दः वाशितं एकम् । तालव्यमध्योऽयम् । प्रतिश्रुत् प्रतिध्वानः द्वे प्रतिशब्दस्य । गीतं गानं॑ द्वे गायनस्य ||२५|| इति शब्दादिवर्गः।।६।। स्वरभेदानाह। निषादः । “निषादः स्वरभे देऽपि चण्डाले धीवरान्तरे” इति विश्वः । ऋषभः गान्धारः षड्डः । “नासां कण्ठमुर- स्तालु जिह्वां दन्तांथ संस्पृशन् । षड्जः स जायते यस्मात्तस्मात्पभइति स्मृतः” । मध्यमः धैवतः पश्चमः इत्यमी तन्त्रीभ्यः कण्ठेभ्यश्रोत्थिताः सप्त स्वरा ज्ञेयाः एकैकम् । सत्र निषाद नर्दन्ति गजाः । ऋषभं गावः । गान्धारं अजादयः । शङ्खं मयूराः । Diglized by Google i i ! । 1-4. प्रथमं काण्डम्. काकँली तु कले सूक्ष्मे ध्वनौ तु मधुरास्फुटे || कलो मन्द्रस्तु गम्भीरे तारोऽत्युच्चैत्रयस्त्रिषु ॥ २ ॥ ( " नृणामुरसि मध्यस्थो दाविंशतिविधो ध्वनिः ॥ स मन्द्रः कण्ठमध्यस्थस्तारः शिरसि गीयते ॥१॥”) (१) समन्वितलयस्त्वेकतालो वीणा तु वलकी || विपची सा तु तत्रीभिः सप्तभिः परिवादिनी ॥ ३ ॥ ततं वीणादिकं वाद्यमानद्धं मुरजादिकम् || वंश्यादिकं तु सुषिरं कांस्यतालादिकं घनम् ॥ ४ ॥ मध्यमं कौश्याः । धैवतमश्वाः । पश्चमं कोकिलाः । तदुक्तं नारदेन । “षड्ड रौति मयूरस्तु गावो नर्दन्ति चर्षभम् । अजाविकौ तु गान्धार कौनति मध्य- मम् ॥ १ ॥ पुष्पसाघारणे काले कोकिलो रौति पञ्चमम् | अश्वस्तु चैवतं रौति निषाद रौति कुञ्जरः" इति ||२|| सूक्ष्मे कले काकलीत्येक स्त्रीलिङ्गम् । ईषत् कलः काकली। “ईषदर्थे च” इति कोः कादेशः । गौरादिः । “काकलिरपि" कलेरिन् । "साधूदित काकलिभिः कुलीनैः” इति प्रयोगः | मधुरः श्रुतिसुखः । स चासौ अस्फुटोऽव्यक्ताक्षरः एतादृशे ध्वनी कल इत्येकम् । गम्भीरे ध्वनौ मन्द्र इत्ये- कम् । अत्युचैर्ध्वनौ तार इत्येकम् | त्रयः कलमन्द्रतारात्रिषु ॥ २ ॥ यः सम- न्वितलयः सम्यगन्वितोऽनुगतो लयो गीतादिसाम्यं यत्र स एकताल उच्यते । “एकः समस्तालो मानमस्येत्येकताल: " एकम् । वीणा वल्लकी विपक्षी त्रयं वीणायाः | सा वीणा तु सप्तभिस्तन्त्री भिरुपलक्षिता परिवादिनी । “सुप्यजा- तौ” इति णिनिः । परिवदत्यवश्यम् ॥ ३ ॥ यद्वीणादिकं वाद्यं तत्ततमुच्यते । आदिना सैरन्ध्रीरावणहस्तकिमर्यादि । हेमचन्द्रकोशेऽपि । “शिवस्य वीणा नालम्बी सरस्वत्यास्तु कच्छपी । नारदस्याथ महती गणानां तु प्रभावती । विश्वावसोस्तु बृहती तुम्बरोस्तु कलावती" इत्यादि । यन्मुरजादिकं मृदङ्गादिकं आदिना पटहादि । आनझते मुखे चर्मणा बयते तदानद्वमुच्यते । वंश्या- दिकं "बशी वेणुस्तेन वंश्यादिकमित्येव ( २ ) । " आदिना शङ्खादि । तत्सुषिरं शेयम् || सुषिरशब्दो दन्त्यादिः । प्राचीनास्तु तालव्यादरपीत्याहुः । यत्कांस्यमयतालादिकं आदिना घण्टाझल्लर्यादि तद्धनं ज्ञेयं एकैकम् ॥ ४ ॥ १ इदं पद्यं वालपत्र पुस्तकेऽपि नास्ति || २ अतएव 'वंशीरवः' - इति 'वंशीकलेन बडिशेन ' - इति व प्रयोगः । वंशादिकमिति पाठस्तु रामाश्रमीसम्मतः || Dightizad by Google | 4-7 ४२ सटीकामरकोशस्य [ नाट्यवर्ग: चतुर्विधमिदं वाद्यं वादित्रातोद्यनामकम् || मृदङ्गा मुरजा भेदास्त्वयालियोर्ध्वस्त्रयः ॥ ५ ॥ स्याद्यशःपटहो ढक्का भेरी स्त्री दुन्दुभिः पुमान् || आनकः पटहोऽस्त्री स्यात्कोणो वीणादिवादनम् ॥ ६॥ वीणादण्डः प्रवालः स्यात्ककुभस्तु प्रसेवकः ।। कोलम्बकस्तु कायोऽस्या उपनाहो निबन्धनम् ॥ ७॥ वाद्यप्रभेदा डमरुमडुडिण्डिमझर्झराः ॥ इदं ततादिकं चतुर्विधं वाद्यं वादित्रातोद्यनामकम् । वादिनं आतोयं च नाम यस्य तत् । यदाह भरतः “ततं चैवावनद्धं च घनं सुषिरमेव च । चतुर्विमं तु विज्ञेयमातोद्यं लक्षणान्वितम्” इति । मृदङ्गाः सुरजा: “मुरात् वेष्टनाज्जाताः” द्वे मृदङ्गस्य । बहुविधत्वाद्वहुवचनम् । अङ्कयः आलिङ्ग्यः ऊर्ध्वकः । “निर्व- कारमपि " एते त्रयः मृदस्य भेदाः । अङ्क एव निघाय वादनादङ्कचः । आलिङ्ग्य वादनादालिङ्गचः । ऊर्ध्वकृतेन मुखेन वादनादूर्ध्वकः । किं । "हरीतक्याकृतिस्त्वङ्कयो यवमध्यस्तथोर्ध्वकः । आलिजयश्चैव गोपुच्छसमानः परिकीर्तितः” इति ॥ ५ ॥ यशसे य आदौ पटहो वाद्यते स यशःपटहः । स एव ढकेत्युच्यते । द्वे ढकायाः | भेरी “भेरि: " दुन्दुभिः | दुन्दुं इति शब्देन भाति । द्वे दुन्दुभेः । “भेर्यामानकदुन्दुभी" इत्यपि पाठः । आनकः पटहः द्वे पटहस्य । अस्त्रीति पूर्वान्वयि । “पटहो ना समारम्भे आनके पुनपुंसकम्” इति मेदिनी | वीणादि वाद्यते येन तद्धनुराकृति काष्ठ कोण उच्यते । “कोणो वाद्यप्रभेदे स्याद्वीणादीनां च वादने । एकदेशे गृहादीनामस्त्रे च लगुडेऽपि च" इति मेदिनी ॥ ६ ॥ वीणाया दण्डः प्रवालः एकम् । ककुभः प्रसेवकः द्वे वीणादण्डादघो दारुमयं भाण्ड शब्दगाम्भीर्यार्थ यचर्मणाच्छाद्यते तस्य | वीणाप्रान्तस्थवक्रकाष्ठविशेषस्येत्यन्ये । अस्या वीणायाः कायः तत्रीर- हितो दण्डादिसमुदाय: कोलम्बक इत्युच्यते एकम् । यत्र वीणाप्रान्ते तथ्यो निबध्यन्ते तत् निबन्धनं उपनाह इत्युच्यते एकम् ॥ ७ ॥ डमरुप्रभृतयो वाद्य- विशेषा ज्ञेयाः । तत्र डमरुः कापालिकादीनां वाद्यम् । स एव विपुलो मड्डुः । डिण्डिमः दंवडी इति प्रसिद्धः । झर्झरः झांगड इति प्रसिद्धः | मर्दलो मृदङ्गस- दृशो वाद्यभेदः । पणवोऽप्येकः । अन्ये च हुडकगोमुखादयः सन्ति । नर्तकी Digitized by Google ७] प्रथमं काण्डम्. a मर्दलः पणवोऽन्ये च नर्तकीलाँसिके समे ॥ ८ ॥ विलम्बितं द्रुतं मध्यं तत्त्वमोघो घनं क्रमात् || तालः कालक्रियामानं लयः साम्यमथास्त्रियाम् ॥ ९ ॥ ताण्डवं नटनं नाट्यं लास्यं नृत्यं च नर्तने || तौर्यत्रिकं नृत्यगीतवाद्यं नाट्यमिदं त्रयम् ॥ १० ॥ अकुंसव कुंभ्रूकुंसश्चेति नर्तकः ॥ स्त्रीवेषघारी पुरुषो नाट्योक्तौ गणिकाज्जुका ॥ ११ ॥ भगिनीपतिरावुत्तो भावो विद्वानथावुकः || जनको युवराजस्तु कुमारो भर्तृदारकः ॥ १२ ॥ ४३ 8-12 लासिका । " वाच्यलिङ्गत्वात् नर्तको लासकः समाविति पुस्त्वनिर्देशे कर्तव्ये स्त्रीलिङ्गनिर्देशो ङीप्टापोर्विवेकार्थः " द्वे नर्तक्याः ॥ ८ ॥ कर- चरणादिभिर्यद्विलम्बितं नृत्यादिक तत्तत्त्वमित्युच्यते एकम् । यत् द्रुतं शीघ्रं नृत्यादिकं तत् ओघ इत्युच्यते एकम् | यन्मध्यं न विलम्बित नापि द्भुतं तद्धनमित्युच्यते एकम् | कालक्रिययोर्मानं नियमहेतुस्ताल इत्युच्यते एकम् । गीतवाद्यपादादिन्यासानां क्रियाकालयोः साम्यं लय इत्युच्यते एकम् ॥ ९ ॥ ताण्डवं तण्डुना प्रोक्तम् । अण् “ओर्गुणः" । नटनं नाव्यं लास्यं नृत्यं "नृत्त" नर्तनं षट्क नृत्यस्य । तत्र ताण्डवं क्लीबपुंसोः । नृत्यगीतवाद्यमितीदं त्रयं मिलित्वा तौर्यत्रिकमिति नाव्यमिति चोच्यते । “ तूर्ये मुरजादि तत्र भवं तौर्यम् । तौर्योपलक्षितं त्रिकमिति विग्रहः " द्वे ॥ १० ॥ यः स्त्रीवेषधारी नर्तकः पुरुषः तत्र अकुंसः भुकुंसः भूकुंसः भ्रुवोर्भुवा वा सो भाषणं शोभा वा यस्य इति त्रयमित्यर्थः । नाट्योक्तौ नाट्यप्रकरणे । अधिकारोऽयम् । प्रागारात् । अज्जुकादिसंज्ञायाः नाट्यादन्यत्र प्रयोगो नास्तीत्यर्थः । या गणिका सा अज्जुका एकम् ॥ ११ ॥ भगिन्याः पतिः आबुत्त इत्युच्यते “ आवृत्तोऽपि " एकम् । यो विद्वान्स भाव इत्युच्यते । भाव- यतीति भाव इति योगव्युत्पत्त्या नाव्यादन्यत्राप्येतादृशानां प्रयोगे न दोषः । एकम् । जनफस्तु आवुक इत्युच्यते । एकम् । युवराजस्तु कुमार: भर्तृदा - रकः द्वयम् ॥ १२ ॥ राजी । भट्टारकः देनः द्वयं राज्ञः | तस्य राज्ञः सुता Diglized by Google ४४

सटीकामरकोशस्य [नाट्यवर्ग: राजा भट्टारको देवस्तत्सुता भर्तृदारिका ॥ देवी कृताभिषेकायामितरासु तु भट्टिनी ॥ १३ ॥ अब्रह्मण्यमवध्योक्तौ राजशालस्तु राष्ट्रियः ।। अम्बा माताऽथ बाला स्याबासूरार्यस्तु मारिषः॥ १४ ॥ अत्तिका भगिनी ज्येष्ठा निष्ठानिर्वहणे समे॥ हण्डे हल्ले हलाहाने नीचां चेटीं सखी प्रति ॥ १५॥ भदारिका एकम् । कृतोऽभिषेको यस्खास्तसां राश्यां देवीत्येकम् । इतरासु राज्ञीषु भट्टिनीत्येकम् । “भट्टिनी द्विजभार्यायां नाव्योक्त्यां राजयोषि- ति" इति रमसः । अत्र विशेषः शब्दार्णवे । "गणिकानुचरैरज्जुकेति नाना नृपेण सा । युवराजस्तु सर्वेण कुमारो भर्तृदारकः । भट्टारको वा देवो वा वाच्यो भृत्यजनेन सः । ब्राह्मणेन तु नाम्नैव राजभिवृषिभिः स च । वयस राजनिति वा विदूषक इम वदेत् । अभिषिक्ता तु राज्ञाऽसौ देवीत्यन्या तु भोगिनी । महिनीत्यपरैरन्या नीचैर्गोस्वामिनीति सा" इति ॥१३ ॥ अवध्यस्य वधानहस प्रामणादेरुक्तौ दोषोक्तिकरणे अबसण्यमित्येकम् । राज्ञः शाला राष्ट्रिय उच्यते एकम् । अम्बा माता द्वे नाट्योक्तावित्सधिकारस प्रायिकत्वादम्बादीनामन्यत्रापि प्रयोगो ज्ञेयः । बाला वामरिति द्वे कुमार्याः । आर्यः । “ कर्तव्यमाचरन् काममफर्तव्यमनाचरन् । तिष्ठति प्राकृताचारो यः स आर्य इति स्मृतः" इति वसिष्ठः । मारिषः मर्षणात्सहनान्मारिषः । हिंसानिवारकत्वाद्वा । “ मार्षक: " | "आर्ये मारिषमार्षको" इति शब्दार्णवः । द्वे आर्यस्य ॥ १४ ॥ या ज्येष्ठा भगिनी सा अत्तिका । अत्ता माता सैव । " अन्तिका" | "अत्तिका चान्तिका तथा" इति द्विरूपकोशः एकम् । निष्ठा निर्वहण द्वे " मुखप्रतिमुखंगविमर्शनिर्वहणाख्या:" पश्च नाटके सन्धयः तत्र पश्चमस्य सन्धेः । प्रस्तुतकथासमासेरित्यन्ये । निर्वहणं तु स्त्री संहारथ समापने" इति शब्दार्णवः । समे इति समानार्थे । न तु समानलिने शब्दार्णवे लिङ्गभेददर्शनात् । नीचां प्रत्याहाने हण्डे इत्येकम् । चेटी प्रति आहाने हजे इत्येकम् । सखी प्रत्याहाने हला । हलधातो हुलकादाप्रत्ययः । हलाशब्दष्टा- बन्तोऽपि सखीपर्यायः। तत्र पचायच् । “बाला वासूः सखी हला" इति त्रिकाण्डे बोपालितात् । अमूनि त्रीण्यव्ययानि ॥ १५ ॥ "अस्स सानात्स्थानान्तरे Digitized by Google > । 1 15 19 प्रथमं काण्डम्. ७] ४५ अङ्गहारोऽङ्गविक्षेपो व्यअकाभिनयो समौ ॥ निर्वृत्ते त्वङ्गसत्त्वाभ्यां दे त्रिष्वाङ्गिकसात्त्विके ॥ १६ ॥ शृङ्गारवीरकरुणाद्भुतहास्यभयानकाः॥ बीभत्सरौद्रौ च रसाः शृङ्गारः शुचिरुज्ज्वलः ॥ १७ ॥ उत्साहवर्द्धनो वीरः कारुण्यं करुणा घृणा ॥ कृपा दयाऽनुकम्पा स्यादनुक्रोशोऽप्यथो हसः॥ १८ ॥ हासो हास्यं च बीभत्स विकृतं त्रिष्विदं दयम् ॥ विस्मयोद्भुतमाश्चर्य चित्रमप्यथ भैरवम् ॥ १९ ॥ दारुणं भीषणं भीष्मं घोरं भीमं भयानकम् ॥ नयन" आहारः "अङ्गुल्यादिविन्यासः" अङ्गविक्षेपः द्वे नृत्यविशेषस्य । व्यञ्जकः अभिनयः द्वे हस्तादिभिर्मनोगतार्थप्रकाशनस्य । अथेन निवृत्ते निष्पने कर्मणि आह्निकम् । “भूविक्षेपादि" । सत्त्वेन अन्तःकरणेन निवृत्ते सात्वि- कम् । “निर्वृत्तेऽक्षयूतादिभ्यः" इत्यनेन आङ्गिकसात्विकशब्दौ ठगन्तौ । तद्यथा "स्तम्भः खेदोऽथ रोमाञ्चः स्वरभकोऽथ वेपथुः । वैवर्ण्यमथुप्रलय इत्यष्टौ सात्त्विका गणा" । इमे द्वे अपि त्रिषु ॥ १६ ॥ नाटके हि रसाः अष्टावे- वोक्तास्तानाह । शृङ्गारः । "शृङ्गारो गजमण्डने । सुरते रसभेदे च शृङ्गारं नाग- संभवे" इति हैमः । वीर: करुणः अद्भुतः हासः भयानका बीमत्सः रौद्रः एते- ऽष्टौ रसा शेयाः। रस्यन्ते इति रसाः । “रस आखादने । चशब्दाच्छान्तोऽपि नवमः। वात्सल्य दशमः । शृङ्गारः शुचिः उज्ज्वलः अयं शृङ्गारस्य ॥१७॥ उत्साहवर्द्धनः । उत्साहेन वर्धते उत्साह वर्धयति वा नन्दादिः। वीरः रे वीर- स । कारुण्यं करुणा घृणा। "घृणा तु स्याज्जुगुप्सायां करुणायाम्" इति हैमः । कृपा दया अनुकम्पा अनुक्रोशः सप्तकं करुणस्य । हसः ॥ १८ ॥ हासः हास्य अयं हासस । बीभत्स विकृतम् । “वैकृतोऽपि ""विकृतोऽप्याग्रहायण्यामग्र- हायणम्" इति शब्दार्णवः । वे बीभत्सस्य । इदं द्वयं रसे पुसि तद्वति त्रिषु । विलयः अद्भुतम् । इदमव्ययम् । आश्चर्य चित्रं चत्वारि अद्भुतस्य । भैरवम् ॥ १९॥ दारुणं भीषण भीष्मम् । "भीष्मो रुद्रे च गाङ्गेये राक्षसे च भयंकर" इति हैमः । पोरं मीम भयानक भयंकर प्रतिभयं नवकं भयानकस्य । रौद्र उप्र द्वे रौद्रस्य । अमी अद्भुतादय उप्रान्ताश्चतुर्दश शब्दाः रसे प्रसि । शारवीरेत्या- Digbzad by Google Digitized 20-23 सटीकामरकोशस्य [नाट्यवर्ग: भयंकर प्रतिभयं रौद्रं तूप्रममी त्रिषु ॥ २०॥ चतुर्दश दरखासो भीतिर्भीः साध्वसं भयम् ॥ विकारो मानसो भावोऽनुभावो भावबोधकः॥ २१ ॥ गर्योऽभिमानोऽहङ्कारो मानश्चित्तसमुन्नतिः॥ ("दर्पोऽवलेपोऽवष्टम्भश्चित्तोद्रेकः स्मयो मदः ॥") (१) अनादरः परिभवः परीभावस्तिरस्क्रिया ॥ २२॥ रीढावमाननावज्ञावहेलनमसूक्षणम् ॥ मन्दाक्षं हीस्त्रपा ब्रीडा लज्जासाऽपत्रपाऽन्यतः ॥२३॥ शान्तिस्तितिक्षाभिध्या तु परस्य विषये स्पृहा ।। दिश्लोके पुंस्त्वदर्शनात् । अभिमलिशानामेव द्वन्द्वप्रतिज्ञानात् । तद्वति तु त्रिषु वाच्यलिङ्गः ॥२०॥ रसानुक्त्वा तदनुगुणत्वेनोश्चावचान् भावानभिधत्ते । दरः। "दरः साद्भयगतयोः" इति । त्रासाभीतिःभीः साध्वसं भयम् । “भिया"। "स्थादर्तनमृतीया च गर्दा चाथ मयं मिया" इति शब्दार्णवः।" षट्दै भयस्य।मानसः मनःसंबन्धिविकारः भाव उच्यते एकम् । “भावयति करोति रसानिति भावः।" यो भावबोधकः चित्तविकारस्य प्रकाशकः कटाक्षादिः सोऽनुभाव इत्युच्यते एकम् ॥२१॥ गर्वः अभिमानः अहंकारः त्रयं गर्वस । अहमिति करण- महंकारः। चित्तस्य समुन्नतिः परसादुत्कर्षचिन्तनेनौमत्य मान उच्यते एक- म् । गर्वादयः पश्चापि पर्याया इति तु युक्तम् । दर्पादि षर् मदस्य । अना- दरः परिभवः परीभावः । उपसर्गेति पनि बहुलं दीर्घः । तिरस्क्रिया ॥ २२ ॥ रीढा अवमानना अवज्ञा अवहेलन असूक्षणं (असूक्षणमित्यपि) नवकमना- दरस । मन्दाक्ष हीः त्रपा ब्रीडाला पाच लजायाः। घनि वीडोऽपि । “गण्डू- घगर्जभुजजागरहारकीलज्वालाझटारभसवर्तकगर्द्धशृगाः । ब्रीडादयश्च वरटथ वराटकच उत्कण्ठवाणकरकाच समावयाच" इति स्त्रीपुल्लिाकथने रमसः । सा लजाऽन्यतः परसाद चेदपत्रपा एकम् ॥ २३ ॥ शान्तिः तितिक्षा । तिजे. क्षमायां सन् अप्रत्ययः टाप् । द्वे पराभ्युदयसहनस्य । परस्य विषये परकीयधने स्पृहाऽभिध्या । परस्य विषयस्पृहेत्यपि पाठः । तत्र परस्य विषयविषयि- जीच्छेत्यर्थः एकम् । अभिचारेण ध्यान अभिध्या । अक्षान्तिः ईर्ष्या १ इदम तालपत्रपुस्तकेऽपि नास्ति ।। Digtized by Google 1 . 24-28 ७] प्रथमं काण्डम्. अशान्तिरीासूया तु दोषारोपो गुणेष्वपि ॥ २४ ॥ वैरं विरोधो विद्वेषो मन्युशोकौ तु शुक् स्त्रियाम् ॥ पश्चात्तापोऽनुतापश्च विप्रतीसार इत्यपि ॥ २५ ॥ कोपक्रोधामर्षरोषप्रतिघा रुटकुधौ स्त्रियो ।। शुचौ तु चरिते शीलमुन्मादश्चित्तविभ्रमः ॥ २६ ॥ प्रेमा ना प्रियता हार्द प्रेम स्नेहोऽथ दोहदम् ।। इच्छा काझा स्पृहेहा तृड्डाञ्छा लिप्सा मनोरथः ॥ २७ ॥ कामोभिलाषस्तर्पश्च सोऽत्यर्थ लालसा द्वयोः॥ उपाधिर्ना धर्मचिन्ता पुंस्याधिर्मानसी व्यथा ॥ २८ ॥ स्याचिन्ता स्मृतिराध्यानमुत्कण्ठोत्कलिके समे ॥ दे पराभ्युदयासहनस । गुणेष्वपि दोषारोपः असूया | कण्डादियगन्तादकारः। एकम् ॥ २४ ॥ धैरै विरोधः विद्वेषः त्रयं वैरस्य । मन्युः शोकः शुक् वयं शोकस्य । शुक् चान्ता । पश्चात्तापः अनुतापः विप्रतीसारः त्रयं पश्चात्तापस ॥२५॥ कोपः क्रोधः अमर्षः रोषः प्रतिषः रुद् क्रुध् सप्तक क्रोधस्य । तत्र रुट पान्ता लियौ स्त्रीलिङ्गे। रुकुधौ टावन्तावपि । "क्रोधो भामः क्रुधा रुषा" इति शब्दार्णवः ॥ शुचौ शुद्धे चरिते आचरणे शील एकम् । उन्मादः चित्तवि- भ्रमा द्वे चेतसोऽनवस्थितः ॥२६॥ प्रेमा प्रियता हार्द प्रेम स्नेहः पञ्च प्रेम्णः । तत्र प्रेमा ना पुमान् स्नेहश्च । लिङ्गस्योक्तत्वात् संकरो न दोषाय । प्रेम क्लीने । दोहद इच्छा काझा स्पृहा ईहा हद् वाञ्छा लिप्सा मनोरथः ॥ २७ ॥ कामः अमिलापः तर्षः द्वादश स्पृहायाः। तत्र दोहदं गर्भिणीच्छायामिच्छामात्रेऽपि दोहदम् । वृद् पान्ता । स तणे महांचेल्लालसा । द्वयोः स्त्रीसयोः । उपाधिः धर्मचिन्ता धर्मचिन्तनस्य । तत्रोपाधि पुसि। आधिः मानसी व्यथा द्वे मनःपी- डाया। आधिरुच्यते पुसि ॥ २८॥ चिन्ता स्मृतिः आध्यानं वय सरणस्य । उत्कण्ठा उत्कलिका । उत्कण्ठायाः। “चिन्ता तु स्मृतिराध्यानं सरणं सस्पृहे पुनः । उत्कण्ठोत्कलिके तसिमभिध्या तूभयोरपि" इति शब्दार्णवः । उत्साहः अध्यवसायः द्वे उत्साहस । येन कृत्वा असाध्यसाधनेऽप्युद्यतो भवति । स Digtzwed by Google 4 । 29-31 ४८ सटीकामरकोशस्य [नाट्यवर्ग: उत्साहोऽध्यवसायः स्यात्सवीर्यमतिशक्तिभाक् ॥ २९ ॥ कपटोऽस्त्री व्याजदम्भोपधयश्छनकैतवे ॥ कुसृतिर्निकृतिः शाव्यं प्रमादोऽनवधानता ॥३०॥ कौतूहलं कौतुकं च कुतुकं च कुतूहलम् ॥ स्त्रीणां विलासविधोकविभ्रमा ललितं तथा ॥३१॥ हेला लीलेत्यमी हावाः क्रियाः शृङ्गारभावजाः॥ उत्साहोऽतिशक्तिभाक् सातिशक्तिवेद्वीर्यमुच्यते । “अतिशयशक्तिीर्या" इति त्वमरमालायां स्त्रीत्वम् एकम् ॥२९ ॥ कपटः व्याजः दम्भः उपधि: छम कैतवम् । कितवस्य कर्म । युवादित्वादश् । “कैतवं द्यूतदम्भयोः" इति हैमः। कुसूतिः निकृतिः शायं नव शाव्यस्य ! "शठ कैतवे" । कपटः पुनपुंसकयोः । प्रमादः अनवधानता द्वे कर्तव्यानवधानस ॥ ३० ॥ कौतूहलं कौतुक कुतुक कुतूहलं चत्वारि कौतुकस्य । विलासः विब्बोक: विभ्रमः ललितम् ॥ ३१ ॥ हेला लीला अभी खीणां शृङ्गारभावजाः शृङ्गाररससमुद्भूताः क्रियाश्चेष्टाः षडमी हावा उच्यन्ते एकैकम् । तत्र रामा- नयनवदनभूप्रभृतीनां यः कश्चिदुत्पद्यते विशेषः स विलासः । गर्वाभिमा- नसंभूतो विकारोऽनादरात्मको विश्वोका । वाग्वत्रभूषणादीनां सान- विपर्यासो विश्रमः । सकलासमीचीनविन्यासो ललितम् । अवगण- नापूर्वकमभिनयप्रदर्शन हेला । प्रियभूषणवचनाद्यनुकृतिीला । रामादिलीलान्तस्य मूलं त्वेवम् । “विलासोऽङ्गे विशेषो यः प्रियाप्तावासनादिषु । विवोकोऽमिमतप्राप्तावपि गर्वादनादरः । चित्तवृत्त्यनवस्थानं शुकाराद्विश्रमो मतः । अनाचार्योपदिष्टं खाल्ललितं रतिचेष्टितम् । साभावसूचको हावो हेलास्सैषानुभावनम् । प्रौढेच्छा सुरते हेलेति वा । प्रियस्थानुकृतिीला लिष्टा वाग्वेषचेष्टितैः" । इतिशब्दात्प्रकारार्थादन्येऽपि ज्ञेयाः। "लीला विलासो विच्छित्तिर्विāमः किलेंकिंचितम् । मोटयितं कुट्टमितं विवोको ललित तथा। विहतं चेति मन्तव्या दश स्त्रीणां स्वभावजा" इति नाटकरतकोशः। विच्छित्तिः । मण्डनानादरन्यासो विच्छित्ती रूपदर्पतः । किलकिंचितम् । हर्षा- दुदितगीतादिव्यामिश्र किलकिंचितम् । मोट्टायितम् । मोडायितं प्रियं स्मृत्वा सानमा विजुम्भणम् । कुट्टमितम् । दुःखोपचारः सौख्येऽपि हर्षात्कुट्टमित Digitized by Google तत्र प्रपर्म काण्डम्ः ४९ 32-35 ७] . द्रवकेलिपरीहासाः क्रीडा लीला च नर्म च ॥ ३२॥ व्याजोपदेशो लक्ष्यं च क्रीडा खेला च कूर्दनम् ॥ धर्मो निदाघः खेदः स्यात्सलयो नष्टचेष्टता ॥ ३३॥ अवहित्थाकारगुप्तिः समौ संवेगसंभ्रमौ ।। स्थादाच्छुरितकं हासः सोत्लासः स मनाक् स्मितम् ॥३४॥ मध्यमः स्यादिहसितं रोमाञ्चो रोमहर्षणम् ॥ क्रन्दितं रुदितं कुष्टं जृम्भस्तु त्रिषु जृम्भणम् ।। ३५ ॥ । मतम् । विहतम् । वक्तव्याभाषणव्याजाद्विहतं दर्शितेजितम् । " द्रवः केलि: परीहासः । "परिहास" । "उपसर्गस्य पनि" इति बहुल दीर्षः। क्रीडा लीला "लीलेत्यत्र खेलेति केचित्" नामपदं क्रीडामात्रस्य । केलिः पुसि । मित्र- लिङ्गानां द्वन्द्वाभावात् ॥३२॥ अभीप्सितार्थसिअर्थमर्थान्तरानुष्ठानं व्याजः । घम् । अजेवीमावो न । तत्र व्याजः अपदेशः लक्ष्यमिति अयं स्वरूपाच्छा- दनस । लक्षमपि । “लक्ष्य सादपदेशेऽपि शरव्येऽपि नपुंसकम्" इत्युक्तम् । व्याख्यायां च न ना लक्ष क्लीय व्याजशरन्ययोरिति मूर्दन्यान्ते रमसः । क्रीडा खेला कर्दन त्रयं बाललीलायाः। धर्मः निदापः नितरां दयतेऽने- नेति । खेदः त्रयं खेदस्य । प्रलयः नष्टचेष्टता द्वे परिस्पन्दनाशस ॥३३॥ अवहित्था आकारगुतिः द्वे शोकादिजनितमुखग्लान्यादेः आकारगोप- नख । संवेगः संभ्रमः वे हर्षादिना कर्मसु त्वरणस । सोत्मासः साभिप्रायो हासः । उत्सासेनाधिक्येन क्षपणेन वा सहित इति वा । आच्छुरितक- मुच्यते एक "परमस्यामर्षजनकसशब्दहासस्य ।" स हासोमनाक ईषत् चेरिस- तमुच्यते । “ ईषद्विकसितैर्दन्तैः कटाक्षैः सौष्ठवान्वितम् । अवेशितद्विजद्वारमुक्त- मानां सितं भवेत् " ॥ ३४ ॥ स हासो मध्यमवेदनल्पाधिकस्तर्हि विहसितं खात् । “ आकृश्चितकपोलाक्षं सवनं निखनं तथा । प्रस्तावोत्थं सानुराग- माहुर्विहसित सुधा" ॥ एकम् । रोमाञ्चः रोमहर्षणम् । पुलककण्ठकरो- मविक्रियारोमोगमायात्रैव । द्वे रोमोद्गमस । क्रन्दितं रुदितं कुष्टं त्रीणि रुदितस्य । जम्मा जम्मण दे जम्भिकायाः । जामई इति ख्यातायाः । तत्र अम्मलिषु ॥ ३५ ॥ विप्रलम्भः विसंवादः कश्चनायुक्तभाषणस । अङ्गी- कृतासंपादनखेति वा । रिङ्गणं " रिहणं " स्खलन हे स्वधर्मादेवलनस । Dighizde by Google । « 35-38.4 ५० सटीकामरकोशस्य [पाताल वर्ग: विप्रलम्भो विसंवादो रिङ्गणं स्खलनं समे ॥ स्यान्निद्रा शयनं वापः खमः संवेश इत्यपि ॥ ३६ ॥ तन्द्री प्रमीला भ्रंकुटि कुटिद्धृकुटिः स्त्रियाम् ॥ अदृष्टिः स्यादसौम्येक्ष्णि संसिद्धिप्रकृती विमे ॥ ३७॥ स्वरूपं च खभावश्च निसर्गश्चाथ वेपथुः ॥ कम्पोऽथ क्षण उद्धर्षों मह उद्धव उत्सवः॥ ३८॥ ॥ इति नाव्यवर्गः॥७॥ अधोभुवनपातालं बलिसद्म रसातलम् ।। नागलोकोऽथ कुहरं सुषिरं विवरं बिलम् ॥१॥ छिद्रं निर्मथनं रोक रन्धं श्वनं वपा सुषिः॥ पालानां हस्तपादगमनसेत्यन्ये । राणे इति लौकिकमाषायां प्रसिद्धम् । निद्रा शयन खापः स्वमः संवेशः पञ्चक निद्रायाः ॥ ३६ ॥ तन्द्री "सन्द्रिः तन्द्रा ॥ प्रमीला द्वे निद्राया आदौ अन्ते च यदालस तस्य । अत्यन्तश्रमा- दिना सर्वेन्द्रियासामर्थ्यखेति वा । अकुटिः श्रुटिः धूटिः । ध्रुवो कृटिः कौटिल्यम् । योदरादित्वाकारे भूपटीत्यपि । अयं क्रोधादि- जनितभूवक्रतायाः । अकसवत् भैरूप्यम् । असौम्येऽक्षिण सरोषे चक्षुपि अदृष्टिरित्येकम् । असौम्ये असुन्दरे वा विरुद्धा दृष्टिरदृष्टिः क्रूरदृष्टिरित्यर्थः । संसिद्धिः प्रकृतिः ॥३७ ॥ खरूप खमावा निसर्गः पञ्च खभावस । इसे इति द्वयोः स्त्रीत्वबोधनार्थमुक्तम् । वेपथुः कम्पः वे कम्पस्य । क्षणः । "क्षण: कालविशेष स्थात्पर्वण्यनसरे मदे । व्यापारविकलत्वे व परतन्त्रत्वमध्ययो" इति हैमः । उद्धर्षः महः उद्धवः उत्सवः पञ्च उत्सवय । महोऽदन्तः ॥ ३८॥ इति नाट्यवर्गः ॥७॥ अधोमुवन अधच तद्भुवनं च। पाताल बलि- सब रलातलं नागलोकः पत्र पातालस । कुहरे सुपिर तालव्यादिरपि । विवर बिलम् ॥१॥ छिद्र नियंथनं रोक रन्ध्र व तालव्यादि । वपा उप्यते यत्र । मिदादित्वादङ् । खियाम् । सुपिः “शुषिः" एकादश छिद्रमावस । सुपिः स्त्री । भुवि यत् वध तत्र गोंऽवट इति इयम् । "गर्वो- Dighirwed by Google « I - ! , 1 । ८ ] प्रथमं काण्डम्. गर्तावटो भुवि व सरन्ध्रे सुषिरं त्रिषु ॥ २ ॥ अन्धकारोऽस्त्रियां ध्वान्तं तमिस्रं तिमिरं तमः ॥ ध्वान्ते गाढेऽन्धतमसं क्षीणेऽवतमसं तमः ॥ ३ ॥ विष्वक्र संतमसं नागाः काद्रवेयास्तदीश्वरः ॥ शेषोऽनन्तो वासुकिस्तु सर्पराजोऽथ गोनसे ॥ ४ ॥ तिलित्सः स्यादजगरे शयुर्वाहस इत्युभौ ।। अलगंर्दो जलव्यालः समौ राजिलँडुण्डुभौ ॥ ५ ॥ मालुधानो मातुलाहिर्निर्मुक्तो मुक्तकचुकः ॥ सर्पः पदाकुर्भुजगो भुजङ्गो हिर्भुजंगमः ॥ ६ ॥ 2-6 अवटे कुकुन्दरे” इति हैमः । गर्तेत्यपि । “शठकसरगर्तशुंगाः” इति स्त्रीपुंसप्रकरणे रमसात् । अवटिरितीदन्तोऽपि । सुषिरमित्येकं सरन्ध्रे रन्ध्रयुक्ते वस्तुनि | “अषिरमपि" तत् त्रिषु वाच्यलिङ्गम् ॥ २ ॥ अन्धकारः ध्वान्तं तमिस्रं तिमिरं तमः पञ्चकमन्धकारस्य । तत्रान्धकारः क्लीबपुंसोः । गाढे ध्वान्ते सातिशये तमसि अन्धतमसमित्येकम् । क्षीणे ध्वान्तेऽवतमसमित्येकम् ||३ ॥ विष्वक् तमः सर्वव्यापि ध्वान्तं सतमसमुच्यते । अन्धतमसावतमससंतमसशब्दाः अकारान्ताः । “अवसमन्धेभ्यः” इत्यनेन समासान्तोऽध् । एकम् । नागाः काद्रवेयाः द्वे नागानाम्। वदीश्वरः नागानामीशः शेषोऽनन्त इति चोच्यते द्वयम् । वासुकिः सर्पराजः द्वे नागराजस्य । गोनसः "गोनासगोनसौ" इति त्रिकाण्डशेषः ॥ ४ ॥ तिलित्सः द्वे पाणस इति प्रसिद्धस्य | अजगरः शयुः वाहसः इति त्रयं अज- गरस्म आर इति ख्यातस्य । अलगर्द: “ अलगर्द्ध: " जलव्यालः द्वे जलस- स्य । पानसर्प, विरोळें इत्यादिप्रसिद्धस्य । राजिलः " राजील: " इण्डमः तवर्गहतीयादिरपि द्वे निर्विषस्य द्विमुखसर्पस्य मालुण्ड महां- दुळ दुतोंडें इति ख्यातस्य । “निर्मुक्तो निर्विषः सर्पो राजिलः परिकी- र्तितः” इत्यभिधानात् ॥ ५ ॥ मालुघानः मातुलाहिः द्वे खट्दाकारचित्रसर्पस्य आधोलें दिवड इति ख्यातस्य । निर्मुक्तः “निर्मुक्तस्त्यक्तसङ्गे स्यान्मु- बतक शुकभोगिनि" इति कोशान्तरेऽपि । मुक्तकशुकः द्वे व्यक्तकबुकस्य । अत्र कबुकस्त्वक् । सर्पः प्रदाकुः भुजगः । भुजेन कौटिल्येन गच्छति । भुजङ्गः अहि: भुजङ्गमः || ६ || आशीविषः “आशीर्विषोऽपि" आशीस्तालु- Digitized by Google 6-10 सटीकामरकोशल्य आँशीविषो विषघरवक्री व्याः सरीसृपः ।। कुण्डली गूढपाचक्षुःश्रवाः काकोदरः फणी ॥ ७ ॥ दर्वीकरो दीर्घपृष्ठो ददशको बिलेशयः ॥ उरगः पन्नगो भोगी जिह्मगः पवनाशनः ॥ ८ ॥ ( " लेलिहानो द्विरसनो गोकर्णः कञ्जकी तथा ॥ कुम्भीनसः फणघरो हरिभोंगघरस्तथा ॥ १ ॥ 66 हे: शरीरं भोगः स्यादाशीरप्यहिदंष्ट्रिका ॥ १ ॥” (१) त्रिष्वाहेयं विषास्थ्यादि स्टायां तु फणा द्वयोः ॥ समौ कञ्चुकनिर्मोकौ क्ष्वेडस्तु गरलं विषम् ॥ ९ ॥ पुंसि क्लीबे च काकोलकालकूटहलाँहलाः ॥ सौर्राष्ट्रिकः शौक्लिकेयो ब्रह्मपुत्रः प्रदीपनः ॥ १० ॥ दारदो वत्सनाभश्व विषभेदा अमी नव ॥ [पाताल० वर्गः 64 गता दंष्ट्रा तया विद्धो न जीवति । तत्र विषमस्येति विषधर चक्री ब्यालः । “व्यालो दुष्टगजे सर्पे खले श्वापदसिंहयोः" इति विश्वमेदिन्यौ । “ व्याडोपि " सरीसृपः कुण्डली गूढपात् चक्षुःश्रवाः काकोदरः फणी ॥ ७ ॥ दर्बीकरः दीर्घपृष्टः ददश्क: बिलेशयः उरगः पद्मगः भोगी जिलगः पवनाशनः पञ्चविंशतिः सर्पस्य ॥ ८ ॥ लेलिहानायटौ सर्पमात्रस्य । भोग इति सर्पशरीरस्यैकम् । आशीरित्यादि द्वे सर्पदंष्ट्रायाः । यद्विषास्थ्यादि अभिवं तत् आहेयमुच्यते एकम् । स्त्रियाम् आहेयी । स्फटा फटा' फणा द्वे फणायाः । द्वे अपि स्त्रीपुंसयोः । कबुक: निर्मोकः । निश्रयेन मुच्यते इति द्वे सर्पत्वचः । क्ष्वेड: गरलं विषं पुलिङ्गमपि पुसि लीने चेति विषेणापि संबध्यत इत्युक्तत्वात् त्रयं विषमात्रस्य ।। ९ ।। काकोलः कालकूट: इलाहल: सौराष्ट्रिक: शौक्लिकेयः ब्रह्मपुत्रः प्रदीपनः ॥ १० ॥ दारदः वत्सनामः अभी काकोलाद्या नव स्थावरविषभेदाः । तत्र काको- लादि त्रयं क्लीबपुंसोः । काकोलः काकमेचकः । कालकूटः पृथुमालिदैत्यर- क्तोद्भवः । हलाहलस्तालपत्राकृतिः । हालाहलं हालहलं हलाहलमित्यपि तत्प- १ इदं साधं पद्यं ताळपत्रपुस्तकेऽपि नास्ति || Digitized by Google ! i 11. ९ ] प्रथमं काण्डम् विषवैद्यो जाङ्गुलिको व्यालग्राह्यहितुण्डिकः ॥ ११ ॥ इति पातालभोगिवर्गः ॥ ८ ॥ स्यान्भारकस्तु नरको निरयो दुर्गतिः स्त्रियाम् ॥ तद्भेदास्तपनावीचिमहारौरवरौरवाः ॥ १ ॥ संघाँतः कालसूत्रं चेत्याद्याः सत्त्वास्तु नारकाः ॥ प्रेता वैतरणी सिन्धुः स्यादलक्ष्मीस्तु निर्ऋतिः ॥ २ ॥ . ५३ र्यायाः । “हालाहलं हालहलं वदन्त्यपि हलाहलम्" इति द्विरूपकोशः । “गोनास- गोनसौ हालाहलं हालहलं विषम्" इति त्रिकाण्डशेषः । सुराष्ट्रदेशे भवः सौरा- ष्ट्रिकः । " सारोष्ट्रिक इत्यपि " । शुक्लिकायां मनः शौक्लिकेय: सोमल इति प्रसिद्धः । ब्रह्मणः पुत्रः ब्रह्मपुत्रः । यद्याज्ञवल्क्यः । “त्वं विष ब्रह्मणः पुत्रः सत्यधर्मे व्यवस्थितः” इति । प्रदीपयति जठरमिति प्रदीपनः । दरदि देशे भवो दारदः बत्सनामः “बचनाग इति प्रसिद्धः” । विषवैद्यः जाङ्गुलिकः द्वे विषहारवैद्यस्य | जाङ्गुलीं विषविद्यामधीते वेद वा । उक्तं च | "परीक्षित समश्रीयाजाङ्गुलीभिभिषग्वृतः" इति । व्यालग्राही अहितुण्डिकः अस्तुण्डं मुखं “तेन दीव्यति" इति ठक् । इति द्वे सर्पग्राहिण: "गारुडीति प्रसिद्धस्य" । “व्यालग्रासाहितुण्डिक” इति पाठः । तत्र आहितुण्डिक इति ॥११॥ इति पाता- लमोगिवर्गः ॥ ८ ॥ नारकः नरकः निरयः दुर्गतिः चत्वारि नरकस्य | नर- कमेदानाह | तपनः अवीचिः न विद्यते "वीचिः सुखं यत्र | “वीचिः स्वल्पतरङ्गे स्यादवकाशे सुखेऽपि च" इति विश्वः । महारौरखः रौरवः ॥ १ ॥ संघातः ( संहार इत्यपि पाठः) कालसूत्रं इत्याद्यास्तपनादिनरकभेदाः । आद्यशब्दा- चामिस्रकुम्भीपाकादयः । तप्यते अनेन तपनः । जलवत् भासमानोऽप्यश्मपृष्ठ - रूपत्यान बीचयो यत्र सोऽवीचिः | रुरवो नाम ऋव्यादा अतिक्रूरास्तत्सं- बन्धी महानरको महारौरवः । रुरवः सर्पेभ्योऽतिहिंस्रा जन्तुविशेषास्तत्सं- बन्धी रौरवः । सम्यक् हन्यते यत्र संघातः । कालरूपाणि सूत्राणि यत्र तत्का- लसूत्र एकैकम् | नारकाः नरके भवाः सत्त्वाः प्राणिनः प्रेता उच्यन्ते एकम् । नारकी सिन्धुर्नदी वैतरणी ज्ञेया । विगतस्तरणिर्यत्र तत्र भवा । विगता तर- निर्यित्र वा एकम् । नारक्यलक्ष्मीरशोभा निऋतिः उच्यते । निर्गता ऋतिर्घृणा यस्याः । “ऋतिर्गतौ घृणायां च श्रद्धायांच शुभेऽपिच" इति रभसः । ● Digitized by Google 4.2 2.3. 4.2 ५४ सटीकामरकोशस्य विष्टिराजूः कारणा तु यातना तीव्रवेदना || पीडा घाघा व्यथा दुःखममनस्यं प्रसूतिजम् ॥ ३ ॥ स्यात्कष्टं कृच्छ्रमाभीलं त्रिष्वेषां भेद्यगामि यत् || इति नरकवर्गः ॥ ९ ॥ [ नरकवर्गः समुद्रोsब्घिरकूपारः पारावारः सरित्पतिः ।। उदन्वानुदधिः सिन्धुः सरस्वान्सागरोऽर्णवः ॥ १ ॥ रत्नाकरो जलनिधिर्यादः पतिरपांपतिः ।। तस्य प्रभेदाः क्षीरोदो लवणोदस्तथाऽपरे ॥ २ ॥ 44 एकम् ॥ २ ॥ विष्टिः आजू' द्वे नरके हठात्पस्य । “निर्मूल्यकर्मकरणे” इति सुकुटः । मद्राख्यकरणस्यैत्यन्ये । “विष्टिः कर्मकरेऽमूल्ये भद्रा प्रेरणेषु च " इति हैमः । “आजूवेतनयोर्विष्टिः” इति शाश्वतः । कारणा यातना तीव्रवेदना त्रय नरकपीडामाः । पीडा बाधा। आबाधेति वा छेदः । “आबाघा वेदना दुःखम्” इति हलायुधः । व्यथा दुःखं आमनस्यै “अमानस्यम्” । “असूतिजममान कुछ्र- कटं कलाकुलम्” इति वाचस्पतिः । अत्र अमनसो भाव इति । मानस्यानिम- मिति वा विग्रहः । प्रसूतिजम् || ३ || कटं कृच्छ्र आभील नव दुःखख | अत्र नवापि दुःखस्येत्येके । पीडादिचतुष्कं मनःपीडाया: । आमनस्यादि द्वयं वैमनस्यस्य । कष्टादि त्रयं शरीरपीडाया इति भेदः । एषां मध्ये यद्दुःखादिकं भेद्यगामि विशेष्यवृत्ति तत् त्रिषु । यथा । “सेयं सेवा दुःखा च बहुरूपा " । “सोऽयं दुःखः सुतोऽगुणः" । "सर्वे दुःखं विवेकिन" इति । भेद्यगामित्वाभावे तदुक्तलिङ्गमेव ॥ इति नरकवर्गः ॥ ९ ॥ समुद्रः । समीचीना उद्रा जलचरवि- शेषा यसिन् । सह मुद्रया मर्यादया वर्तते इति वा । “बोपसर्जन” इति सहस्य -सः । अब्धिः अकूपारः पारावार: “पारापारः ” सरित्पतिः उदन्वान् उदधिः सिन्धुः । “सिन्धुर्वमथुदेशाब्धिनदे ना सरिति खियाम्” इति विश्वमेदिन्यौ ।” सरस्वान् सागरः अर्णवः । अर्णासि उदकानि यत्र सन्ति। "अर्णसो लोपच” इति ॥ १ ॥ स्नाकरः जलनिधिः यादः पतिः अपांपतिः पञ्चदश समुद्रमात्रस्य । तस्य समुद्रस्य प्रभेदाः । क्षीरोदः लवणोदः । तथा अपरे दध्युदघृतोदसुरो- देक्षूदखादाः । “लवणेक्षुसुरासर्पिर्दभिक्षीरजलाः समाः " इत्याधुक्तेः Digitized by Google 1 1 I I ! ! वारिवर्म: १० ] प्रथमं काण्डम्. आपः स्त्री भूमि वावरि सलिलं कमलं जलम् ॥ पयः कीलालममृतं जीवनं भुवनं वनम् ॥ ३ ॥ कॅबन्घमुदकं पाथः पुष्करं सर्वतोमुखम् ॥ अम्भोर्णस्तोयपानीयनीरक्षीराम्बुशंम्बरम् ॥ ४ ॥ मेघपुष्पं घनरसस्त्रिषु दे आप्यमम्मयम् || भङ्गस्तरङ्ग ऊर्मिर्वा स्त्रियां वीचिरथोर्मिषु ॥ ५ ॥ महत्सूल्लोलकलोलौ स्यादावर्तोऽभसां भ्रमः || पृषन्ति बिन्दुपृषताः पुमांसो विप्रुषः स्त्रियाम् ॥ ६ ॥ 2-6 एकैकम् ॥ २ ॥ आपः वाः बारि "वार" सलिलं "सरिल"। "सरिलं सलिलं जलम्” इति वाचस्पतिः । कमलं जलं पयः कीलालम् । “फीलालं रुधिरे तोये" इति कोशान्तरम् | अमृतं जीवनं भुषनं वनम् ||३|| कषन्धं “कम- न्धमिति वा " उदक “दकमित्यपि”। “प्रोक्तं प्राक्षैर्भुवनममृतं जीवनीय दकंवा " इति हलायुधः। "कं दकं जलम्” इति त्रिकाण्डशेषः । अस्मिन्पक्षे कबन्धं च दकं पाथ इति पाठः । पाथः पुष्करं सर्वतोमुखम् । सर्वतो मुखानि यत्र सर्वदिग्गमन- त्वात् | अम्मः अर्णः तोगं पानीय नीरं "नार" क्षीरं अम्बु शंबर “संबरमिति दत्वादि ” ॥ ४ ॥ मेषपुष्पं घनरसः सप्तविंशतिर्जलस्य । तत्र आपः लियां बहुत्वे च नित्यम् । वाः रेफान्ता । पूर्वोत्तरसाहचर्यात्स्त्रियां क्लीने च । घनरसः पुंसि । शेषं क्लीने। असुनि आपः सान्तं क्लीने च । वारं नारमित्युभयमल्लीनम् । अत्र सर्वत्र संसारावर्तः प्रमाणम् । “नारं घनरसः पुमान्” इति शब्दार्णवः । घनर- समिति लीवमपि । “घनरसमम्बु क्षीरम्" इति रसकोशात् । “कृपीटं काण्डमली खाज्जीवनीय कुशं विषम्" इत्यपि। आप्यं अम्मयं द्वे जलविकारस्य त्रिपु । आप्या अम्मयी इत्यादि । भङ्गः तरङ्गः ऊर्मिः वीचिः चत्वारि लहर्या: । या खिया- मिति ऊर्मिणा वीचिना च संबध्यते काकाक्षिवत् । ऊर्मिरेव स्त्रीपुंसयोः वीचिस्तु नित्यं त्रीत्येके ॥ ५ ॥ महत्सु ऊर्मिषु उल्लोलः कल्लोल इति द्वयम् । अम्भसां भ्रमः मण्डलाकारेण भ्रमण आवर्तः स्यात् एकम् । भोंवरा इति लौकिकमाषायाम् । पुषन्ति विन्दवः पृषतः विमुषः चत्वारि जलबिन्दूनाम् । तत्र पृषत् लीने विन्दुष्टषतौ पुंसि | विशुद् स्त्री ॥ ६ ॥ चक्राणि । “वक्राप्यपि” । “बक्रः शनैबरे पुसि पुटभेदे Digitized by Google " 6-9 [ वारिवर्गः ५६ सटीकामरकोशस्य चक्राणि पुटभेदाः स्युर्भमाश्र जलनिर्गमाः ॥ कूलं रोघच तीरं च प्रतीरं च तटं त्रिषु ॥ ७ ॥ पारावारे परार्वाची तीरे पात्रं तदन्तरम् ।। द्वीपोऽस्त्रियामन्तरीपं यदन्तर्वारिणस्तरम् ॥ ८ ॥ तोयोत्थितं तत्पुलिनं सैकतं सिकतामयम् || निषदरस्तु जम्बालः पङ्कोऽस्त्री शादकर्दमौ ॥ ९ ॥ जलोच्छ्वासाः परीवाहाः कूपकास्तु विदारकाः ।। नपुंसकम्" । पुटभेदाः भ्रमाः जलनिर्गमाः चत्वारि यानि चक्राकारेण जलान्यधो यान्ति तेषाम् । “चक्रादिद्वयं चक्राकारेण जलानामधो यानस्य | भ्रमादि द्वयं जलनिःसरणजालकस्य । नद्यादौ अधःस्थजलस्योर्ध्वनिःसरणस्येति वा मतम् । कूलं रोधः तीरं प्रतीरं तटं पञ्च तीरस्य | रोधः सान्तम् । अदन्तोऽपि । “रोधः ग्रोक्तथ रोधसि" इति संसारावर्तः । तटं त्रिलिङ्गम् ||७|| परं च अर्वाक् च परार्वाची तीरे क्रमेण पारावारे उच्येते । नद्याः परती र पारं अवाक्तीरं आवारमित्यर्थः । एकैकम् । तयोः पारावारयोः अन्तरं मध्यं पात्रमुच्यते । “पात्रं तु कूलयोर्मध्ये पर्णे नृपतिमन्त्रिणि । योग्यभाजनयोर्यलभाण्डे नाट्यानुकर्तरि " इति हैमः । एकम् । बारिणोऽन्तर्मध्ये यत्तटं तत् द्वीप इति अन्तरीपमिति चोच्यते । अस्त्रियामित्यु- भाभ्यां संबध्यते । द्वे । द्विर्गता आपोऽत्र स द्वीपः । अपां अन्तर्गत अन्तरीपम् । द्वीपान्तरीपशब्दयोः समासान्तोऽच् । उभयत्रापि “ज्यन्तरुप” इतीकारः । (बेट इति प्रसिद्धम् ) ॥ ८ ॥ तोयोत्थितं तोयक्रमेणोत्थं तत्पुलिनमुच्यते एकम् | सैकत सिकतामयं द्वे वालुकाप्रचुरस्थानस्य | निषगर: जम्बालः पङ्कः शादः कर्दमः पञ्च कर्दमस्य । तत्र पकः पुनपुंसकयोः ॥ ९ ॥ जलोच्छ्रासा: परीवाहा: “परिवाहाः” । द्वय निर्गममा: प्रवृद्धं जलं परिवहति तेषाम् । तथा च प्रयोगः । “उपार्जितानां वित्तानां त्याग एव हि रक्षणम् । तडागोदरसंस्थानां परीवाहा इवाम्भसाम्” इति । जलप्रवृद्धिरेव परीवाह इत्येके । कूपका विदारकाः द्वे शुष्कनद्यादौ हि जलार्थ गर्ताः क्रियन्ते तेषाम् । स्रोतोद्विधाकारिणः शिला- दयः कूपका इत्येके । नौतायें नावा तारितुमर्हे जलादौ नाव्यम् । एकम् | सत् त्रिषु | नौ तरणिः तरिः त्रयं नौकायाः । तरीरित्यपि लक्ष्मीवत् । Digitized by Google १०] प्रथमं काण्डम्. नाव्यं त्रिलिङ्गं नौतायें स्त्रियां नौस्तरणिस्तरिः ॥ १० ॥ उडुपं तु प्लवः कोलः स्रोतोऽम्बुसरणं स्वतः ॥ आतरस्तरपण्यं स्याँद्रोणी काष्ठाम्बुवाहिनी ॥ ११ ॥ सांयात्रिकः पोतवणिकर्णधारस्तु नाविकः ॥ नियामकाः पोतवाहाः कूपको गुणवृक्षकः ॥ १२ ॥ नौकादण्डः क्षेपणी स्यादरित्र केनिपातकः || अम्रि: स्त्री काष्ठकुँद्दालः सेकपात्रं तु सेचनम् ॥ १३ ॥ (१) 10-13 44 "कदिकाराद्” इति ङीषि तरणी तरी इत्यपि । “तरणी तरी " इति हैमः ॥१०॥ उडुपं प्लवः कोलः त्रयमल्पनौकाया: "होडी पडांव" इति ख्यातायाः । स्वतो यदम्युसरणं जलगमनं तत्स्रोत उच्यते । सान्तमेकम् । “तालव्यादिरपि ।” आतरः तरपण्यं द्वे नद्यादितरणे देयमूल्यस्य । काष्ठाम्बुवाहिनी काष्ठमयी जलवाहिनी सा द्रोणी उच्यते । “दुणि: द्रोणिः " काष्ठमुपलक्षण पाषाणादेः । एक "डोणी" इति ख्यातस्य ॥ ११ ॥ सांयात्रिकः । समुदितानां गमनं द्वीपा- न्तरगमनं वा संयात्रा सा प्रयोजनमस्यास्तीति । प्रयोजने ठक् इकादेशः । पोतवणिक् पोतेनोपलक्षितो वणिक् । मध्यमपदलोपी समासः । द्वे नौकया वाणिष्यकारिणः । कर्णधारः नाविकः द्वे अरित्रं धृत्वा यस्तारयति तस्य । नियामकाः पोतवाहाः द्वे पोतमध्यस्थितकाष्ठाग्रे दुष्टजन्त्वादिज्ञानाय स्थित्वा ये नियन्तुं शक्तास्तेषाम् । कूपकः गुणवृक्षकः गुणानां रज्जूनां वृक्षः द्वे रज्ज्वाद्याधारमध्यस्तम्भस्य “कुवा, डोलकाठी" इति ख्यातस्य ॥ १२ ॥ नौकादण्डः क्षेपणी “क्षेषणिः क्षिपणीरिति च " द्वे नौकावाहकदण्डस्य "बर्व्हे" इति ख्यातस्य । अरित्रं केनिपातकः । के जले निपातो यस्य । “हलदन्त" इति सप्तम्या: अलुक्क् | द्वे कर्णस्य “सुकाणूं" इति ख्यातस्य । अभिः " अय्री- त्यपि ” काष्ठकुहाल: “काष्ठकुद्दाल: " द्वे पोतादेर्मलापनयनार्थ काठकुहालस्य "इडती " इति ख्यातस्य | सेकपात्र सेचन द्वे धर्मादिरचितस्य जलोत्स- र्जनपात्रस्य "बालदी" डोल इति ख्यातस्य। "यानपात्रं तु पोतोऽन्विभवे त्रिषु समुद्रियम् । सामुद्रिको मनुष्योऽन्धिजाता सामुद्रिका च नौः” इति कचित् ||१३|| नायोऽवें अर्धनावमित्येकम् । तल्लीने । “नावो द्विगो:” “अर्घाच्य" इपिटच् । १ टीकास्थं यानपात्रं विति पद्यं तालपत्रपुस्तकेऽत्रैव (मूल फा) अस्ति । " 6 Digitized by Google 13-18 सटीकामरको शस्य [ वारिवर्ग: क्लीबेऽर्धनावं नावोऽऽतीतनौकेऽतिनु त्रिषु || त्रिष्वागाघात्प्रसन्नोऽञ्छः कलुषोऽनच्छ आविलः ॥ १४ ॥ निम्नं गभीरं गम्भीरमुत्तानं तद्विपर्यये ॥ अगाधमतलस्पर्शे कैवर्ते दाशंघीवरौ ॥ १५ ॥ आनायः पुंसि जालं स्याच्छणसूत्रं पवित्रकम् || मत्स्याधानी कुवेणी स्याइडिशं मत्स्यवेधनम् ॥ १६ ॥ पृथुरोमा झषो मत्स्यो मीनो वैसारिणोऽण्डजः || विसारः शकुली चाथ गँडकः शकुलार्भकः ॥ १७ ॥ सहस्रदंष्ट्र: पाठीन उल्लूपी शिशुकः समौ ॥ नलॅमीनश्चिलिंचिमः प्रोष्ठी तु शफरी द्वयोः ॥ १८ ॥ अतीतनौके नौकामतीत्य वर्तमाने मनुष्यादौ अतिनु । अतीता नौर्येन । नपुंसकह- स्वः । एकम् । त्रिलिङ्गम् । अतः परं अगाधात् अगाषशब्दमभिव्याप्य त्रिषु वाच्य- लिना इत्यर्थः । प्रसन्नः अच्छ: द्वे निर्मलस्य | कलुषः अनच्छः आबिलः त्रयं मलमिश्रस्य ॥ १४ ॥ निम्नं गभीरं गम्भीरं त्रीणि गम्भीरस्य "खोल” इति ख्यातस्य । तद्विपर्यये गम्भीरादितरस्सिन् उत्तानमित्येकम् । उद्गतस्तानो बिलारी यस्मात् । अगाध अतलस्पर्श द्वे अत्यन्तगम्भीरस्य | कैवर्स: दाशः दासः " धीवरः त्रयं कैवर्तस्य ॥ १५ ॥ आनायः । आनीयन्ते मत्स्या अनेन । “जालमानाय " इति निपातनात् घञ् | जालं द्वे जालस्य । शणसूत्रं पवित्रकं द्वे शणसूत्रजालस्य | मत्स्याधानी कुवेणी द्वे मत्स्यबन्धनकरण्डिकावाः । बडिशं “बडिशा बडिशी । त्रयोऽपि लमध्या वा " | मत्स्यवेधन द्वे मत्स्य- बेघनस्य "गळ” इति ख्यातस्य || १६ || पृथुरोमा झपः मत्स्यः मीनः बैसा- रिणः अण्डजः बिसारः शकली अष्टौ मत्स्यस्य । गडकः “गण्डकः " शकु- लार्मकः द्वे मत्स्यविशेषस्य । “गर" इति प्रसिद्धस्य ||१७|| सहस्रदंष्ट्र: पाठीनः द्वे बहुदंष्ट्रस्य मत्स्यविशेषस्य | उलूपी शिशुकः द्वे शिशुमाराकारमत्स्यस्य । नलमीन: " डलयोरभेदाभडमीनोऽपि " । चिलिचिमः “चिलिचिमिः” “नलमीनञ्चिलिचिमिः " इति बोपालितः द्वे जलतृणचारिमत्स्यविशेषस्य "बेगसा" इति प्रसिद्धस्य । प्रोष्ठी सफरी द्वे "सहरी" इति ख्यातस्य शुभ्रमत्स्य- Diglized by Google i | प्रथमं काण्डम्. क्षुद्राण्डमत्स्यसंघातः पोताधानमथो झषाः ॥ रोहितो मनुरः शॉलो राजीवः शकुलस्तिमिः ॥ १९ ॥ तिर्मिगिलाद यादांसि जलजन्तवः ॥ तद्भेदाः शिशुमारोद्रशङ्कवो मकरादयः ॥ २० ॥ स्यात्कुलीरः कर्कटकः कर्मे कमठकच्छपौं । ग्राहोऽवहारो नॠस्तु कुम्भीरोऽथ महीलता ॥ २१ ॥ गण्डपदः किर्चुलको निहाका गोषिका समे ॥ १०] ५९ 15-21 विशेषस्य । पुंसि तु प्रोष्ठः सफरः ॥ १८ ॥ क्षुद्राथ से अण्डमत्स्याच तेषां संघातः पोताधानमुच्यते एकम् । अथो शता मत्स्यविशेषा वक्ष्यन्ते न तु पर्यायाः | रोहितः "रोही" इति प्रसिद्धस्य | मदुरः “मङ्गरा" इति प्रसिद्धः | शालः "सालोsपि " चक्राङ्कितो मत्स्य: । राजीव: "राया" इति प्रसिद्धः । शकुलः "अतिवेगान् "सौरा" इति प्रसिद्धः " | तिमिः ॥ १९ ॥ तिर्मिगिलः । आदिशब्दाचंबावर्तादयोऽन्ये । एकैकम् | यादांसि जलजन्तवः द्वे जलचरमा- श्रस्य । तद्भेदाः जलजन्तूनां विशेषाः । शिशुमार ः “शिरस” इति ख्यातः । “शिशुमारों अनुसंभूतजन्तौ तारात्मकेऽच्युत" इति विश्वमेदिन्यौ । उद्रः "हूद" इति प्रसिद्धः । शकुः । “सफू” इति प्रसिद्धः । मकरो “मगर" इति प्रसिद्धः । आदिशब्दाज्जलहस्त्यादयः ॥ २० ॥ कुलीर: “कुलिर: " कर्कटक: करकट : कर्कटः कर्कडः । “ कर्कडः कुलिरे” इति हैम: द्वे “कुरले खेकडा" इति स्मातस्य । कूर्मः कमठः कच्छपः 46 'अन्यत्र कच्छपीत्यपि पाठः" । "कच्छपी वञ्चकीभेदे दुलौं क्षुद्रगदान्तरे | पुंसि निध्यन्तरे कूर्मे मल्लबन्धान्तरेऽपि च" इति विश्वमेदिन्यौ । त्रीणि "कांसन” इति प्रसिद्धस्य । ग्राह: अवहारः द्वे गोह "नाडेसावज " इति ख्यातस्य | अवहियतेऽनेनेति । “अवहाराधाराबाया- नामुपसंख्यानम्” इति षञ् । कर्तरि जो वा । अत्र अवराह इति पर्यावान्तर दृश्यते तत् अवपूर्वकाद्रह त्याग इत्यसात् घनि बोध्यम् । “अवहारस्तु युद्धा- दिविश्रान्तौ ग्राहचोरयोः” इति हैमः । नक्रः कुम्भीर: द्वे नकस्य ग्राहविशेषस्य 'सुसर " इति ख्यातस्य । कुम्मी हस्ती समीरयति कुम्भीरः । महीलता ॥ २१ ॥ जब्दुपदः किञ्जुलकः “किंचिलिक: किंचुलुक: " त्रीणि जलचरभेदस्य" काडू, दानवार, गांडोळ" इति ख्यातस्य | गण्डो ग्रन्थमः पदान्मस्य गण्डू- 44 Digitized by Google 22-25 सटीकामरकोशस्य [ वारिवर्ग: रक्तपा तु जलौकायां स्त्रियां भूमि जलौकसः ॥ २२ ॥ मुक्तास्फोटः स्त्रियां शुक्तिः शंख: स्यात्कम्बुरस्त्रियौ । क्षुद्रशंखाः शंखनखाः शम्बूका जलशुक्तयः || २३ || भेके मण्डूकवर्षाभ्रूशॉलरप्लवदुर्दुराः ॥ शिली गण्डपदी भेकी वर्षाभ्वी कमठी इलिः ॥ २४ ॥ मरस्य प्रिया शृङ्गी दुर्नामां दीर्घकोशिका || जलाशया जलाधारास्तत्रागाधजलो हृदः || २५ ।। आहावस्तु निपानं स्यादुपक्कूपजलाशये ॥ पदः निहाका गोधिका द्वे जलगोधिकायाः “पाण्यांतील घोरपड" इति ख्यातायाः । रक्तपा जलौका जलौकसः त्रीणि "जळू" इति ख्यातस्य । तत्र जलौकसः स्त्रीत्वे बहुत्वे ष नित्यम् । “ओक उचः के " इति निपातितोऽदन्त ओकशब्दः । “जलौका तु जलौका: स्याजलूका च जलौकसि" इति संसाराव- र्ताहुवचनं आयिकम् । “जलौकापि जलौका: स्यांजलूका जलजन्तुका" इति तारपालोऽपि ॥ २२ ॥ मुक्तास्फोट: मुक्ताः मौक्तिकानि स्फुटन्ति यत्र । "स्फुट विकसने” । शुक्तिः ` युक्तिकायाः । शंखः कम्बुः द्वे शंखस्य | पुन- पुंसकौ । क्षुद्रशंखा: शंखनखा: “शंखनका: " द्वे सूक्ष्मशंखानाम् / जल- शुक्तयः जलमात्रजाः शुक्तयः शम्बूका उच्यन्ते । “शम्बुकः शाम्बुकः शम्बुः" एकं क्षुद्रशुक्तिकानाम् । शम्बूकः स्त्रीपुंसयोः । “शम्बुका न नपुंसके " इति मेदिनी । “शम्बूकः शम्बुकः शम्बुपूर्वः कान्तस्तु सर्वदा । ककारेण विना शेषो दृश्यते ग्रन्थविस्तरः" इत्युत्पलिनी ॥ २३ ॥ भेकः मण्डूकः वर्षाभूः शालूरः | “परिसरकुकलासस्वेदसालूर इत्यूष्मविवेकाछन्त्यादिरपि । " लवः दर्दुरः षट् भेकस्य । शिली गण्ट्र्पदी द्वे स्वल्पगण्डपदजातेः । भेकी वर्षाध्वी " वर्षाभू हे क्षुद्रभेकजातेः । कमठी डुलिः द्वे कूर्म्याः ॥ २४ ॥ मद्गुराख्यस्य मत्स्य- विशेषस्य प्रिया स्त्री शृङ्गीत्युच्यते एकम् । दुर्नामा "दुर्नाम्नी " दीषको- शिका द्वे जलूकाकारस्य जलचरविशेषस्य | जलाशयाः जलाधारा: द्वे तडा- गादीनाम् । तत्र जलाशयेष्वेव वक्ष्यमाणा विशेषाः । अगाभमतलस्पर्श जलै यस्य स जलाशयो हद उच्यते एकम् ॥ २५ ॥ उपकूपजलाशये कूपसमीपे यो जलाशयः कूपोद्धृताम्बुस्थापनीयशिलादिरचितो गर्तः यत्रयं जलं सुखेन 99 Dighized by Google 1 १०] प्रथमं काण्डम्. ६१ पुंस्येवाऽन्धुः महिः कूप उदपानं तु पुंसि वा ॥ २६ ॥ नेमिस्त्रिकाऽस्य वीनाहो मुखबन्धनमस्य यत् || पुष्करिण्यां तु खातं स्यादखातं देवखातकम् ॥ २७ ॥ पद्माकरस्तडाँगोऽस्त्री कासारः सरसी सरः || वेशन्तः पवलं चाल्पसरो वाँपी तु दीर्घिका ॥ २८ ॥ खेयं तु परिखाधारस्त्वंभसां यत्र धारणम् || स्यादालवालमावालमावापोऽथनदी सरित् ॥ २९ ॥ 26-29 गावः पिबन्ति तत्र आहावः निपानं इति द्वे । अन्धुः प्रहः कूपः उदपानं चत्वारि "विहीर" इति ख्यातस्य । तत्रोदपानं पुंसि वा ॥ २६ ॥ अस्य कूपस्य नेमिः अन्ते रज्ज्वादिधारणार्थं दारुयन्त्रं सा त्रिका । “त्रिका कूपस्य नेमौ स्यात्रिकं पृष्ठधरेऽस्त्रियाम् " इति विश्वमेदिन्यौ । एक “हातराहाट" इति ख्यातस्य । अस्य कूपस्य पाषाणादिभिर्यन्मुखनिबन्धनं "नन्दीपट" इति ख्यातं स वीनाह उच्यते । “विनाह: " एकम् । पुष्करिणी खात द्वे पुष्करिण्याः | अखातं देवखातकं "अखातो देवखातकः” इति पुस्काण्डेऽमरदत्तात्स्य- पि द्वे अकृत्रिमखातस्य । देवद्वारस्थजलाशयस्येत्यन्ये ॥ २७ ॥ पद्माकरः तडागः कासार: सरसी सरः पञ्च तडागस्य । तत्र तडागे सटाक इति पाठः । स पुअपुंसकयोः । “तटाकतडागावपि " । अत्र पद्यादि द्वे सपनागाधजला- शयस्य | कासारादित्रयं कृत्रिमपद्माकरस्येत्यपि मतम् । सरसी स्त्री । सरः सान्तम् । वेशन्तः पल्वलं “पल्वलः”। “वेशन्तः पल्वलोऽसी" इति वाचस्पतिः । अल्पसर : त्रीणि स्वल्पसरसः । वापी “वापिः” । “वाप्यां वापिरपि स्मृता" इति द्विरूपकोशः । दीर्घिका द्वे “दीर्घी" इति ख्यातायाः अवरोहणवापिकायाः ॥ २८ ॥ खेयं परिखा द्वे दुर्गाद्वहिर्यत्परितः खातं क्रियते तस्य “चर” इति प्रसिद्धस्य ( खंदक इत्यपि प्रसिद्धिः ) । यत्र अम्भसां धारण क्षेत्रादिसेकार्थ जलानां संग्रहणं स आधार उच्यते एकम् “धरण बांद” इति ख्यातस्य । यदुक्तम् । “अपां धारणमाधारस्तदल्पं चालवालकम्” इति । आलवालं “अल- वाल" आवालं आवापः त्रीणि वृक्षादिमूले समन्ततोऽम्भसो धारणार्थ यद्वे- घ्नं तस्य "अळें" इति ख्यातस्य । नदी सरित् ॥ २९ ॥ तरङ्गिणी शैव- लिनी तटिनी हादिनी "इदिनी " धुनी स्रोतखिनी "स्रोतखती " द्वीप- ·}} Diglized by Google 29-33. सटीकामरकोशस्य [ बारिवर्ग: तरङ्गिणी शैवलिनी तटिनी हाँदिनी धुनी ॥ स्रोतखिनी द्वीपवती सवन्ती निम्नगाँपगा ॥ ३० ॥ (“कूलंकषा निर्झरिणी रोघोवत्रा सरस्वती" || गङ्गा विष्णुपदी जहुतनया सुरनिम्नगा ॥ ) ( १ ) भागीरथी त्रिपथगा त्रिस्रोता भीष्मसूरपि ॥ ३१ ॥ कालिन्दी सूर्यतनया यमुना शमनस्वसा || रेवा तु नर्मदा सोमोद्भवा मेकॅलकन्यका ॥ ३२ ॥ करतोया सदानीरा बाहुदा सैतवाहिनी || शतस्तु शुतुद्रिः स्यादिपाशा तु विपाट् स्त्रियाम् ॥ ३३ ॥ 1 वती सवन्ती निम्नगा आपगा। अपां समूहो आप तेन गच्छति । समूहे अण् । गमेर्ड: अपगेति इस्वादिरपि । “विद्यादगारमागारमपगामापमाम- पि" इति द्विरूपकोशः । द्वादश नद्याः ॥ ३० ॥ कूलंकषादिसरस्वत्यन्तानि चत्वार्यपि नद्याः । गङ्गा विष्णुपदी जद्दुतनया सुरनिंगा भागीरथी त्रिप- थगा त्रिस्रोता: भीष्मसूः अष्टौ भागीरथ्याः | त्रिस्रोताः सान्ता ॥ ३१ ॥ कालिन्दी सूर्यतनया यमुना समनस्वसा चत्वारि यमुनायाः । शमनखसा ऋदन्ता । रेवा नर्मदा सोमोद्भवा । सोमात् सोमवंशजात्पुरूरवस उद्भवति । अच् । तेनावतारितत्वात् । अथवा सोमाद्राद्भवति । मेकलकन्यका " मेख - लकन्यका " चत्वारि नर्मदायाः । मेकलो ऋषिरद्रिव तस्य कन्यका ॥ ३२ ॥ करतोया सदानीरा द्वे गौरीविवाहे कन्यादानोदकाज्जातायाः । यदुक्तम् । “प्रथमं कर्कटे देवी त्र्यई गङ्गा रजस्वला | सर्वा रक्तवहा नद्यः करतोयाम्बुवा- हिनी” इति । बाहुदा सैतवाहिनी द्वे कार्तवीर्यार्जुनेन याऽवतारिता तस्याः । बाहुदस्य कार्तवीर्यस्येयं बाहुदा । शतब्रुः शुतुद्रिः । द्वे शतरुद्रेति देशभाषया प्रसिद्धायाः । शुतुद्रीत्यपि पाठः । शुतुद्रि ( २ ) स्तोममिति श्रुतेः पाठात् । वसिष्ठशापभयाच्छतभा द्रुता शतद्भु: । विपाशा विपार् द्वे पाशमोचिनीति ख्यातायाः । वसिष्ठं विपाशयतीति विपाद् सकारान्ता || ३३ || श्रोणः हिरण्यवाहः द्वे नदविशेषस्य “श्रोणानदीति प्रसिद्धस्य ।" १ इदं पद्यमपि तालपत्रपुस्तके नास्ति || २ हे शुतुद्रि - इति संबोधनमिदम् ॥ Diglized by Google 1 1 १०] प्रथमं काण्डम्. शोणो हिरण्यवाहः स्यात्कुल्याऽल्पा कृत्रिमा सरित् ॥ शरावती वेत्रवती चंन्द्रभागाँ सरस्वती ॥ ३४ ॥ कावेरी सरितोऽन्याश्च संभेदः सिन्धुसंगमः || द्वयोः प्रणाली पयसः पदव्यां त्रिषु तूत्तरौ ॥ ३५ ॥ देविकायां सरय्वां च भवे दाविकसारखौ || सौगन्धिकं तु कहारं हलकं रक्तसन्ध्यकम् ॥ ३६ ॥ स्यादुत्पलं कुवलयमथ नीलाम्बुजन्म च || इन्दीवर च नीलेऽस्मिन्सिते कुमुदकैरवे ॥ ३७ ॥ शालूकमेषां कन्दः स्यादारिपर्णी तु कुम्भिका || जलनीली तु शेवालं शैवॅलोऽथ कुमुदती ॥ ३८ ॥ 33-38 याऽल्पा कृत्रिमा सरित्सा कुल्या | तालव्यान्तम् । एकम् । “कुल्या नदी कुल्यमस्थि कुल्या वारिप्रणालिकेति धरणेर्नदीमात्रेऽपि । शरावती वेत्रवती चन्द्र- भामा “चान्द्रभागा चान्द्रभागी चन्द्रभागी"। "चन्द्रभागा चान्द्रभागा चान्द्र- मागी च सा मता| चन्द्रभागी च सैवोक्ता" इति द्विरूपकोशः । सरस्वती ||३४|| कावेरी एते पञ्च सरिद्विशेषाः । एकैकम् । अन्याय सरितः कौशिकीगण्डकी- चर्मण्वतीगोदावेण्याद्याः सन्तीति शेषः | संमेद: सिन्धुसंगम: । द्वे नदीमेल- कस्य नदीसंगमस्य । संभिद्यन्ते मिलन्त्यत्र सभेदः । पयसो जलस्य पदव्यां निर्गमनमार्गे मकरमुखादिरूपा प्रणालीत्येकम् । तत् द्वयोः पुसि तु प्रणालः ॥ ३५ ॥ उत्तरौ दाविकसारखौ त्रिषु । देविकायां नद्यां भवं दावि- कम् । सरवां नद्यां भवं सारवम् । “दाण्डिनायन” इति निपातनात्सारवशब्दः साधुः । एकैकम् । स्त्रियां तु दाविकी सारवी । सौगन्धिक कडार “ कल्हार" सन्ध्याविकासिनः शुक्लसरोजस्य | हल्लकं रक्तसन्ध्यर्क द्वे रक्तककारस्य । रक्तासन्धीन अकति रक्तसन्ध्यकम् || ३६ || उत्पलं कुवलय के कुमुदस्य । कमलसाधारणस्येत्यन्ये । “कुवलं तूत्पलं कुबम्" इति त्रिकाण्डशेषः । नीले- नीलाम्बुजन्म इन्दीवरं इति द्वे । “इन्दिवर इन्दीवार इत्यपि । " सिते शुम्रेऽसिनुत्पले कुमुद कैरव द्वे । केरवस्य इंसस्येदं प्रियं कैरवम् ॥ ३७ ॥ एषां उत्पलविशेषाणां कन्दः शालूकं स्यात् एकम् । वारिपर्णी कुम्मिका द्वे जलकुम्भीति ख्यातायाः । जलनीली शेवालं शेवलः “शैवालः । Diglized by Google 38-42, [ वारिवर्ग: सठीकामरकोचास्य कुमुदिन्या नर्लिन्यां तु बिसिनी पद्मिनीमुखाः || वा पुंसि पद्मं नलिनमरविन्दं महोत्पलम् ॥ ३९ ॥ सहस्रपत्रं कमलं शतपत्रं कुशेशयम् || पेरुहं तामरसं सारसं सरसीरुहम् ॥ ४० ॥ बिसप्रसून राजीवपुष्कराम्भोरुहाणि च ॥ पुण्डरीकं सिताम्भोजमथ रक्तसरोरुहे ॥ ४१ ॥ रक्तोत्पलं कोकनदं नालो नालमथास्त्रियाम् ॥ मृणालं बिर्समब्जादिकदम्बे खण्डमस्त्रियाम ॥ ४२ ॥ करहाटः शिफाकन्दः किअल्कः कैंसरोऽस्त्रियाम् || शेवालथापि शैवाल : शेवलो जलनीलिका । त्रयं शेवाळ इति ख्यातस्य । कुमुद्रती || ३८ ।। कुमुदिनी द्वे कुमुदिन्याः कुम्मृदयुक्तदेशस्य च । नलिनी “नडिन्यपि” । नडाः सन्त्यत्रेति नडिनी | बिसिनी पद्मिनी त्रयं कमलिन्याः । मुखशब्दात्सरोजिनीप्रभृतयः । पद्मं नलिनं अरविन्द महोत्पलम् ।।३९।। सहस्रपत्रं कमलं शतपत्रं कुशेशयं परुई तामरसं सारस | सरसीरुहम् ॥ ४० ॥ बिस- प्रसूनं राजीवं पुष्करं अम्भोरुहं षोडश कमलस्य । वा पुंसीति षोडशभिरपि संबध्यते । तत्र पुण्डरीकं सिताम्भोजं द्वे सितकमलस्य | रक्तसरोरुहम् ॥४१॥ रक्तोत्पलं कोकनदं त्रयं रक्तकमलस्य । कोकनदमिति रक्तकुन्देऽपि वर्तते । यदाहुः । “रक्ताब्जे रक्तकुन्दे च बुधैः कोकनदं स्मृतम्” इति । नालः नालम् । "नाला नाली च " द्वे पद्मादिदण्डस्य । मृणाल बिसम् । मृणाली मृणालः बिशम् । “मृणालं नलदे क्ली पुनपुंसकयोविंशः” इति विश्वः ॥ "मृणाले तु विशं बिसम्" इति द्विरूपकोश: । द्वे मृणालस्य "भिसें" इति ख्यातस्य || अस्त्रियां क्लबपुसः । अब्जादिकदम्बे कमलादीनां समूहे खण्डमित्येकमखियाम् । शण्डः षण्डः । “तालव्यो मूर्द्धन्योऽब्जादिकदम्बे षण्डशब्दोऽयम् । मूर्द्धन्य एव वृषभे पूर्वाचार्यैर्विनिर्दिष्टः” इत्यूष्मविवेकः ॥ ४२ ॥ करहाटः शिफाकन्दः द्वे पञ्चम् - लस्य । शिफा मूलतरुप्ररोहस्तत्सहितः कन्दः । कन्दो मूलमित्यर्थः । शिफेति च कन्दमिति च पृथक् नामनी इत्येके । किञ्जल्कः केसर: “केशरः" द्वे केसरस्य । संवर्तिका नवदलं द्वे पद्मादीनां नवपत्रस्य | बीजकोशः वराटकः । " Diglized by Google i | १० ] प्रथमं काण्डम् संवर्तिका नवदलं बीजकोशो वराटकः ॥ ४३ || इति वारिवर्गः ॥ १० ॥ उक्तं स्वर्व्योमदिकालघीशब्दादि सनाट्यकम् || पातालभोगि नरकं वारि चैषां च संगतम् ॥ १ ॥ इत्यमरसिंहकृतौ नामलिङ्गानुशासने || स्वरादिकाण्डः प्रथमः साङ्ग एव समर्थितः ॥ २ ॥ “वराटक: पद्मबीजकोशे रजौ कपर्दके” इति कोशान्तरम् । द्वे बीजकोशस्य । बीजानां कमलाक्षाणां कोशः पात्रं अथवा आधारः बीजकोशः ॥ ४३ ॥ इति वारिवर्गः ॥ १० ॥ उक्तान् वर्गान्संग्रहेणोपसंहरति उक्तमिति । मया स्वर्व्योमादिकमुक्तम् । शब्दादीति । रसगन्धादिग्रहणार्थमादिशब्दः एषां स्वर्गादीनां संगत संबन्धवशात्प्राप्तं देवासुरमेषादिकं तच्चोक्तम् ॥ १ ॥ इतीति । एवममरसिंहस्य कृतौ नाम्नां लिङ्गानां चानुशासने स्वरादिशब्दानां काण्डः समूहः साङ्गः अङ्गोपाङ्गसहितः प्रथमः समर्थितः कथितः ॥ २ ॥ श्रीमत्यमरविवेके महेश्वरेण विरचिते एवं प्रथमः स्वरादिकाण्डः समाप्तः ॥ १ ॥ ९ इति सटीकामरकोशस्य प्रथमं काडं समासम् ॥ 43.7.2 Diglized by Google वर्गीकाः १ २ ३ ४ ६ ७ ८ ९ अमरकोशप्रथमकाण्डस्व वर्गानुक्रमेण लोकसंख्या. | मूलश्लोकाः क्षेपकश्लोकाः वर्गनामानि. आदी परिभाषायाः श्लोकाः स्वर्गवर्गस्य व्योमवर्गस्य दिग्वर्ग कालवर्गस्य धीवर्गस्य.. शब्दादिवर्गस्य नाट्यवर्गस्य पातालभोगिवर्गस्य नरकवर्गस्य बारवर्गस्य अनुमोको ५ ६९॥ २ २५ ११ ४३ २ 0 = १॥ २॥ २ १॥ १॥ ▸ -11. मूलढोकाः, २८२ क्षेपकश्लोकाः, १८ एवम्, ३०० Diglized by Google अथ सटीकामरकोशस्य द्वितीयं काण्डम्. सरक वर्गाः पृथ्वीपुरक्ष्माभृद्धनौषधिमृगादिभिः ॥ नृत्रह्मक्षत्रविद्शूद्रैः साङ्गोपाङ्गैरिहोदिताः ॥ १ ॥ भूर्भुमिरचलाउनन्ता रसा विश्वंभरा स्थिरा || घरा धरित्री धरणिः क्षोणिर्ज्या काश्यपी क्षितिः ॥ १ ॥ सर्वसहा वसुमती वसुधोर्वी वसुंधरा ॥ गोत्रा कुः पृथिवी पृथ्वी क्ष्माऽवँनिर्मेदिनी मही ॥ ३ ॥ (“विपुला गहरी घात्री गौरिला कुम्भिनी क्षमा || भूतघात्री रत्नगर्भा जगती सागराम्बरा ॥ १ ॥ ) (१) 1-361 श्रीगणेशाय नमः ।। वर्गा इति । इह बक्ष्यमाणेऽसिन्काण्डे अमृच्छाखानग- रादिमिरुपानैर्ऋत्त्वावेशादिभिः सहितैः पृथ्वीपुरादिशब्दवर्गा उदिताः । वक्तुमारब्धा इत्यर्थः । तत्र क्ष्माभृच्छेलः । मृगादिभिरित्यादिशब्देन पक्षिणां संग्रह: । “यद्वा भृगानत्ति पुनः पुनः स मृगादी सिंह: । असिमर्थे ताच्छील्ये मिनिः ” ॥ १ ॥ भूः भूमि: अचला न चलतीत्यचला । अथवा अचलाः पर्वताः सन्ति अस्याम् । अर्शआधच् । अनन्ता रसा विश्वंभरा स्थिरा घरा धरित्री धरणिः क्षोणिः “ क्षोणी क्षौणिः क्षौणी" ज्या काश्यपी क्षितिः ॥ २ ॥ सर्वेसहा वसुमती वसुधा उर्वी वसुंधरा गोत्रा कुः पृथिवी । “पृथवी ” । “पृथ्वी पृथिवी पृथ्वी" इति शब्दार्णवः । पृथ्वी क्ष्मा अवनिः “अवनी" मेदिनी मही “महि: " इति सप्तविंशतिर्नामानि भूमेः । अत्र भूमी - घरणीत्यादयो डीषन्ता अपि । “कृदिकारादक्तिनः" इति गणसूत्रात् || ३ || विपुलेत्येकादश भूमेथ ॥ १ ॥ मृत् मृत्तिका । “मृदस्तिकन्" । द्वे मृदः । मृत्सा मृत्स्ना | १ इदं पद्यं तालपत्रपुस्तकेऽपि नास्ति । Dightirad by Google . 3-6 1 [ भूमिवर्ग: सटीकामरकोशस्य मृत्मृत्तिका प्रशखा तु मृत्सा मृत्स्ना च मृत्तिका ॥ उर्वरा सर्वसस्याच्या स्यादूषः शारभृत्तिका ॥ ४ ॥ ऊषवानूषरो दावप्यन्यलिङ्ग स्थलं स्थली || समानौ मरुधन्वानौ दे खिलाप्रहते समे ॥ ५ ॥ त्रिष्वयो जगती लोको विष्टपं भुवनं जगत् ॥ लोकोऽयं भारतं वर्ष शरावत्यास्तु योऽवधेः ॥ ६ ॥ देश: प्राग्दक्षिणः प्राच्य उदीच्यः पश्चिमोत्तरः || सस्त्रौ प्रशंसायाम् । द्वे प्रशस्त॒मृदः । प्रभृस्ता भृतिका वित्यन्वषः । “कृष्णभूमः कृष्णमृत्स्यादुदग्भूम उदश्मृदि । पाण्डुभूमः पाण्डुमृद्ध" इत्यपि पठ्यते । सर्वैः सस्यैराढ्या मृतिका उर्वरेत्युच्यते एकम् । ऊषः क्षारमृत्तिका द्वे क्षारमृति- कायाः । ऊषोऽदन्तः ॥ ।। ऊपवान् ऊपरः द्वर्ग क्षारमृद्विशिष्टस्य । द्वाबप्य- न्यलिङ्गौ | यथा ऊपवती ऊपरा वा खली । ऊपरं स्थलमित्यादि । खली अकृत्रिमस्थानस्य । “कृत्रिमा तु स्थला | स्खलनुभयसाधारणम् ।" मरुः धन्वा द्वे मरुदेशस्य | निर्जलोऽयम् । म्रियते पिपासया यस्मिन्मरुः । खिलं अग्रहतं द्वे अकष्टस्य क्षेत्रादेः । न अहन्यते हलादिभिरग्रहतम् । “समे समानार्थे ” त्रिपु लिङ्गेषु इत्यर्थः ॥५॥ जगती लोकः विष्टपं “पिटपम्” । “जगत्स्यास्पिष्टपे क्लीनं वायौ ना जनमे लिषु । जगती अवने क्ष्मायां छन्दोभेदे जनेऽपि च” । “लोकस्तु भुवने जने” इति मेदिनी । “विष्टपः पुमान्" इति बोपालितः । भुवनं जगत् पश्च भूतलस्य । “एकं महाभूतं पृथिवी । पञ्चमहाभूतविषयेन्द्रिया- त्मकं जगदिति पृथ्वीजगतोर्भेदः" । अयं जम्बुद्वीपवर्ती दृश्यमानो लोका भारतनामकं वर्षे ज्ञेयम् । उक्तं च | "उत्तरं यत्समुद्रस्य हिमाचैव दक्षिणम् । वर्ष तद्भारवं नाम भारती यत्र सन्ततिः” इति । भरतस्य राज्ञ इदं भारतम् । वर्षशब्दः पुंलिङ्गोऽपि । “पुनपुंसकयोवर्षे जम्बुपान्ददृष्टिषु” इति रुद्रः । “वर्षो- श्री भारतादौ च जम्बुद्वीपाब्दवृष्टिषु” इति मेदिनी | एकम् । एवमिलावता दीन्यष्टौ वर्षाण्वन्यान्यपि । शरावत्या अवधेः ॥ ६ ॥ यः प्राम्दक्षिणः प्राक्स- हितो दक्षिणो देशः स प्राच्य इत्येकम् । शरावत्या अवधेर्यः पश्चिमोत्तरः पमि- मसहित उत्तरो देशः स उदीच्य इत्येकम् ॥ प्रत्यन्तः अन्तं प्रतिगतः म्लेच्छ- देश: द्वे शिष्टाचाररहितस्य कामरूपादेः । यदुक्तम् । “चातुर्वर्ण्य व्यवस्थानं Digitized by Google १] द्वितीय काण्डम्. प्रत्यन्तो म्लेच्छदेशः स्यान्मध्यदेशस्तु मध्यमः ॥ ७ ॥ आर्यावर्तः पुण्यभूमिर्मभ्यं विन्ध्यहिमालयोः || नीवृज्जनपदो देशविषयौ तूपवर्तनम् ॥ ८ ॥ त्रिष्वागोष्ठान्नडप्राये नड्डाडल इत्यपि ॥ कुमुदान्कमुदमाये वेतखान्बहुवेतसे ॥ ९ ॥ शादल: शादहरिते सजम्बाले तु पङ्किलः ॥ जलप्रायमनूपं स्यात्पुंसि कच्छंस्तथाविधः ॥ १० ॥ 7-10 यसिन्देशे न विद्यते । तं म्लेच्छविषयं प्राहुरार्यावर्तमतः परम्” इति । मध्य- देशः मध्यमः द्वे । एतत्परिमाणं तु ।“हिमवद्विन्ध्ययोर्मध्यं यत्त्राग्विनशनादपि । प्रत्यगेव प्रयागाच मध्यदेशः प्रकीर्तितः" इति ॥ विनशन तीर्थमेद: । “कुरु- क्षेत्रम् ” ।। ७ ।। आर्यावर्तः पुण्यभूमिः द्वे विन्ध्यहिमाचलयोरन्तरस्य । उ च "आसमुद्राच्च नै पूर्वादासमुद्राच्च पश्चिमात् || तयोरेवान्तरं गिर्योरार्यावर्त विदुर्बुधाः" इति । हिमप्रधानोऽगः हिमागः । हिमेनाल्पते हिमालः । अल भूषमादौ पञ् । हिमागयोरित्यपि पाठः । नीवृत् जनपद: द्वे जनैर्वास्य- मागराष्ट्रस्य मनघादेः । नीवृत्युंसि साहचर्षात् नियतं वर्ततेऽसिनीवृत् । "नहिवृति" इति दीर्घः । जनः पदं वस्तु यत्र | “जानपदोऽपि” । “भषेजनपदो जानपदोऽपि जनदेशयोः” इति विश्वमेदिन्यौ” । देशः विषयः उपवर्तमं त्रीणि ग्रामसमुदागलक्षणस्य देशमात्रस्य ॥ ८ ॥ अथ गोष्ठशब्दमभिव्याप्य वक्ष्य- मामा: त्रिषु । त्रिषु लिङ्गेषु इत्यर्थः । नड्डान् नङ्गलः द्वे नडप्राये नडबहुले देशे । कुमुदानित्येकं कुमुदप्राये । वेतखानित्येक बहुवेतसे । बहनो वेतसा वानीरा यत्र तस्मिन् देशे। तदसिनस्तीत्यर्थे “कुमुदनडवेतसेभ्यो अतुप्” ।। ९ ।। शादैर्वालबेहरिसे देशे शादल इत्येकम् । शादाः सन्त्यसिन् साइलः । एतौ मध्यटवर्गीयौ । “वैदूर्यमणिशाला" इति द्विरूपकोशात् । शाइल इत्यपि पाठः | सज्जम्बाले कर्दमयुक्ते देशे पक्किल इत्मेकम् । जलप्रार्य अनूपं द्वे जल- बहुरुदेशस्त । अनुगता आपोऽत्र अनूपम् | अनूपदेशलक्षणम् । “नानाडुगल- तानीरुचिर्सरप्रान्तशीतलैः ॥ वनैर्व्यासमनूपं तत् सस्यैव्रीहियनादिभिः” । तथा- विषः अनूपसदृशः कश्चिमयादेरुपान्तदेशः कच्छ इत्युच्यते । एकम् | कछ शब्दस्म इसीति विशेषसिम्विति पूर्वोक्तस्य बाधनार्थः । कच्छ इत्यनुषस्यैव Digitized by Google सटीकामरकोशल्य स्त्री शर्करा शर्करिलः शार्करः शर्करावति ।।. देश एवादिमावेवमुन्नेयाः सिकतावति ॥ ११ ॥ देशो नद्यम्बुवृष्ट्यम्बुसंपन्नत्रीहिपालितः ॥ स्यान्नदीमातृको देवमातृकश्च यथाक्रमम् ॥ १२ ॥ सुराज्ञि देशे राजन्वान् स्यात्ततोऽन्यत्र राजवान् || गोष्ठं गौस्थानकं तत्तु गौष्ठीनं भूतपूर्वकम् ॥ १३ ॥ पर्यन्तभूः परिसरः सेतुराल स्त्रियां पुमान् ॥ वामलरश्च नाकुश्च वल्मीकं पुनपुंसकम् ॥ १४ ॥ अयनं वर्त्म मार्गावपन्थानः पदवी सृतिः ।। [ भूमिवर्ग: पर्याय इति केचित् । कच्छम् । “कच्छमनूप" इति बोपालितः ॥ १० ॥ शर्करा शर्करिलः द्वे वालुकायुक्तदेशे । तत्र शर्करा स्त्री | शार्करः शर्करा वान् द्वे वालुकायुक्तस्य देशादे: । आदिमौ शर्कराशर्करिलौ देशे एव, “देशे लुबिलचौ च" इति नियमात् । एवं सिकतावत्युनेया ऊहनीयाः । तथाहि । सिकताः सिकतिल इति द्वे सिकतायुक्तस्य देशस्य | सैकतः सिकतावान् द्वे वालुकायुक्तस्य देशादेः । तत्र सिकताः नित्यं स्त्रियां बहुत्वे च । “ अत्र शर्करासिकताशब्दौ द्वावपि बहुवचनान्ताविति केचित् ” || ११ || देश इति । नद्यम्बुभिर्वृष्टयम्युमिश्र संपनैहिभिः पालितो देश: क्रमेण नदीमातृको देव- मातृकश्च स्यात् । नधम्बुजातसस्यर्द्धितो नदीमातृकः । वृष्टयम्बुजातसस्यर्द्धितो देवमातृक इत्यर्थः । “देवो मेषे सुरे राझि” इति विश्वः । एकैकम् ॥ १२ ॥ धर्म- शीलः शोभनो राजा यत्र स सुराजा तस्सिन्देशे राजन्वान् एकम् । “राज- न्वान्सौराज्ये” इति निपातितो राजन्वान्शब्दः । ततोऽन्यत्र राजमात्रयुक्ते देशे राजवान् एकम् । गोष्ठं गोस्थानकं द्वे गवां स्थानस्य । तत् गोष्ठं भूत- पूर्वकं चेत् गौष्ठीनमित्युच्यते । पूर्व यत्र गाव आसन् तत्स्थानं गौष्ठीनमित्यर्थः । "गोष्ठात्खन् भूतपूर्वे” इति खय् | एकम् ||१३ || पर्यन्तभूः परिसरः द्वे नदी- पर्वतादीनाम्नुपान्तनुवः । सेतु: आलि: “आली ” ख्यातस्य । " श्रीलिङ्गायामालौ सेतुः वल्मीक श्रीणि बल्मीकस्य ॥ १४ ॥ अयनम् | अयतेऽनेन । “अब गतौ” । पुमानित्यन्वयः । सेतो: “पूल इति वामलूरः नाकु: Digitized by Google I १] द्वितीय काण्डम् सरणिः पद्धतिः पद्या वर्तन्येकपदीति च ॥ १५ ॥ अतिपन्थाः सुपन्थाच सत्पथश्वार्चितेऽध्वनि || व्यध्वो दुरध्वो विपथः कदध्वा काँपथः समाः ॥ १६ ॥ अपन्यास्त्वपथं तुल्ये शृङ्गाटकचतुष्पये || प्रातरं दूरशून्योऽध्या कान्तारं वर्त्म दुर्गमम् ॥ १७ ॥ गव्यूतिः स्त्री क्रोशयुगं नत्वः किष्कुचतुःशँतम् || घण्टापथः संसरणं तत्पुरस्योपनिष्करम् ॥ १८ ॥ अयनं पथि गेहेऽर्कस्योदग्दक्षिणतो गतौ" इति हैमः । वर्त्म मार्ग: अध्वा पन्थाः पथः । "वाट: पथच मार्गश्च” इति त्रिकाण्डशेषः । पदवी “पदविः " सृतिः सरणिः । “शरणिः पथि चावलौ" इति तालव्यादावजयासालव्या- दिरपि । ङीषन्तोऽपि । पद्धतिः "पद्धती " पद्या पादाय हिता पद्या । "तस्मै हितम् " इति यत् । वर्तनी वर्तनिः वर्त्मनिः । “वर्त्मनिर्वर्त्मनी पथि” इति हैमः । एकपदी द्वादश मार्गस्य ॥ १५ ॥ अतिपन्थाः सुपन्थाः सत्पथः त्रयं अर्चिते- sध्वनि सोभने मार्गे | व्यध्वः दुरध्वः विपथः कदध्या कापथ: “कुपथो- अपि " पञ्च दुर्मार्गस्य । तत्र कदध्वा नान्तः ॥ १६ ।। अपन्थाः अपथं द्वे अमार्गस्य | शृङ्गाटकं चतुष्पर्थ द्वे चव्हाटा इति ख्यातस्य । दूरबासौं शून्यच दूरशून्यः । छायाजलादिवर्जितो दूरस्थोऽध्वा मार्ग: प्रान्तरमित्युच्यते । एकम् । यद्दुर्गम चोरकण्टकायुपद्रवयुक्त वर्त्म मार्गः कान्तारमित्युच्यते । पुंसि कान्तारः । “कान्तारोऽखी महारण्ये बिले दुर्गमवर्त्मनि” इति मेदिनी । एकम् ||१७|| क्रोशयुगं गव्यूतिरित्युच्यते । “क्रोशो धनुः सहस्से द्वे धनुर्हस्तचतुष्टयम् । द्वाभ्यां धनुःसहस्राभ्यां गव्यूतिः पुंसि भाषितम्” इति शब्दार्णवात्स्यपि । लीबे तु गव्यूतम् । “धन्वन्तरसहस्रं तु क्रोशः क्रोशद्वय पुनः | गन्यूतं स्त्री तु गन्यूतिर्गोरुतं गोमतं च तत्” इति वाचस्पतिः । किष्कूणां हस्तानां चतुःशतं “चतुःशती वा" नल्व इत्युच्यते । चतुःशतहस्तमितं स्थानं नल्वसंज्ञकमित्यर्थः । एकम् । घण्टापथः संसरणं द्वे राजपथमात्रस्य | घण्टोपलक्षितगजादीनां पन्थाः घण्टापथः । “दशधन्वन्तरी राजमार्गों घण्टापथः स्मृतः" इति चाणक्यः । तत्संसरणं पुरस्य नगरस्य चेदुपनिष्करमित्येकम् । बुधैः संसरणं वर्त्म गजा- Digitized by Google 18. सटीकामरकोशस्य [ पुरवर्ग: (“ द्यावापृथिव्यौ रौदस्यौ द्यावाभूमी च रोदसी ॥ दिवस्पृथिव्यौ गजा तु रुमा स्यालवणाकरः ॥१॥”) (१) इति भूमिवर्गः ॥ १ ॥ पूः स्त्री पुँरीनगर्यो वा पत्तनं पुटभेदनम् ॥ स्थानीयं निगमोऽन्यत्तु यन्मूलनगरात्पुरम् ॥ १ ॥ तच्छाखानगरं वेशो वेश्याजनसँमाश्रयः ॥ आपणस्तु निषद्यायां विपॅणिः पण्यवीथिका ॥ २ ॥ दीनामसंकुलम् । पुरस्योपस्कर चोक्तमिति अमः ॥ १८ ॥ “ द्यावेत्यादीनि पश्च द्विवचननामानि द्यावाभूम्योः । गजेत्यादि त्रयं क्षारसमुद्रस्य | "गञ्जा सनौ सुरागृहे | रुमा सुप्रीवदारेषु विशिष्टलवणाकरे" इति मेदिनी । “गजारुमे स्त्रियाम् । " ॥ १ ॥ अङ्गोपाङ्गापेक्षया भूमिरेवान प्रधानमिति भूमिवर्ग इति व्यपदेशः । एवमन्यत्रापि मन्तव्यम् ॥ इति भूमिवर्गः ॥ १ ॥ पूः पुरी “पुरि: " नगरी पञ्चनं “पट्टन" पुटभेदन स्थानीय निगमः सतर्क नगरस्य । पूः पुरौ । पुरीनगर्यो वा खियौ । पक्षे पुर नगरम् | केचिदत्र भेदं चक्रुर्यथा | यत्रानेक- शिल्पिनोऽनेकवणिगादिव्यवहारस्तत्पुरादिसंज्ञम् । यत्र राजा तदनुचराच सन्ति तत्पुरं पत्तनादिसंज्ञम् । यत्प्राकारादिवेष्टितं विस्तीर्ण पुरं तत्स्थानी- यादिनामकमिति । यन्मूलनगरादन्यत्पुरं तच्छाखानगरमित्यन्वयः । एकम् । मूलनगर राजधानी ॥ १ ॥ वेश्याजनस्य समाश्रयो निवेशस्थानं वेश इत्यु - च्यते । द्वे वेश्यानिवासस्य । तालव्यान्तम् । “नेपथ्ये गृहमात्रे च वेशो वेश्यागृहेऽपि च” इति तालव्यान्ते रभसः। “गृहमात्रे गणिकायाः सअनि वेशो भवे तालव्यः । तालव्यो मृर्द्धन्योऽलंकरणे कथित आचार्यै: " इत्यूष्म- विवेकः । आपणः निषद्या द्वे क्रय्यवस्तुशालायाः । हट्टवणिक्पथपण्याजिरा- दिकमपि । विपणि: "विपणी" पण्यवीथिका द्वे क्रय्यबस्तुशालापतेः । चत्वार्यपि हट्टस्येत्यन्ये । विपणिः स्त्री । “आपणादि द्वयं हट्टस्य बाजार इति प्रसिद्धस्य | विषणीति द्वयं हृदृशून्यविक्रयस्थानस्येत्यपि मतम् " ॥ २ ॥ रथ्या । रथं वहतीति “तद्ब्रहति रथयुग" इति यत् । प्रतोली विशिखा त्रीणि इदं पथं तालपत्रपुस्तकेऽपि नास्ति । Dightizad by Google २] द्वितीयं काण्डम्. रथ्या प्रतोली विशिखा स्याजयो वप्रमस्त्रियाम् || प्राकारो वरणः सॉलः प्राचीनं प्राततो वृतिः ॥ ३ ॥ भित्तिः स्त्री कुष्पमेकं यदन्तर्न्यस्तकीकसम || गृहं गेहोदवसितं वेश्म सद्म निकेतनम् ॥ ४ ॥ निशान्तर्पस्त्यसदनं भवनागारमन्दिरम् || गृहाः पुंसि च भूम्न्येव निकाय्यनिलयालयाः ॥ ५ ॥ वासः कुटी दयोः शाला सभा संजवनं त्विदम् ॥ चतुःशालं मुनीनां तु पर्णशालोटजो स्त्रियाम् ॥ ६ ॥ ७३ 2-6 ग्रामाभ्यन्तरमार्गस्य | चयः वयं द्वे परिखोद्धृतमृत्तिकाकूटस्य | प्राकाराधारस्य या । प्राकारः वरण: साल: "शाल : " । "तालव्यो नृपशषयोः शालो वृक्षे वृत्तौ ब्रुमेदे च | तालव्यदन्त्य उक्तस्तथा त्रियां वृक्षशाखायाम्" इत्यूष्मनिवेकः । “ सालो वरणसर्जयोः” इति रमसः । त्र्यं यष्टिकाकण्टकादिरचितषेष्टनस्य । नगरादेः प्रान्तभागे या वृतिः वेष्टन वेणुकण्टकादीनां तत्प्राचीनमित्युच्यते । "प्राचीरमित्यपि" । एकम् ॥ ३ ॥ भित्तिः कुब्यं द्वे भित्तेः । तत्कुब्धं अन्त- यतकीकर्स चेदेडूकसंशम् । एडुकं एडोकम् । “भवेदेडोकमेडुकम्” इति द्विरू- पकोशः । एकम् । अन्तर्न्यस्तानि कीकसानि अस्थीनि दार्थ यत्र तत् । कीकसं कठिनद्रव्यस्योपलक्षणम् | गृहं गेहूं उदवसितं बेश्म सम्म निकेतनम् ॥ ४ ॥ निशान्तं पस्त्यं वस्त्यं वसेस्तिः “तत्र साधुः" इति यत् । सदनं " साद- नम् ।" "सदनं सादनं समम्” इति द्विरूषकोशः । भवनं अगारम् आगारम् । “विद्यादगारमागारमपगामापगामपि” इति द्विरूषकोशः । मन्दिरं गृहाः निकाय्यः निलयः आलयः षोडश गृहस्य । तत्र गृहशब्दः बहुत्वे नित्यं पुंसि च । “क्लीबेऽपि । ” ॥ ५ ॥ वासः कुटी झाला सभा भत्वारि सभागृहस्य | तत्र कुटो द्वयोः स्त्रियां तु कुटी कुटिभ | "कुटः कोटे पुमानस्त्री घटे स्त्रीपुं- सयोर्गृहे " इति मेदिनी । गृहादिसभान्तानि विंशतिर्नामानि गृहस्येत्यन्ये । संजवनं चतुःशालम् । चतसृणां शालानां समाहारः । द्वे अन्योन्याभिमुखशाला- चतुष्कल "चौसोपी, चौपट, चौक इति प्रसिद्धस" | पर्णशाला उटज: द्वे मुनिगृहस्य । “उटजस्सृषपर्णादिः" इति देशिकोशः ॥ ६ ॥ चैत्यं आय- १० Digitized by Google 6-10 ७४ सटीकामरकोशस्य [पुरवर्गः चैत्यमायतनं तुल्ये वाजिशाला तु मन्दुरा ॥ आवेशनं शिल्पिशाला प्रपा पानीयशालिका ॥७॥ मठश्छात्रादिनिलयो गा तु मदिरागृहम् ।। गर्भागारं वासगृहमरिष्टं सूतिकागृहम् ॥ ८॥ ("कुट्टिमोऽस्त्री निबद्धा भूश्चन्द्रशाला शिरोगृहम् "॥)(१) वातायनं गवाक्षोऽथ मण्डपोऽस्त्री जनाश्रयः॥ हादि धनिनां वासः प्रासादो देवभूभुजाम् ॥ ९॥ सौधोऽस्त्री राजसदनमुपकार्योपकारिका ॥ खस्तिकः सर्वतोभद्रो नन्द्यावर्तादयोऽपि च ॥१०॥ तनं वे यज्ञायतनभेदस्य । वाजिशाला मन्दुरा द्वे अश्वशालायाः “पागा" इति ख्यातायाः । आवेशन शिल्पिशाला शिल्पशालेत्यपि पाठः । तत्र शिल्पस्य शालेति । द्वे वर्णकारादीनां शालायाः । प्रपा पानीयशालिका द्वे जलशालायाः "पाणपोही इति प्रसिद्धाया" ॥ ७ ॥ छात्रादिनिलयः शिष्यादीनां गृह मंठ इत्युच्यते । “छात्रोऽन्तेवास्यादिर्येषां परिव्राजकक्षपण- कादीनां तेषां निलय इति वा" | आदिना कापालादिसंग्रहः । गादिद्वयं मद्यस्थानस्य । गर्भागारं वासगृह द्वे गृहमध्यमागस्य माजघर इति प्रसिद्धस । अरिष्टं सूतिकागृहम् । “सूतकादीनामत्वविकल्पात्स्तकागृहम्" । द्वे प्रसव- स्थानस । चत्वारोऽपि पर्याया इत्यन्ये । पाषाणादिनिबद्धा भूः स कुट्टिम इत्येकम् । फरसबंदी, भूमिगृह, तळघर इति प्रसिद्धस्स । चन्द्रादिद्वयं गृहोप- रितनगृहस्य उपरमाडी, अटाळी, गच्ची इत्यादिप्रसिद्धस्य ॥ ८ ॥ वातायन गवाक्षः रे गवाक्षस्य सरोका इति प्रसिद्धस्य । मण्डपः जनाश्रयः द्वे मण्ड- पस्य । तत्र मण्डपः क्लीबसोः । धनिनां धनवतां वासः गृह सत् हादि । आदिना स्वस्तिकाहालिकादेग्रहः । देवानां राज्ञां च गृहं प्रासाद इत्येकम् ॥९॥ सौधः । सुधया लिसः । सुधा तु मित्यादिरञ्जनार्थ यत् श्वेतद्रव्यम् । राजसदन उपकार्या उपकारिका चत्वारि राजगृहस्य । स्वस्तिकादय ईश्व- रसमनां राजगृहाणां प्रभेदाः स्युः । तत्र चतुरतोरणः स्वस्तिका । उपर्यु- परिगृह सर्वतोभद्रः । पर्तुलाकृतिर्नन्द्यावर्तः ॥१०॥ विस्तीर्णः सुन्दरो विच्छ- १ इदम वालपत्रपुस्तकेऽपि नास्ति ।। Digitized by Google 1 | 1 २] द्वितीय काण्डम्. विच्छन्दकः प्रभेदा हि भवन्तीश्वरसझनाम् || रूयगारं भूभुजामन्तःपुरं स्यादवरोधनम् ॥ ११ ॥ शुद्धान्तश्चावरोधश्च स्यादट्टः सौममस्त्रियाम् || प्रघाणप्रघणॉलिन्दा बाहिरकोष्ठ ॥ १२ ॥ गृहावग्रहणी देहल्यङ्ग्णं चत्वराजिरे || अघस्ताद्दारुणि शिला नासा दारूपरि स्थितम् ॥ १३ ॥ प्रच्छन्नमन्तरं स्यात्पक्षदारं तु पक्षकम् ॥ वलीकंनीधे पटलप्रान्तेऽथ पटलं छदिः ॥ १४ ॥ 10-134 न्दकः । “विच्छर्दकः " आदिना रुचकबर्द्धमानादिग्रहः । भूभुजां राज्ञां रुपगारं स्लीगृहं तत् अन्तःपुरै अवरोधनम् ॥ ११ ॥ शुद्धान्तः अवरोधः चत्वारि । अट्टः क्षौमं “क्षोमं " द्वे हर्म्यादिपृष्ठस्य “उपरिगृहस्य माडी इत्या- दिख्यातस्य" । गृहविशेषस्थेत्येके । प्रधाण: प्रघणः । प्रविशद्भिर्जनैः पादैः प्रकर्वेण हन्यते स प्रघण: प्रघाणश्च । हन्धातुः । अलिन्दः आलिन्दः । “ गृहैकदेशे आलिन्दः प्रघाणः प्रघणस्तथा " इत्यमरमाला । त्रीणि द्वाराबहिर्यः प्रकोष्ठकस्तत्र ओटा इति प्रसिद्धस्य । “ द्वारप्रकोष्ठाद्वहिर्द्वाराग्रवर्तिचतुष्क- स्थेति वा पाहिरी इति ख्यातस्य' " ।। १२ ।। गृहावग्रहणी देहली द्वे गृहद्वारा- धोभागस्य उंबरा इति प्रसिद्धस्य | "देहं गोमयाधुपलेप लातीति विगृही- तत्वानुहद्वाराधोभागस्य उंबरओठा उंबरठा इति ख्यातस्य ।" अङ्गणं अङ्ग- नम् । “अङ्गनं प्राङ्गणे याने कामिन्यामङ्गना मता" इति नान्तवर्गे विश्वः । चत्वरं अजिरं त्रीणि प्राङ्गणस्य । झिलेत्येकं द्वारस्तम्भाधः स्थितकाष्ठस्य । “शिली” । “तलदारु शिल्पघोऽपि नासा दारूर्ध्वमस्य यत्" इति बोपालितात् । नासे- त्येक " दन्त्यान्तम्” द्वारस्तम्मोपरि स्थितस्य दारुण: "मस्तकपट्टी गणेशपट्टी इति प्रसिद्धस्य " ॥ १३ ॥ प्रच्छन्नं अन्तर्द्वार द्वे गुप्तद्वारस्य खिडकीसंज्ञस्य | पक्षद्वार पक्षक द्वे पार्श्वद्वारस्य । मागिलदार इति लोकप्रसिद्धिः । “प्रच्छ- अमन्तद्वारं स्यात्पक्षद्वारं तदुच्यते " इति कात्यात् पक्षद्वार पूर्वान्वयीत्यन्ये । वलीकम् । “बलीकः पटलं प्रान्तः” इति बोपालितात्पुंस्त्वमपि । नीघ्रं द्वे पट- लप्रान्ते गृहच्छादनस्य "मित्तिबहिर्भागीयस्य वळचण पडवी इति ख्यातस्य" । पटलं छदि: हे छादनस्य “शाकार इति ख्यातस्य" | छदि: सान्तं त्रियाम् । Digitized by Google 1 } ७६ [ पुरवर्गः सटीकामरकोशल्य गोपानसी तु वलभी छादने वक्रदारुणि || कपोतपालिकार्यां तु विटङ्कं पुन्नपुंसकम् ॥ १५ ॥ स्त्री द्वारं प्रतीहारः स्यादितर्दिस्तु वेदिका || तोरणोऽस्त्री बहिरं पुरद्वारं तु गोपुरम् ॥ १६ ॥ कूटं पूरि यद्धस्तिनखस्तस्मिन्नथ त्रिषु || कपॉटमररं तुल्ये तद्धिष्कम्भोऽलं न ना ॥ १७ ॥ आरोहणं स्यात्सोपानं निश्रेणिस्त्वघिरोहिणी ॥ संमार्जनी शोधनी स्यात्संकरोऽवकरस्तथा ॥ १८ ॥ 66 " छदियौ ॥ १४ ॥ गोकबसी बलबी “बलभिः" । वडमीति मूर्द्धन्पमध्योऽपि । "मुद्धाम्से वडमीचन्द्रशाले सौधोर्ध्ववेदमनि" इति रभसः । “ओको गृह पिटं चालो वडभी चन्द्रशालिका" इति त्रिकाण्डशेषः । द्वे छादनार्थ यद्वक्रदारु तत्र | पटला- भारभूतवककाष्ठे इत्यर्थः । पटलाधारवंशपञ्जरस्म ओमण कडणी वांसा इति प्रसिद्धस्य । सज्जा इत्यपि मतम् । कषोतपालिका बिटई द्वे सौभादौ काहादिरचितपशिगृह ॥ १५ ॥ द्वाः द्वार प्रतीहार: “प्रतिहार : " त्रयं द्वारख । तत्र द्वाः स्त्रियां रेफान्तः । वितर्दिः “विसर्दी" वेदिका द्वे वेद्याः । "अप्रणादिषु कृतस्योपवेशस्थानस्येति वा । " नितर्दि: स्त्री । तोरणः महि- द्वरं द्वे तोरणख "द्वारबाझभागस्य ।" पुरद्वार गोपुर द्वे नगरद्वारस्य ॥ १६ ॥ पूरि नगरद्वारे सुखेमावतारणार्थ “क्रमनिम्न " मन्मृत्कूटं क्रियते तत्र हस्ति- नख इत्येकन् । कपाटं “कवाटम् ” । “कवाटश्च कपाटय त्रिषु स्यादररं न ना" इति वाचस्पतिः। “कवाटमाररम्” इति त्रिकाण्डशेषः । अररं द्वे कवाड इति ख्यातस्य । ते त्रिषु । तत्र स्त्रियां कपाटी अररी । तद्विष्कम्भः तस्य कपाट- स्वावलम्मक बन्दुसलं तदर्गलमित्युच्यते । अडसर इति लौकिकप्रसिद्धिः । तत्वोः । स्त्रियां त्वर्गला । "तद्विष्कम्भ्वर्गलमिति पाठः " ॥ १७ ॥ आरोहण सोपान द्वे सोपानस्य । पायरी इति ख्यातस्य । निश्रेषिः । "मिश्रेणी इत्यपि। नियता श्रेमिः परित्रेति मिश्रेणिः । " अधिरोहिणी दूम विसणी "शिडी" इति ख्वातस्य | संमार्जनी शोघनी द्वे “सारणी " केरसुणी इति ख्यात्स | संमार्जन्या मिक्षिसे निरस्से केर इति रुवारी संकरः । "इति पाठे कर्मणि घन्” । अक्करः इति द्वयम् ॥ १८ ॥ मुखं निःस Digized by Google | 1 २] द्वितीयं काण्डम् क्षिसे मुखं निःसरणं संनिवेशो निकर्षणम् || समौ संवसथग्रामौ वेश्मभूर्वास्तुरस्त्रियाम् ॥ १९ ॥ ग्रामांन्त उपशल्यं स्यात्सीमसीमे स्त्रियामुभे ॥ घोष आभीरपल्ली स्यात्पकणः शबरालयः ॥ २० ॥ इति पुरवर्गः ॥ २ ॥ महीधे शिखरिक्ष्मामृदहार्यधरपर्वताः ॥ अद्विगोत्रगिरित्रावाचलशैलशिलोचयाः ॥ १ ॥ ॥ लोकालोकश्चक्रवालॅस्त्रिकूटस्त्रिककुत्समौ अस्तस्तु चरमक्ष्माभृदुदयः पूर्वपर्वतः ॥ २ ॥ 18-20 ७७ रण द्वे गृहादेर्मुख भूतस्य द्वारप्रदेशस्य “उसदार, पुढीलदार इति ख्यातस्य । निःसरन्त्यनेन निःसरणम्" सैनिवेश: निकर्षण द्वे समीचीनवासस्थानस्य | “पुरादौ गृहादिरचनापरिच्छिदेशस्थेत्यर्थः । संवसथः ग्रामः द्वे ग्रामस्य । वेश्मभूर्गृहभूमिः वास्तुरित्युच्यते द्वे “गृहरचनावच्छिन्नभूमेः ” ॥ १९ ॥ ग्रामान्ते ग्रामस्य समीपप्रदेशे उपशल्यमित्येकम् । ग्रामान्तमुपशल्यमित्यपि पाठः । “तत्र ग्रामस्यान्तं समीपम् ” सीमा सीमा द्वे प्रामादेर्मर्यादायाम् । नामन् सीमनित्यादि निपातनात् पूर्वो नकारान्तः । “उमे द्वे खियाम् ” । घोषः आमीरपल्ली "आभीरपल्लिः" द्वे गोपालग्रामस्य तद्गृहस्य वा । "कुटीकुग्रा- मयोः पलिः” इति शाश्वतः । शबरस्यालयः पक्कण इत्युच्यते द्वे मिलग्रामस्य । शबरो वनचाण्डालः ॥ २० ॥ इति पुरवर्गः ॥ २ ॥ महीघ्रः शिखरी क्ष्मामृत् अहार्यः धरः पर्वतः अद्रिः गोत्रः गिरिः ग्रावा अचल: शैलः शिलोचयः त्रयोदश पर्वतसामान्यस्य ॥ १ ॥ लोकालोकः । लोकालोकौ प्रकाशान्धकारावत्र स्तः । “लोकु दर्शने” । चक्रवाल: "चक्रवाड:" द्वे सप्तद्वी- पवत्या भूमेः प्राकारभूते गिरौ । त्रिकूटः त्रिककृत् द्वे त्रिकूटाचलस्य । “त्रिकूट सिन्धुलवणे त्रिकूटः पर्वतान्तरे” इति हैमः । दान्तः त्रिककृत् । अस्तः चरमक्ष्मा- भृत् द्वे अस्ताचलख । “अस्तं क्षिप्तेऽप्यवसिते त्रिषु ना पश्चिमाचले" इति विश्व- मेदिन्यौ । उदयः पूर्ववर्वतः द्वे उदयाचलस्य || २ | हिमनानित्यादयः सप्त Digitized by Google 1 + 1 2-5 ७८ सटीकामरकोशस्य [ शैलवर्ग: हिमवान्निषधो विन्ध्यो माल्यवान्पारियाँत्रिकः || गन्धमादनमन्ये च हेमकूटादयो नगाः ॥ ३ ॥ पाषाणमस्तरमावोपलाश्मान: शिला दृषत् || कूटोऽस्त्री शिखरं शृङ्गं प्रपातस्त्वंतटो भृगुः ॥ ४ ॥ कटकोऽस्त्री नितम्बोऽद्वेः स्तुः प्रस्थः सानुरस्त्रियाँम् ।। उत्सः प्रस्रवणं वारिप्रवाहो निर्झरो झरः ॥ ५ ॥ दरी तु कन्दरो वा स्त्री देवखातबिले गुहा || पर्वतविशेषाः । आदिना मलयचित्रकूटमन्दरादयः । “रजताद्रिस्तु कैलास इन्द्रकी- लस्तु मन्दरः । अपि किष्किन्धकिष्किन्ध्यौ वानराणां गिरौ द्वयम्” इत्यपि ज्ञेयाः ॥ १ ॥ एकैकम् । पारियात्रिकः । ठक् । “ पारियात्रक इत्यपि पाठः" । गन्धमादन इति पुलिङ्गोऽप्यन्यत्र । “स्याद्गन्धमादनो भृक्ने गन्धके वानरान्तरे । स्त्री सुरायां नगे न स्त्री " इति मेदिनी ॥ ३ ॥ पाषाण: प्रस्तरः ग्रावा उपल अश्मा शिला दृषत् सप्त पाषाणस्य | शिलाहषदौ स्त्रियाम् । कूटः शिखरं शृङ्गं त्रयमपि पुनपुंसकलिङ्गं पर्वताग्रस्य । अस्त्रीति पूर्वोत्तराभ्यां संबध्यते । शिखरवाची शङ्गशब्द: क्लीन एव दृश्यते । प्रपातः अतटः भृगुः त्रयं पर्व- तात्पतनस्थानस्य | प्रपतत्यसिन्प्रपातः । न विद्यते तटोऽत्रेत्यतटः । प्रपा- तस्तु तटो भृगुरित्यपि पाठः । तत्र अपत्यते यतस्तटात् स तटो भृगुरिति ॥ ४ ॥ अद्वेर्नितम्बो मध्यभागः कटक इत्युच्यते एकम् । स्रुः प्रस्थः सानुः त्रीणि पुनपुंसकलिङ्गानि समभूभागे पर्वतैकदेशे । तत्र स्नुः पुमानेवेति सर्व- धरः । स्त्रौति प्रस्रवत्यम्भः स्रुः । प्रतिष्ठन्तेऽसिन्प्रस्थः । सनोति ददाति सुखं सानु: । "सानुरस्त्रियौ इत्यपि पाठान्तरम्” । उत्सः प्रस्रवर्ण द्वे यत्र पानीयं निपत्य बहुलीभवति तस्य स्थानस्य । प्रस्रवत्यस्मिन्प्रस्रवणम् | वारिप्रवाह: निर्झरः शरः “श्रृषो देवादिकात् पित्वादङि झरा” । “अच इः झरिः” । “ढीपि झरी च " त्रीणि झरा इति ख्यातस्य । पञ्चापि पर्याया इत्यन्ये ॥ ५ ॥ दरी कन्दरः द्वे पर्वतस्य गृहाकारकृत्रिमविवरस्य । पक्षे कन्दरा | गुहा गहरं द्वे देवखाते अकृत्रिमे बिले बिलविषये । केचिदेवखातादि पर्यायचतुष्टयमाहुः । यत्कात्यः । “देवखाते बिलं गुहा" इति । “गहरं बिलदम्भयोः” इति च । केचिनु Diglized by Google 3-8 द्वितीय काण्डम्. गह्वरं गण्डशैलास्तु च्युताः स्थूलोपला गिरेः ॥ ६॥ (“ दन्तकास्तु बहिस्तिर्यक्प्रदेशान्निर्गता गिरेः ॥ ”) (१) खनिः स्त्रियामाकरः स्यात्पादाः प्रत्यन्तपर्वताः ॥ उपत्यकाद्रेरासन्ना भूमिरूर्ध्वमधित्यका ॥ ७ ॥ धातुर्मनः शिलाद्यद्वेगैरिकं तु विशेषतः || निकुञ्जकुओं वा लीबे लतादिपिहितोदरे ॥ ८ ॥ इति शैलवर्गः ॥ ३ ॥ अटव्यरण्यं विपिनं गहनं काननं वनम् ॥ महारण्यमरण्यानी गृहारामास्तु निष्कुटाः ॥ १ ॥ सुक्ष्मस्थूलभेदेन द्वाभ्यां द्वाभ्यां भेदमाहुः । गिरेः सकाशाच्युताः पतिता ये स्थूलपाषाणास्ते गण्डशैला इत्युच्यन्ते । गिरेस्तिर्यक्प्रदेशाद्धहिर्निर्गताः शूला- कारपाषाणास्ते दन्तका इत्येकम् ॥ ६ ॥ खनिः खानी खानिः । “खनि- रेव मता खानिः" इति द्विरूपकोश: । आकरः द्वे खाद्युत्पत्तिस्थानस्य खाण इति ख्यातस्य | पादाः प्रत्यन्तपर्वताः द्वे पर्वतसमीपस्थाल्पपर्वतानाम् । अद्रे- रघः सन्निहिता भूमिरुपत्यकेत्युच्यते एकम् । अद्रेरू या भूमिः साऽधि- त्यका एकम् । “उपाधिभ्यां त्यकन्नासन्नारूढयोः” इति पाणिनिसूत्रेण सिद्धावेतौ शब्दौ ॥ ७ ॥ अद्रेर्यन्मनःशिलादि स धातुरित्युच्यते । आदिना हरिताल- स्वर्णताम्रादिग्रहः । तदुक्तम् । “सुवर्णरौप्यताम्राणि हरिताल मनः शिला | गैरिकाजनकासीसलोहवङ्गाः सहिङ्गुलाः गन्धकोsअक इत्याद्या धातबो गिरिसंभवाः” इति । गैरिक विशेषतो धातुः विशेषेण धातुरित्येव प्रसिद्ध- मित्यर्थः । एक गेरू " काव" इति ख्यातस्य । निकुञ्जः कुञ्जः द्वे लता- दिपिहितोदरे लताद्याच्छादितगर्ने स्थाने । “विकल्पेन द्वे क्लीबे अपि " | आदिना तृणादिग्रहः ॥ ८ ॥ इति शैलवर्गः ॥ ३ ॥ अटवी अरण्यं विपिनं गर्न काननं वनं षट्कमरण्यस्य । तत्राटवी स्त्रियाम् । “कृदिकारात्" इति डीवा | तेनान्यत्राटविरित्यपि | महारण्यं अरण्यानी । “हिमारण्ययोर्महस्त्रे” एव आनुगागमः ङीष् च । द्वे महतो वनस्य । अरण्यानी स्त्रियाम् | गृहारामाः १ इदम तालपत्रपुस्तकेऽपि नास्ति ॥ Digitized by Google 1-5 सटीकामर कोशस्य आरामः स्वादुपयनं कृत्रिमं वनमेव यत् || अमात्यगणिकागेहोपवने वृक्षवाटिका ॥ २ ॥ पुमानाक्रीड उद्यानं राज्ञः साधारणं वनम् ॥ स्यादेतदेव प्रमदवनमन्तः पुरोचितम् ॥ ३ ॥ वीथ्यालिराँवलिः प:ि श्रेणी लेखास्तु राजयः ॥ वन्या वनसमूहे स्याङ्कुरो ऽभिनवोद्भिदि ॥ ४ ॥ वृक्षो महीरुहः शाखी विटपी पादपस्तरुः || अनोकहः कुटः शॉलः पलाशी हुहुमागमाः ॥ ५ ॥ वानस्पत्यः फलैः पुष्पातैरपुष्पादनस्पतिः ॥ [ वनौषधिवर्गः निष्कुटा: द्वे गृहसमीपकृत्रिमवनेषु । “कुटागृहाभिष्क्रान्ता निष्कुटाः " ॥ १ ॥ यत्कृत्रिमं कृत्या निर्वृत्तं वनं तत्र आरामः उपवनं इति द्वे । वृक्षवाटिकेत्ये- कम् अमात्यानां वेश्यानां च यद्गृहोषवनं तत्र ॥ २ ॥ यद्राशः साधारण प्रम- दाभिरन्यैर्वा सह फ्रीडाद्यर्थं वनं तत्र आक्रीड: उद्यानमिति द्वे । “शेयमा- क्रीडमुद्यानम्" इत्यमरमालायामाक्रीडस्थापि लीबत्वमुक्तम् । अत उद्यानं अन्तः पुरोचित राझीनामेव क्रीडायामुचित चेत्प्रमदवनं स्यात् । “छ्यापोः संज्ञाछन्दसोः” इति । इस्खः । एकम् ॥ ३ ॥ वीथी “डीपो विकल्पादन्यत्र वीथिरित्यपि ।" आलिः आवलिः पतिः श्रेणी पञ्चकंप: । “आल्या- दित्रीणि डीपि दीर्घान्तान्यपि । श्रेणी इस्वान्तोऽपि । ” लेखा: “रेखाः ” राजयः द्वे लेखानाम् । “सान्तरा पतिः । निरन्तरा लेखा । यथा विप्रपतिः भलेखा" | वनानां समूह वन्येत्येकम् । अभिनवोद्भिदि नूतनप्ररोहे अड्कुरः इत्येकम् । जङ्करः । प्रोक्तः" इति हलायुधः ॥ ४ ॥ वृक्षः 46 महीरुह: शाखी विटपी पादपः तरुः अनोकहः कुटः शालः सालः । “ सालः सर्जतरौ वृक्षमाप्राकारयोरपि” इति । सालः पादपमात्रे स्यात्प्राकार:" इति मेदिनीविश्वकोशौ । पलाशी तुः द्रुमः अगमः त्रयोदश वृक्षस्य ॥ ५॥ पुष्पाजातैः फलैरुपलक्षितो वृक्षो वानस्पत्यः । एकं आम्रादे: । अपुष्पात्पुष्प विना जातैः फलैरुपलक्षितो वृक्षो वनस्पतिः एकं पनसोदुम्बरादेः । द्रुम- मात्रेऽपि वनस्पतिः । “वनस्पतिर्ना द्रुमात्रे विना पुष्प फलिद्रुमे " इति मेदि- नीकोशात् । फलपाक एवान्ती वासां ताः ओषध्यः स्युः । एकं श्रीहियवादेः । “ओषघिः फलपाकान्ता स्यात्" इति वा पाठः । डीषि ओषधी | अवन्ध्यः Digized by Google ४] द्वितीयं काण्डम्. ८१ ओषध्यः फलपाकान्ताः स्युरवन्ध्यः फलेग्रहिः ॥ ६ ॥ वन्ध्योsफलोवकेशी च फलवान्फलिनः फली || प्रफुल्लोत्फुल्लसंफुल्लव्याकोशविकचस्फुटाः फुलश्ते विकसिते स्युरवन्ध्यादयस्त्रिषु ॥ स्थाणुर्वा नां ध्रुवः शङ्कुईखशाखाशिफः क्षुपः ॥ ८ ॥ ॥ ७ ॥ अप्रकाण्डे स्तम्बगुल्मौ वॅल्ली तु व्रततिलता || लता प्रतानिनी वीरुङ्गुल्मिन्युलप इत्यपि ॥ ९ ॥ नगाद्यारोह उच्छ्राय उत्सेघवोच्छ्रयश्च सः || 3-4 “अबन्ध्यः” फलेग्रहिः फलानि गृह्णातीति फलेग्रहिः । “फलेग्रहिरात्मभरिश्च" इति सूत्रेणोपपदस्यैत्वं ग्रहेरिन्प्रत्ययश्च निपात्यते । द्वे यथाकालं फलधरस्य ||६|| इति वन्ध्यः । “ बन्ध्यः " । बन्धे साधुः यत् अफल: अवकेशी त्रयं ऋतावपि फलरहितस्य | फलवान् फलिन: फली त्रीणि सफलस्य । फलिनो दन्तः । प्रफुल्लः उत्फुल्लः संफुल्लः व्याकोश: “मूर्द्धन्यान्तो वा” विकचः स्फुटः ॥७॥ फुल्लः एतेऽष्टौ विकसिते पुष्पिते स्युः | अवन्ध्यादयः अवन्ध्योऽफल इत्यादयो विकसितान्ताः त्रिषु त्रिलियां स्युः । स्थाणुः ध्रुवः शङ्क: त्रीणि छिनविट- पस्य प्रकाण्डे वा ना स्थाणुशब्दो विकल्पेन पुंसीत्यर्थ: । रूपभेदात्लीब- त्वम् । स्थाणुरस्त्रीति वा पाठः । “स्थाणुः कीले हरे पुमान् | अस्त्री ध्रुवः" इति मेदिनी । शाखा प्रसिद्धा । शिफा वृक्षमूलम् | हस्खे शाखाशिफे यस्य स क्षुप इत्युच्यते एकम् ॥ ८ ॥ न विद्यते प्रकाण्डो यस्य तसिन् स्तम्बः गुल्मः इति द्वयम् । वल्ली “सर्वधातुभ्य इन्” | वल्लि: वेल्लि: । “वल्ली तु वेल्लीः सरणः इति वाचस्पतिः । व्रततिः "प्रततिः व्रतती । प्रततिव्रततिस्तथा" इति इलायुधः । लता त्रयं लतायाः । वीरुत् गुल्मिनी उलपः इति त्रयं या प्रतानिनी शाखा- दिभिर्विस्तृता लता तत्रेत्यर्थः । तत्र वीरुच्छन्दो धान्तः स्त्रियाम् ॥ ९ ॥ नगाद्यारोहो वृक्षादीनामुञ्चत्वं तत्र उच्छ्रायः उत्सेधः उच्छ्रयः इति त्रयम् । “आरोहो दैर्घ्येऽति । आरोहो दैर्घ्य उच्छ्राये स्त्रीकट्यां मानभिद्यपि । आरोहणे गजारोहे" इति हैमः | नगाधारोह इत्यादिना गिरिदेवालयादिग्रहः । उत्से- धमित्यपि । “उत्सेधस्तूच्छ्रये न स्त्री क्लीष संहननेऽपि च " इति मेदिनी | प्रकाण्डः ११ Digitized by Google i 10-13 सटीकामरकोशस्य [ वनौषधिवर्गः अस्त्री प्रकाण्डः स्कन्धः स्यान्मूलाच्छाखावंधिस्तरोः ॥ १० ॥ समे शाखालते स्कन्धशाखाशाले शिफाटे || शाखाशिफाज्वरोहः स्यान्मूलाञ्चाग्रं गता लता ॥ ११ ॥ शिरोऽयं शिखरं वा ना मूलं बुनोऽडिनामकः || सारो मज्जा नॅरि त्वक् स्त्री वल्कं वल्कलमस्त्रियाम् ।। १२ ।। काष्ठं दार्विन्धनं त्वेष इध्ममेधः समित्नियाम || निष्कुहः कोटरं वा ना वलॅरिर्मअरिः स्त्रियौ ॥ १३ ॥ स्कन्भः इति द्वे तरोर्मूलमारभ्य शाखापर्यन्तो यो भागस्तत्र । मूलाच्छाखावधे- स्तरोरित्यपि पाठः । “तरोर्मूलस्कन्धयोरन्तरं प्रकाण्डः ” ॥ १० ॥ शाखा लता दे शाखायाः । स्कन्धशाखा शाला द्वे प्रधानशाखायाः । स्कन्धात्प्रथमोत्पन- शाखाया इत्यर्थः । शिफा जटा द्वे तरुमूलस्य “पाळ इति प्रसिद्धस्य " । शाखायाः शिफा मूल अवरोह इत्युच्यते एक “पारोगा पारंनी इति प्रसि- द्धस्य" । मूलाद्वृक्षमूलमारभ्याग्रपर्यन्तं गता लता गुहूच्यादिरप्यवरोह इत्यु- यते एकम् । “मूलादूर्ध्वं गता शिफा लता स्यादित्यपि " ॥ ११ ॥ शिर- सोऽयं शिरोऽयं तत् शिखरमित्युच्यते । शिरआदयत्रयोsपि पर्याया इति केचित् । शिखरं वा ना पक्षे पुंसीत्यर्थः । मूलं बुध्नः ( अध्न इत्यपि ) अङ्गि- नामकः पादमूलपर्यायसंज्ञक: त्रीणि वृक्षादेर्मूलस्य | सारः मजा द्वयं वृक्षादे: स्थिरांशे "गाभा, नार इति ख्याते ” । तत्र मजा नान्तः । नरि पुंसि । कचिट्टान्तोsपि दृश्यते । सारो मजा समौ त्वक् स्त्रीति पाठः । समौ समानलिगौ | त्वक् वल्कं वल्कलं त्रयं त्वचः । तत्र वल्कादिद्वय क्लीबपुंसो: ।। १२ ।। का दारु | दारुरित्यन्यत्र । पुनपुंसकयोर्दारुरित्युक्तेः । द्वे काष्ठमात्रस्य । इन्धनं एधः इम एषः समित् पञ्चकं शुष्कस्य तृणकाष्ठादे: । आद्यत्रय अभिसंदीपनतृणकाष्ठादे: जळण इति प्रसिद्धस्य । “अन्त्यद्वयं यागादौ हूयमानसमिधादेरिति मतम् । ” तत्र आद्य एषःशब्द: सान्तः क्लीषे । अन्य- स्त्वदन्तः पुंसि । समिद्धान्तः । निष्कुहः कोटर द्वे वृक्षगतविवरस्य । कोटरं वा ना पक्षे पुमान् | वल्लरिः मञ्जरिः "कृदिकारादक्तिन" इति गणसूत्रात् वल्लरी म जरी इत्यपि । द्वे तुलस्यादेरभिनवोद्भिदि “कैंसर इति ख्यातस्य " ॥ १३ ॥ पत्रं पलाशं छदनं दलं पर्ण छदः षकं पत्रस्य । तत्र छदोऽदन्तः पुंसि । “पर्णखिपत्रे Digitized by Google ! ४] द्वितीयं काण्डम्. पत्रं पलाशं छदनं दलं पर्ण छदः पुमान् || पल्लवोsस्त्री किसलयं विस्तारो विटपोऽस्त्रियाम् ॥ १४ ॥ वृक्षादीनां फेलं संस्यं वृन्तं प्रसवबन्धनम् || आमे फले शलादुः स्याच्छुष्के वानमुभे त्रिषु ॥ १५ ॥ क्षारको जालकं क्लीबे कलिका कोरकः पुमान् ॥ स्याद्गुच्छकस्तु स्तबकः कुडुलो मुकुलोऽस्त्रियाम् ॥ १६ ॥ स्त्रियः सुमनसः पुष्पं प्रसूनं कुसुमं सुमम् || 13-16 “ पर्ने तु पत्रे इति हैमः " | पल्लवः किसलयं “किशलयमपि " द्वे पत्रादियुक्ते शाखायाः पर्वणि । तत्र किसलयं पुंसि क्लीबे च । “पुंसि क्लीबे च पल्लवः” इति तु व्याडिः । विस्तारः शाखापल्लवसमुदायलक्षण आभोग: विटप उच्यते एकम् । “विटपो न स्त्रियां स्तम्बशाखाविस्तारपल्लवे” इति मेदिनीकोशात् । "शाखायां पलवे स्तम्बे विस्तारे विटपोऽस्त्रियाम्" इति रभसाथ | पल्लवादिचतुष्ट- यमेकार्थकं वा । अत्र यदुक्तं कात्येन । " स्कन्धादूर्ध्व तरोः शाखा कटको बिटपो मतः" इति ॥ १४ ॥ वृक्षादीनामिति पूर्वेणापि संबध्यते । वृक्षादीनां फलं सस्यमित्युच्यते । “तालव्याद्यपि " एकम् । प्रसवः पुष्पादिः बध्यते येन तत् वृन्तमुच्यते एकम् । देठ, “डेंख" इति ख्यातस्य । बन्धनं पुष्पयो - ईन्तमाह कात्यः । आमे अपके फले शलाटुरित्येकम् । शुष्के फले वानमित्ये- कम् | उमे शलादुर्वानं च त्रिषु त्रिलिजाम् ॥ १५ ॥ क्षारकः जालक द्वे नूतनकलिकायाः । तद्द्वृन्तस्येत्येके । तत्र जालक कीबे एव । कलिका कोरकः द्वे अस्फुटितपुष्पस्य कळी इति ख्यातस्य । गुच्छकः स्तबकः द्वे कलिकादिभिराकीर्णस्य पल्लवग्रन्थेः । विकासोन्मुखकलिकाया इति केचित् । " स्तबके हारभेदे च गुत्सः स्तम्बेऽपि कीर्तितः " इति दन्त्यान्ते रुद्रः । "पुष्पादिस्तबके गुच्छः" इति तालव्यान्ते रन्तिदेवः । कुलः मुकुलः द्वे ईष- द्विकसितकलिकायाम् ।। १६ ।। सुमनसः पुष्प प्रसूनं कुसुमं समम् । “सर्वसाधु- समानेषु सम स्यादाभिषेयवत्" इति मेदिनी । चत्वारि पुष्पस्य । कुसुमं सुममित्यपि पाठः । तत्र पुष्पस्य पञ्च नामानि । “अनि स्त्रियां सुमनसः” इति रखकोशः। “सुमनाः पुष्पमालत्योः स्त्रियाम्” इति मेदिनीकोशः । मकरन्दः पुष्प- रसः द्वे पुष्पमधुनि । परागः सुमनोरजः द्वे पुष्परेणोः । “परागः कौसुमे रेणौ Digitized by Google 17-20 ८४ [ वनौषधिवर्ग: सटीकामरकोशस्य मकरन्दः पुष्परसः परागः सुमनोरजः ॥ १७ ॥ द्विहीनं प्रसवे सर्वं हरीतक्यादयः स्त्रियाम् ।। आश्वत्यवैणवप्लाक्षनैयत्रोषैदं फले ॥ १८ ॥ बाईतं च फले जम्ब्वा जम्बूः स्त्री जम्बु जाम्बवम् || पुष्पे जातीप्रभृतयः स्वलिङ्गा ब्रीहयः फले ॥ १९ ॥ विदार्याद्यास्तु मूलेऽपि पुष्पे क्लीबेऽपि पाटला || बोघिद्रुमश्चलदलः पिप्पलः कुञ्जराशनः || २० अश्वत्थेऽथ कपित्ये स्युर्दघित्यप्राहिमन्मथाः ॥ धूलिखानीययोरपि ॥ गिरिप्रभेदे विख्यातावुपरागे च चन्दने" इति कोशा- न्तरम् ।। १७ ।। सर्वे वक्ष्यमाणं वृक्षलतोषविजातीय स्त्रीपुंलिङ्गमपि । अश्वत्थ- कपित्यादीनामभिधानं प्रसवे पुष्पे फले मूले च वर्तमानं तद्विहीनं ज्ञेयम् । द्वाभ्यां स्त्रीपुंसाभ्यां हीनं नपुंसकलिङ्गमित्यर्थः । यथा चम्पर्क आम्रं सूरणमि- त्यादि । तत्र विशेषमाह । हरीतक्या फलं हरीतकी । आदिना कोशातकी कर्कटी द्राक्षेत्यादि । अश्वत्थस्य फलं आश्वत्थम् । वेणोः फलं वैणवम् | लक्षस्य फलं प्लाक्षम् । न्यग्रोषस्य फलं नैयग्रोधम् । इकुद्याः फलं ऐकुदम् । बृहत्याः फलं बाईतम् । एकैकम् । “लक्षादिभ्योऽण्” इति पुनरण्विधानात् । अश्वत्यादिश- ब्देभ्यः फले लुछ नास्तीत्यर्थः ॥ १८ ॥ जम्बूः जम्बु जाम्बवं त्रीणि जम्ब्वाः फले। जातीयूथिकामल्लिकेत्यादयः पुष्पे वर्तमानाः स्खलिया एव स्युर्न तु कीने | तथा जात्याः पुष्पं जाती स्त्री | व्रीहयः फले स्खलिङ्गाः । यथा व्रीहीणां फलानि व्रीहयः पुंसि । एवं भाषमुद्द्यवादयोऽपि ज्ञेयाः । यथा माषाणां फलं भाषाः ॥१९॥ विदारी बृहत्यंशुमतीत्याद्या मूलेऽपि स्खलिङ्गाः । यथा विदार्या मूलं विदारी । अपिशब्दात्पुष्पेऽपि स्वलिङ्गा | पाटला पुष्पे वर्तमाना लीने | यथा पाटलाया: पुष्पं पाटलम् | अपिशब्दात्स्खलिङ्गा । “पाटल' कुसुमे वर्णेऽप्याशुव्रीहिश्र पाटलः” इति शावतात्पुलिङ्गोऽपि । बोधिद्रुमः चल- दलः पिप्पलः कुञ्जराशनः । कुअरेण अश्यते । “अस भोजने” । कर्मणि ल्युट् || २० || अश्वत्यः पञ्च पिप्पलवृक्षस्य | कपित्थः “अमरमालायां पवर्गतृतीय- मध्योऽपि ।” दवित्थः ग्राही मन्मथः दधिफलः पुष्पफलः दन्तशठः सप्तकं Digitized by Google i द्वितीयं काण्डम्. तस्मिन्दषिफलः पुष्पफलदन्तशठावपि ॥ २१ ॥ उदुम्बरो जन्तुफलो यज्ञाङ्गो हेमदुग्धकः ॥ कोविदारे चमरिकः कुद्दालो युगपत्रकः ॥ २२ ॥ सप्तपर्णो विशालत्वक शारँदो विषमच्छदः ।। आरँग्वधे राजवृक्षशैम्यॉकचतुरङ्गुलाः ॥ २३ ॥ आरेवतव्याघिघातकृतमालसुवर्णकाः ॥ स्युर्जम्बीरे दन्तशठजम्भजम्भीरजम्भलाः ॥ २४ ॥ वरुणो वरणः सेतुस्तिक्तशाखः कुमारकः ।। पुन्नागे पुरुषस्तुङ्गः केसँरो देववल्लभः ॥ २५ ॥ शु श-5 कपित्थस्य " कवठ इति प्रसिद्धस्य" ॥ २१ ॥ उदुम्बर: “मेदिन्यां टवर्गतृती- यमध्यः । त्रिकाण्डशेषेऽप्येवमेव ” । जन्तुफलः यज्ञाङ्गः हेमदुग्धकः चत्वारि उदुम्बरस्य उम्बर इति ख्यातस्स | उदुम्बरे जन्तुफल इति सप्तम्यन्तपाठोऽपि । कोविदारः चमरिक: कुद्दाल: युगपत्रकः चत्वारि काञ्चन इति ख्यातस्य ॥ २२ ॥ सप्तपर्ण: काण्डे काण्डे सप्त पर्णानि अस्य । विशालत्वक् शारदः ज्यन्तोऽपि । “शारदी तोयपिप्पल्यां सप्तपर्णे च" इति दन्त्यान्तेषु रुद्रः । “शारदो- ऽन्दे स्त्रियां तोयपिप्पलीसप्तपर्णयोः" इति मेदिनी । विषमच्छदः चत्वारि सान्तवण इति ख्यातस्य । दुरघिगमवस्तुनः प्राकृतसंज्ञयापि व्याख्याने न दोषः । यदुक्तम् । प्रयोजनार्था वचनप्रवृत्तिर्यतस्ततः प्राकृतमित्यदोष इति । किंच | "रसवीर्यविपाकेभ्यो मूलात्पुष्पात्फलाद्दलात् । आकारादेशकालादेर्व- नौषध्यर्थमुणयेत्” इति । आरग्वधः अरग्वधः अधः । “अरग्वधोऽथ शंपाकः कृतमालस्तथाऽर्वघः" इति रनकोश: । राजवृक्षः वृक्षाणां राजा राजवृक्षः राजदन्तादिवत् परनिपातः । शम्याकः संपाक: शंपाकथ । “संपाकस्तर्क के घृष्टे त्रिषु ना चतुरङ्गुले " इति मेदिनी । चतुरङ्गुलः ॥ २३ ॥ आरेवतः व्याधिषातः कृतमालः सुवर्णक: "सुपर्णक: " अष्टौ बाइवा इति ख्यातस्य । जम्बीरः "जम्बिरः" दन्तशठः जम्भः जम्भीरः जम्भल: “जम्भरः" पञ्चकं जांबेर 'लघु ईडनिंबू " इति ख्यातस्य ॥ २४ ॥ वरुणः वरणः सेतुः तिक्तशाखः कुमारकः पञ्च वायवर्णा इति ख्यातस्य । पुत्रागः पुरुषः तुः केसर: “ केशरः ” 46 46 Dightired by Google 25-99 [ वनौषधिवर्गः सटीकामरकोशस्य पारिभद्रे निम्बतरुर्मन्दारः पारिजातकः ॥ तिनिशे स्यन्दनो नेमी रथरतिमुक्तकः ॥ २६ ॥ वञ्जुलश्चत्रकृचाथ द्वौ पीतनकपीतनौ ॥ आग्रातके मधूकें तु गुडपुष्पमधुसुमौ ॥ २७ ॥ वानप्रस्थमधुष्ठीलौ जलजेऽत्र मधूलकः || पीलौ गुडफलः संसी तस्मिंस्तु गिरिभवे ॥ २८ ॥ अक्षोटकन्दरालो दावङ्कोटे तु निकोचकः ॥ पलाशे किंशुकः पर्णो वातपोथोऽथ वेतसे ॥ २९ ॥ रथाम्रपुष्पविदुलशीतवानीरवञ्जुलाः ॥ देववल्लभः पञ्चकं उंडी "उंडणी, उंडली" इति ख्यातस्य ॥ २५ ॥ पारिभद्रः निम्बतरुः मन्दारः पारिजातकः चत्वारि निम्बतरो: "कडूनिंब इति ख्यातस्य" । तिनिशः खन्दनः नेमी नेमिः । “पुलिङ्गस्तिनिशे नेमिचक्रप्रान्ते स्त्रियामपि " इति रुद्रः । रथः अतिमुक्तकः ॥ २६ ॥ वसुल: चित्रकृत् सप्त तिवस इति ख्यातस्य । अयं खदिरसदृशः कण्टकरहितः । पीतनः कपीतनः आम्रातकः “अग्रातकः । कपिचूतोऽनातकोऽस्य फले पशुहरीतकीति त्रिकाण्डशेषः । ” त्रयं अंबाडा इति ख्यातस्य । मधूकः 'मधुकः मधूलः मधुलः " गुडपुष्पः मधुद्रुमः ॥ २७ ॥ वानप्रस्थः मधुष्ठीलः पञ्चकं मोहा इति ख्याते | जलजेऽत्र मधूके मधूलक इत्येकम् । अयं पूर्वस्मादीर्घपत्रः | गिरिजेऽत्र मधूलक इत्यपि पाठः । “गौरशाको मधूकोऽन्यो गिरिजः सोऽल्पपत्रकः” इति माघवः । “मधू- कोऽन्यो मधूलस्तु जलजो दीर्घपत्रकः" इति स्वामी । पीलुः गुडफल: संसी श्रीणि पीलुवृक्षस्य " अक्रोड इति प्रसिद्धस्य" । अयं गुर्जरदेशे प्रसिद्धः । गिरिसंभवे- तसिन्पीलौ ॥ २८ ॥ अक्षोट: “अक्षोड: आक्षोड: आक्षोरः आखोट: " कन्दरालः “कर्षरालः” इति द्वयं पर्वतपीलो: "डोंगरी आक्रोड इति ख्यातस्य" । अङ्कोट: “असोठ: अकोल: " निकोचकः “निकोटकः” द्वे अकोटस्य " पिस्ते इति ख्यातस्य ।" पलाशः किंशुक: । किंचित् शुक इव शुकतुण्डाभपुष्पत्वात् । पर्ण: वासपोथः चत्वारि पलाशस्य | बेतसः ॥ २९ ॥ रथः अभ्रपुष्पः विदुल: शीतः “शीतम्” । “शीतं तुषारवानीरबहु- Diglized by Google . द्वितीयं काण्डम्. द्वौ परिव्याधविदुलौ नादेयी चाम्बुवेतसे ॥ ३० ॥ सोभाने शिश्रुतीक्ष्णगन्धकांक्षीवमोचकाः ॥ रक्तोऽसौ मधुशिनुः स्यादरिष्टः फेनिलः समौ ॥ ३१ ॥ बिल्वे शाण्डिल्यशैलृषौ मालूर श्रीफलावपि || प्रक्षो जंटी पर्कटी स्यान्यग्रोधो बहुपाटः ॥ ३२ ॥ गालवः शाँबरो लोध्रस्तिरीटस्तित्वमार्जनौ ।। आम्रो रसालोऽसौ सहकारोऽतिसौरभः || ३३ || कुम्भोलूखलकं क्लीबे कौशिको गुग्गुलुः पुरः || 30-33 " वारद्धुमेषु च " इत्यजयात् । वानीरः वञ्जुलः ससक वेतसंस्य “वेत इति ख्यातस्य ” । परिव्याघः विदुलः नादयी अम्बुवेतसः चत्वारि जलवेतसस्य । नादेयी स्त्री ॥ ३० ॥ सोभाञ्जनः “सौभाञ्जनः शोभाञ्जनः शौभाञ्जनः ” शिग्रुः तीक्ष्णगन्धकः अक्षीव: "आक्षीवः " मोचकः पञ्चकं शेगूल “शेवगा, शेगट" इति ख्यातस्य । असौ सोभाञ्जनो रक्तो रक्तपुष्पचेन्मधुशिप्रुरित्यु- य्यते एकम् । अरिष्टः फेनिलः द्वे रिठा इति ख्यातस्य । " अन्यत्र रिष्टमि- त्यपि । रिष्टं क्षेम शुभाभावे पुंसि खड्ने च फेनिले " इति मेदिनी ॥ ३१ ॥ बिल्य: शाण्डिल्य: शैलूषः मालूर: श्रीफलः पञ्चकं बिल्वस्य । लक्षः जटी “जटि: " पर्कटी “पर्कटि: " त्रयं पिंपरी इति ख्यातस्य । अयं गोमान्तक- भाषया केळा इति ख्यातः । तत्र जटीपर्कटिनाविन्तौ । पर्कटी ङीपन्तेति कचित् | न्यग्रोधः बहुपात् वटः श्रयं वटस्य ॥ ३२ ॥ गालब: शावर: “साबरः ” लोधः तिरीट: तिल्व: मार्जनः ष लोधस्य । तत्राद्यौ श्वेत- लोधे शेषा रक्तलोधे इत्येके । आम्रः चूतः रसालः त्रयं आम्रस्य । असौ आम्रोऽतिसौरभवेत्सहकार इत्येकम् ॥ ३३ ॥ कुम्भः उलूखलकम् । कम्भेति संघातविगृहीतम् | कुम्ममिति लीबमपि । “कार्मुके वारनार्थी च कुम्भ क्लीषं तु गुग्गुलौ” इति रमसः । “कुम्भं त्रिवृत्तिगुग्गुलौ” इति विश्वप्रकाशः । उद्खलमि- त्यपि । “उद्खलं गुग्गुलौ स्यादुलूखलेऽपि न द्वयोः" इति मेदिनी । “उलूखले गुग्गुलौ च लीबमुक्तमुखलम्” इति रुद्रः । अत्र पक्षे कुम्भं चोदूखलमिति पाठः कर्त्तव्यः । कुम्भोलूः खलकम् | कुम्भोलूखलकम् | कुम्मोलूखलाकाराक्षकोशा- भिर्यातम् । “कुम्भोलूखलकं कुम्मै कुम्भोलूखलकं वरम्” इति वाचस्पतिः । कौशि- का मुग्गुलुः "गुग्गुलः” पुरः पञ्च गुग्गुलवृक्षस्य | पुरोऽदन्तः । शेलु: "सेलु: " Diglized by Google 34-35 सटीकामरकोशस्य [ वनौषधिवर्गः शेलुः श्लेष्मातकः शीत उद्दालो बहुवारकः ॥ ३४ ॥ राजादैनं प्रियालः स्यात्सन्नकदुर्घनुःपटः ॥ गंम्भारी सर्वतोभद्रा काश्मरी मधुपर्णिका ॥ ३५ ॥ श्रीपर्णी भद्रपर्णी च काश्मर्यश्चाप्यथ दयोः || कर्कघूँर्बदरी कोर्लिंः कोलं कुवलफेनिले ॥ ३६ ॥ सौवीर बदर घोण्टाऽप्यथ स्यात्स्वादुकण्टकः || विकङ्कतः खुवावृक्षो ग्रन्थिलो व्यात्रपादपि ॥ ३७ ॥ ऐरावतो नागरङ्गो नादेयी भूमिजम्बुका || तिन्दुक: स्फूर्जकः कालस्कन्धश्च शितिसारके ॥ ३८ ॥ ८८ श्लेष्मातकः शीतः उद्दालः बहुवारकः पञ्च शेलट “भोंकरी" इति ख्यातस्य ॥ ३४ ॥ राजादनं राजातनः राजादनः । “राजादनं प्रसरको राजातनः " इति वाचस्पतिः ॥ प्रियाल: "प्रियालभ प्रियालकः” इति माधवः । सन्भ- कद्रुः धनुःपटः चत्वारि चार इति ख्यातस्य । धनुः पट इति व्यस्तमपि । “धनुः प्रियाले ना न स्त्री राशिमेदे शरासने” इति मेदिनी । “पटः प्रियालवृक्षे ना सुचेले पुनपुंसकम्” इति रभसः । गम्भारी "कम्भारी " सर्वतोभद्रा काश्मरी मधुपर्णिका ॥ ३५ ॥ श्रीपर्णी भद्रपर्णी काश्मर्य: सत शिवणी इति ख्यातस्य | काश्मर्योऽन्तः पुंसि । कर्कन्धू: "कर्कन्धुः " बदरी कोलिः "कोली केला " श्रीणि बोर इति ख्यातस्य । तत्र कर्कन्धूईयोः स्त्रीपुंसयोः । कोल कुवलं फेनिलम् ॥ ३६ ॥ सौवीरम् । यत्रि सौवीर्यम् । बदर घोटा बदरीफलस्य । घोण्टाशब्दो बदरीसदृशे वृक्षभेदेऽपि वर्तते । “बद- रीसहशाकारो वृक्षः सूक्ष्मफलो भवेत् । अटव्यामेव सा घोण्टा गोपघण्टेति चोच्यते” इति सुभूत्युक्ते: स्वादुकण्टक: विकतः “वैकङ्कतः” सुवावृक्ष स्रुवायाः वृक्षः खुवा नाम होमपात्रभेदः । ग्रन्थिलः न्याघ्रपात् पञ्च विकक- तस्य "वेहळी इति ख्यातस्य ” । अयं यज्ञियवृक्षभेद: करनाटकभाषया हळुमाणिका इति ख्यातः ॥ ३७ || ऐरावतः नागरङ्गः नादेयी भूमिजम्बुका चत्वारि नागरङ्गस्य नारिंग इति ख्यातस्य । अत्र पूर्वद्वय नागरजयाः अपरद्वयं भूमिजम्वा इत्यपि मतम् । तिन्दुक: "तिन्दुकी " स्फूर्जक काल - स्कन्धः शितिसारकः चत्वारि तेण्डू टेंभुरणी इति ख्यातस्य ॥ ३८ ॥ काकेन्दुः " Diglized by Google i ४] द्वितीयं काण्डम्. काकेन्दुः कुलकः काकतिन्दुकः काकपीलुके ॥ गोलीढो झाटलो घण्टापाटलिर्मोक्षमुष्ककौ ॥ ३९ ॥ तिलकः क्षुरकः श्रीमान्समौ पिचुलझावुकौ || श्रीपर्णिका कुमुदिका कुम्भी कैडर्यकट्फलौ ॥ ४० ॥ क्रमुकः पट्टिकारूयः स्यात्पट्टी लाक्षाप्रसादनः || तूंदस्तु यूपः क्रमुको ब्रह्मण्यो ब्रह्मदारु च ॥ ४१ ॥ तूलं च नीपप्रियककदम्बास्तु हरिप्रियः || वीरवृक्षोऽरुष्करोsमिमुखी भल्लातकी त्रिषु ॥ ४२ ॥ गर्दभाण्डे कन्दरालकपीतनसुपार्श्वकाः ॥ 38-42, 44 कुलकः काकतिन्दुकः काकपीलुकः चत्वारि काकतेण्डू "काकटेम्भुरणी कडुटे- म्भुरणी इति, कुचला, काजरा " इति ख्यातस्य । गोलीढ: झाटलः घण्टा- पाटलि: मोक्षः मुष्ककः पञ्च घण्टापाटले: मोरवा इति प्रसिद्धस्य | घण्टा पाटलिरिति नामद्वयं वा ॥ ३९ ॥ तिलकः क्षुरकः श्रीमान् । “श्रीमान् तिल- कवृशे स्यान्मनोज्ञे धनिके त्रिषु" इति कोशान्तरम् । त्र्यं तिळवा " तिलकपुष्प " इति ख्यातस्य | पिचुलः शावुकः द्वे झाबुकस्य । तिलकभेदोऽयम् । " कोनी इति ख्यातेयमिति केचित् " । श्रीपर्णिका कुमुदिका कुम्भी कैडर्य: कट्फल: पथ कुम्मल “ कुंभ्या इति, कायफल" इति ख्यातस्य | कुम्मी स्त्री ॥ ४० ॥ क्रमुकः पट्टिकाख्यः पट्टी लाक्षाप्रसादनः । लाक्षा प्रसीदति अनेन । करणे ल्युट् | लोधचूर्णेन लाक्षारङ्गोऽतितरां रज्यत इत्यनुभवसिद्धम् । चत्वारि लोहितलोभ्रस्य । पट्टिका आख्या यस्य सः | पट्टोऽस्यास्तीति पट्टी | इअन्तः । ङीषन्तो वा ॥ तूदः "नूद: " यूपः क्रमुकः ब्रह्मण्यः ब्रह्मदारु ॥ ४१ ॥ तूलं " तूलोऽपि " षकं अश्वत्थाकारे वृक्षभेदे । “पारसा पिम्पळ इति ख्यातस्य ” । नीपः प्रियकः कदम्बः हरिप्रियः | हलिप्रिय इत्यपि पाठः । हलिन: प्रियः । सुराया अघिवासनात् । चत्वारि कळंब इति ख्यातस्य । वीरवृक्षः अरुष्करः अभिमुखी भल्लातकी चत्वारि "बिबवा, मिलावा इति ख्यातस्य ॥ ४२ ॥ गर्दभाण्डः कन्दरालः कपीतनः सुपार्श्वकः लक्षः पञ्च गजइंड "लाखी पिंपरी" इति ख्यातस्य । तिन्तिडी तिन्तिली । “अम्लिका }} १२ Digized by Google 43-46 सटीकामरकोशस्य [ वनौषधिवर्ग: लक्षश्र तिन्तिंडी चिचाऽम्लिंकाऽथो पीतसारके |॥ ४३ ॥ सर्जकासनबन्धूकपुष्पप्रियकजीवकाः ॥ साँले तु सर्जकार्याश्वकर्णकाः सँस्यसम्बरः ॥ ४४ ॥ नदीसर्जो वीरतरुरिन्द्रः ककुभोऽर्जुनः || राजादनः फलाध्यक्षः क्षीरिकायामथ द्वयोः ॥ ४५ ॥ इनुदी तापसतरुर्भूर्जे चर्मिमृदुत्वचौ ॥ पिच्छिला पूरणी मोचा स्थिरायुः शाल्मलिंर्दयोः ॥ ४६ ॥ पिच्छा तु शाल्मलीवेष्टे रोचनः कूटशाल्मलिः || चाम्लिका चिश्चा तिन्तिडीका च तिन्तिली " इति चन्द्रः । चिचा अम्लिका आम्लीका “आम्लिका । तिन्तिडी त्वाम्लिका चिश्वा तिन्तिडीका कपिप्रि- या" इति बाचस्पतिः । त्रयं चिश्वायाः | पीतसारकः ॥ ४३ ॥ सर्जकः असनः “आसनः” । “पीठेमस्कन्धयोः क्लीबमासनं ना तु जीवक इति रुद्ररभसौ ।” बन्धूकपुष्पः प्रियकः जीवकः पई असणा इति ख्यातस्य । 'तत्र कांटेअसण, पालेअसण इति द्वौ भेदौ ख्यातौ " 1 सालः 'श्यालः " सर्जः कार्ग्यः “कार्ष्य: " अश्वकर्णकः अश्वस्य कर्ण इव पत्रमस्य | सस्यसम्बर: “शस्वसं- 66 46 44 पञ्च शालवृक्षस्य सालई इति प्रसिद्धस्य ॥ ४४ ॥ नदीसर्जः वीरतरुः इन्द्रवुः ककुभः अर्जुनः पञ्चकं अर्जुनवृक्षस्य । “ अर्जुनसादंडा इत्यपि बदन्ति " । राजादनः “राजादनम्” । “राजादनं क्षीरिकायां प्रियाले किंशु- केऽपि च" इति मेदिनी । फलाध्यक्षः क्षीरिका त्रयं खिरणी इति ख्यातस्य ॥ ४५ ॥ इकुदी तापसतरुः | तापसस्य तरुः | तपस्विन् उपयुक्ततरुत्वात् । द्वे इकुया: हिंगणवेट इति ख्यातायाः । द्वयोरित्युक्तत्वात्पुंसि तु इकुदः । भूर्ज: चर्मी मृदुत्वक् त्रीणि भूर्जवृक्षस्य | पिच्छिला पूरणी मोचा स्थिरायुः शाल्मलि: “शाल्मली शाल्मलः " पञ्च सांवरी इति ख्यातस्य । द्वयोः स्त्रीपुं- सयोः । स्थिरमायुर्यस्याः स्थिरायु: । “पष्टिवर्षसहस्राणि वने जीवति शाल्म- लिः” इति वचनात् ॥ ४६ ॥ शाल्मल्या वेष्टे निर्यासे पिच्छेत्येकम् | सांव- रीचा डीक इति ख्यातस्य । “काथः कषायो निर्यूषो निर्यासो वेष्टकस्तथा " इति रमसः । रोचनः कूटशाल्मलिः द्वे काळी सांवरी इति ख्यातस्य । चिरि- बिल्व: “चिरबिल्वः" नक्तमालः “रक्तमाल: " करजः करञ्जकः चत्वारि Digitized by Google | F ४] द्वितीयं काण्डम्. चिरिबिल्वो नक्तमालः करजश्च करके ॥ ४७ ॥ प्रकीर्यः पूतिकॅरेंजः पूतिकः कलिमारँकः ।। करञ्जभेदाः षड्ग्रन्थो मर्कट्यङ्गारवल्लरी ॥ ४८ ॥ रोही रोहितक: प्लीहशत्रुर्दाडिमपुष्पकः ॥ गायत्री बालतनयः खदिरो दन्तधावनः ॥ ४९ ॥ अरिमेदो विखदिरे कदरः खदिरे सिते || सोमवल्कोऽप्यथ व्याघ्रपुच्छगन्धर्वहस्तकौ ॥ ५० ॥ एरण्ड उरुँवृकश्च रुचकश्चित्रकश्च सः || चक्षुः पञ्चाङ्गुलो मण्डवर्धमानव्यँडम्बकाः ॥ ५१ ॥ 47-37 करञ्जवृक्षस्य ।। ४७ ॥ प्रकीर्यः पूतिकरजः “पूतीकरजः पूतीकरञ्जः” । “पूती- करञ्जः सुमनास्तथा कलहनाशने” इति रुद्रः । पूतिकः "पूतीकः” कलि- मारकः “कलिकारक इत्यपि पाठः" । चत्वारि काण्टेकरञ्ज “घाणेरा करझ" इति ख्यातस्य । षचन्थः मर्कटी अङ्गारवल्लरी एते त्रयः करञ्जभेदाः । “अङ्गार- वर्णपर्णा वल्लरी अङ्गारवल्लरी" ॥ ४८ ॥ रोही रोहितक: प्लीहशत्रुः दाडि - मपुष्पकः चत्वारि रक्तरोहिडा इति ख्यातस्य । गायत्री “वहिगायत्रिणा तथा" इति वैद्यकादिनन्तोऽपि । बालतनयः खदिरः दन्तधावनः चत्वारि खदि- रस्य । “ गायत्री स्त्रियाम्” । “गायत्री खदिरे स्त्री स्याद्” इति रभसः | वाल - पत्रयेति प्राचां पाठः । यदाह । “खदिरो रक्तसारथ गायत्री दन्तभावनः । कण्टकी वालपत्रच जिलशल्यः क्षतिः क्षयः" इति त्रिकाण्डशेषेऽप्येवमेव पाठः ॥ ४९ ॥ अरिमेद: विखदिरः द्वे दुर्गेधिखदिरस्य । विद्गन्धिः खदिरो विखदिरः । सिते शुक्लसारे खदिरे कदर: सोमवल्कः इति द्वयम् । व्याघ्रपुच्छः गन्धर्व- इस्तकः ॥५०॥ एरण्डः उरुबूक: "ऊरुबुक: रूकः रूबुकः " रुचकः चित्रकः चक्षुः पञ्चाङ्गुल: मण्डः वर्धमानः व्यडम्बकः “व्यडम्बनोऽषि " एकादश एर- ण्डस्स । मण्डयतीति मण्डः कचिदमण्ड इति पदमाह । आमण्ड इत्यपि । “गन्धर्व- हस्तको मण्ड आमण्डो व्याघ्रपुच्छकः" इति तारपालः ॥ ५१ ॥ याऽल्पा स्वल्पाकारा शमी स शमीर इत्येकम् । “कुटीशमीशुण्डाभ्योरः" इति सूत्रेण अल्पार्थे शमीशब्दात् रप्रत्ययः । शमी सक्तुफला "सक्तुफली " शिवा त्रयं Dighizad by Google 66 51-56 ९२ सटीकामरकोशस्य [ वनौषधिवर्गः अल्पा शमी शमीरः स्याच्छमी सफलॉ शिवा ॥ पिण्डीतको मरुबकः श्वसनः करहाटकः ॥ ५२ ॥ शल्यश्च मदने शक्रपादपः पारिभद्रकः ॥ भद्रदारु डुकिलिमं पीतदारु च दारु च ॥ ५३ ॥ पूतिकाष्टं च सप्त स्युर्देवदारुण्यथ द्वयोः ॥ पाटलिं: पाटला मोघाँ काचस्थाली फलेरुहा ॥ ५४ ॥ कृष्णवृन्ता कुबेराक्षी श्यामा तु महिलाह्वया || लता गोवन्दिनी गुन्द्रा प्रियङ्गुः फलिनी फली ॥ ५५ ॥ विष्वक्सेना गन्धफली कारम्भा प्रियकश्च सा ॥ मण्डूकपर्णपत्रोर्णनटकट्टुण्टुकाः ॥ ५६ ।। स्योनांकशुकनासर्क्षदीर्घवृन्तकुटंनटाः ॥ शम्याः । पिण्डीतकः मरुबकः श्वसनः करहाटकः ॥ ५२ ॥ शल्पः मदनः षक गोळा इति ख्यातस्य | शक्रपादपः पारिभद्रकः । “पारिमद्रस्तु निम्बद्रौ मन्दारे देवदारुणि" । भद्रदारु बुकिलिमं पीतदारु दारु ॥ ५३ ॥ पूतिकाष्ठं एतानि सप्त देवदारुणि । पाटलि: “पाटली" पाटला मोघा "अमोघा " । “अलिप्रिया विशालाग्राऽप्यमोघा पाटलिईयोः " इति वाचस्पतिः । काच- स्थाली । काला स्थाली फलेरुहेत्यपि पाठस्तत्र काला स्थाली इति पदद्व- यम् । “काला तु कृष्णवृन्ताख्या मञ्जिष्ठा नीलिकासु च" इति मेदिनी । “स्थाली स्यात्पाटलोखयोः" इति मेदिनीविश्वप्रकाशौ । फलेरुहा ॥ ५४ ॥ कृष्णवृन्ता कुबेराक्षी सप्त पाटलायाः “पाडळी इति ख्यातायाः । तत्र पाटलिईयोः । श्यामा महिलाहया लता गोवन्दिनी गुन्द्रा प्रियकुः फलिनी फली ॥ ५५ ॥ विष्वक्सेना गन्धफली कारम्भा प्रियकः द्वादश प्रियकुवृक्षे "वाघांटी इति ख्याते " । महिलायाः स्त्रियाः आह्वय इव आइयो यस्याः सा । महिलायाः समग्रनामभिरधीयत इत्यर्थः । तत्र प्रियकः पुंसि । शेषं स्त्रियाम् । मण्डूकपर्ण: पत्रोर्ण: नटः कङ्गः टुण्डुकः ॥ ५६ ॥ स्योनाक: " श्योनाकः शोणाक: " शुकनासः ऋक्षः दीर्घवृन्तः कुटंनट: शोणक: "शोनकः” अरलु: “अरटु: " "} Digitized by Google ४] द्वितीय काण्डम्. शोणकश्चारलौ तिष्यफला त्वामलकी त्रिषु ।। ५७ ।। अमृता च वयस्था च त्रिलिङ्गस्तु विभीतकः || नाक्षस्तुषः कर्षफलो भूतावासः कलिद्रुमः ॥ ५८ ॥ अभया त्वन्यथा पथ्या कायस्था पूतनाऽमृता ॥ हरीतकी हैमवती चेतकी श्रेयसी शिवा ॥ ५९ ॥ पीतलः सरलः पूतिकाष्ठं चाथ दुमोत्पलः || कर्णिकारः परिव्याधो लकुचो लिकुचो डहुः ।। ६० ॥ पनसः कण्टकिफलो निचुलो हिजलोऽम्बुजः || काकोदुम्बरिका फल्गुर्मलयूर्जघनेफला ॥ ३१ ॥ द्वादश दण्डिका “दिंडा" इति ख्यातस्य । कचिदर्य देंटू इति ख्यातः । तिष्यफला आमलकी ॥ ५७ ॥ अमृता वयस्था चत्वारि आमलक्याः त्रिष्वित्युक्तेः आमलक: आमलकम् । विभीतकः अक्षः तुषः कर्षफलः भूता- वासः कलिनुमः पकं घाटिंग इति ख्यातस्य । कचिदयं बेहडा इति ख्यातः । त्रिलिङ्गत्वाद्विमीतकी विभीतकमिति च ॥ ५८ | अभया अव्यथा पथ्या कायस्था “अत्र वयस्येत्यपि पाठ: " पूतना । यस्याः सेवनेनाभ्यन्तरस्थमल- नाशे मनुष्यः पूतो भवति । अमृता हरीतकी हैमवती चेतकी श्रेयसी शिवा एकादश हिरडा इति ख्यातायां हरीतक्याम् ॥ ५९ ॥ पीतद्रुः सरलः पूति- काष्ठं त्रयं सरलस्य "देवदार इति ख्यातस्य " | दुमोत्पल : कर्णिकार: परि- व्याघः त्रयं कर्णिकारस्य “पांगारा इति च ख्यातस्य” | लकुचः लिङ्कचः 57-61 "डहू " त्रयं औट इति ख्यातस्य । “क्षुद्रपनसस्येत्यपि मतम् " ॥ ६० ।। पनसः “फलसः” कण्टकिफल: "कण्टकफल: " द्वे पनस इति प्रसिद्धस्य । निचुलः हिजलः “इजलः” । “ निचुलेजलहिजला " इति रमसः | अम्बुजः श्रीणि इजर इति रूपातस्य जलवेतसभेदस्य । “स्थलवेतसस्येत्यपि कचित् । निचूलः स्थलवेतसः” इति शब्दार्णवात् । समुद्रफलस्येत्यपि मतम् । काको- दुम्बरिका फल्गुः मलयूः “मलपू: मलापापात्पुनाति । मलापूरित्यपि । मल- घारणे बाहुलकादापू: " जघनेफला चत्वारि काळा उम्बर " बोखाडा, खर्वत " इति ख्यातस्य | जघने बुध्ने फलान्यस्या जघनेफला । पूर्वोचरसाहचर्यात् Digitized by Google 61-65 [ वनौषधिवर्गः सटीकामरकोशस्य अरिष्टः सर्वतोभद्रहनिर्यासमालकाः ॥ पिचुमन्दश्च निम्बेऽथ पिच्छिलाऽगुरुशिंशपा || ६२ ॥ कपिला भस्मगर्भा सा शिरीषस्तु कपीतनः ॥ भण्डिलोऽप्यथ चाम्पेयश्चम्पको हेमपुष्पकः || ६३ ॥ एतस्य कलिका गन्धफली स्यादय केसरे ॥ बक्कुलो वञ्जुलो शोके समौ करकदाँडिमौ ॥ ६४ ॥ चाम्पेयः केसरो नागकेसरः काञ्चनाह्वयः ॥ जया जयन्ती तर्कारी नादेयी वैजयन्तिका ॥ ६५ ॥ लगुरपि स्त्री । मलयूरिति तालव्यान्तम् ॥ ६१ ॥ अरिष्टः सर्वतोभद्रः हिङ्गुनि- र्यासः मालकः पिचुमन्दः “पिचुमर्दः” निम्बः षङ्कं निम्बस्य । हिजुगन्धिनिर्या- सोऽयम् । “ हिङ्गुनिर्यास इत्येष निम्मे हिङ्गुरसेऽपि च” इति मेदिनी । पिच्छिला अगुरुशिंशपा ॥ ६२ ॥ कपिला असगर्भा चत्वारि शिसवा इति ख्यातस्य | अगुरु इति पृथक्पदं वा । तत्पुनपुंसकम् । “अगुरु क्लीने शिशपायाम्" इति रुद्रः । “अगुरुः स्याच्छिशपायाम्" इति विश्वप्रकाशः । शिशपान्तं त्रयं शिसवा इति ख्यातस्य । या कपिला कृष्णवर्णपुष्पा सा भस्मगर्भेत्येकमित्यन्ये । काळा शिसवा इति प्रसिद्धस्य । शिरीषः कपीतनः भण्डिल: “भण्डिरः भण्डीलः" । "भण्डीलो भण्डिरो ना" इति वाचस्पतिः । त्रयं शिरस इति ख्या- तस्य । चाम्पेयः चम्पकः हेमपुष्पकः त्रयं कुडचांपा “सोनचांपा " इति ख्यातस्य ॥ ६३ ॥ एतस्य चम्पकस्य कलिका गन्धफलीत्येकम् । तथा च प्रयोगः । "न षट्पदो गन्धफलीमजिघ्रत्" इति । केसर: “: “तालव्यमध्योऽपि " ऑवळ " बकूळ " इति ख्यातस्य । वञ्जुलः अशोकः द्वे अशोकस्य । करकः दाडिमः “दाडिम्बः दालिमः डालिमः” । “दार्डिमसारभिण्डीरस्वाद्वम्लशुकव- लभा" इति रमसः । त्रिकाण्डशेषोऽप्येवम् । द्वे दाडिमस्य दाळिंब इति ख्यातस्य ॥ ६४ ॥ चाम्पेयः केशरः नागकेशरः । “स्वर्णेभसर्पाख्यो नागकेशरः षट्प- दप्रियः” इति रभसः । काञ्चनाहयः चत्वारि नागचांपा इति ख्यातस्य । काञ्चनाहयः स्वर्णपर्यायनामक इत्यर्थः । जया जयन्ती तर्कारी नादेयी वैजय- न्तिका पश्च टाहाकळ “थोर ऐराण " इति ख्यातायाः ॥ ६५ ॥ श्रीप Digitized by Google ४] द्वितीयं काण्डम्. श्रीपर्णममिमन्थः स्यात्कणिका गणिकारिका || जयोऽथ कुटजः शक्रो वत्सको गिरिमल्लिका ॥ ६६ ।। एतस्यैव कलिङ्गेन्द्रयव भद्रयवं फले । कृष्णपाकफलाविमंसुषेणाः करमर्दके ।। ६७ ।। कालस्कन्धस्तमालः स्यात्तापिच्छोऽथ सिन्दुके || सिन्दुवारेन्द्रसुरसौ निर्गुण्डीन्द्राणिकेत्यपि ॥ ६८ ॥ वेणी गॅरा गॅरी देवताडो जीमूत इत्यपि || श्रीहस्तिनी तु भूरुण्डी तृणशून्यं तु मल्लिका ॥ ६९ ॥ 65-69 अभिमन्थः कणिका गणिकारिका जयः पश्च नरवेल इति ख्यातस्य । दशा- प्येकस्य पर्याया इत्येके । कुटजः शक्रः वत्सकः गिरिमल्लिका चत्वारि कुडा इति प्रसिद्धस्य ।। ६६ ॥ एतस्यैव कुटजस्य फले कलिङ्गं इन्द्रयवं भद्र- यवमिति त्रीणि । कलिङ्गः इन्द्रयवः । “कलिङ्गेन्द्रयवः पुमान्" इत्यमरमाला । कलिङ्गा | तत्रैव स्त्रीकाण्डे पाठात् । कृष्णपाकफलः अविनः “आविमः " सुषेण: करमर्दकः चत्वारि करमर्दकस्य "करवन्द ” इति ख्यातस्य | कृष्ण- पार्क फलमस्य कृष्णपाकफलः ॥ ६७ ॥ कालस्कन्धः तमालः तापिच्छः “तापिञ्जः” त्रयं तमालस्य । सिन्दुकः " सिन्धुकः " सिन्दुवारः इन्द्रसुरसः “इन्द्रसुरिस: " निर्गुण्डी “निर्गुण्ठी" इन्द्राणिका पञ्च सिन्धुवारस्य सिन्धुआरी, निगडी, निर्गुडी इति ख्यातस्य ॥ ६८ ॥ वेणी गरा गरी खरेत्यपि अगरी- त्यपि । “देवताडे खरा तीक्ष्णे त्रिषु स्याद्गर्दभे पुमान् ” इति रमसः । खरागरीति समस्तमपि । मूषिकाविषमस्वाद्गरमागिरतीति गरागरीत्येक पदमपि । तदुक्तम् । “जीमूतको देवताडो वृत्रकेशो गरागरी" इति । देवताडः जीमूतः पश्च देवतालस्य देवताली "देवडकरी " इति ख्यातस्य । श्रीहस्तिनी भूरुण्डी द्वे हस्तिकर्णाभपत्रस्य शाकभेदस्य सिरिहस्तिनी “थोर करडू " इति ख्यातस्य । तृणशून्यं तृणशूने गुल्मे साधु । तत्र साधुः" इति यत् । “ मल्लिको हंसभेदे स्यात्तृणशून्येऽपि मल्लिका " इति रुद्रः । मल्लिका || ६९ ।। भूपदी शीतभीरुः शतभीरु: । “मल्लिका शतभी- रुब गवाक्षी भद्रमल्लिका । शीतभीरुर्मदायन्ती भूपदी तृणशून्यकम्” इति 46 Digitized by Google 19-12 सटीकामरकोशस्य. [ वनौषधिवर्गः भूपदी शीतभीरुश्च सैवास्फोटाँ वनोद्भवा || शेफालिका तु सुवहा निर्गुण्डी नीलिका च सा ॥ ७० ॥ सिताऽसौ श्वेतसुरसा भूतवेश्यथ मागधी ॥ गणिका यूथिकाम्बष्ठा सा पीता हेमपुष्पिका ॥ ७१ ॥ अतिमुक्तः पुण्ड्रकः स्याद्वासन्ती माधवी लता ॥ सुमना मालती जाँतिः सप्तला नवमॉलिका |॥ ७२ ॥ माध्यं कुन्दं रक्तकस्तु बन्धूको बन्धुजीवकः || वाचस्पतिः । चत्वारि मल्लिकायाः मोगरी इति ख्यातायाः । सैव म- ल्लिका वनोद्भवा आस्फोटेत्युच्यते । एकं रानमोगरी इति ख्यातस्य । आस्फोतेत्यपि । “आस्फोता गिरिकर्णी च वनमल्लयां च योषिति" इति मेदिनी । शेफालिका "शीफालिका " सुवहा निर्गुण्डी नीलिका चत्वारि कृष्णपुष्पायाः निर्गुण्ड्याः “राननिर्गुण्डी इति ख्यातायाः । इयं श्वेतपुष्पा " ॥ ७० ॥ असौ निर्गुण्डी सिता श्वेतसुरसा भूतवेशी इति चोच्यते । “इयं कातरी निर्गुडी इति ख्याता" । मागधी गणिका यूथिका अम्बष्ठा चत्वारि यूथिकायाः जुई इति ख्यातायाः । सा यूथिका पीता पीतपुष्पा चेत् हेमपुष्पिका स्यात् एकम् ॥ ७१ ॥ अतिमुक्तः पुण्ड्रकः । वासन्ती वसन्ते पुष्यति कालादित्यण् । एवं माधवीत्यपि ज्ञेयम् । माधवी लता पश्च कुन्दभेदस्य क्रुसरी इति “कस्तुर- मोगरा, मधुमाधवी इति च ख्यातस्य अतिमुक्तादिद्वयं मल्लिकाभेदस्ये- त्येके । माधवीलतेत्येकं पदमपि । सुमनाः मालती जाति: “जाती " । "जाती फले च मालत्याम्” इति मेदिनी । त्रीणि जाते: जाई “चमेली ” मोठी श्वेतजाई, पीतवर्ण जाई" इति ख्यातायाः । तत्र सुमनाः सान्तः । टाबन्तो- ऽपि । सुमनायाच पत्रेणेति सुश्रुते दर्शनात् । सप्तला नवमालिका " नवम- ल्लिका" द्वे नेवाळी “थोर मोगरा, बटमोगरा बेलमोगरा " इति ख्यातायाः ॥७२॥ माध्यं कुन्दं” “कुन्दः । कुन्दो माध्येऽस्त्री मुकुन्द अमिनिध्यन्तरेषु च " इति मेदिनी । द्वे कुन्दस्य । रक्तकः बन्धूकः 'बन्धुक" बन्धुजीवकः त्रीणि बंधुकस्य "दुपारी इति ख्यातस्य" । सहा कुमारी तरणि: । "धुमणौ तरणिः पुंसि कुमारी नौकयोः स्त्रियाम्” इति रत्नः । त्रीणि कुमारी इति “कांटेशेवती, लघुरानशेवती, शेवतीगुलाब" इति ख्यातायाः कुमार्याः । Digized by Google ४]. द्वितीयं काण्डम् सहा कुमारी तरणिरम्लानस्तु महासहा ॥ ७३ ॥ तत्र शोणे कुरवकस्तत्र पीते कुरण्टँकः ।। नीली झिण्टी द्वयोर्बाणा दासी चॉर्तगलव सा ॥ ७४ ॥ ९७ सैरेयंकस्तु झिण्टी स्यात्तस्मिन्कुरबकोऽरुणे ॥ पीता कुरण्टको झिण्टी तस्मिन्सहचरी दयोः ॥ ७५ ॥ ओण्ड्रपुष्पं जपापुष्पं वज्रपुष्पं तिलस्य यत् || प्रतिहाँसशतप्रासचण्डातहयमारकाः ।। ७६ ।। करवीरे करीरे तु ककरग्रन्थिलावुभौ ॥ 73-76 66 अम्लानः महासहा द्वे आबोली इति ख्यातायाः । तत्राम्लान इत्येकं कर- ण्टकमात्रस्य । कांटेशेवती, थोर रानशेंवती, इत्याख्याताया इति केचित् ॥ ७३ || तत्राम्लाने शोणे रक्ते कुरबक इत्येकम् । “ कुरुबक इत्यपि ” । तत्राम्लाने पीतपर्णे कुरण्टक इत्येकम् । “कुरण्डक इत्यपि " | नीली नीलवर्णा या शिण्टी तत्र बाणा दासी आर्तगल: "अन्तर्गलः” इति त्रयम् । इबोरित्यु- तेर्माण इत्यपि। "नीला झिण्टी नीलझिण्टी चेत्यपि पाठः " ॥ ७४ ॥ सैरे- यकः “सैरीयकः” । “सैरीयक: सहचर : सैरेयय सहाचरः ॥ पीतो रक्तोऽथ नीलभ कुसुमैस्तं विभावयेत् || पीतः कुरण्टको शेयो रक्तः कुरबकः स्मृतः ॥ नील आर्तगलो दासी बाण औदनपाक्यपि " इत्युक्तम् । शिष्टी द्वयं शिष्टीमा- श्रख कोराण्टी इति ख्यातस्य । तस्मिन्सैरेयकेऽरुणे रक्तवर्णे कुरबक इत्ये- कम् | या पीतपुष्पा झिण्टी सा कुरण्टक इत्युच्यते । तस्मिन्कुरण्टके सहचरी- त्यपि । द्वयोरित्युक्तेः । सहचर इत्यपि ॥ ७५ ॥ ऑडूपुष्पं जपापुष्पं द्वे जाखन्द इति ख्याते । जवेत्यपि । “जवायां तु जपा लियाम्” इति धर्मदासः । "ॲण्ड- पुष्पेऽपि वृक्षेऽपि जवाशब्दः प्रकीर्तितः” इति त्रिकाण्डशेषात् । ओष्ट्र्पुष्पस्य वृक्षस्थापि च जषेत्यभिधानम् । ओष्ट्र्पुष्पं जवापुष्पं वज्रपुष्पमिति पाठान्तरम् । मचिलख पुष्पं तद्वज्रपुष्पसंज्ञकं एकम् । प्रतिहासः " प्रतीहासः " शतत्रासः चण्डातः हयमारकः ।। ७६ | करवीरः पञ्चकं करवीरस्य कण्हेर इति ख्यातस्य । करीरः ऋकरः ग्रन्थिल: त्रीणि करीरस्य कारवी "नेषती" इति ख्यातस्त्र । उन्मत्तः कितवः धूर्तः धतूरः । “धुस्तूरः धुस्तुरः धूस्तूरः धुतूर: । धुस्तुरस्तु Diglized by Google 77-81 ९८ सटीकामरकोशस्य उन्मत्तः कितवो धूर्ती सूरः कनकाह्वयः ॥ ७७ ॥ मातुलो मदनचास्य फले मातुलपुत्रकः ॥ फलपूरो बीजपूरो रुचको मातुलुङ्गके ॥ ७८ ॥ समीरणो मरुबकः प्रस्थपुष्पः फणिज्जकः || जम्बीरोऽप्यथ पर्णासे कठिञ्जरकुठेरकौ ॥ ७९ ॥ सितेऽर्जकोऽत्र पाठी तु चित्रको वह्निसंज्ञकः || अर्काह्नवसुकाऽऽस्फोटॅगणरूपविकीरणाः ॥ ८० ॥ मन्दारश्चार्कपर्णोऽत्र शुक्लेग्लर्कप्रतापसौ || शिवमल्ली पाशुपत एकाष्ठीलो बुँको वसुः ॥ ८१ ॥ [वनौषधिवर्गः पुण्डरीशो धुस्तुरः कनकाहयः” इति शब्दार्णवः । “उन्मत्त उन्मादवति धुतूरमुचु- कुन्दयोः” इति विश्वप्रकाश: । “मदनः स्मरवसन्तद्भुमिद्धूस्तूरसिडकः” इति मे- दिनी | कनकायः ॥ ७७ ॥ मातुलः मदनः सप्तकं धतूरस्य धोतरा इति ख्यातस्य । कनकाइयः स्वर्णपर्यायनामकः । अस्य घचूरस्य फले मातुलपुत्रक इत्येकम् । फलपूरः बीजपूरः रुचक: मातुलुङ्गकः चत्वारि मातुलिङ्गस्य महाळुंग इति ख्यातस्य ।। ७८ ।। समीरण: मरुबकः प्रस्थपुष्पः फणिजक: जम्बीरः "जम्मीर: " पश्च देशान्तरे जंनीर इति ख्यातस्य । स्वल्पपर्णस्य पर्णासभे- दस्य श्वेतमरवा इति च ख्यातस्य । पर्णासः कठिअरः कुठेरकः त्रीणि पर्णासस्य । आजवलेति बावरी इति च ख्यातस्ख ॥ ७९ ॥ अत्र पर्णासे सिते काण्डपुष्पाभ्यां श्वेते अर्जक इत्येकम् । पाठी चित्रकः वहिसंशकः । त्रयं चित्रकस्य चिता इति ख्यातस्य । तत्र पाठी इअन्तः । वहिसंज्ञको वहिपर्यायनामकः । अर्काहः वसुकः 'वसूक: " आस्फोट: “आस्फोतः ” । “ आस्फोतस्तु पुमानर्के पर्णे स्यात्कोविदारकः " इति मेदिनी | ग णरूप: गणाः बहूनि रूपाणि यस्य | नानात्वात् । विकीरणः “विकि- ॥ ८० ॥ मन्दारः अर्कपर्णः सप्तकं अर्कस्य रुई इति ख्यातस्य । अर्काहयः सूर्यपर्यायनामकः । अत्रार्के शुक्ले अलर्क: प्रतापसः इति द्वे शिवमली पाशुपतः एकाष्टील: बुकः “बकः ” । “बकस्तु बकपुष्पे स्यात्कद्वे श्रीदे च रक्षसि " इति विश्वप्रकाशः । वसुः पञ्च बुकस्य " रुईमन्दार । Digitized by Google ४] द्वितीयं काण्डम्. वन्दा वृक्षादनी वृक्षरुहा जीवन्तिकेत्यपि ॥ वत्सादनी छिन्नरुहा गुइँची तन्त्रिकाऽमृता || ८२ ॥ जीवन्तिका सोमवल्ली विशल्या मधुपर्ण्यपि ॥ मूर्वा देवी मधुरसा मोरटा तेजनी सँवा ॥ ८३ ॥ मधूलिका मधुश्रेणी गोकर्णी पीलुपर्ण्यपि || पाठावष्ठा विद्धकर्णी स्थापनी श्रेयसी रसा ॥ ८४ ॥ एकाठीला पापचेली प्राचीना वनतिक्तिका || कटुः कटभराऽशोकरोहिणी कटुरोहिणी ॥ ८५ ।। मत्स्यपित्ता कृष्णभेदी चक्राङ्गी शकुलादनी || आत्मगुप्ताऽहाऽव्यण्डा कण्डुरा प्रावृषायणी ॥ ८६ ॥ 81-86 ९९ 66 इति ख्यातस्य थोर बकुळी इति ख्यातस्येत्यपि मतम् ॥ ८१ ॥ वन्दा वृक्षादनी वृक्षरुहा जीवन्तिका चत्वारि वृक्षोपरि जातलताविशेषस्य वेदल “बेटागुळी, बांधे" इति ख्यातस्य । बाण्डगुळ इत्यपि लौकिकभाषा- याम् । वत्सादनी छिनरुहा गुडूची “गुडुची " तत्रिका अमृता ॥ ८२ ॥ जीवन्तिका सोमबल्ली विशल्या मधुपर्णी नव गुड़च्या: “गुळवेल" इति ख्यातायाः । मूर्वा "मूर्वी" देवी मधुरसा मोरटा तेजनी सवा “सुबा " ॥ ८३ ॥ मधूलिका मधुश्रेणी गोकर्णी पीलुपर्णी दश मूर्वायाः मूर इति ख्यातायाः । इयं धनुर्गुणोपयोगिनी । इयं मोरवेल इति प्रसिद्धे त्येके । पाठा अम्बष्ठा विद्धकर्णी "अविद्धकर्ण्यपि" स्थापनी श्रेयसी रसा ॥ ८४ ॥ एकाष्ठीला पापचेली प्राचीना वनतिक्तिका दश पाठायाः पाडळी “पाहाडमूळ" इति ख्यातायाः । कटुः कटंभरा “कटम्बरा" अशोकरो- हिणी व्यस्तमपीदं नाम । “अशोका कटुरोहिण्यामशोको वजुलद्रुमः" इति रमसः । “रोहिणी कटुरोहिण्याम्” इति रुद्रः । कटुरोहिणी ॥ ८५ ।। मत्स्यपित्ता कृष्णभेदी "कृष्णभेदा" "कृष्णभेदा चण्डरुहा” इति निषण्टुः । चक्राी शकु- लादनी अष्टौ केदारकुटकी इति ख्यातायाः । आत्मगुप्ता अजहा “जहा " अन्यण्डा कन्डुरा “कण्ड्रा” । “कपिकच्छूथ कण्डरा "इतीन्दुः । प्रावृषायणी ॥ ८६ ॥ ऋष्यप्रोक्ता शुकशिंनिः । शश्चच्छशांकशिशिराणि च शकशिम्मिरित्यूष्मविवे- Digitized by Google 86-91 सटीकामरकोशल्य [ वनौषघिवर्गः ऋष्यप्रोक्ता शूकशिम्बिः कपिकच्छुच मर्कटी || चित्रोपचित्रा न्यग्रोधी द्रवन्ती शम्बरी वृषा ॥ ८७ ॥ प्रत्यक श्रेणी सुतश्रेणी रण्डी मूषिकपर्ण्यपि ।। अपामार्गः शैखरिको घाँमार्गवमयूरकौ ॥ ८८ ॥ प्रत्यकपर्णी केशपर्णी किणिही खरमञ्जरी ॥ हँझिका ब्राह्मणी पद्मा भार्गी ब्राह्मणयष्टिका ॥ ८९ ॥ अङ्गारवल्ली बालेयशाकबर्बरवर्धकाः ॥ मञ्जिष्ठा विकसाँ जिङ्गी समङ्गा कालमेषिका ।। ९० ।। मण्डूकपर्णी मण्डीरी भण्डी योजनवलचंपि ॥ यासो यवासो दुःस्पर्शो धन्वयांसः कुनाशकः ॥ ९९ ।। रौदनी कच्छुराऽनन्ता समुद्रान्ता दुरालभा || १०० · काद्वितालव्या । शुकशिम्यापि । “ मर्कटी शुकशिम्बा च " इति वाचस्पतिः । कपिकच्छुः “कपिकच्छूः ” मर्कटी नब कुवली “कुहिरी " इति ख्यातायाम् । मर्कटतुल्यलोमयुक्तत्वान्मर्कटी । यत्स्पर्शेन कण्डरुत्पद्यतेऽतः कण्हरा | चित्रा उपचित्रा न्यग्रोधी द्रवन्ती शम्बरी वृषा ॥ ८७ ॥ प्रत्यक्श्रेणी सुतश्रेणी रण्डा “चण्डा”। “प्रत्यक्श्रेणी वृषा चण्डा पुत्रश्रेण्याखुपर्णिका” इति निषण्दुः । मूषि- कपर्णी दश मूषिकपर्ण्या: उंदीरकानी इति ख्यातायाः । अपामार्गः शैखरिकः धामार्गवः “अघामार्गवः” । “अघामार्गवोऽपामार्गः कोशातकी च इति व्यर्थे । मयूरकः ।। ८८ ॥ प्रत्यकूपर्णी केशपर्णी "कीशपर्णी " । कपिलोम- तुल्यानि लोमशानि पर्णान्यस्याः । किणिही खरमञ्जरि अटकं अपा- मार्गस्य आघाडा इति ख्यातस्य । हञ्जिका "फजिका " ब्राह्मणी पद्मा भार्गी ब्राह्मणयष्टिका ।। ८९ ॥ अङ्गारवल्ली वालेयशाक: बर्बरः वर्धकः नवर्क मार्ग्या: भारंग इति ख्यातायाः । मञ्जिष्ठा विकसा "विकषा" जिङ्गी समङ्गा कालमेषिका “कालमेशिका " ||९० ॥ मण्डूकपर्णी मण्डीरी "मण्डिरी" । "रक्ता मण्डिरिका च" इतीन्दुः भण्डी योजनबल्ली नवकं मञ्जिष्ठायाः | योजन- पर्ण्यपीति पाठः | यासः यवासः दुःस्पर्शः धन्वयासः “ धनुर्यासः " इना- शकः ॥ ९१ ।। रोदनी "चोदनी" कच्छुरा अनन्ता समुद्रान्ता दुरालभा दशकं Digtized by Google | ! | द्वितीयं काण्डम्. पुत्रिपर्णी पृथक्पर्णी चित्रपर्ण्यविल्लिका || १२ || क्रोष्टविन्ना सिंहपुच्छी कलेशी घावनी गुहा ॥ निदिग्धिका स्पृशी व्याघ्री बृहती कण्टकारिका ॥ १३ ॥ प्रचोदनी कुली क्षुद्रा दुःस्पर्शा राष्ट्रिकेत्यपि ॥ नीली काला क्लीतकिका ग्रामीणा मधुपर्णिका ॥ ९४ ॥ रजनी श्रीफली तुत्या द्रोणी दोलॉ च नीलिनी ॥ अवल्गुजः सोमराजी सुवलिः सोमवलिका ॥ १५ ॥ कालमेषी कृष्णफला बाऊंची प्रतिफल्यपि ॥ कृष्णोपकुल्या वैदेही मागघी चपला कणा ॥ ९६ ॥ उषणा पिप्पली शौण्डी कोलाज्य करिपिप्पली ॥ कपिवली कोलवली श्रेयसी वशिरः पुमान् ॥ १७ ॥ १०१ 44 91-97 धन्वयासस्य घमासा इति ख्यातस्य । पृश्निपर्णी पृथक्पर्णी चित्रपर्णी अर बल्लिका "अद्विपर्णिकेति पाठः " || ९२ ॥ क्रोष्टुविभा सिंहपुच्छी कलशी “कलशिः " घावनी “धावनिः" गुहा नवकं सिंहपुच्छया: डवला "पिठ - " इति ख्यातायाः । निदिग्धिका स्पृशी व्याघ्री बृहती कण्टकारिका ॥ ९३ ॥ प्रचोदनी कुली क्षुद्रा दुःस्पर्शा राष्ट्रिका दशकं कण्टकारिकायाः रिक्जी इति ख्यातायाः । नीली काला क्लीतकिका ग्रामीणा मधुपर्णिका ।। ९४ ।। रञ्जनी श्रीफली तुत्था द्रोणी "तूणी" । "तूणीनील्यां निषङ्गे ना" इति मेदिनी । “तूणी तु नील्यां तूणा निषङ्गके' इति विश्वप्रकाशः । दोला "मेला" । "तुत्था श्रीफलिका मेला सारवाही च रञ्जनी" इति निघण्टुः नीलि- नी एकादश नील्याः । इयं वस्त्रादिरञ्जनकारिणी कृष्णवर्णा । अवलगुजः सोम- राजी सुवलिः सोमवल्लिका ॥ ९५ ।। कालमेषी “कालमेशी" कृष्णफला बाइची "वागुजी" पूतिफली अष्टकं बाकुची, बावंची इति ख्यातायाः । सोमराजीशब्दः ङीषन्त इमन्तथ | कृष्णा उपकुल्या वैदेही मागधी चपला कणा ।। ९६ ।। उषणा " ऊषणा " पिप्पली "पिप्पलिः " शौण्डी कोला दशकं पिप्पल्याः । करिपिप्पली कपिबल्ली कोलबल्ली श्रेयसी वशिरः । “ दन्त्यमध्योअप " पश्च गजपिप्पल्माः ॥ ९७ ।। चयं “चण्या Digitized by Google T07-14 १०२ सटीकामरकोशस्य [ वनौषधिवर्गः चव्यं तु चविकां काकचिंञ्चीगुञ्जे तु कृष्णला || पलंकषा त्विक्षुगन्धा वदंष्ट्रा खादुकण्टकः ॥ ९८ ।। गोकण्टको गोक्षुरको वनशृङ्गाट इत्यपि ॥ विश्वा विषा प्रतिविषाऽतिविषोपविषाऽरुणा ॥ १९ ॥ शृङ्गी महौषधं चाथ क्षीरावी दुग्धिका समे || शतमूली बहुसुताsभीरुरिन्दीवरी वरी ।। १०० ।। ऋष्यमोक्ताऽभीरुपत्रीनारायण्यः शतावरी ॥ अहेरुरथ पीतडकालीयकहरिद्रवः ॥ १०१ ।। दार्वी पचंपचा दारुहरिद्रा पर्जनीत्यपि ॥ वचोग्रगन्धा षङ्गन्था गोलोमी शतपर्विका ॥ १०२ ॥ शुक्ला हैमवती वैद्यमातृसिंह्यौ तु वाशिंका || कोला च चविका" इति हेमचन्द्रः । चविका “चविक इति पुंलिङ्गोऽपि " । द्वे चन्यस्य चवक इति ख्यातस्य । केचित् चन्यादिद्वयं पूर्वान्वयीत्याहुः । अत्र पक्षे तुस्थाने चः पाठ्य: । काकचिञ्ची " काकचिश्चिः” । काकचिया । "गुआ तु काकचिञ्चायां पटहे च कलध्वनौ" इति मेदिनी । गुआ कृष्णला त्रीणि गुञ्जायाः | पलंकषा रक्षुगन्धा श्रदंष्ट्रा स्वादुकण्टकः ।। ९८ ।। गोकण्टकः गोक्षुरकः बनशृङ्गाटः ससकं गोक्षुरस्य सराण्टा इति ख्यातस्य । विश्वा विषा प्रतिविषा अतिविषा उपविषा अरुणा ।। ९९ ।। शृङ्गी महौषधं अष्टकं अति- विषायाः अतिखि इति ख्यातायाः । क्षीरावी दुग्धिका द्वे दुग्धी इति ख्यातायाः । शतमूली बहुसुता अभीरु: इन्दीवरी वरी ॥ १०० ॥ ऋष्य- प्रोक्ता अभीरुपत्री नारायणी शतावरी अहेरुः दशकमपि स्त्रीलिङ्गं सहस्र- मूल्याः शतावरीति ख्यातायाः । पीतनुः कालीयक: "कालेयकः " हरिः ।। १०१ ।। दार्वी पचंपचा “पचंबचेत्यपि " दारुहरिद्रा पर्जनी सप्तकं दारुहळद इति ख्यातस्य । वचा उग्रगन्धा षचन्था गोलोमी शतपर्विका पञ्चकं चचायाः वेखण्ड इति ख्यातायाः ॥ १०२ ॥ या शुक्ला बचा सा हैमवतीत्ये- कम् । वैधमाता सिंही वाशिका "दन्त्यमध्यापि " वृषः अटरूपः "अटरूपः " Dightired by Google 46 i 2103 - 107 द्वितीयं काण्डम्. १०३ वृषोष्टरूषः सिंहास्यो वासको वाजिदन्तकः ॥ १०३ ॥ आस्फोटा गिरिकर्णी स्याद्विष्णुकान्ताऽपराजिता ॥ इक्षुगन्धा तु काण्डेक्षुकोकिलाक्षेक्षुरक्षुराः ॥ १०४ ॥ शालेयः स्याच्छीतशिवश्छत्रा मधुरिका मिर्सिः || मिश्रेयाप्यथ सीहुण्डो वज्रः क्षुक्र स्त्री मुँही गुडाँ ॥ १०५ ॥ समन्तदुग्घाऽथो वेल्लममोषा चित्रतण्डुला || तण्डुलश्र कृमिनश्च विडङ्गं पुंनपुंसकम् || १०६ || बला वाट्यालका घण्टारवा तु शणपुष्पिका ॥ भृद्धीका गोस्तैनी द्राक्षा खादी मधुरसेति च ॥ १०७ ॥ सिंहास्यः वासकः वाजिदन्तकः अष्टकं अटरूषस्य अडुळसा इति ख्यातस्य ।। १०३ ।। आस्फोटा "आस्फोसा" । "आस्फोता गिरिकर्व्यां च वनमल्लयां योषिति" इति मेदिनी गिरिकर्णी विष्णुक्रान्ता अपराजिता चत्वारि विष्णु- कान्तायाः । इक्षुगन्धा काण्डेक्षुः कोकिलाक्षः इक्षुरः क्षुरः पञ्च कोकिला- क्षस्य कोळसुन्दा “तालिमखान्याचे वीं कोलिस्ता" इति ख्यातस्य ॥ १०४ ।। शालेयः शीतशिवः छत्रा मधुरिका मिसिः । “मिसी मिशि: मिशी” । मिशी मिशिरिति तालव्यांत आह सोमनन्दी । मिश्रेया पई मधुरिकायाः "बडि- शेप " इति ख्यातायाः । सीहुण्ड: । "वज्रब्रुमः सिहुण्डोऽथ " इति रभसात् खादिरपि । शीहुण्ड इति तालव्यादिरपि । वज्रः सुक् सुही कुहि बुहा। "सुही बुहा सुग्" इत्यमरदत्तः । गुडा "गुडी" | "गुडो गोलेक्षु- विकृती बुहीगुडिकयोर्गुडा" इति रुद्रः ॥ १०५ ॥ समन्तदुग्धा षद् वज्रद्रुमस्य “शेरनिवडुङ्ग” इति ख्यातस्य । तत्र शुक् हकारान्तः स्त्री । "वज्रदु: बुक् जुही गुडेति पाठ : " । बेल्ल अमोघा "मोघापि” । “कृमिघ्नं तण्डुलं मोघा " इति बाचस्पतिः | चित्रतण्डुला तण्डुलः तन्तुलः । तन्तुं कृमिसूत्रं लाति । कृमितः बिडङ्गं पई विडङ्गस्य, वावडिंग इति ख्यातस्य ॥ १०६ ॥ बला वाट्यालका द्वे तुपकडी "चिकणा" इति ख्यातस्य । घण्टारवा शणपुष्पिका द्वे शत्रु- ष्पिकायाः । 'लघुताग इति घागरी इति चेत्येके" मुझीका गोस्तनी "गोल्लना " द्राक्षा खाद्वी मधुरसा पक्ष द्राक्षायाः || १०७ ॥ सर्वानुभूतिः Diglized by Google 107449 १०४ सटीकामरकोशस्य [ वनौषधिवर्गः सर्वानुभूतिः सरला त्रिपुटाँ त्रिवृता त्रिवृत् || त्रिभण्डी रोचंनी श्यामापालिन्यौ तु सुषेणिका ॥ १०८ ॥ काला मसूरविदलार्धचन्द्रा कालमेषिका || मधुकं क्लीतकं यष्टिमंधुकं मधुयष्टिका ।। १०९ ।। विदारी क्षीरशुक्लेक्षुगन्धा क्रोष्ट्री तु या सिता || अन्या क्षीरविदारी स्यान्महाश्वेतर्क्षगन्धिका ॥ ११० ।। लाङ्गली-शारदी तोयपिप्पली शकुलादनी ॥ खरवा कारवी दीप्यो मयूरो लोचमस्तकः ॥ १११ ॥ 66 सरला "सरणा" त्रिपुटा “त्रिपुटी" | "सर्वानुभूतिः सरणा त्रिपुटा रोचनी सरा | त्रिपुटी महती श्यामा " इति वाचस्पतिः | त्रिवृता त्रिवृत् त्रिभण्डी रोचनी “रेचनी त्रिवृतादन्त्योः" इति मेदिनी । सत त्रिष्टतायाः “तेंडू, श्वेत- निशोत्सर इति च ख्यातायाः” । श्यामा पालिन्दी "पालिन्धी " सुषेणिका । १०८ ॥ काला मसूरविदला अर्धचन्द्रा कालमेषिका सत कृष्णवर्णायांन्ति तामाः 'काळा तेंडू, निशोत्तर, निगडी, सिधारें इति ख्यातायाः " पि" । लीतकं यष्टिमधुकं “यष्टीमधुक" मधुयटिका चत्वारि यष्टिमधुकस्य गोडे- कोष्ट " ज्येष्ठमध" इति ख्यातस्य ।। १०९ ॥ विदारी क्षीरशुक्ला इक्षुगन्धा क्रोष्टी चत्वारि शुलभूमिकोहोळें इति ख्यातस्य । या सिता शुक्ला विदारी- त्यन्वयः । क्षीरविदारी महाश्वेता ऋक्षगन्धिका | ऋक्षान् गन्धयति । “गन्ध अर्दने" । यद्वा ऋक्षस्येव गन्धो यस्याः । त्रीणि कृष्णभूमिकूष्माण्डस्य | अन्येति सितायाः अन्या कृष्णेत्यर्थः । “क्रोष्ट्री शृगालिका कृष्णविदारी लाङ्ग- लीषु च " इति मेदिन्यां कृष्णविदारीत्युक्तत्वात् । या सितेत्यत्रासितेति पदच्छेदे मेदिन्यविरोधेन पूर्व नामचतुष्कं कृष्णभूकूष्माण्डस्य । क्षीरेति त्रयं शुक्लभूक- ष्माण्डस्येति वा । असिताया अन्या शुक्लेत्यर्थः ।। ११० । लाङ्गली शारदी तोगपिप्पली शकुलादनी चत्वारि शाकमेदस्य “मोगुड जळपिंपळी" इति ख्यातस्स ! खराश्वा कारवी दीप्य: मयूरः लोचमस्तकः “लोचमर्कट: " पश्च मयूरशिखायाः भोरशेंडा इति ख्यातायाः । “अजमोदा इत्यपि मतम् " ।। १११ ।। गोपी अजादित्वाट्टाप् । गोपा । “गोपी श्यामा गोपवली गोपा गोपालिका च सा " इति वाचस्पतिः । श्यामा शारिवा “सारिना " Diglized by Google ! i 1. [8] द्वितीयं काण्डम्. गोपी श्यामा शारिवा स्यादनन्तोत्पलशारिवा || योग्यमृद्धिः सिद्धिलक्ष्म्यौ वृद्धेरप्याह्वया इमे ॥ ११२ ॥ रम्भा मोचांशुमत्फला || काकमुद्गा सहेत्यपि ॥ ११३ ॥ सिंही भण्टाकी दुष्प्रघर्षिणी ॥ कदली व काही 111-115 असा राखा सुगन्धा गन्धनाकुली ॥ ११४ ।। भुजङ्गाक्षी छत्राकी सुवहा च सा || रगंन्चाऽंशुमती सालपर्णी स्थिरा ध्रुवा ॥ ११५ ॥ उरी समुद्रान्ता कॉर्पासी बदरेति च ॥ उत्पलशारिवा यश्च उत्पलशारिवायाः उपरसाळ “उपलसरी " इति । यो ऋद्धिः सिद्धिः लक्ष्मीः चत्वारि ऋद्धिनामकस्य औष- "केवणी, मुरुडशेंग" इति च ख्यातस्य । इमे योग्यादयश्च- द्विनामकौषधेरप्याडयाः स्युः ॥ ११२ ॥ कदली अजादित्वा- । कदलोऽपि । “ कदलच कदल्यसौ " इति व्याडिः । वारण- गपुषा" रम्भा मोचा अंशुमत्फला काष्ठीला षद् कदल्याः । मुद्र- गा सहा त्र्यं काकमूग “रानमूग " इति ख्यातायाः काकसुद्गा- ॥ वार्ताकी । पुंस्यपि वार्ताक इति । वार्ता वार्ताकुः । वार्ताको वार्ताकः शाकबिल्वकः" इति रमसः । “वार्ता वातिंगणे विश्वः । “वर्ताकुरेषा गुणसप्तयुक्ता" इति वैद्यकाच्च । हिङ्गुली सिंही वर्षिणी पञ्च वार्ताक्याः रानवाङ्गी “डोरली" इति ख्यातायाः । राखा सुगन्धा गन्धनाकुली ॥ ११४ ॥ नकुलेष्टा भुजङ्गाक्षी नव रास्त्रायाः मुझसी "मुंगसवेल " इति ख्यातायाः । स्थाने नागसुगंधेति पाठः । विदारिगन्धा (१) “विदा- मती सालपर्णी "शालपर्णी" स्थिरा ध्रुवा पञ्च सालपर्ण्याः सालवण " इति ख्यातायाः ॥ ११५ ।। तुण्डिकेरी समुद्रान्ता सी" बदरा चत्वारि कार्पास्याः | सा कार्पासी बन्या बने श्रीत्युच्यते एकम् । सङ्गी ऋषभ: वृषः त्रयं ऋषभारम्यौषधि- न्भः विदारिगन्धः | "ज्यापोः संज्ञाछन्दसोर्बहुम्', इति इखः । Digitized by Google 116-120 सटीकामरकोशस्य [वनौषधिवर्गः भारद्वाजी तु सा वन्या शृङ्गी तु ऋषभो वृषः ।। ११६ ॥ गाङ्गेरुकी नागबला झषा इस्गवेधुका || धामार्गवो घोषक: स्यान्महाजाली स पीतकः ॥ ११७ ।। जोत्स्त्री पटोलिका जाली नादेयी भूमिजम्बुका स्यालाङ्गलिक्यमिशिखा काकाङ्गी काकनासिकाका ११८ ।। गोधापदी तु सुवहा मुसली तालमूलिका ॥ अजशृङ्गी विषाणी स्याद्गोजिह्वादार्विके समे ॥३१डला ताम्बूलवली ताम्बूली नागवल्लथप्यथ द्विजा ॥ क हरेणू रेणुका कौन्ती कपिला भस्मगन्धिनी ॥ १२० विशेषस्य "बैलघांटी" इति ख्यातस्य । शृङ्गीशब्द इन्भन्तः ॥ ११६ ।। गाङ्गे- रुकी नागवला झषा इस्वगवेधुका चत्वारि बलाविशेषस्य “इस्वचिकपा" इति ख्यातस्य । धामार्गवः घोषकः द्वे घोषवल्लया: “घांसाठी, दोडकी " इति च ख्यातायाः । सः घोषकः पीतकः पीतपुष्पश्चेत महाजली- त्युच्यते एकम् । स्त्रीलिङ्गम् ॥ ११७ ॥ जोत्स्नी “ज्योत्स्ना "जंत्री पटोली ज्योत्स्ना" इति हैमः । पटोलिका जाली त्रयं पटोलिकायाः “पवळी” इति ख्यातायाः । नादेयी भूमिजम्बुका द्वे भूजम्ब्वाः “भुइजांभळी इति ख्यातायाः । “नादेयी नागरङ्गे स्याञ्जयायां जलवेतसे । भूमिजम्वां वायां च व्यङ्गुष्ठेऽपि च योषिति" इति मेदिनी । लाङ्गलिकी अग्निशिखा द्वे लाङ्गया: वागचबका “ कळलावी" इति च ख्यातायाः । काकाङ्गी काकनासिव द्वे काकजङ्घाख्यौषधिविशेषस्य "कावळी इति ख्यातस्य" ।। ११५ । गग- पदी सुवहा द्वे हंसपादिकाया: “रक्तलाजाळूं इति ख्यातायाः” । मुली तालमूलिका द्वे मुसळ्याकन्द, मुसलकन्द इति ख्यातायाः । अजराती विणी द्वे मेदशिंगी इति ख्यातायाः ओषधेः । इयं त्वजशृङ्गाकारफला बहारा सकण्टका नेत्रौषधिरिति सुभूतिराह । गोजिह्वा दार्विका “दर्विका"दली “ पाथरी ” इति ख्यातस्य क्षेत्रजन्यशाकभेदस्य ॥११९॥ ताम्बूलवल्ली ताम्ली नागवल्ली त्रीणि नागबल्लया: " पानवेल इति ख्यातायाः द्विजहरेणुः रेणुका कौन्ती कपिला भागन्धिनी पई रेणुकाख्यगन्धद्रव्यस्य "रेणबीज" इति प्रसिद्धस्य ॥ १२० || एलावालुकं ऐलेयंसुगन्धि हरिवालुकं वालुं पञ्च " " Digitized by Google ४] द्वितीयं काण्डम्. एलावालुकमैलेयं सुगन्धि हरिवालुकम् || तु ॥ १२२ ॥ वालुकं चाथ पालङ्कयां मुकुन्दः कुन्दकुन्दुरूं ॥ १२१ ॥ बाँलं हीबेरबर्हिष्ठोदीच्यं केशाम्बुनाम च || कालानुसार्यवृद्धाश्मपुष्पशीतशिवानि शैलेयं तालपर्णी तु दैत्या गन्धकुटी मुरा || गन्धिनी गजभक्ष्यों तु सुवहा सुरभी रसा ॥ १२३ ॥ महेरुणा कुन्दुरुकी सॅल्लकी हादिनीति च ॥ अभिज्वालासुभिक्षे तु धातकी धातुपुष्पिका ॥ १२४ ॥ १०७ 102 - 12/ वालुकाख्यगन्धद्रव्यस्य । “वाळूक, कांकडी " इति ख्यातस्येत्यपि मतम् । पालकी मुकुन्दः कुन्दः कुन्दुरु: "मुकुन्द कुन्दुः कुन्दरः " चत्वारि पालकी “पोईशाक वस्तुकाकारा पालख" इति च ख्यातस्य ॥ १२१ ॥ बालं हीबेरं बर्दिष्ठं उदीच्य केशाम्बुनाम पञ्च वाळा इति ख्यातस्य । “बालः" । "बालो ना कुन्तलेऽश्वस्य गजस्यापि च वालधौ ॥ वाच्यलिङ्गोऽर्मके मूर्खे झीबेरे पुनपुंसकम्” इति मेदिनी । केशवाम्बु च तयोर्नाम यस्य तत्केशाम्बुनाम । यावत्केशस्थाम्बुनथ नामानि तानि सर्वाणि बालस्यापीत्यर्थः । कालानुसार्य वृद्धं अश्मपुष्पं शीतशिवम् ॥ १२२ ॥ शैलेयं पश्च शैलैयस्य फूल “शिला- जित" इति ख्यातस्य । तालपर्णी दैत्या गन्धकुटी मुरा गन्धिनी पश्च मुरायाः तालिसपत्र “मोरमांशी " इति ख्यातायाः । गजभक्ष्या "गजभक्षा " सुवहा सुरभी “सुरभी: " । "सुरभि: सल्लकीमातृभिन्नुरागोषु योषिति" इति मेदिनी । सुरभीरसेत्येकमपि पदम् । रसा ॥ १२३ ॥ महेरुणा "महेरणा " कुन्दुरुकी सड़की “शल्लकी सिलकी" । "श्वविद्- दुभेदौ शल्लक्यौ” इति तालव्यादौ रभसः । सल्लकी सिल्लकी डादेति रुद्रः । डादिनी "हादिनी " अष्ट सालई इति ख्यातायाः | अभिज्वाला “ अग्नेर्व्वालेव, रक्तपुष्पत्वात् ।” सुभिक्षा धातकी धातुपुष्पिका "घातृषु- प्पिका " चत्वारि धातक्या: धायफूल “घायटी" इति ख्यातायाः ॥ १२४ ॥ पृथ्वीका चन्द्रवाला एला निष्फुटि: "निष्फुटी" बहुला पश्चर्क एलायाः । सा एला सूक्ष्मा सूक्ष्मपरिमाणा चेत् उपकनिका तुत्था Digized by Google 124-129 सटीकामरकोशस्य [ वनौषधिमर्गः पृथ्वीका चन्द्रवालैला निष्कुटिर्बहुलाऽथ सा ।। सूक्ष्मोपकुञ्चिका तुत्या कोरङ्गी त्रिपुटा त्रुटिंः ॥ १२५ ॥ व्याधिः कुष्टं पारिभाव्यं वाप्यं पाकलमुत्पलम् || शंखिनी चोरपुष्पी स्यात्केशिन्यथ वितुन्नकः १२६ ।। झटामलाऽज्झटा ताली शिवा तामलकीति च ॥ प्रपौण्डरीकं पौंडर्यमथ तुम्नः कुबेरकः ॥ १२७ ॥ कुणिः कच्छः कान्तलको नन्दिवृक्षोऽथ राक्षसी ॥ चण्डा घनहरी क्षेमदुष्पत्रगणहासकाः ॥ १२८ ॥ ब्याडांयुधं व्याघ्रनखं करजं चक्रकारकम् || सुषिरा विद्रुमलता कपोतार्निटी नली ॥ १२९ ॥ कोरजी त्रिपुटा त्रुटि: "त्रुटी" इति पञ्च नामानि ॥ १२५ ॥ व्याभिः कुष्टं पारिभाव्यं वाप्यं “व्याप्यं. आप्यं " पाकलं उत्पलं पई कडू कोष्ठ “गोर्डे कोष्ठ " इति ख्यातस्य । शंखिनी चोरपुष्पी केशिनी त्रयं चोर- बल्लया: "चोर शंखाहुली, सांखवेल " इति ख्यातायाः | वितुम्नकः ||१२६|| झटामला अज्झटा ताली शिवा तामलकी पई भूम्यामलक्या: । झटामलेत्यत्र शटेति पृथक् पदं वा । अमलेति छेदः । आह च । तामलक्यामला तालीति । झटा तामलकीति चेति । प्रपौण्डरीकं पौण्डये “पुण्डर्य" द्वे पौण्डर्यस्य । इदं झालपर्णीतुल्यपत्रं ज्ञेयम् । स्थलपत्रमिति गौडाः | तुनः कुबेरकः ॥ १२७ ॥ इणिः “तुणिः ” कच्छः कान्तलकः नन्दिवृक्षः “नन्दीवृक्ष: " पई नन्दिवृक्षस्य “नाम्दरुखी इति ख्यातस्य" । अयमश्वत्थाकारपत्रः । राक्षसी चण्डा घनहरी क्षेम: दुष्पत्रः गणहासकः पई चोराख्यगन्धद्रव्यस्य “चोरऔंवा, किरमाणी जवा, गठोना, गाठीवनमूळ इति ख्यातस्य । गण इत्यप्यस्य नाम " ॥ १२८॥ व्याडायुधं “व्यालायुधं" व्याघनख करजं चक्रकारकं चत्वारि व्याघनख - नामकगन्चद्रष्यस्य "लघुनखला, बाघनख इति ख्यातस्य । " सुषिरा विद्रु- मलता कपोताङ्गिः नटी नली ॥ १२९ ।। धमनी अञ्जनकेशी सत नली- नामक्रगन्नद्रष्यस पवारीति लोके प्रसिद्धस्य । इयं उत्तरपये प्रसिद्धा । 44 Digitized by Google । ४] द्वितीयं काण्डम्.. धमन्यञ्जनकेशी च हनुर्हट्टविलासिनी ॥ शुक्तिः शंखः खुरः कोलदलं नसँमयाढकी ।। १३० ।। काक्षी मृत्खा तुंवरिका मृत्तालकसुराष्ट्रजे || कुटन्नटं दाँशपुरं वानेयं परिपेलवम् ॥ १३१ ।। प्लवगोपुरगोनर्दकैवर्तीमुस्तकानि च ॥ ग्रन्थिपर्ण शुकं बर्हपुष्पं स्थौणेयकुकुरे ॥ १३२ ।। मरुन्माला तु पिशुना स्पृक्का देवी लता लघुः || समुद्रान्ता वधूः कोटिवर्षा लङ्कोपिकेत्यपि ॥ १३३ ॥ 129-133 " हनु: हट्टविलासिनी युक्तिः शंखः खुरः कोलदलं नखं "नखी " सप्त नवा- ख्यगन्धद्रव्मस्य “नखला " इति ख्यातस्य । अत्र हनुरुदन्तः स्त्री, साहचर्यात् । बदरीतुल्पपत्रत्वात्कोलदलम् | आढकी || १३० ॥ काक्षी मृत्या तुवरिका | “वार्षिका मूलिका तूवर्याढकी कुच्छुरा शटी" इति बोपालितात् तूवरिका | मृतालकं “मृतालकं " सुराष्ट्रज षट् तुवरिकायाः तूर इति ख्यातायाः । कुटभटं दाशपुरम् । “दशपुरमिति दशपूरमिति दाशपूरमिति च” । “दशपूर दशपुरं प्लवनं जीविताहयम्” इति वाचस्पतिः । वानेयं परिपेलवम् ॥ १३१ ॥ ध्रुवं गोपुर गोनदे कैवर्तीमुस्तकं “कैवर्तिमुस्तकं कैवर्तमुस्तक " अटकं कैवर्ती- मुस्तकस्य केवडी, “जलमुस्ता, क्षुद्रमोक्षा, मोथा " इति ख्यातस्य । ग्रन्थि- पर्ण शुकम् । “शुको व्याससुते कीरे रावणस्य च भत्रिणि । शिरीषपादये पुंसि ग्रन्थिपर्णे नपुंसकम् ” । बर्हपुष्पम् शुकबईमित्येकमपि नाम | बर्हिपुष्पं बाई: पुष्प नई पुष्पं चेति पृथगपि । स्यौणेयं कुकुरं पश्च गण्ठीवन “मटोरा " इति ख्यातस्य ॥ १३२ || मरुन्माला पिशुना स्पृक्का “पृषोदरा- दित्वात्सलोपे एक्कापि " देवी लता लघुः समुद्रान्ता वधूः कोटिवर्षा लडो- पिका दशकं पिण्डकेति ख्यातायाः स्पृक्कायाः । अत्र मरुन्मालेति संघात- विग्रहीतम् । यदाह वाचस्पतिः । “स्पृका तु ब्राह्मणी देवी मरुन्माला लता लघुः । समुद्रान्ता वधूः कोटिवर्षा लङ्कोपिका मरुत् । सुनिर्माल्यवती माला मोहना कुटिला लता" इति ॥ १३३ ॥ तपत्रिनी जटामांसी जटिला लोमशा मिश्री “मिसिः मिषिः मिषी मसिः मषिः मषी मसी" पत्र जटामांसाः । 44 Digitized by Google 433-126 सटीकामरकोशस्य [ वनौषधिवर्ग: तपस्विनी जटामांसी जटिला लोमशा मिशी ॥ त्वक्पत्रमुत्कटं शृङ्गं त्वचं चोचं वराङ्गकम् || १३४ || कर्पूरको द्राविडकः काल्पको वेघमुख्यकः ॥ ओषध्यो जातिमात्रे स्युरजातौ सर्वमौषधम् ॥ १३५ ॥ शाकाख्यं पत्रपुष्पादि तण्डुलीयोऽल्पमारिषः || विशल्यामिशिखानन्ता फलिनी शक्रपुष्पिका ॥ १३६ ॥ स्याहसँगन्धा छगलांत्र्यांवेगी वृद्धदारकः ।। ११० जटेति पृथक्पदं वा । यदाह । मांसी कृष्णजटा हिंसा नलदा जटिला मिसिः | जटा च पिशिनी पेशी क्रव्यादी च तपस्विनीति । त्वक्पत्रं उत्कटं भृङ्गं त्वचं चोचं वराङ्गकं षद् त्वक्पत्रस्य “दालचिनी " तज इति ख्यातस्य । “त्वक्त्वचचोचशब्दाः स्युर्वल्के चर्मणि पत्रके " इति धरणिः ॥ १३४ ॥ कर्पू- रकः “कर्बूरकः” द्राविडकः द्रविडदेशे जातः । तत्र जात इत्यण् | स्वार्थेकः । काल्पक: वेधमुख्यकः चत्वारि कचर इति ख्यातस्य हरिद्रामस्य | कल्पे भवः काल्पकः ओध्यमध्यः । “तालव्यमध्योऽपि ।" ओषध्य इति फल- पाकान्तानां श्रीह्मादीनां जातावेव ओषध्यः स्युः । ओषधिशब्दप्रयोगः स्यादि त्यर्थः । बहुत्वविवक्षायां बहुवचनं न तु नित्यम् । यदा तु ओषधेः रोगहार- स्वमात्रं प्रतीयते न त्वन्यत् तदा औषघशब्दप्रयोगः । “ओषधेरजातौ” इत्यण् । न केवलमोषधिरेवौषधशब्दवाच्या किंतु रोगहरत्वेन घृतक्षौद्र त्रिफलाकल्कादि चौषधमिति सर्वमिति विशेषणाज्ज्ञेयम् ॥ १३५ ॥ यत्पत्रपुष्पादि तच्छा- कसंज्ञकं एकं भोजनसाधनस्य पुष्पादे: । आदिना मूलादिग्रहः । उक्तं च । “मूलपत्रकरीराग्रफलकाण्डाधिरूटकम् || त्वक् पुष्पं कवचं चैव शाकं दशविधं स्मृतम्" इति । तत्र करीरं वंशांकुरः । काण्डमिक्षुदण्डादि । अधिरूढकं बीजां- क्कुरः | कवचं छत्राकम् । शेषं स्पष्टम् | तण्डुलीयः अल्पमारिषः द्वे तान्दळी “तांदुळजा " इति ख्यातस्य । विशल्या अमिशिखा अनन्ता फलिनी शक्रपुष्पिका पञ्चकमग्निशिखाया: “ कळलावी इति ख्यातायाः ” । शक्रो- अर्जुनतरुः तत्पुष्पमिव पुष्पं अस्याः शक्रपुष्पी ॥ १३६ ॥ ऋक्षगन्धा "ऋष्यगन्धा " छगलांत्री “छगलांघ्री छगलाण्डी छगलेति पृथक्पदं वा । “कागे तु छगलश्छागी वृद्धादारकयोः स्त्रियाम्" इत्यनेकार्थकोशः । आवेगी Diglized by Google ४] द्वितीय काण्डम्. जुङ्गो ब्राह्मी तु मत्स्याक्षी वयस्था सोमवल्लरी ॥ १३७ ॥ पटुपर्णी हैमवती स्वर्णक्षीरी हिमावती ॥ हयपुच्छी तु काम्बोजी माषपर्णी महासहा ॥ १३८ ।। तुण्डिकेंरी रक्तफला बिम्बिका पीलुपर्ण्यपि || बर्बरा कबरी तुझी खरपुष्पा जगन्धिका || १३९ ॥ एलापर्णी तु सुवहा रात्रा युक्तरसा च सा || चाङ्गेरी चुक्रिका दन्तशठाम्बष्ठाम्ललोणिका || १४० ।। सहस्रवेषी चुक्रोऽलवेतसः शतवेध्यपि ॥ नमस्कारी गण्डकारी समङ्गा खदिरेत्यपि ॥ १४१ ।। 137-141 वृद्धदारकः । वृद्धो दारकोऽस्मात् । वृद्धत्वं दारयति वा वृद्धदारकः । वृद्धेति भावप्रधानम् । जुङ्गः पश्च वृद्धदारकस्य "वरधारा, जीर्णफंजी इति ख्यातस्य ।" ब्राझी मत्स्याक्षी वयस्था सोमबल्लरी "सोमवल्लारः" चत्वारि सोमलतायाः। “यस्याः शुक्लपक्षे पर्णान्युद्भवंति कृष्णे च पतन्ति सा सोमवल्ली | सैव सोमवल्लरी" ॥ १३७ । पटुपर्णी हैमवती स्वर्णक्षीरी हिमावती चत्वारि स्वर्णमीर्याः "पिसोळा इति ख्याताया: ' । हयपुच्छी काम्बोजी भाषपर्णी महासहा चत्वारि माषपर्ण्याः रानउडीद इति ख्यातायाः ॥ १३८ || तुण्डिकेरी “तुण्डिकेशी" रक्तफला निंबिका पीलुपर्णी चत्वारि तुण्डिकेर्या तोंडली इति ख्यातायाः । बर्बरा “वर्षरा वर्वरी" । "वर्वरः पामरे केशे चक्रले नी- दन्तरे । फञ्जिकायां पुमान् शाकभेदपुष्पभिदोः स्त्रियाम्" इति मेदिनी | कबरी “कवरी " तुंगी खरपुष्पा अजगंधिका “ अजगंधेत्यन्यत्र " | पश्च वर्षरी “तिळवणी कानफोडी" इति ख्यातस्य शाकमेदस्य ॥ १३९ ।। एलापर्णी सुवहा रास्त्रा युक्तरसा चत्वारि एलापर्म्याः कोलिंदण इति ख्यातायाः । चाङ्गेरी चुक्रिका दन्तशठा अम्बष्ठा अम्ललोणिका "अम्ललोलिका " प अम्ललोणिकायाः चुका इति ख्यातायाः || १४० ॥ सहस्रवेधी चुक्रः अम्लवेतसः शतवेधी चतुष्कमम्लवेतसस्य । चार्यादयो नव पर्याया इत्यपि मतम् । नमस्कारी गण्डकारी “गण्डकाली" समङ्गा खदिरा चत्वारि लजालु “लाजाळू" इति प्रसिद्धायाः ओषधेः ॥ १४१ ॥ जीवन्ती Digitized by Google 441-4245 सटीकामरकोशल्य [ वनौषधिवर्गः जीवन्ती जीवनी जीवा जीवनीया मधुर्खवा || कूर्चशीर्षो मधुरकः शृङ्गहवाङ्गजीवकाः ॥ १४२ ॥ किराततिक्तो भूनिंबोनार्यतिक्तोऽथ सप्तला || विमला शांतला भूरिफेना चर्मकषेत्यपि || १४३ ।। वायसोली खादुरसा वयस्थाऽथ मॅकूलकः ।। निकुम्भो दन्तिका प्रत्यक्श्रेण्युँदुम्बरपर्ण्यपि ॥ १४४ ॥ ११२ अजमोदा तूत्रगन्धा ब्रह्मदर्भा यवनिका || मूले पुष्करकाश्मीरपद्मपत्राणि पौष्करे ॥ १४५ ॥ अव्यथाऽतिचरा पद्मा चारटी पद्मचारिणी ॥ जीवनी जीवा जीवनीया मधुसवा मधुः स्रवेति पदद्वयमपि । “मधु पुष्परसे क्षौद्रे मधे ना तु मधुनुमे । वसन्तदैत्यभिचैत्रे स्याजीवन्त्यां तु योषिति" इति मेदिनी । विश्वप्रकाशोऽप्येवम् । पञ्च जीवन्त्या: "हरणबेल हरणदोडी" इति ख्यातायाः / कूर्चशीर्षः मधुरकः शृङ्गः हस्खाङ्गः जीवकः, पत्र जीवकस्य ॥ १४२ | किराततिक्तः चिरतिक्तविरातिक्तश्च । रातमिरतिक्तत्र भूनिम्बहिमकावपि " इति रमसः । भूनिम्बः अनार्य- तिक्तः त्रयं किराईत इति ख्यातस्य | सप्तला विमला शातला "सातला "। "विमला सातलायां स्यात्" इति विश्वप्रकाशः । भूरिफेना चर्मका पा सप्तलाया: “शिकेकाई इति प्रसिद्धायाः " ॥ १४३ ।। वायसोली खादु- रसा वयस्था त्रयं लहानकावळी, काकोली इति च ख्यातस्य । मकू - लकः " पृषोदरादित्वादुत्वे मुकूलकोऽपि " निकुम्भः दन्तिका “दन्तिजा " प्रत्यकश्रेणी उदुम्बरपर्णी "ऊडुंम्बरपर्णी उदुम्बरपर्णी" पञ्च दन्त्याः "दांती इति ख्यातायाः ” । यस्याः बीजं जेपाळ इति ख्यातम् ॥ १४४ ॥ अजमोदा उग्रगन्धा ब्रह्मदर्भा यवानिका “यमानिका" द्वे यवान्याः ओंवा इति ख्यातायाः । “यवानीयस्य द्वे द्वे नामनी इत्यपि मतम् " । पुष्करं काश्मीरं पनपत्रं पद्मवर्णमिति पाठ: । त्रीणि पौष्करमूले पुष्करमोषधि- विशेषत्तस्य मूले इत्यर्थः ॥ १४५ ॥ अन्यथा अतिचरा पद्मा चारटी पद्म- चारिणी पत्र उत्तरदेशे प्रसिद्धायाः पद्मचारिण्याः “स्थलकमलिनी इति Diglized by Google

४ ]

द्वितीयं काण्डम्. ११३ कांपिल्यः कर्कशश्चन्द्रो रक्ताङ्गो रोचनीत्यपि ॥ १४६ ॥ प्रपुन्नाडॅस्त्वेडंगजो दद्रुघ्नश्चक्रमर्दकः ।। पद्माट उरणाख्यंश्च पलाण्डस्तु सुकन्दकः ॥ १४७ ।। लतार्कदुगुमौ तत्र हरितेऽथ महौषधम् ।।. लशुनं गृञ्जनारिष्टमहाकन्दरसोनकाः ॥ १४८ ।। पुनर्नवा तु शोथनी वितुन्नं सुनिषण्णकम् || स्याद्वातकः शीतलोऽपराजिता शॅणपर्ण्यपि ॥ १४९ ॥ पारावताङ्गिः कटभी पण्या ज्योतिष्मती लता || वार्षिकं त्रायमाणा स्यात्रायन्ती बलभद्रिका || १५० ।। 446-350 ख्यातायाः ।” कांपिल्यः “कांपिल्लः” । “चन्द्रः कर्पूरकांपिल्लसुधांशुस्वर्णवारि- पु" इति मेदिनी । कर्कश: चन्द्रः रक्ताङ्गः रोचनी “रेचनी" पत्र शुण्डारोच- नीति ख्याताया रोचन्याः ॥ १४६ || प्रभुभाड: "प्रभालः प्रपुनालः प्रभु- नाडः प्रयुगडः ” एडगज: "एलगंज: " दद्रुमः "दद्रुमः " चक्रमर्दकः पम्राटः उरणाख्यः “ उरणाक्षः" पकं टाकला इति ख्यातस्य | पलाण्डु: सुकन्दः द्वे पलाण्डो: “कान्दा इति प्रसिद्धस्य " ॥ १४७ ॥ हरिते हरिद्वर्णे तत्र पलाण्डौ लतार्क: दुद्रुमः इति द्वे । महौषधं लशुनं “लशूनं " गृञ्जनं अरिष्टः महाकन्दः रसोनकः षट् लशुनस्य । रसे आखादने ऊन्यते पातकहेतुत्वात् रसोनकः । "ऊन परिहाणे" एरच् पञ् वा । णिलोपः । स्वार्थे कन् । लशुनगृञ्जनयोराकृ- तिभेदेऽपि रसैक्यात् अभेद इति बहवो मन्यते ॥ १४८ ॥ पुनर्नवा शोथमी द्वे पुनर्नवाया: " घेदुळी इति देशे प्रसिद्धायाः ” । वितु सुनिषण्णकं द्वे सुषुन "कुरड " इति ख्यातस्य शाकभेदस्य | वातकः शीतलः अपराजिता क्षणपर्णी "सनपर्णी असनपर्णी आसनपर्णी " | "भवेदसनपर्यो च शीतलः शिशिरेऽन्यवद्” इति विश्वप्रकाशः । “शीतलं पुष्पकाशीसे शैलजे मलयोद्भवे । पुमानासनपर्थ्यो स्याच्छिशिरे वाच्यलिङ्गकम्” इति मेदिनी । चत्वारि शण- पर्णाः गोकर्णी इति ख्यातायाः । “शीतलवातक इत्येकं पदमिति धन्वन्तरि- राह" ।। १४९ ।। पारावताङ्गिः "पारावताङ्गी" कटभी पण्या ज्योतिष्मती लता पश्च ज्योतिष्मत्याः मालकाङ्गोणी इति ख्यातायाः । पारावताकि स्त्री । वार्षिक त्रायमाणा त्रायन्ती बलभद्रिका चतुष्कं त्रायमाणायाः ॥ १५० ॥ Digitized by Google 150-154 सटीकामरकोशस्य [ वनौषधिवर्गः विष्वक्सेनप्रिया गृष्टिर्वाराही बदरेत्यपि || मार्कवो भृङ्गराजः स्यात्काकमाची तु वायसी ॥ १५१ ॥ शतपुष्पा सितच्छत्रा तिच्छत्रा मधुरा मिसिः || अवाक्पुष्पी कारवी च सँरणाँ तु प्रसारिणी ॥ १५२ ॥ तस्यां कटंभरा राजबला भद्रबलेत्यपि || जॅनी जतूंका रजनी जतुकृञ्चक्रवर्तिनी ॥ १५३ ॥ संस्पर्शाज्य शटी गन्घमूली षड्डून्थिकेयपि ॥ कचूरोऽपि पलाशोऽथ कारवेल्लः कठिलंकः ॥ १५४ ॥ सुषेवी चाथ कुलकं पटोलस्तिक्तकः पटुः || ११४ विष्वक्सेनप्रिया गृटि: "घृष्टि: " वाराही बदरा चतुष्कं वाराह्या: “वारा- हीकन्द डुकरकन्द इति ख्यातायाः" । मार्कवः भृङ्गराज: “ भृङ्गरजाः” । भृङ्ग इव रजोऽस्य | सांतोऽदतोऽपि । “स्यान्मार्कवो भृङ्गरजो भृङ्गराजः सुजागरः " इति रभसात् । द्वे माका इति ख्यातस्य । काकमाची वायसी द्वे कावळी "काकजंघा " इति ख्यातायाः ॥ १५१ ॥ शतपुष्पा सितच्छत्रा अतिच्छत्रां मधुरा मिसि: “मिसी” अवाक्पुष्पी कारवी सप्तकं शोप इति ख्यातायां शत- पुष्पायाम् । सरणा "सरणी सारणी" । "सरणा सरणी चार्बी कटंभरा महाव- ला" इति रुद्रः । “रुग्भेदे ना प्रसारण्यां स्वल्पनद्यां च सारणी" इति मेदिनी । प्रसारिणी ॥ १५२।। कटंभरा "कटंबरा" राजवला भद्रबला पञ्च प्रसारण्याः (चांद- वेल) "कुब्जप्रसारिणी" इति ख्यातायाः । जनी "जनिः" जतूका "जतुका" प्रसारजनी "रजनिः" जतुकृत् चक्रवर्तिनी ॥ १५३ ॥ संस्पर्शा षट् चक्रवर्तिन्याः चाकवत इति ख्यातायाः । शटी गन्धमूली “गन्धमूला" षड्चन्थिका कर्पूरः 'कर्पूरः कर्बुर: ” पलाशः पञ्च शम्याः कापूरकाचरी, आंबेहळद इति 44 ख्यातायाः । कारवेल्लः कठिल्लकः "कटल्लकः " ।। १५४ ॥ सुषवी "सुसवी सुशवी " त्रीणि कारवेल्लस्य कारली इति ख्यातस्य । कुलकं पटोलः तिक्तकः पटुः चत्वारि पटोल "पडवळ " इति ख्यातस्य । कूष्माण्डकः कर्कारुः द्वे कूष्माण्डस्स "कोहळा इति ख्यातस्य " | उर्वारु: "ईर्वारु: इर्वारु: ईर्वालुः 66 Digitized by Google

! 1 I - ४ ] 155-15/ द्वितीयं काण्डम्. ११५ कूष्माण्डकस्तु कर्कारुरुर्वारु: कर्कटी स्त्रियौ ॥ १५५ ।। इक्ष्वाकुः कटुतुम्बी स्यात्तुंब्यँलाबूँरुभे समे || चित्रा गवाक्षी गोडम्बा विशाला विन्द्रवारुणी ॥ १५६ ॥ अर्शोनः सूरणः कन्दो गण्डीरस्तु समष्ठिला || कलंब्युपोदिकां स्त्री तु मूलकं हिलमोचिका ॥ १५७ ॥ वास्तुकं शाकभेदाः स्युर्दूर्वा तु शतपर्विका || एर्वारुः” । “उन्मत्तो धुस्तुरिर्वारु: कर्कटि: स्यात् " इति पुंस्काण्डे रत्नकोशात् । कर्कटी " कर्कटि: " द्वे कर्कट्याः कांकडी इति ख्यातायाः ॥ १५५ ॥ इक्ष्वाकु: कटुतुम्बी द्वे कटुतुंब्या: “ दुध्या कडुभोपळा इति ख्यातायाः ” । अत्र इक्ष्वा- कुशब्दः कट्टुकटुतुंब्युभयसाधारण: । "इक्ष्वाकुः कटुतुभ्यां स्त्री सूर्यवंशे नृपे पुमान् " इति कोशान्तरेऽप्युक्तम् | तुम्बी “तुंबिः तुंषा " अलाबू: “अलांबू: आलाबू आलाबुः लाबु' लाबू: " | "अलाबुः स्त्री पिण्डफला तुंबिस्तुबी महा- फला । तुंबा तु वर्तुला लावूनिंबे तुंबी तु लाबुका" इति वाचस्पतिः । “अलावू- स्तुषक: प्रोक्तः " इति चन्द्रः । लाबुकेत्यन्यकोशे । द्वे काळा भोपळा इति ख्यातस्य । अलाबुर्हखान्तोऽपि कचित् । चित्रा गवाक्षी गोडुम्बा त्रीणि गोडम्बाया: "कंवडळ इति ख्यातायाः” । “चित्राऽऽखुपर्णी गोडुम्बा सुभद्रा दन्तिकासु च । मायायां सर्पनक्षत्रे नदीभेदेषु च स्त्रियाम्” इति मेदिनी ।“ गवाक्षी विद्रवारुण्यां गवाक्षो जालके कपौ" इति हैमः । गोदुग्धेति पाठो न दृश्यते कोशेषु । गोदुग्धेति चिभूड इति प्रसिद्धिर्वैद्यके | विशाला इन्द्रवारुणी द्वे इन्द्रवारुण्याः मोठी कंवडळ इति ख्यातायाः ।। १५६ ।। अर्शोनः सूरणः तालव्यादिरपि । कन्द: त्रीणि सूरणस्य | गण्डीर: समठिला द्वे गण्डीरा- ख्यशाकभेदस्य कडू सूरण इति ख्यातस्य । कलंब्यादयः पञ्च शाकभेदाः स्युः एकैकम् । तत्र कलम्बी वेष्वाकृतिः। “कलम्बी तु शतपर्वा कलंबूर्वा सुवीरुषः" इति वाचस्पतिः । “कलम्बी शाकमेदेऽपि स्याहण्डशरयोः पुमान्" इति मेदिनी । उपोदिका " उपोदीकापि " (वाळी ) “थोरमयाळ पोईमाण्डवीवेल" इति प्रसिद्धा । मूलकं मुळा इति ख्यातम् | हिलमोचिका देशान्तरे हलहंची “चाक- चत" इति प्रसिद्धा ॥ १५७ ॥ वास्तुकं “बथुवा " "चन्दनबटुवा " इति प्रसिद्धम् । “वास्तूकमपि " । दूर्वा शतपर्विका “शतपर्णिका " सहस्रवीर्या Diglized by Google 158-162 सटीकामरकोशस्य [ वनौषधिवर्गः सहस्रवीर्याभार्गव्यौ रुहाऽनन्ताज्य सा सिता ॥ १५८ ॥ गोलोमी शतवीर्या च गण्डाली शकुलाक्षका || कुरुविन्दो मेघनामा मुस्ता मुस्तकमस्त्रियाम् ॥ १५९ ॥ स्याद्भद्रमुस्तको गुन्द्रा चूडाला चक्रलोचटा || वंशे त्वक्सारकर्मारत्वचिसारतृणध्वजाः || १६० ।। शतपर्वा यवफलो वेणुमस्करतेजनाः ॥ वेणवः कीचकास्ते स्युर्ये स्वनंत्यनिलोद्धताः ।। १६१ ।। अन्थिन पर्वपरुषी गुन्द्रतेजनक शरः ||

नडँस्तु धमनः पोटगलोऽथो काशँमस्त्रियाम् ॥ १६२ ॥ 46 " "" भार्गवी रुहा अनंता पट् दूर्वायाः ॥ १५८ || सा दूर्वा सिता शुक्ला चेत् तत्र गोलोमी शतवीर्या गण्डाली शकुलाक्षका इति चत्वारि | कुरुविन्द: मेघनामा मुस्ता मुस्तकं चत्वारि मुस्ताया: “मोथ इति ख्यातायाः " मेघनामा मेघ- पर्यायनामकः । “ मुस्तकं पुंसि क्लीबे च" ॥ १५९ ॥ भद्रमुस्तकः | भद्र- मिति पृथगपि नाम | " भद्रं स्यान्मङ्गले हेनि मुस्तके करणान्तरे" इति रुद्रः । गुन्द्रा द्वे मुस्ताविशेषस्य मद्रमुस्तकस्य "नागरमोथा इति ख्यातस्य" । अस्त्रि- यामिति सुस्तक भद्रमुस्तकाभ्यां संबध्यते । धन्वन्तरिरिमं भेदमाह । “मुस्तकों- बुधरो मेघो घनो राजीवशेरुकः । भद्रमुस्तो वराहोऽब्दो गांगेयः कुरुविन्दक इति । चूडाला चक्रला उच्चटा त्रीणि उच्चटामूलस्य "फुरडी इति कोंकणे ख्यातस्य मुस्ताविशेषस्य" | वंशः त्वक्सारः कर्मार: त्वचिसारः तृणध्वजः ।। १६० ।। शतपर्वा यवफल: वेणु: मस्करः तेजनः दशकं वेणोः । ये वेणवः अनिलोद्धताः अनिलेन कीटादिकृतरंधगतवायुनोद्धताः खनन्ति शब्दं कुर्वन्ति ते कीचकाः स्युरित्येकम् ॥ १६१ ॥ ग्रन्थिः पर्व परु: “परुरुदन्तोऽपि । “मजा सारो, ग्रन्थिः परुः, परागः कुसुमरेणुः" इति पुंस्काण्डे रत्नकोशात् । त्रीणि वंशा- दिग्रन्थेः पेरें इति ख्यातस्य । तत्र ग्रन्थिर्ना पुमान् । गुन्द्रः तेजनकः शरः “सरः” । “सरस्तु मुज्जो बाणाख्यो गुन्द्रस्तेजनकः शरः" इति वाचस्पतेर्दन्त्यादिश्च । त्रीणि शरस्य । नड: "नलः” । “अथ पोटगलः पुंसि नले च काशमत्स्ययोः" इति मेदि- नी । घमनः पोटगल: त्रीणि देनवळ इति ख्यातस्य | काशं “कासम् ” ॥ १६२ | Digitized by Google i i | ! ४]. द्वितीयं काण्डम्. इक्षुगन्धा पोटगलः पुंसि भूनि तु बल्वजाः ॥ रसाल इक्षुस्तद्भेदाः पुण्ड्रकान्तारकादयः ॥ १६३ ॥ स्याद्वीरणं वीरतरं मूलेऽस्योशीरमस्त्रियाम् || अभयं नलदं सेव्यममृणालं जलाशयम् || १६४ ॥ लामज्जकं लघुलयमवदाहेष्टकापथे | नडादयस्तृणं गर्मुच्छ्यामाकप्रमुखा अपि ॥ १६५ ।। अस्त्री कुशं कुथो दर्भः पवित्रमथकत्तृणम् ॥ पौरसौगन्धिकध्यामदेवजग्धकरौहिषम् ।। १६६ ।। 162-165 १.१७ " इक्षुगन्धा पोटगल: त्रीणि काशस्य “काशं पुनपुंसकम् ” । बल्वजा इत्येकं पुलिङ्गं बहुवचनान्तम् “मोळ, लहाळे, लवा इति ख्यातस्य" । एको बल्बज इति भाष्यकारवचनादेकत्वेऽपि । रसालः इक्षुः द्वे इक्षोः । पुण्डूः कान्ता- रकः इत्यादयस्तस्येक्षोर्भेदाः । आदिना कोशकारादिग्रहः । स च । “ इक्षुः कर्कटको वंशः कान्तारो वेणुनिसृतिः । इक्षुरस्यः पौण्डकथ रसाल: कुसुमा- रकः" इति एकैकम् ।। १६३ || वीरणं वीरतरं द्वे तृणभेदस्य ": काळा वाळा इति ख्यातस्य । अस्य वीरणस्य मूले उशीरं अभयं नलदं सेव्यं अमृणालं जलाशयम् || १६४ ॥ लामजकं लघुलयं अवदाई इष्टकापर्थ इति दश नामानि स्युः । लघु लयं इति पृथगपि । “लामञ्जकं सुवासं स्यादमृणालं लयं लघु" इति सुश्रुतः । अवदाहेष्टमिति अवदाहेष्टकापथमिति चैकैक पदमिति । नडादयः नडकाशादयः तृणं तृणजातीया इत्यर्थः । “नलादय इत्यपि पाठः । ये च गर्मुच्छ्यामाकप्रमुखाः । गर्मुच्छ्यामाको तृणधान्यविशेषौ । प्रमुखशब्दाद्वक्ष्यमाणाः कुशादयः ककुकोद्रवाद्याश्च । तेऽपि तृणजातीयाः । अत्र प्रमुखशब्दाभीवाराद्या ग्रहीतव्याः । अन्यथा कोद्रवादीनां हविष्य- त्वापातात् । “श्यामाक: श्यामकोऽपि च " इति हलायुधाच्छ्यामकोऽपि । एकम् ।। १६५ ।। कुशं कुथः दर्भः पवित्रं चत्वारि कुशस्य । तत्र कुशं क्लीन- पुंसोः । कर्ण पौर सौगंधिकं ध्यामं देवजग्धकं रौहिषं षद् गड्डाण "रोहि- सगवत " इति ख्यातस्य तृणभेदस्य || १६६ || छत्रा अतिच्छत्रः पालनः । पालं क्षेत्रं हन्तीति पालनः । मालातृणकं “ मालाकाराणि तृणान्यस्य "। Digitized by Google + 166-269 ११८ सटीकामरकोशस्य छत्रा तिच्छत्रपालगौ मालातृणकभूस्तृणे || शष्पं बालतृणं घासो यवसं तृणमर्जुनम् ।। १६७ ।। तृणानां संहतिस्तृण्या नव्या तु नडसंहतिः || तृणराजाह्वयस्तालो नालिकेस्तु लाङ्गली ॥ १६८ ॥ घोण्टा तु पूगः क्रमुको गुवाकः खपुरोऽस्य तु || फलमुद्वेगमेते च हिन्तालसहितास्त्रयः ॥ १६९ ।। खर्जूरः केतकी ताली खर्जूरी च तृणद्रुमाः || ॥ इति वनौषधिवर्गः ॥ ४ ॥ [ सिंहादिवर्गः सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्ष : केसरी हरिः ॥ भूस्वर्ण पञ्च बचाकृतेर्जलतुणभेदस्य । “अत्र आद्यत्रयं शेतगवत इति ख्यातस्य । अन्त्यद्वयं मालाकारतृणस्येत्यपि मतम् । ” शष्पं “शस्यं " बालतुर्ण द्वे कोम- लतृणस्य | घासः यवर्स द्वे गवादीनां भक्ष्यतृणस्य । तृणं अर्जुनं द्वे रण- मात्रस्य || १६७ ॥ तृणानां संहतिः समूहस्तृप्येत्युच्यते एकम् । नडानां संहतिर्नज्येत्युच्यते एकम् | तृणराजः तालः द्वे तालस्य । तृणराजाहयस्तृ- णराजनामकः । नालिकेर: “नारिकेरः नारिकेलः नाडिकेरः नारीकेलः नारिकेलिः नारीकेली " लागली द्वे नारिकेलस्य "नारळ" इति ख्यातस्य । लांगली स्त्री ङीषन्तः । इन्तः पुंसीत्येके ।। १६८ ॥ घोण्टा पूगः क्रमुकः गुवाक: "गूवाक: " । गुवाकोऽपि च गूवाक इति तारपालः | खपुरः पञ्च पूगवृक्षस्य " सुपारी, पोफळी इति ख्यातस्य" । अस्य फलं उद्वेगमित्युच्यते एकम् । एते तालनालिकेरपूगास्त्रयः । हिन्तालस्तालभेद: स तु अल्पप- रिमाणः तत्सहिताः एवं चत्वारः खर्जूरादयश्चत्वार एवमष्टौ एते तृणडुमा इत्युच्यन्ते ।। १६९ ।। तत्र खर्जूरः खजूर इति ख्यातः | केतकी ङीषन्ता केगत " केतक" इति ख्याता । एवं ताली तालीभेदः । खर्जूरी खर्जूरभेदः ॥ इति वनौषधिवर्गः ॥ ४ ॥ ॥ सिंहः | हिनस्ति इति सिंहः । “ हिसि हिंसायाम्" । मयूरव्यंसकादिः ।“ भवेद्वर्णागमाद्धंस: सिंहो वर्णविपर्यया- त्" इत्युक्तम् । मृगेन्द्रः पश्चास्यः हर्यक्षः केसरी | केसरी तुरगे सिंहे पुभागे Digized by Google C ५] द्वितीय काण्डम्. (“कण्ठीरवो मृगरिपुर्मृगदृष्टिर्मृगाशनः ॥ पुण्डरीकः पञ्चनखचित्रकायमृगद्विषः ॥ १ ॥ ” ) (१) शार्दूलदीपिनौ व्याघे तरक्षुस्तु मृगादनः ॥ १ ॥ वराहः सूकरो घृष्टिः कोलः पोत्री किरिः किटिः ॥ दंष्ट्री घोणी स्तब्धरोमा क्रोडो भूदार इत्यपि ॥ २ ॥ कपिलवङ्गप्लवगशाखामृगवॅलीमुखाः ॥ मर्कटो वानरः कीशो वनौका अथ भलके ॥ ३ ॥ ऋक्षाऽच्छभल्लभल्लूँका गण्डके खड्गखड़िनौ ॥ लुलायो महिषो वाहदिषत्कासरसैरिभाः ॥ ४ ॥ ११९ A-4.. नागकेसर इत्युक्तम् । हरिः षट् सिंहस्य | केसरी इनन्तः । तालव्यमध्योऽपि । पचं विस्तृतमास्यमस्य पश्चास्यः । “पचि विस्तारे ” । मुर्ख पादाश्च पञ्चास्या- नीव यस्येति वा । कण्ठीरखो मृगरिपुर्मृगदृष्टिर्मृगाशन इत्यादयोऽप्यस्य पर्यायाः ॥ १ ॥ शार्दूलः द्वीपी व्याघ्रः त्रीणि व्याघ्रस्य । तरक्षुः “तरक्षः " मृगादन: द्वे कुकुराकृतेः कृष्णरेखाचित्रितस्य मृगविशेषस्य तरस इति ख्यातस्य ।। १ ।। वराहः सूकर: घृष्टिः “गृष्टिः " कोल: पोत्री | पोत्रं मुखाग्रं अस्ति यस्य । “पोत्रं वस्त्रे मुखाग्रे च सुकरस्य हलस्य च" इति । किरिः “किरः " किटिः दष्ट्री घोणी स्तब्धरोमा क्रोड: भूदार: द्वादश सूकरस्य । तालव्या- दिरपि शूकरः । साहचर्यादृष्टिः पुंसि । पोत्रिणौ । दष्ट्रिणौ । घोणिनौ । स्तम्घरोमाणौ ॥ २ ॥ कपिः प्लवङ्गः लवगः शाखामृगः वलीमुख: “ बलि- सुख: बलीमुखः " मर्कट: वानरः कीशः वनौकाः नवकं वानरस्य | वनौ- कसौ । “शाखाचारी मृगः शाखामृगः" । भल्लुकः ॥ ३ ॥ ऋक्षः अच्छ- मल्लः मल्छुक: “माछूक: भालूक: " चतुष्कमच्छमल्लस्य आखल, रीस इति ख्यातस्य । “ केचन भालु इति ख्यातायाः नामचतुष्कमिति वदन्ति " इस्ख- मध्योऽपि । भल्लक इति । अच्छभल्लपरिषद्विरहतीति प्रयोगः | अच्छ इति च । “अच्छः स्फटिकमल्लूकनिर्मलेषु” इति मेदिनी । गण्डकः खङ्गः खङ्गी । खङ्गं शङ्खं यस्यास्ति । त्रीणि गण्डशृङ्ग "गैंडा" इति ख्यातस्य | लुलाय: इति ओछ्यान्तोऽपि ” महिषः वाहद्विषन् । वाहानां हयानां द्विषन् । कासरः । लुलाय १ इवं पयं तालपत्रपुस्तकेऽपि नास्ति । Diglized by Google 14 - 8 १२० सटीकामरकोशस्य स्त्रियां शिवा भूरिमायगोमायुमृगधूर्त्तकाः ॥ शृंगालवञ्जुकक्रोष्टुफेरुफेरवजम्बुकाः ॥ ५ ॥ ओतुर्बिडालो मार्जारो वृषदंशक आखुभुक् || त्रयो गौधेरगौधारगौधेया गोधिकात्मजे ॥ ६ ॥ वावितु शल्यस्तल्लोनि शलली शललं शलम् || वातप्रमीर्वातमृगः कोकस्वीहामृगो वृकः ॥ ७ ॥ मृगे करङ्गयांतायुहरिणाजिनयोनयः ॥ ऐणेयमेण्याश्चर्माद्यमेणस्यैणमुभे त्रिषु ॥ ८ ॥ [ सिंहादिवर्गः सैरिभः पञ्च महिषस्य " गवा इति ख्यातस्य" ॥ ४ ॥ शिवा भूरिमायः गोमायुः मृगधूर्त्तकः शृगालः “सृगालः” बशुकः “वञ्चकः” । “वञ्चकस्तु खले धूर्ते गृहब च जम्बुकः" इति कोशान्तरात् । क्रोष्टा फेरुः फेरवः जम्बुकः दश जम्बुकस्य कोल्हा इति ख्यातस्य । स्त्रियामिति । पुंव्यक्तावपि शिवाशब्दो नित्यं स्त्रीलिङ्ग इत्यर्थः । चतुष्पदां द्विलिङ्गता वक्ष्यते तदपवादोऽयम् । सृगालो दन्त्यादिरपि । क्रोष्टुशब्दस्य रूपाणि तु कोष्टा क्रोष्टारौ कोष्टारः | कोटरं क्रोष्टरौ । ट्रा कोष्टुनेत्यादि । दीर्घमध्योऽपि जम्बूक इति ॥ ५ ॥ ओतुः विडालः “विडालः " मार्जार: वृषदंशक आखुशुक् पश्च मार्जारस्य | गौधेर: गौधारः गौधेयः एते त्रयः शब्दा गोधिकात्मजे स्थलगोधिकाया अपत्येऽङ्गार इति ख्याते । “अयं कृष्णसर्पाद्गोधायां घोरपड इति ख्यातायां चतुष्पाजायते । अस्य सर्पस्य दंशेन मानवोऽवश्यं म्रियते " || ६ || श्वावित् शल्य: द्वे शल्यस्य साळई "साळी" इति ख्यातस्य । श्वानं विध्यति लोग्ना श्वाविद् श्वाविधौ । तस्य शल्यस्य लोम्नि शलली शललं शलं इति त्रीणि । लली खिम् । इदं सीमंतोन्नयनादानुपयुज्यते । वातप्रमीः वातमृगः द्वे वातमृगस्य वाघूळ इति ख्यातस्य । वातप्रमीरीदन्तः पुंसि । रूपाणि तु । वातप्रमी: वातप्रम्यौः वातप्रम्यः । वातप्रम वातप्रम्यौ वातप्रमीन् । सप्त- म्येकवचने तु सवर्णदीर्घः । वातप्रमी । स्त्रियां तु लक्ष्मीवत् । कोक: ईहामृगः वृक: त्रीणि वृक लांडगा इति ख्यातस्य । कोक ईहामृगः इत्यपि 46 पाठः ७ ॥ मृगः कुरङ्गः वातायु: "वानायुः " वनायु: । हरिणः अजि- नयोनिः पञ्च हरिणस्य | एण्या हरिण्याचर्माद्यं आद्यशब्दात मांसादि ऐणे- यमित्युच्यते एकम् । प्राणिरजतादिभ्योऽञ् इत्यञ् । एणस्य तु चर्माचं Digitized by Google

द्वितीयं काण्डम्. कदली कन्दली चीनश्चमूरुप्रियकावपि ।। समरुश्चेति हरिणा अमी अजिनयोनयः ॥ ९ ॥ कृष्णसाररुरुन्यङ्कुरङ्कुशम्बररौहिषाः ।। गोकर्णपृषतणर्यैरोहिताश्चमरो मृगाः ॥ १० ॥ गन्धर्वः शरभो रामः सृमरो गवयः शशः || इत्यादयो मृगेन्द्राद्या गवाद्याः पशुजातयः ॥ ११ ॥ १२१ 44 ऐणमित्युच्यते एकम् । उभे ऐणेयं ऐणं च त्रिषु स्पष्टम् || ८ || कदली कन्दली चीनः चमूरः प्रियकः समूरुः एते षट् हरिणभेदाः एकैकम् | कदलीकन्दल्यौ ङीषन्ते स्त्रियाम् । खामिमते तु इमन्तौ पुंसि । अभी षद् हरिणाः वक्ष्यमाणाः कृष्णसारादयश्च अजिनयोनय उच्यन्ते । यत एते चर्मण्युपयुक्ताः ॥ ९ ॥ कृष्ण- सारः “ कृष्णशारः” । कृष्णयासौ सारथ | "वर्णो वर्णेन" इति समासः । शारः शबलवातयोरिति तालव्यादौ रमसः । रुरुः न्यः रहुः शम्बरः शंवरः संवरः । शं वृणोति । वृञ् वरणे । रौहिषः “रोहिषः ” । “रोहिषं कतृणे ज्ञेयं रोहिषो हरिणान्तरे" इति विश्वप्रकाशः । गोकर्णः । “गोकर्णोऽश्वसरे सर्वे मृगभेदे गणान्तरे " इति हेमचन्द्रः | पृषतः एण: ऋश्य: “ऋष्य | एणः कुरंगमो रिष्यः स्यादृश्यश्चारुलोचने " इति त्रिकाण्डशेषात् तत्र रिष्योऽपि । रोहितः “लोहितः " चमरः एते द्वादश मृगाः मृगभेदाः एकैकम् । तत्र कृष्णसारः कृष्णवर्णेन मिश्रः कृष्णमृग इति ख्यातः । रुरुर्देशान्तरभा- वायां सुवार " रोहें" इति ख्यातः । न्यकुर्नागुण इति ख्यातः मेदः" । रकुः चिता चितळ जंडियार मृगविशेष इति ख्यातः । शम्बरः साम्बा "सांबर " इति ख्यातः । रौहिषः रोही इति ख्यातः । गोकर्ण: गाँव इति ख्यातः | पृषतः बिन्दुविशिष्टः पुषिव इति ख्यातः । एणचारुनेत्रः । ऋष्यः शीघ्रगामी । रोहितो रक्तवर्णः चमरचामरोषयोगिपुच्छः ॥ १० ॥ गन्धर्वः शरभः रामः सृमरः गवयः शशः एते षद् मृगमेदाः । शरभस्ताल- व्यादि: " । तत्र गन्धर्वो गन्धविशिष्ट: । शरभो लङीसरा इति प्रसिद्धः । रामो रमणीयरूपो मृगमेद: । सृमरः सरणशीलः | गवयः गवा इति ख्यातः । शशः ससा इति ख्यातः एकैकम् | इत्यादयः गन्धर्वादयः आदिशन्दादत्रा- नुक्ता बनपोतादयो ये च पूर्वोक्ता मृगेन्द्राद्याः सिंहाद्या श्रमरान्ताः ये च वर्गान्तरे वक्ष्यमाणा गवाद्याः गोहस्त्यश्वादयः ते सर्वे पशुजातयः पशुशब्द- 44 46 Digitized by Google 11-13 १२२ सटीकामरकोशस्य [ सिंहादिवर्गः ( "अधोगन्ता तु खनको वृकः पुंध्वज उन्दुरः ॥ " ) (१) उन्दुरुर्मूषकोऽप्याखुगिरिका बालमृषिका ।। सरटः कृकॅलासः स्यान्मुसली गृहगोधिका ।। १२ । लता स्त्री तन्तुवायोर्णनाभ मर्कटकाः समाः ।। नीलङ्गुस्तु कृमि: कर्णजलौकाँः शतपयुभे ॥ १३ ॥ वृश्चिकः शुक्रकीटः स्यादलिद्रोणौ तु वृश्चिके || वाच्या इत्यर्थः एकम् ॥ ११ ॥ अघोगन्ता खनकः वृकः पुंध्वजः उन्दुरः पश्च क्षेपक श्लोकगतनामानि मूषकस्य । उन्दुरु: मूषकः " इस्वोपधदीर्घोपघमु- षभूषधातुभ्यां कनि मुषकः मूषक इति द्वयम्" आखुः त्र्यं मूषकस्य । “उन्दुरुं- दुरुरुन्दर : " इति शब्दार्णवे। गिरिका बालमूषिका द्वे स्वल्पभूषकजातेः । “ खर्बाखुर्बालमूषिका " इति दुर्गः । छुछुन्दरी गन्धमुखी दीर्घतुण्डी दिवान्धिकेति श्लोका केचिदत्र पठन्ति । एतन्नामचतुष्टयं मूषकसदृशजातिविशिष्टस्य चिचुं- द्रीति ख्यातस्य । सरटः कुकलास: “कुकलाशः कुकुलासः । कृर्क शिरो ग्रीवा कण्ठं च लासयति" द्वे सरडा इति ख्यातस्य | मुसली गृहगोधिका "गृहगो- लिकेत्यपि पाठ: " द्वे गृहगोधाया: “पाल इति ख्यातायाः” । मुसति संशयं खण्डयति शुभाशुभसूचकत्वात् । मुसली ङीषन्ता | मुशलीति तालव्यमध्यापि । ज्येष्ठा स्त्री कुड्यमत्स्या च गृहगोधा गृहालिकेति कोशान्तरम् ॥ १२ ॥ लूता तन्तुवायः “तत्रवायः " ऊर्णनाभः ऊर्णेव तन्तुर्नाभौ यस्य | मर्कटकः चत्वारि ऊर्णनाभस्य "कोष्ठी कोळी इति ख्यातस्य । तत्र लूता नित्यं स्त्री | नीलङ्गः कृमि: क्रिमिः । “क्रिमिन कृमिवत्कीटे लाक्षायां कृमिले खरे" इति मेदिनी । "मामये भवेत्पुंसि कीटे च कृमिवत्क्रिमिः” इति रमसः । द्वे अपि पुंसि क्षुद्र- कीटमात्रस्य " कुसुरडा धुले इति ख्यातस्य ” । नीलामुरिति दीर्घमध्योऽपि । "नीलकुरपि नीलामुः” इति द्विरूपकोशः । कर्णजलौकाः शतपदी द्वे स्त्रीलिङ्गे । “कर्णजलूका" घोण, गोम वळोंजी इति ख्यातायाः । शतं पादा यस्याः सा । कर्णजलौका: सान्ता । कर्णजलूका कर्णजलौकेति च टाबन्तापि ॥ १३ ॥ वृश्चिकः शुक्रकीट: द्वे शुक्रकीटस्थ ऊर्णादिभक्षकस्य कसर इति ख़्यातस्य | शूकं शूकाकारं लोम तद्युक्तसर्वाङ्गः कीट: शूककीटः । अलिः “आलिः” । “वृश्चिको द्रुण आलि: स्यात्" इति बोपालितः । आली । “अथाली १ इदम तालपत्रपुस्तके पिनास्ति ॥ Digitized by Google 1 I द्वितीयं काण्डम्. पारावतः कलरवः कपोतोऽथ शशादनः ॥ १४ ॥ पत्री श्येन उलूकस्तु वायसारातिपेचकौ || ("दिवान्धः कौशिको घूको दिवाभीतो निशाटनः ॥") (१) व्याघाटः स्याद्भरद्वाजः खञ्जरीटस्तु खञ्जनः ॥ १५ ॥ लोहपृष्ठस्तु कङ्कः स्यादथ चार्षः किकीदिविः ॥ कलिङ्गभृङ्गभूम्याटा अथ स्याच्छतपत्रकः ॥ १६ ॥ दार्वाघाटोऽथ सारङ्गस्तोककातकः समाः || कृकवाकुस्ताम्रचूडः कुक्कुटश्चरणायुधः ॥ १७ ॥ १२३ 14-17. 44 46 14 स्याद्वृश्चिके भ्रमरे पुमान्” इति कोशान्तरम् । द्रोण: "दुण: " वृश्चिक: त्रीणि विंचू इति ख्यातस्य विषकीटस्य । तत्रालिरिदन्त इअन्तश्च । पारावत: “पारा- पतः” । “पारापतः कलरवः पत्री श्येनः शशादनः" इति रभसः । कलरवः कपोतः त्रीणि पारावतस्य पारवा 'खबूतर" इति ख्यातस्य । “पारावतः कपोतः स्यात्कपोतो विहगान्तरे" इति विश्वः । शशादनः ॥ १४ ॥ पत्री श्येनः त्रयं ससाणा इति ख्यातस्य | उलूक: वायसाराति: पेचकः त्रयमुलू- कस्य घूक “घुबड पेंचापक्षी” इति ख्यातस्य । “दिवान्धः कौशिकः घूकः दिवाभीतः निशाटनः” पञ्चकमप्युलूकस्य । व्याघ्राट: भरद्वाजः द्वे भरद्वाजस्य पक्षिण: "कुकुडकोंबा कुंभारकबा इति ख्यातस्य । खजरीः खञ्जनः द्वे चलत्पक्षस्य पक्षिविशेषस्य “ताजवा तय्यर इति ख्यातस्य " ॥ १५ ॥ लोह- पृष्ठः कङ्कः । “कङ्कश्छद्मद्विजे ख्यातो लोहपृष्ठकृतान्तयोः" इत्युक्तत्वात् । द्वे बाणोपयोगिपत्रस्य पक्षिभेदस्य | चापः “चासः” । “इक्षुपक्षिभिदोयासः" इति दन्त्या तेषु रुद्रः । किकीदिवि: "किकीदिविः किकिदिविः किकिदिवः किकी- दिवी: किकीदिवः किकि: किकी दिवः | चापो दिविः किकिः स्मृतः" इति व्याडि: । द्वे चारगा 46 'चाष, चास, तास, " इति ख्यातस्य | कलिङ्गः भृङ्गः धूम्याट: त्रीणि फैचुहार "मस्तकचूड पक्षी " इति ख्यातस्य । धूम- समूह इवाटतीति धूम्याटः । शतपत्रकः ॥ १६ ॥ दार्वाघाट: द्वे बटफोरा “सुतार पक्षी, काष्ठकुट्ट, टांकारी” इति ख्यातस्य । सारङ्गः “शारङ्गः”। “शारक्र्यातके ख्यातः शबले हरिणेऽपि च " इति तालव्यादावजयः तोककः १ इदमधे तालपत्र पुस्तकेऽपि नास्ति । Diglized by Google 17-20 १२४ . सटीकामरकोशस्य चटकः कलविङ्कः स्यात्तस्य स्त्री चटका तयोः ॥ पुमपत्ये चाटकैररूयपत्ये चटकैव सा ॥ १८ ॥ कर्करेटुः करेटु स्यात्कृकणक्रकरौ समौ ॥ वनप्रियः परभृतः कोकिलः पिक इत्यपि ॥ १९ ॥ काके तु करटारिष्टबलिपुष्टसकृत्प्रजाः ॥ वांक्षामघोषपरभृदलिभुग्वायसा अपि ॥ २० ॥ (“ स एव च चिरंजीवी चैकदृष्टिश्च मौकुलिः ॥ " ) द्रोणकाकस्तु काकोलो दायूँहः कालकण्ठकः ।। [ सिंहादिवर्गः चातकः त्रीणि चातकस्य | कृकवाकु: ताम्रचूड: कुकुट: चरणायुधः चत्वारि कुक्कुटस्य " कोंबडें इति ख्यातस्य ” ॥ १७ ॥ चटकः कलविङ्कः द्वे चटकस्य “चिमणी इति ख्यातस्य” | तस्य चटकस्य स्त्री चटकेत्येकम् । तयोथटकस्य चटकायाश्च पुमपत्ये चाटकर इत्येकम् । तयोरुयपत्ये स्त्रीरूपेऽपत्ये चटकेत्येकम् ॥ १८ ॥ कर्करेटुः “ कर्करादुः " करेड: “करदु: " द्वे अनुभवादिनि पक्षि- भेदे कंकरेट "करढोंक पक्षी ” इति ख्याते । “करेड: कर्करेदुः स्यात्करडः कर्करादुकः” इति रमसः | कुकण: ऋकर द्वे क्ररक इति ख्यातस्य करेड- भेदस्य | "कृ इति कणति शब्दं करोति कृकेण कण्ठेन अणति शब्द करोति वा " | वनप्रियः परभृतः कोकिलः पिकः चत्वारि कोकिलस्य ॥ १९ ॥ काकः करटः अरिष्टः बलिपुष्टः सकृत्प्रजाः ध्वांक्षः आत्मघोषः परभृत् बलि- भुक् वायसः दश काकस्य । “चिरंजीवी एकदृष्टिः मौकुलिः मौकलिरपि" । एतदपि त्रयं काकस्य । परभृतौ । बलिभुजौ ॥ २० ॥ द्रोणकाकः काकोलः द्वे काकभेदस्य "डोंबकावळा कृष्णकावळा इति ख्यातस्य" । " द्रोणोऽस्त्रिया- माढके स्यादाढकादिचतुष्टये | पुमान् कृपीपतौ कृष्णकाके स्त्री नीवृदन्तरे" इति मेदिनी । “द्रोणः कृपीपतौ कृष्णकाके" इति विश्वप्रकाशः । “द्रोणकाको दग्धकाको वृद्धकाको वनाश्रयः” इति त्रिकाण्डशेषः । दात्यूहः " दात्यौह: " कालकंठकः द्वे डाहद “अन्धकाक जलकाक" इति ख्यातस्य | काले वर्षा- काले कण्ठोऽस्य कालकण्ठक: आतापी आतायी इमन्तः । “आतापिनि भवेचिल्लः" इति विश्वप्रकाशः । चिल्लः द्वे चिल्लस्य घार इति प्रसिद्धस्य । इदमर्ष वालपत्र पुस्तकेऽपि नास्ति । Diglized by Google ५] 21-24 द्वितीयं काण्डम्. १२५ आतापिचिलो दाक्षाय्यगृध्रौ कीरशुकौ समौ ॥ २१ ॥ क्रुङ् क्रौथोऽथ बकः कहूँः पुष्कराह्वस्तु सारसः || कोकश्वकश्चक्रवाको रथाङ्गाह्वयनामकः ॥ २२ ॥ कादम्बः कलहंसः स्यादुत्कोशकुररौ समौ ।। हंसास्तु वेतगरुतश्चक्राङ्गा मानसौकसः ॥ २३ ॥ राजहंसास्तु ते चञ्चुचरणैर्लोहितैः सिताः ।। मलिनैर्मल्लिकाक्षास्ते धार्तराष्ट्राः सितेतरैः ॥ २४ ॥ शरारिराटिराडिच बलाका बिसकण्ठिका || 44 दाक्षाय्यः गृधः द्वे गृध्रस्य गीध इति ख्यातस्य । दाक्षाय्य इति द्वितालव्यसं- युक्तान्त्यपाठः सर्वत्र दृश्यते । “दक्ष वृद्धौ शीघ्रार्थे च” । “ श्रुदक्षिस्पृहिगृहि " इत्याय्यः । दक्षाय्यः । “दक्षाय्यस्यायं अणू दाक्षाय्यः " । कीरः शुकः द्वे कीरस्य “रावा, राघु, पोपट इति ख्यातस्य " ॥ २१ ॥ क्रुङ् कौश: "कुश:" द्वे ठेक "कुरकुंचा" इति ख्यातस्य । तत्र क्रुङ् चान्तः । कुश्चौ । नकः कहः द्वे 'बगळा इति ख्यातस्य" । के जले हयते शब्दं कुरुते कहः । कङ्क इति पाठः अयं पाठः कुत्रास्तीति न दृश्यते । किंतु सर्वत्र कह इत्येव । पुष्कराह: सारसः द्वे सारसस्य । पुष्कराह: पद्मपर्यायनामकः । कोकः “कुक: " चक्रः चक्रवाकः रथाङ्गः चत्वारि चक्रवाकस्य | रथाङ्गस्य चक्रस्य ये आह्वयाः नामानि तनामकः ॥ २२ ॥ कादम्बः कलहंसः द्वे कलो मधुरवाक् च चासौ हंसथ तस्य बदक इति प्रसिद्धस्य | उत्क्रोशः कुररः द्वे कुररस्य कुररी इति प्रसिद्धस्य । हंसः । “ भवेद्वर्णागमाद्धंसः " | पृषोदरादिः । वेतग- रुत् चक्राङ्गः मानसौकः चत्वारि हंसस्य | बहुत्वविवक्षायां बहुवचनम् ।। २३ । ये सिताः देहेन शुक्लाः चक्षुचरणैर्लोहितैरुपलक्षिता हंसास्ते राजहंसाः स्युरि- त्येकम् । चञ्जुसहितावरणास्तैरिति विग्रहः । अन्यथा प्राण्यङ्गत्वादेकवचनं दुर्वारम् । लक्षणे तृतीया | हंसानां राजा राजहंसः । राजदन्तादिषु पाठात् परनिपातः । मलिनैरीपडूमैच शुचरणैस्ते सिता हंसा मल्लिकाक्षा इत्युच्यन्ते । एकम् । मलिकाकाराणि अक्षीणि येषां ते । मलिकाख्या इत्यपि । सिते- तरैः कृष्णवर्णैः चनुचरणैरुपलक्षितास्ते धार्तराष्ट्राः स्युः । धृतराष्ट्रे भवाः । ‘धृतराष्ट्रः सुराज्ञि स्यात्पक्षिक्षत्रियमेदयोः” इति रभसः । एकम् ॥ २४ ॥ शरारिः Digitized by Google बकस्य 25-27 १२६ सटीकामर को शस्य [सिंहादिवर्गः हंसस्य योषिद्धरटा सारसस्य तु लक्ष्मणा ॥ २५ ॥ जंतुका जिनपत्रा स्यात्परोष्णी तैलपायिका || वर्वणा मक्षिका नीला सरघा मधुमक्षिका ॥ २६ ॥ पतङ्गिका पुत्तिका स्याद्दंशस्तु वनमक्षिका || दंशी तजातिरल्पा स्याद्गन्धोली वरटाँ द्वयोः ॥ २७ ॥ भृङ्गारी झीरुका चीरी झिल्लिकां च समा इमाः || “शरातिः शरालिः शराली शराटिः शराडिः । आडि: शरालिर्वरटी गन्धोली वानरी कपी " इति स्त्रीलिङ्गकाण्डे रतकोशः । आटि: "आटी " आडिः "आडी " त्रयं स्त्रीलिङ्गम् । आडीति ख्यातस्य पक्षिणः । आटि: पुलिङ्गो- ऽपि कचित् । बलाका बिसकण्ठिका द्वे बालढोंक "बगळा" इति ख्यातस्य बकमेदस्य । बिसमिव दीर्घः कण्ठोऽस्याः बिसकष्ठिका | इंसस्य योषित् स्त्री वरटा स्यादित्येकम् । सारसस्य स्त्री तु लक्ष्मणेत्युच्यते । निर्मकारोऽपि । "लक्ष्म- णचैव सारसः" इत्यमरमाला । “लक्षणं नाम्नि चित्रे च सारसस्य तु लक्षणा" इति विश्वः । एकम् ॥ २५ ॥ जतुका “जतूका" अजिनपत्रा द्वे बटुरी “चाम- चिराई" इति ख्याते पक्षिभेदे । अजिनं चर्म तद्रूपे यत्रे पक्षौ यस्याः सा | परोष्णी “परोष्टी” । तैलपायिका द्वे पक्षयुक्ते कीटकविशेषे तेंलडुवा "वाघूळ" इति ख्याते । तैलं पिबतीव तैलपायिका । चत्वार्यपि अतुकाया इत्येके । वर्वणा " बर्षणा" मक्षिका “मक्षीका" नीला त्रयं मक्षिकायाः । सरघा मधुमक्षिका द्वे मक्षिकाभेदस्य " मधमाशी इति ख्यातस्य " ॥ २६ ॥ पतनिका पुसिका द्वे मधुमक्षिकाभेदस्य । इयं तु सरघातः क्षुद्रा यत्रिमितो मधुभेदः । माक्षिक तैलवर्ण स्याबृतवर्ण तु पौत्तिकमिति । दंशः वनमक्षिका द्वे "मोठी डांस रानमाशी " इति ख्यातस्य । तेषां दशानां जातिर्याऽल्पा सा दंशीत्युच्यते । एकं डांस इति ख्यातस्य । गन्धोली वरटा “वरटी"। “चरटा चरटी इंस्योस्तत्पतौ वरटः स्मृतः" इति तारपालः । द्वे वरटी “गांधी- णमाशी " इति ख्यातस्य । तत्र गन्धोली ढीषन्ता । वरटा स्त्रीपुंसयोः ॥ २७ ॥ भृङ्गारी शीरुका "झीरिका शिरुका झिरिका झिरीका" चीरी झिल्लिका "झिल्लीका शिल्लका चीलिका चिल्लका" चत्वारि झिल्ली मुरकूट चिलट इत्यादिख्यातस्य । झी इति रौति झीरुका । ची इति रौति बीरी | या हि Diglized by Google द्वितीयं काण्डम्. समौ पतङ्गदालभो खद्योतो ज्योतिरिङ्गणः ॥ २८ ॥ मधुव्रतो मधुकरो मधुलिण्मधुपालिनः ।। दिरेफपुष्पलिड्भृङ्गषट्पदभ्रमरालयः ।। २९ ।। मयूरो बर्हिणो वहीं नीलकण्ठो भुजङ्गभुक् ॥ शिखावलः शिखी केकी मेघनादानुलास्यपि ॥ ३० ॥ केका वाणी मयूरस्य समौ चन्द्रकमेचकौ || शिखा चूडा शिखण्डस्तु पिच्छबर्हे नपुंसके ॥ ३१ ॥ खगे विहङ्गविहगविहङ्गमविहायसः ।। शकुन्तिपक्षिशकुनिशकुन्तशकुनद्विजाः ॥ ३२ ॥ पतत्रिपत्रिपतगपतत्पत्ररथाण्डजाः ॥ १२७ 28-32, रात्रौ अश्या सती स्वनति । तथा च प्रयोगः । “अदृश्यझिल्लीखनकर्णशूलै:" इति । समा इत्यनेन चतुष्टयमेककार्यकमित्युक्तम् । इमा इति स्त्रीत्वनिश्रयः । पतंगः शलभः द्वे टोळ "दीपपतंग " इति ख्यातस्य | खद्योतः ज्योतिरिङ्गणः द्वे खद्योतस्य "काजवा इति ख्यातस्य " ॥ २८ ॥ मधुव्रतः मधुकरः मधु- लिट् मधुपः अली द्विरेफः द्वौ रेफौ नाम्नि यस्य | अमरशब्दे प्रसिद्धिः । पुष्पलिट् भृङ्गः षट्पदः अमरः अलिः एकादश भ्रमरस्य । अमधुकरे मधुक- रशब्दो रूढः । मधु किरति विक्षिपतीति वा । मधुलिहौ । पुष्पलिहौ ॥ २९ ॥ मयूरः बर्हिणः बर्ही नीलकण्ठः भुजङ्गक शिखावल: शिखी केकी मेषनादा- नुलासी नव मयूरस्य । बर्हिणोऽदन्तः । वहीं इमन्तः । भुजंगभुजौ । शिख्यादि- त्रयमिनन्तम् । मेघनादमनुलसत्यवश्यं मघनादानुलासी ॥ ३० ॥ मयूरवाणी केकेत्युच्यते एकम् | चन्द्रक: मेचकः द्वे पिच्छस्य नेत्राकारचिहस्म | "बहि- कण्ठसमं वर्ण मेचकं ब्रुवते बुधाः" इति कात्यः । शिखा चूडा द्वे मयूरशिखा- याम् । शिखण्डः पिच्छं बई त्रीणि मयूरपिच्छस्य ॥ ३१ ॥ खगः । “खगः सूर्यग्रहे देवे मार्गणे च विहंगमे" इति कोशान्तरम् । विहंगः विहगः विहंगमः बिहायाः शकुन्तिः पक्षी शकुनिः शकुन्तः शकुन: द्विजः ॥ ३२ ॥ पतत्री पत्री पतगः । पतेन पक्षेण गच्छति । पतन् पत्ररथः अण्डज: नमौका' वाजी । Digitized by Google 33-36 १२८ सटीकामरकोशस्य [ सिंहादिवर्ग: नगौकोवाजिविकिरविविष्किरपतत्त्रयः ॥ ३३ ॥ नीडोद्भवा गरुत्मन्तः पित्सन्तो नभसंगमाः || तेषां विशेषा हाँरीतो मद्भुः कारण्डवः प्लवः ॥ ३४ ॥ तित्तिरिः कुक्कुभो लावो जीवजीवश्चकोरकः ।। कोयष्टिकष्टिट्टिभको वर्तको वर्तिकादयः ॥ ३५ ॥ गरुत्पक्षच्छदाँ: पत्रं पतत्रं च तनूरुहम् || स्त्री पक्षतिः पक्षमूलं चचुस्रोटिभे स्त्रियौ || ३६ || वाजा: पक्षाः सन्ति अस्य । विकिरः विः विष्करः पतत्रिः ॥ ३३ ॥ नीडो- द्भवः गरुत्मान् पित्सन् नभसंगमः सप्तविंशतिः पक्षिमात्रस्य । शकुन्तिरिदन्तः । शकुन्तोऽदन्तः । विरित्येकाक्षरं नाम | नभसंगम इति पञ्चाक्षरम् । अथ तेषां विशेषा वक्ष्यन्त इति शेषः । हारीतो देशान्तरभाषया हरिल “तिलगिरू पक्षी " इति ख्यातः । हारितः इतीकारहस्खोऽपि । मद्भुः जलकाकः पाणकावळा इति ख्यातः । कारण्डवः करडुवा इति ख्यातः । अयं काकतुण्डो दीर्घ- पाद: कृष्णवर्णः । प्लवः पुडेरी “पाणकोंबडा" इति ख्यातः । प्लवः ल पुतौ कयौ । शब्दे कारण्डवे म्लेच्छजातौ मेलकभेकयोः । क्रमनिम्नमही- भागे कुलके जलवायसे । जलान्तरे प्लवं गन्धतृणे मुस्तकभिद्यपि” इति हेमचन्द्रः ॥ ३४ ॥ तित्तिरिः “ तित्तिरः” । “कपोतलावतित्तिराः" इति वाचस्पतिः । तितिर पक्षी इति प्रसिद्धः । कुकुभो वनकुक्कुट: लावो लता लावा पक्षी " इति प्रसिद्धः । जीवंजीवो मयूरतुल्यपत्रकः जीवं जीवयतीति जीवंजीवः । तदर्शनेन विषनाशनात् । जीवजीवो जिवाजिवश्चेत्यपि । चकोरकञ्चकोरः । योऽयं चन्द्रिकया तृप्यति । कोयष्टिक: कोंढा इति ख्यातः । टिट्टिमकः टिटि- भकः टिट्टभ इत्यपि । टिटवी इति ख्यातः । वर्तकश्चित्रपक्षः पक्षिभेदः “गांजीण पक्षी इति ख्यातः" । वर्तिका वटई “वनचटक" इति प्रसिद्धा । स्त्रियां वर्तकेत्यपि । आदिशब्दात् सारिका कपिञ्जलादयः । एकैकम् ॥ ३५ ॥ गरुत् पक्षः छदः पत्रं पतत्रं तनूरुहं षट् पक्षस्य | गरुतौ पक्षौ छदौ । “पक्षसी च स्मृतौ पक्षौ " इति शुभांकः । “गरुत्पक्षेतरौ छदम्" इति क्लीनकाण्डे बोपा- लितः । पक्षस्य मूलं पक्षतिरित्युच्यते । पक्षतीति ङीषन्तोऽपि एकम् । चक्षुः श्रोटि: द्वे पक्षितुण्डस्य | "चश्रूवशुस्तथा त्रोटि: " इति हलायुधः ॥ ३६ ॥ Digitized by Google द्वितीय काण्डम्. प्रडीनोड्डीनसंडीनान्येताः खगगतिक्रियाः ॥ पेशी कोशो द्धिहीनेंऽडं कुलायो नीडमस्त्रियाम् ॥ ३७॥ पोतः पाकोऽर्भको डिम्भः पृथुकः शावकः शिशुः || स्त्रीपुंसौ मिथुनं दन्दं युग्मं तु युगुलं युगम् ॥ ३८ ॥ समूहो निवहव्यूहसंदोहविसरव्रजाः ॥ स्तोमौघनिकरत्रातवारसंघातसंचयाः ॥ ३९ ॥ समुदायः समुदयः समवायचयो गणः || स्त्रियां तु संहतिर्वृन्द निकुरम्बं कदम्बकम् ॥ ४० ॥ १२९ 36-240 प्रडीनं उड्डीनं संडीनं एतास्तिस्रः खगानां गतिक्रिया: गमनव्यापाराः गति- विशेषा इत्यर्थः । तत्र प्रडीनं तिर्यग्गमनम् | उड्डीनं ऊर्ध्वगमनम् । संडीनं संगतगमनम् । पेशी “पेशिः” कोशः “कोषः” अण्डं त्रयमण्डस्य । तत्र पेशी स्त्री | कोशोऽस्त्रियाम् | अडं द्विहीने क्लीने इत्यर्थः । रूपभेदेनैव क्लीबत्वे सिद्धे द्विहीन इत्युक्ति: साहचर्येण प्राप्तमस्त्रीत्वं वारयति । “पेशीनां मांसखण्डानां कोशो भाण्डागारमिति नामैक्यम्" इति स्वामी । कुलायः कुलं पक्षिसंतानः अयते यत्र | नीर्ड द्वे पक्षिगृहस्य "घरटा, खोपा, कोठें इति प्रसिद्धस्य" ।। ३७ || पोतः पाकः अर्भकः डिम्भः पृथुकः शावकः शिशुः सप्तकं शिशु- मात्रस्य । स्त्रियां तु पोती डीबन्ता । पाका अर्भका डिम्भा पृथुका एते च टाबन्ताः । स्त्रीपुंसौ मिथुनं द्वन्द्वं त्रीणि स्त्रीपुरुषरूपयुग्मस्य | स्त्री च पुमांश्च स्त्रीपुंसौ । “अचतुरविचतुर" इति साधुः । द्वन्दशब्दस्य स्त्रीपुंसपरत्वे कालिदास- प्रयोगः । " द्वन्द्वानि भावं क्रियया विवत्रुः" इति । युग्मं युगुलं युगं त्रयं युग्मस्य | केचि द्वन्दयुग्मे इति समस्तं पठित्वा द्वन्द्वादिचतुष्टयं समानमाहुः ॥ ३८ ॥ समूहः निवहः व्यूहः संदोहः विसरः ब्रजः स्तोमः ओषः निकरः प्रातः वारः संघातः संचयः ॥ ३९ ॥ समुदायः समुदयः समवायः चयः गणः संहतिः वृन्दं निकुरम्बे कदम्बकं द्वाविंशतिः समूहस्य । तत्र संहतिः स्त्रियाम् । “वारः सूर्यादिदिवसे द्वारेऽवसरवृन्दयोः । कुब्जवृक्षे हरे चारो वारं मद्यस्य भाजनम् " इति विश्वप्रकाशः ॥ ४० ॥ वृन्दभेदाः समुदायविशेषा वक्ष्यन्त इति शेषः । समैः सजातीयैः प्राणिभिरप्राणिभिर्वा समूहो वर्ग इत्युच्यते एकम् | यथा Digized by Google ! 40-42 1 सटीकामरकोशस्य [ मनुष्यवर्ग; वृन्दभेदाः समैर्वर्गः संघसार्थौ तु जन्तुभिः || सजातीयैः कुलं यूथं तिरश्श्रां पुन्नपुंसकम् ।। ४१ ।। पशूनां समजोऽन्येषां समाजोऽथ सघर्मिणाम् ॥ स्यान्निकायः पुञ्जराशी तूत्करः कूटमस्त्रियाम् ॥ ४२ ॥ कापोतशौकमायूरतैत्तिरादीनि तद्गणे || गृहासक्ताः पक्षिमृगाश्छेकास्ते गृह्यकाश्च ते ॥ ४३ ॥ इति सिंहादिवर्गः ॥ ५ ॥ १३० मनुष्या मानुषा मर्त्या मनुजा मानवा नराः || स्युः पुमांसः पञ्चजनाः पुरुषाः पुरुषा नरः ॥ १ ॥ मनुष्यवर्ग: शैलबर्गः । सजातीयैर्विजातीयैरपि जन्तुभिः प्राणिभिरेव समूहः संघः सार्थ इति चोच्यते द्वे । यथा पशुसंघः वणिक्सार्थः । सजातीयैर्जतुभिरेव कुलम् | यथा विप्रकुलम् | “कुलं जनपदे गोत्रे सजातीये गणेऽपि च " इति एकम् | तिरथामेव सजातीयानां समूहे यूथम् । यथा मृमयूथम् । एकम् ।। ४१ ॥ पशूनामेव वृन्दं समज इत्युच्यते एकम् । अन्येषां पश्वतिरिक्तानां वृन्दं समाजः । यथा श्रोत्रियसमाजः एकम् । सघर्मिणां एकधर्मवतां समूहो निकायः । यथा श्रोत्रियनिकायः पुञ्जः " पिच: " राशिः उत्करः कूटं चत्वारि धान्यादि- राशेः । “कूटं पुनपुंसकम्” ॥ ४२ ॥ तद्गणे तेषां कपोतादीनां समूहे कापोता- दीनि स्युः । यथा कपोतानां समूह : कापोतम् । झुकानां समूहः शौकम् । एवं मयूराणां समूहः मायूरम् । तित्तिराणां समूहस्तैत्तिरम् । कपोतादिभ्यः " अनु- दातादेरञ्” । आदिशब्दात् काकमित्यादि । ये गृहासक्ताः क्रीडार्थ पञ्जरादौ स्थापिता इति यावत् । से पक्षिमृगाः छेका गृझका इति च स्युः द्वे । गृपा एव गृह्यकाः स्वार्थे कन् || ४३ ॥ इति सिंहादिवर्गः ॥ ५ ॥ मनुष्याः मनोरप- त्यानि पुमांसः “मनोर्जातौ" इति पाणिनिसूत्रेण यत् प्रत्ययः पुगागमश्र | मानुषा: मर्त्याः मनुजाः मानवाः नराः पुमांसः पञ्चजनाः पञ्चमिः पृथिव्यादिमहाभूतै- र्जन्यते प्रादुर्भवतीति । पुरुषाः पूरुषाः नरः एकादश मनुष्याणाम् । नृशब्द- खेकवचनं तु ना । पुमांस इत्यादि पश्चर्क तु पुंव्यक्तावपि प्रायेण प्रयुज्यते । Digitized by Google द्वितीय काण्डम्. स्त्री योषिदंबला योषा नारी सीमन्तिनी वधूः ॥ प्रतीपदर्शिनी बामा वनिता महिला तथा ॥ २॥ विशेषास्त्वङ्गना भीरुः कामिनी वामलोचना || प्रमदा मानिनी कान्ता ललना च नितम्बिनी ॥ ३ ॥ सुन्दरी रमणी रामा कोपना सैव भामिनी ॥ वरारोहा मत्तकाशिन्युत्तमा वरवर्णिनी ॥ ४ ॥ कृताभिषेका महिषी भोगिन्योऽन्या नृपस्त्रियः ॥ १३१ 1-04 मथा पुंस्कोकिलाः ||१|| स्त्री स्त्यानतः शुक्रशोगिते यस्याम् । “स्त्यै संघाते” । जोषित् जोषित् जोषिता योषितेत्यपि । “स्त्री वधूर्योषिताङ्गना" इति त्रिकाण्ड- शेषः । अबला अल्पं बलं यस्याः | अल्पार्थे नन् । अनुदरा कन्येतिवत् । योषा "जोषेति चवर्गतृतीयादि:" नारी सीमन्तिनी मधूः प्रतीपदर्शिनी | प्रतीपं द्रष्टुं शीलमस्याः अपाङ्गनिरीक्षणत्वात् । यामा वनिता महिला “मह- खोत्सवय इला भूमिरिति विग्रहे महेला । मई उत्सवं लातीति महलापि " एकादश स्त्रियाः । स्त्रियौ | योगितौ | बध्वौ ॥ २ ॥ विशेषाः स्त्रीणां मेदा वक्ष्यन्त इति शेषः । अङ्गनेत्येकं प्रशस्तायाः । एवं रामापर्यन्तमेकैकम् । तत्र मीरुर्मयशीला । भीरुरिति दीर्घोकारान्ता । मीलुर्भीलू कामिनी काम- यमाना | वामलोचना चारुनेत्रा | प्रमदा प्रकृष्टकामवेगा । मानिनी प्रणयको पवती । “स्त्रीणामीर्ष्याकृतः कोपो मानोऽन्यासङ्गिनि प्रिये" इति । कान्ता मनो- हरा | ललना ललनयुक्ता । नितम्बिनी ॥ ३ ॥ सुन्दरी शोभनावयवा । “सुन्द- रापि" । रमणी रमयन्ती । “रमणापि ” रामा रममाणा । कोपना " कोपनी कोपिनी " मामिनी द्वे कोपशीलायाः । वरारोहा “वर: आरोहो नित- म्बोऽस्याः " मत्तकाशिनी मत्ता क्षीबेव काशते भाति । उपपदार्थः कर्ता प्रत्ययार्थस्य कर्तरुपमानं “कर्तर्युषमाने " इति णिनिः । “मतकासिनी ” । उत्तमा वरवर्णिनी “वरः वर्णोऽस्त्यस्याः ” । चत्वारि गुणैरुत्कृष्टायाः स्त्रियाः । ‘यदा उत्तमेति न पर्यायः” । किंतु उत्तमा स्त्री सैतत्पर्याया ज्ञेयेति तदर्थः । “शीते सुखोष्णसर्वाङ्गी ग्रीष्मे या सुखशीतला | भर्तृभक्ता च या नारी विशेषा वरवर्णिनी” इति रुद्रः ॥ ४ ॥ या कृताभिषेका नृपत्री सा महिषीत्येकम् । अन्या अकृताभिषेका नृपतियो भोगिन्य इत्युच्यन्ते एकम् । यत्ती पाणिगृहीती Diglized by Google 44 44: [ मनुष्यवर्गः १३२ सटीकामरकोशस्य पत्नी पाणिगृहीती च द्वितीया सहधर्मिणी ॥ ५ ॥ भार्या जायाऽथ पुंभूम्नि दाराः स्यात्नु कुटुम्बिनी || पुरंध्री सुचरित्रा तु सती साध्वी पतिव्रता ॥ ६ ॥ कृतसापनिकाऽध्यूढाघिविन्नाथ स्वयंवरा || पतिंवरा च वर्याऽथ कुलस्त्री कुलपालिका ॥ ७॥ कन्या कुमारी गौरी तु नमिकाsनागतार्तवा || द्वितीया द्वयोः पूरणी द्वितीया । " द्वितीया तिथिगेहिन्योर्द्वितीयः पूरणे इयो: " इति हेमचन्द्रः । सहधर्मिणी सह धर्मोऽस्ति यस्याः । पत्या सह कर्मस्व- धिकारात् । सधर्मिणीत्यपि ॥ ५ ॥ भार्या जाया जायतेऽस्याम् । “जाया- यास्तद्धि जायात्वं यदस्यां जायते पतिः " इति मनुः । दाराः दारयन्ति आवन् "वृ विदारणे" णिजन्तः । सप्त परिणीतायाः स्त्रियाः । तत्र दारशब्दो नित्यं पुंसि बहुवचनान्तश्च । दारशब्दष्टाबन्तोऽपि । “क्रोडा हारा तथा दारा त्रय एते यथाक्रमम् । क्रोडे हारे च दारेषु शब्दाः प्रोक्ता मनीषिभिः” इति हेमचन्द्रात् । पाणिगृहीतोऽस्याः पाणिगृहीती ङीषन्ता | कुटुम्बिनी कुटुम्बमस्ति यस्याः सा । “कुटुम्बं पोष्यवर्गे च" इत्यमरमाला । पुरन्ध्री “ पुरन्ध्रिः" द्वे पतिपु- त्रादिमत्याः । सुचरित्रा सती साध्वी पतिव्रता चत्वारि पतिसेवातत्परायाः ॥ ६ ॥ कृतसापतिका अध्यूढा अधिविभा त्रीणि कृतानेकविवाहस्य पुंसो या प्रथ- मोढा स्त्री तस्याः । कृतं सापलिकं सपतीभावोऽस्याः सा । कृतसापत्न केति पाठः । स्वयंवरा पतिंवरा वर्या त्रीणि स्वेच्छया पतिवरणोयुक्तायाः । स्वयं वृणुते स्वयंवरा | कुलस्त्री कुलपालिका द्वे कुलवत्याः ॥ ७ ॥ कन्या कुमारी द्वे प्रथमवयसि वर्तमानायाः । गौरी ननिका अनागतार्तवा त्रीणि अदृष्टरज- स्कायाः । अनागतं अप्राप्तं आर्तवं रजो यस्याः सा । “अष्टवर्षा भवेद्गौरी दशमे नग्निका भवेत्” इति तस्या अवान्तरभेदः । “अष्टवर्षा भवेत्कन्या नववर्षा घ रोहिणी || दशवर्षा भवेगौरी चात ऊर्ध्वं रजखला " इति स्मृतिवचनम् । "यावत् षोडशसंख्यमब्दमुदिता बाला ततस्त्रिंशतं तावत्स्यात्तरुणीति बाणवि- शिखैः संख्या तु यावद्भवेत् ॥ सा प्रौढेत्यभिधीयते कविवरैर्वृद्धा तदूर्ध्वं स्मृता निन्द्या कामकलाकलापविधिषु त्याज्या सदा कामिभिः” ॥ “बालेति गीयते नारी याबद्वर्षाणि षोडश” । “श्यामा षोडशवार्षिकी" इति। "गौरी त्वसंजातर- जाः" इत्यप्युक्तं भवति । मध्यमा दृष्टरजाः द्वे प्रथमप्राप्तरजोयोगायाः | तरुणी Digized by Google 1 | द्वितीय काण्डम्. स्यान्मध्यमा दृष्टरजास्तरुणी युवतिः समे ॥ ८ ॥ समाः खुषाजनीवध्वचितुवासिनी ॥ इच्छावती कामुका स्यादृषस्यन्ती तु कामुकी ॥ ९ ॥ कान्तार्थिनी तु या याति संकेतं साऽभिसारिका || पुंश्चली घर्षिणी बन्धक्यसती कुलटेवरी ॥ १० ॥ स्वैरिणी पांशुला चॅ स्यादशिश्वी शिशुना विना ॥ अवीरा निष्पतिसुता विश्वस्ताविधवे समे ॥ ११ ॥ १३३ “द प्लवनतरणयोः” त्रो रथ लो वेत्यनन् । तलुनी | तरुणतलुनशब्दौ यौव- नवाचिनौ । “वयसि प्रथमे" इति ङीप् । “तलुनः पवने यूनि युक्त्यां तलुनी स्मृता” इति मेदिनी । युवतिः “युवतीति ङीषन्तेति केचित् । यूनीति ङीषन्तो- अन्यत्र " द्वे मध्यमवयसि वर्तमानायाः ॥ ८ ॥ स्रुषा जनी “जनिः" वधूः श्रयं पुत्रादिभार्यायाः । " वधू पत्त्यां सुषानार्योः स्पृक्कासारिवयोरपि । नवपरिणीतायां च " इति हैमात् । वधूरित्येकं नवोढायाः स्त्रिया अपि । चिरिण्टी “चिरण्टी"। "चिरण्टी तु सुवासिन्यां स्याद्वितीयवयः स्त्रियाम्" इति विश्वप्र- काशः । सुवासिनी द्वे किंचिल्लब्धयौवनायां परिणीतायाम् । सुषु वसति सुवासिनी । स्ववासिनीत्यपि पाठः । तत्र स्खेषु पित्रादिषु वस्तुं शील- मस्या इति विग्रहः । “स्त्रवासिन्यां चिरिण्टी स्याद्वितीयवयसि स्त्रियाम् " इति रुद्रः । इच्छावती कामुका द्वे यमनादीच्छावत्याः । वृषस्यन्ती वर्ष नर आत्मनः इच्छति । क्यचि सुगागमः शत्रुप्रत्ययः उगितश्चेति ङीप् । कामुकी द्वे " अश्ववृषवत् ” मैथुनेच्छावत्याम् ॥ ९ ॥ या कान्तार्थिनी मर्तुः संकेत- स्थानं गच्छति साऽभिसारिका । यदुक्तम् । “हित्वा लजाभये लिष्टा मदेन मदनेन या । अभिसारयते कान्तं सा भवेदभिसारिका" इति । एकम् । पुंश्चली पुंसो भर्तुः सकाशाचलति पुरुषान्तरं गच्छति । घर्षिणी " घर्षणी कृषधा- तोरनिः कर्षणिः " । बन्धकी असती कुलटा इत्वरी ॥ १० ॥ वैरिणी पांशुला अष्ट खैरिण्या: । या शिशुना रहिता सा अशिश्वी एकम् । निष्प- तिसुता पतिपुत्ररहिता सा अवीरा एकम् । “पतिपुत्रवती वीरा" इति नाम- माला । विश्वस्ता विफलं श्वसिति स । “श्वस प्राणने" । "विश्वस्तो जात- विश्वासो विश्वस्ता विधवा स्त्रियाम्" इति विश्वः । विधवा द्वे रण्डायाः । पांसुलाऽथ स्यादित्यपि पाठः ॥ ११ ॥ आलिः सखी वयस्या त्रयं सख्याः । Digitized by Google 11-15 १३४ सटीकामरकोशल्य [ मनुष्यवर्ग: आलिः सखी वयस्याज्य पतिवनी सभर्तृका || वृद्धा पलिक्की प्राज्ञी तु प्रज्ञा माज्ञा तु धीमती ॥ १२ ॥ शूद्री शूद्रस्य भार्या स्याच्छद्रा तजातिरेव च ॥ आभीरी तु महाशूद्री जातिपुंयोगयोः समा ॥ १३ ॥ अर्याणी स्वयमर्या स्यात्क्षत्रिया क्षत्रियाण्यपि || उपाध्यायाप्युपाध्यायी स्यादाचार्यापि च स्वतः ॥ १४ ॥ आचार्यानी तु पुंयोगे स्यादर्यी क्षत्रियी तथा ॥ उपाध्यायान्युपाध्यायी पोटा स्त्रीपुंसलक्षणा ॥ १५ ॥ “आलि: सखी सेतुरालिरालिरावलिरिष्यते” इति शाश्वतः । पतिवत्ती समर्तृका द्वे जीवद्भर्तृकायाः । वृद्धा पलिक्नी | पलितं केशशौक्ल्यं अस्ति यस्याः । द्वे पककेश्याम् । श्राज्ञी प्रज्ञा द्वे या यत्किमपि स्वयं प्रकर्षेण जानाति तस्याः । प्राझा धीमती द्वे बुद्धिमत्याः ॥ १२ ॥ या शूद्रस्य भार्या सा विजातीयाऽपि शूद्रीत्युच्यते एकम् । तज्जातिः शूद्रजाति: “अन्यभा- र्यापि" शूद्रेत्युच्यते । आभीरी महाशूद्री द्वे गोपालिकायाः । जातिपुंयो- गयोः महाशूद्रस्य जातौ महाशूद्रस्य स्त्रीत्येवरूपं पुंयोगे च समा । उभय- त्रापि नामदर्य ङीष्प्रत्ययान्तमेवेत्यर्थः ॥ १३ ॥ अर्याणी अर्या द्वे वैश्यजा- त्युत्पन्नायाः स्त्रियाः । स्वयं वैश्यजातिः भार्या तु यस्य कस्यचिदस्तु इत्यर्थो बोध्यः । एवं क्षत्रिया क्षत्रियाणी द्वे स्वयं क्षत्रियजाति: भार्या तु यस्य कस्यचित् । उपाध्याया उपाध्यायी द्वे स्वयं या अध्यापिका तस्याम् । उपे- त्याधीयते यस्याः सकाशादित्युपाध्याया । “पुराकल्पे तु नारीणां व्रतबन्धन- मिष्यते । अध्यापनं च वेदानां सावित्रीवचनं तथा" इति पाराशरमाधवीये यमः । तथा स्वतः स्वयं मन्त्रव्याख्याकृदाचार्या स्यात् एकम् । त्रयमपि समानार्थमि- त्येके ॥ १४ ॥ पुंयोगे आचार्यस्य स्त्रीत्येवंरूपेऽर्थे आचार्यानीत्येकम् । “आचा- र्यादणत्वं च” इति णत्वाभावः । तथा अर्यस्य स्त्रीत्यर्थे अर्यीत्येकम् । एवं क्षत्रियस स्त्रीत्यर्थे क्षत्रियी एकम् । उपाध्यायानी उपाध्यायस्य स्त्री उपाध्यायी द्वे उपा- ध्यायस्य भार्यायाम् । स्त्रीपुंसलक्षणा स्तनम्मथुरूपेण स्त्रीपुंसचिन युक्ता पोटेत्युच्यते ॥ १५ ॥ वीरपती वीरः पतिर्यस्याः सा | वीरभार्या द्वे Diglized by Google /०- ?? १३५ बिलीयं काण्डम्. } वीरपत्नी वीरभार्या वीरमाता तु वीरसूः ॥ | जातापत्या प्रजाता च प्रसृता च प्रसूतिका ॥ १६ ॥ स्त्री नमिका कोईवी स्याद्धृतीसंचारिके समे ॥ कात्यायन्यधंवृद्धा या काषायवसनाऽधवा ॥ १७ ॥ सैरन्ज़े परवेश्मस्था खवशा शिल्पकारिका । असिक्री स्यादवृद्धा या प्रेष्याऽन्तपुरचारिणी ॥ ॥ १८ वारी गणिका वेश्या रूपाजीवाऽथ सा जनैः । सत्कृता वारमुख्या स्यात्कुट्टनी शंभली समे ॥ १९ ॥ विप्रश्निका वीक्षणिका दैवज्ञाऽथ रजखला ॥ वीरस भार्यायाः। वीरमाता वीरस्रः वीरस्य मातरि । जातापत्या प्रजाता प्रव्रता प्रवृतिका चत्वारि प्रसृतायाः॥ १६ ॥ या नलिका नग्ना स्त्री कोट वीत्येकम् । ‘कोह्रवीत्ययि” दूती बाहुलकान् क्तिन दूतिः” संचारिका हे दूतिकायाः । संचारर्याति प्रापयति स्खामिसंदेशमिति संचारिका । अर्ध वृद्धा काषायवस्त्राऽधवेति विशेषणत्रयविशिष्टा' या सा कात्यायनीत्युच्यते एकं । अर्धवृद्धेति धर्मप्रधानत्वादर्घवृद्धत्वेन युक्तेत्यर्थः ॥ १७ ॥ या परवे- मला खतन्त्रा केशप्रसाधनादिशिल्पकारिणी चेति विशेषणत्रयोपेता तस्यां सैरन्धीति नामैक । “सैरिनीतीकारमध्यपाठः” इति रभसः । उक्तं तु कात्येन । ‘‘चतुःषष्टिकलाभिज्ञा शीलरूपादिसेविनी । प्रसाधनोपचार सैरन्धी परिकीर्तिता” इति । अवृद्धा श्रेष्याऽन्तःपुरचारिणीति च विशेषणत्रयो पेता या साऽसिी स्यादित्येकम् । प्रेष्यते राीभिरिति प्रेष्या ॥ १८ ॥ बारी गणिका वेश्या ‘‘मृचैन्यमध्यपाठोऽपि”। रूपाजीवा चत्वारि वेश्यायाः । वारस्य वृन्दस्य स्त्री वारी । रूपमाजीवो जीविका यस्याः सा । रूपाजीवा । सा वेश्या गुणवत्वाञ्जनैः सत्कृता सती वारमुख्या स्यात् एकम् । ‘नारे वेश्यावृन्दे सुख्या वारमुख्या " । कुट्टनी संभली । संभलीति दन्त्यादिरपि । वै परनारी पुंसा योजयित्र्याम् । ‘’शं सुखं भलते वदतीति अंमली” ॥ १९ ॥ विप्रश्निका ईक्षणिका दैवला त्रयं शुभाशुभनिरूपिण्याः । pdedyGoogle 20-22. १३६ सटीकामरकोशस्य स्त्रीधर्मिण्यविरात्रेयी मलिनी पुष्पवत्यपि ॥ २० ॥ ऋतुमत्यप्युदक्यापि स्याद्रजः पुष्पमार्तवम् || श्रद्धालुर्दोहदवती निष्कलाँ विगतार्तवा ॥ २१ ॥ आपन्नसत्त्वा स्यादुर्विण्यन्तर्वत्री च गर्भिणी || गणिकादेस्तु गाणिक्यं गार्भिणं यौवतं गणे ॥ २२ ॥ पुनर्मूर्दिधिरूढा दिस्तस्या दिधिषुः पतिः ॥ [ मनुष्यवर्गः रजस्वला स्त्रीधर्मिणी अवि: आत्रेयी मलिनी पुष्पवती || २० || ऋतुमती उदक्या अष्ट रजस्खलायाः । “द्वादशाद्वत्सरादूर्ध्वमापञ्चाशत्समाः स्त्रियाः । मासि मासि भगद्वारात्मकृत्यैवार्तवं स्रवेत्” इति वैद्यशास्त्रे । “द्वादशाब्दे व्यतीते तु यदि पुष्पं बहिर्न हि । अन्तः पुष्पं भवत्येव पनसोदुम्बरादिवत्" इति वात्स्या- यनः । स्त्रीधर्मो रजः सोऽस्ति अस्याः सा स्त्रीधर्मिणी । “अविं स्त्रीधर्मिणीं विद्यात्" इति कात्यः । अवीति दीर्घान्तापि । आत्रेयीवदगम्यत्वादात्रेयी | आत्रेयिकेत्यन्यत्र । रजः पुष्पं आर्तवं त्रीणि स्त्रीरजसः । ऋतुरेवार्तवं प्रज्ञा- यथ । ऋतुर्नाम शोणितदर्शनोपलक्षितो गर्भधारणयोग्यः स्त्रीणामवस्थावि- शेष उच्यते । श्रद्धालुः दोहदवती द्वे गर्भवशादनादिविशेषाभिलाषिण्याः । "दोहदं गर्भिण्यभिलाषोऽस्त्यस्याः " निष्कला "निष्कली " विगतार्तवा द्वे हीनरज़स्कायाः । “निर्गतं कलं शुक्रमस्या: निष्कला " ॥ २१ ॥ आप - असत्या आपनं सत्त्वं जंतुरनयाऽस्यां वा । गुर्विणी अन्तर्वली गर्भिणी चत्वारि गर्भिण्याः | अन्तरस्त्यस्यां गर्भोऽन्तर्वती । गणिकादेर्गणे समूहे गाणिक्यादि । यथा गणिकानां समूहो गाणिक्यम् । गर्भिणीनां समूहो गार्मिणम् । युवतीनां समूहो यौवतम् । एकैकम् ॥ २२ ॥ या द्विरूढा द्विवार तात्र पुनर्मू: दिधिषुः दिघीषू: दिधिषुरपि । द्वे । पूर्वमेकस्य भूत्वा पुनरन्यस्य भवतीति पुनर्भूः । “अक्षता च क्षता चैव पुनर्भूः संस्कृता पुन: " इत्युक्तम् । मनुस्तु । “ज्येष्ठायां यद्यनूढायां कन्यायामूयतेऽनुजा । सा चाग्रे- दिधिषुर्शेया पूर्वा तु दिधिषुर्मता" इत्याह । दिधिष्वौ | तस्या विरूढायाः पतिर्दिधिषुरित्युच्यते एकम् । “पुनर्भूः पतिरुक्तञ्च पुनर्भुर्दिधिपुस्तथा" इत्येषो- ऽप्युदन्त इति स्वामी । सा पुनर्भूर्यस्य द्विजस्य कुटुम्बिनी कुटुम्ब पुत्रा- दिपोष्यवर्गस्तद्वती सोऽग्रेदिधिरित्येकम् । अग्रेदिधिषुरिति इखान्तोऽपि । Digtized by Google j द्वितीयं काण्डम्. १३७ स तु द्विजोsमेदिधिषूः सैव यस्य कुटुम्बिनी ॥ २३ ॥ कानीनः कन्यकाजातः सुतोऽथ सुभगासुतः || सौभागिनेयः स्यात्पारस्त्रैणेयस्तु परस्त्रियाः ॥ २४ ॥ पैतृष्वसेयः स्यात्पैतृष्वस्त्रीयश्च पितृष्वसुः || सुतो मातृष्वसुश्चैवं वैमात्रेयो विमातृजः ॥ २५ ॥ अथ बान्धकिनेयः स्याइन्धुलश्चासतीसुतः ॥ कौलटेरः कौलटेयो भिक्षुकी तु सती यदि ॥ २६ ॥ तदा कौलटिनेयोऽस्याः कौलटेयोऽपि चात्मजः ॥ आत्मजस्तनयः सूनुः सुतः पुत्रः स्त्रियां त्वमी ॥ २७ ॥ आहुर्दुहितरं सर्वेऽपत्यं तोकं तयोः समे ।। 23-27 दिधिषूः परपूर्वाब्रेदिधिषुस्तत्पुरन्धिकः" इति नाममाला | द्विजशब्देन वर्ण- श्रयस्यापि ग्रहणम् ॥ २३ ॥ कन्यकाया अनूढाया जातः सुतः कानीन इत्युच्यते कर्णः व्यासच । एकम् । सुमगासुतः सौभागिनेयः द्वे सुभगापु- त्रस्य । यः परस्त्रियाः सुतः पारसैणेयः एकम् ॥ २४ ॥ पितृष्वसुः पितृभ- गिन्याः सुतः पैतृष्वसेयः पैतृष्वस्त्रीय: द्वे । मातृष्वसुः सुतोऽप्येवम् । यथा मातृष्वसेयः मातृष्वत्रीयः द्वे । विमाता मातुः सपती तस्याः पुत्रो वैमा- त्रेय इत्युच्यते एकम् । “वैमात्रोऽप्यन्यत्र ” ॥ २५ ॥ बान्धकिनेयः बन्धुलः असतीसुतः कौलटेरः कौलटेयः पञ्च कुलटापुत्रस्य ॥ २६ ॥ यदि तु सती भिक्षुकी मिक्षार्थिनी तर्हि तस्या आत्मजः कौलटिनेयः कौलटेयः द्वे | कुलानि भिक्षार्थ अटति न तु जारार्थ तस्याः कुलटायाः पुत्रः कौलटिनेयः । इत- रस्याः कौलटेर इति भेदः । “कुलं जनपदे गृहे " इति विश्वः । आत्मजः तनयः सुनुः सुतः पुत्रः पञ्चकं पुत्रस्य । “पुभानो नरकाद्यसात्पितरं त्रायते सुतः । तात्पुत्र इति प्रोक्तः स्वयमेव स्वयंडवा " इति । अमी आत्मजादयः सर्वे त्रियां वर्तमानाः ॥ २७ ॥ दुहितरं आहुः । यथा आत्मजा तनया मनुः सुवा पुत्री दुहितेत्यपि ऋदन्तम् | अपत्यं तोकं द्वे तयोः समे पुत्रे दुहितरि च क्लीबलिङ्गे एवेत्यर्थः । औरस: उरस्यः “औरस्य इत्यपि " द्वे खजाते सव- र्णायामूढायां स्वमाजाते पुत्रे न तु दत्रिमादौ । तातः जनकः पिता त्रीणि १८ Dightized by Google

28-32 १३८ सटीकामरकोशस्य [ मनुष्यवर्ग: खजाते त्वौरसोरस्यौ तातस्तु जनकः पिता ॥ २८ ॥ जनयित्री प्रसूर्माता जननी भगिनी खसा ॥ नॅनान्दा तु स्वसा पत्युर्नप्त्री पौत्री सुतात्मजा ॥ २९ ॥ भार्यास्तु भातृवर्गस्य यातरः स्युः परस्परम् ।। प्रजावती भ्रातृजाया मातुलानी तु मांतुली ॥ ३० ॥ पतिपत्योः प्रसू: अश्रूः शुरस्तु पिता तयोः || पितुर्भ्राता पितृव्यः स्यान्मातुर्भ्राता तु मातुलः ॥ ३१ ॥ श्याँलाः स्युर्भ्रातरः पत्न्याः स्वामिनो देवृदेवरौ । स्वँखीयो भागिनेयः स्वाजामाता दुहितुः पतिः ॥ ३२ ॥ पितामहः पितृपिता तत्पिता प्रपितामहः ॥ पितुः ॥ २८ ॥ जनयित्री । अन्तर्भावितण्यर्थाजनित्री । प्रसूः माता जननी "जननिः" चत्वारि जनन्याः । भगिनी स्वसा द्वे स्वसुः । मा पत्युः स्वसा सा ननान्देत्येकम् । ऋदन्तमिदम् । “ननन्देत्यपि " । " ननान्दा तु खसा पत्थुर्ननन्दा नन्दिनी च सा " इति रमसः । नप्वी पौत्री द्वे सुतस्य सुतायाबात्मजा तत्र ॥ २९ ॥ आतृवर्गस्य मार्या: परस्परं यातरः स्युः एकम् । प्रजावती आहजाया द्वे भ्रातुर्जायायाम् । मातुलानी मातुली "मातुलेत्यपि " द्वे मातु- लमार्यायाः ॥ ३० ॥ पत्युः पत्याच प्रसूर्माता अश्रूरित्युच्यते एकम् । तयोः पतिपस्योः पिता शुर इत्युच्यते । श्रश्रूशिशुश्वशुरा इति शमेदा द्वितालव्याः । एकम् । पितुः भ्राता पितृव्यः एकम् । मातुः आता मातुल इत्युच्यते एकम् ॥ ३१ ॥ पस्याः आतरः श्याला इत्येकम् । श्याल - शब्दलालम्यादिर्दन्त्यादिव । “उच्छिष्टमधुपर्कवाची श्याशब्दः । श्यां लातीति श्यालः ।” स्वामिनः पत्युर्भ्रातरि कनिष्ठे देवा देवरः । देवशब्दस्य देवा देवरौ इत्यादि । “देवदेवरदेवानः" इति शब्दार्णवादन्यत्र नान्तोऽपि देवेति ।" स्वसीय: “धे कृते स्वस्त्रियः । ढकि स्वलेय : " भागिनेयः द्वे भगिन्याः पुत्रे | दुहितुः पतिः जामाता स्यात् । एकम् ॥ ३२ ॥ पितामहः पितृपिता द्वे पितुः पितरि । तस्य पितामहस्य पिता प्रपितामह इत्येकम् । एवं पातुः पित्रादौ मातामहादिः । यथा मातुः पिता मातामहः एकम् । तत्पिता Diglized by Google ६ ] द्वितीयं काण्डम्. समाः ॥ समाः ॥ ३४ ॥ मातुर्मातामहाद्येवं सपिण्डास्तु सनाभयः || ३३ || समानोदर्यसोदर्यसगर्ग्यसहजाः सगोत्रबान्धवज्ञातिबन्धुस्वस्वजनाः ज्ञातेयं बन्धुता तेषां क्रमाद्भावसमूहयोः ॥ धवः प्रियः पतिर्भर्ता जारस्तूपपतिः समौ ॥ ३५ ॥ अमृते जारजः कुण्डो ते भर्तरि गोलकः || आत्रीयो भ्रातृजो भ्रातृभगिन्यौ भ्रातरावुभौ ॥ ३६ ॥ मातापितरौ पितरौ मातरपितरौ प्रसूजनयितारौ ॥ १३९ 33-36 प्रमातामहः एकम् । सपिण्डाः सनाभयः द्वे सतपुरुषावधिज्ञातिषु । “सपिण्डता तु पुरुषे सप्तमे विनिवर्तते " इति स्मृतेः । “समान एकः पिण्डो देहो मूलपु- रुषो निर्वाप्यो वाऽस्य । सह पिण्डेन वर्तत इति वा सपिण्डः । समानो नाभि- मूलपुरुषोऽस्य सनाभिः " ॥ ३३ ॥ समानोदर्यः सोदर्य: सगर्भ्य: सहज चत्वारि एकोदरस्य आतुः । सगोत्रः बान्धवः ज्ञातिः बन्धुः स्वः स्वजनः षट् सगोत्रस्य । समानमेकं गोत्रमस्य सगोत्रः । अत्र स्खशब्दस्य स्वरूपं स्खः खौ स्वाः इत्यादि ॥ ३४ ॥ तेषां भावसमूहयोः क्रमात् ज्ञातेयं बुन्धुता स्यात् । यथा ज्ञातीनां भावो ज्ञातेयं एकम् । बन्धूनां समूहो बन्धुता एकम् । धवः प्रियः पतिः भर्ता चत्वारि पत्युः । जारः उपपतिः । द्वे मुख्यादन्यस्य भर्तुः । “उपमितः पत्या, उपसृष्टः पतिरनेन वा उपपतिः । “प्रादिभ्यो धातुजस्य वाच्यो वा चोचरपदलोपश्च " इति समासः ॥ ३५ ॥ अमृते भर्तरि जाराजातः कुण्ड इत्युच्यते एकम् । कुण्ड्यते कुलमनेन कुण्डः । “कुडि दाहे" | त्रिया तु कुण्डी । “कुण्डमम्यालये मानभेदे देवजलाशये । कुण्डी कमण्डलौ जारात्पति- वीसुते पुमान् " । मृते भर्तरि जाराजातो गोलक इत्येकम् । आत्रीयः आतृव्य: " आतृजः द्वे आतृपुत्रस्य । आत्भगिन्यौ भ्रातराविति स्वातां एकम् | उभाविति सहोक्तौ सत्यामिति सूचनार्थम् | आता च स्वसा च भ्रातरौ । "भ्रातृपुत्रौ स्वसृदुहितुभ्याम्" इत्येकशेषः ॥ २६ ॥ मातापितरौ पितरौ मातरपितरौ प्रसूजनयितारौ चत्वारि द्विवचनान्तानि मात्रा सहोक्ते पितरि । माता च पिता च पितरौ । “पिता मात्रा" इत्येकशेषः । मातरपितरा- वित्यत्र ऋकारयोरभावो निपात्यते । तेन मातरपितराभ्यामिति प्रयोग Diglized by Google 66 37-40 सटीकामरकोशल्य [ मनुष्यवर्ग: श्वश्रूश्वशुरौ श्वशुरौ पुत्रौ पुत्रश्च दुहिता च ॥ ३७ ॥ दम्पती जम्पती जायापती भार्यापती च तौ ।। गर्भाशयो जरायुः स्यादुल्वं च कललोऽस्त्रियाम् ॥ ३८ ॥ सूतिमासो वैजननो गर्भो भ्रूण इमो समौ ॥ तृतीयाप्रकृतिः षण्टः क्लीबः पण्डो नपुंसके ॥ ३९ ॥ शिशुत्वं शैशवं बाल्यं तारुण्यं यौवनं समे || स्यात्स्थाविरं तु वृद्धत्वं वृद्धसंघेऽपि वार्धकम् ॥ ४० ॥ १४० । इति न्यासः । श्वश्रूश्वशुरौ श्वशुरौ द्वे सहोक्तयोः श्वश्रूवशुरयोः | पुत्रश्र दुहिता च एकशेषे पुत्रौ स्यातामित्यर्थः । एकम् ॥ ३७ ॥ दम्पती जम्पती जायापती भार्यापती चत्वारि दंपत्योः | जायाशब्दस्य जंभावो दंभावश्च वा निपात्यते । तानित्यनेनैते शब्दा द्विवचनान्ताः पुंसीति सूचितम् । “शाल्मली मैथिली मैत्री दम्पती जम्पती च सा " इति वाचस्पतौ स्त्रीत्वमप्युक्तम् । गर्भाशयः जरायुः उल्ब त्रीणि येन वेष्टितो गर्भ: कुक्षौ तिष्ठति तस्य चर्मणः । गर्भ आशेतेऽत्र गर्भाशयः । जरायुरुदन्तः । कललं इत्येकम् । शुक्रशोणितसन्निपातस्य प्रसि- द्धत्वादस्य पर्यायो नोक्तः किंतु अस्त्रीत्वमात्रं विधीयते । उपपर्यायः कलल इत्येके । यदाहुः । तदुर्ल्ड कललं च तदिति ॥ ३८ ॥ सूतिमासः वैजननः द्वे प्रसवमासस्य | यत्र नवमे वा दशमे मासि प्रसूयते तस्येत्यर्थः । “विजायते- sसिन्विजननः " विजनन एव वैजननः | स्वार्थेऽण् । गर्भः भ्रूणः द्वे कुक्षिस्थस्य प्राणिनः । तृतीयाप्रकृतिः षण्ढः क्लीबः पण्डः नपुंसकः पञ्च नपुंसकस्य । तृती- याप्रकृतिरिति षडक्षरं नाम । “संज्ञापूरण्योथ" इति निषेधास पुंवद्भावः । तृती- यप्रकृतिरित्यपि । नञ्घटितमनित्यमिति न्यायेन उक्तनिषेधानित्यत्वात्युंव- द्भावः । षण्ढः स्यात्पुंसि गोपतौ । “आकृष्टाण्डे वर्षवरे तृतीयकृतावपि " इति कोशान्तरात् । तत्र प्रथमा प्रकृतिः स्त्री । द्वितीया पुमान् । तृतीया क्लीन इति । षण्ढो मूर्द्धन्यादिस्तालव्यादिर्वा ॥ ३९ ॥ शिशुत्वं शैशवं बाल्यं त्रयं बालत्वे । तारुण्यं यौवनं द्वे । स्थाविरं वृद्धत्वं वार्धकम् वार्धक्यमित्यपि । “ वार्धक्यं वार्धके वृद्धसंघाते वृद्धकर्मणि" इति बिश्व: । त्रीणि वृद्धत्वे । तत्र वार्धकमित्येकं वृद्धसंघेऽपि वृद्धानां समूहेऽपि ॥ ४० ॥ केशादौ जसा यत् शौक्ल्यं धवलिमा तत्पलितमुच्यते । आदिना लोम्नां ग्रहणम् । विसा जरा Digitized by Google 1240-44 १४१ द्वितीयं काण्डम्. पलितं जरसा शौक्ल्यं केशादौ विखसा जरा || स्यादुत्तानशया डिम्भा स्तनपा च स्तनंघयी ॥ ४९ ॥ बालस्तु स्यान्माणवको वयस्यैस्तरुणो युवा | प्रवयाः स्थविरो वृद्धो जीनो जीर्णो जरन्नपि ॥ ४२ ॥ वर्षीयान्दशमी ज्यायान्पूर्वजस्त्वग्रियोऽअजः || जघन्यजे स्युः कनिष्ठयवीयोऽवरजानुजाः || ४३ || अमांसो दुर्बलश्छाँतो बलवान्मांसलोंऽसलः ॥ तुन्दिलस्तुन्दिर्भस्तुन्दी बृहत्कुक्षिः पिचण्डिलः ॥ ४४ ॥ “वयः द्वे जरायाः । वित्रस्यतेऽनया विखसा । जीर्यत्यङ्गमनया जरा । उत्तानशया डिम्भा स्तनपा स्तनंधयी चत्वारि स्तनंघयस्य । त्रिषु वक्ष्यन्ते । स्त्रीत्वेन निर्देश: स्त्रीत्वे रूपभेदप्रदर्शनार्थः । डिम्भशब्दः सिंहादिवर्ग उक्तोऽपि स्त्रियां टाबन्तत्वप्रदर्शनाय पुनरिहोक्तः ॥ ४१ ॥ बाल: माणवकः द्वे बालस्य । आबोडशाद्वालः । वयस्यः । वयसि तिष्ठतीति । “ 'वयस्थ इत्यपि " । पक्षिणि बाल्यादौ वयो यौवनमात्रके" इति विश्वः | तरुणः युवा त्रयं यूनः । प्रवन्याः स्थविरः वृद्धः जीनः जीर्णः जरन् पकं वृद्धस्य । प्रवयसौ । जरन्तौ |॥ ४२ ॥ वर्षीयान् दशमी ज्यायान् त्रीण्यतिवृद्धस्य । अतिशयेन वृद्धो वर्षी- यान् वर्षीयांसौ । दशमोऽवस्थाविशेषोऽस्यास्तीति दशमी । वयसि पूर- णादिनिः । दशमिनौ । ज्यायांसौ । पूर्वजः अग्रियः “अग्रीयः" अग्रजः त्रीणि ज्येष्ठ भ्रातुः । पूर्वसिन्काले जातः पूर्वजः । जघन्यजः कनिष्ठः “कनीयानित्यपि ” यवीयान् यविष्ठः “अतिशायन" इतीष्ठन् । अवरजः अनुजः पश्चकं कनिष्ठभ्रातुः । जघन्येश्वरकाले जातः जघन्यजः । अवर- सिन्काले जातः अवरजः ॥ ४३ ॥ अमांसः दुर्बल: छात: त्रीणि अब- लस्म । छातचवर्गादिः । “छो छेदने ” । शात इति पाठः | बलवाम् मांसलः अंसलः त्रीणि बलवतः । अंसो बलमस्यास्तीत्यसलः । तुन्दिलः तुण्डिलः | तुन्दिकः तुन्दितः । तुन्दिभः “तुण्डिभः " तुन्दी "तुण्डी" बृह- त्कुक्षिः पिचण्डिल: “पिचिण्डिल: " पञ्च बृहदुदरस्य । तुन्दमस्यास्तीति तुन्दिलः | तुन्दादिभ्य इलच् मत्वर्थे तुन्दिबलि इति भप्रत्ययम | तुण्डिभौ ॥४४॥ 66 Digitized by Google 44-47 सटीकामरकोशल्य अवटीटोऽवनाटश्चावटो नतनासिके || केशवः केशिकः केशी बलिनो बलिभः समौ ॥ ४५ ॥ विकलागस्त्वपोगण्डः खर्वो ह्रस्वश्च वामनः ॥ खरणाः स्यात्खरणसो विस्तु गतनासिकः ॥ ४६ ॥ खुरणाः स्यात्खुरणसः प्रतुंः प्रगतजानुकः ॥ ऊर्ध्वन्नुरूर्ध्वजानुः स्यात्संतुः संहतजानुकः ॥ ४७ ॥ स्यादेडे बघिरः कुने गडुलः कुकरे कुँणिः ॥ १४२ [ मनुष्यवर्गः 44 अवटीट: अवनाटः अवअटः नतनासिकः चत्वारि चिपिटनासिकस्य । विप्र- हस्तु नासिकायाः नर्त अवनाटमित्यादि । तधुतत्वात् पुरुषोऽवटीट: । अर्श- आद्यच् । केशवः केशिक: "केशवान् ” केशी त्रयं प्रशस्तकेशस्य । प्रशस्ताः केशाः सन्त्यस्य केशवः । बर्लिनः बलिभः द्वे जरया ऋथचर्मणः । बलि- स्त्वक्संकोचोऽस्ति यस्य स बलिनः ॥ ४५ ॥ विकलाङ्ग: अपोगण्ड: द्वे निस- र्गतो न्यूनावमवस्य | अपकृष्टं गच्छतीत्यपोगण्डः । पृषोदरादिः । पौण्ड एकदेशोऽस्य पोगण्डः पौगण्डश्रेत्यपि । “पोगण्डो विकलाङ्गकः" इति रत्नकोशः। “पौगण्डो विकलाङ्गः स्याद्" इति हलायुषश्च । खर्वः इस्खः वामनः त्रयं इस्वस्य 'खुजा इति ख्यातस्य ।" खरणाः खरणसः द्वे तीक्ष्णनासिकस्य "सर- ळनाकील इति ख्यातस्य" । खरणाः सान्तः । विग्रः विस्त्रः विदुः विख्यः । विगता नासिका यस्येति विग्रहः । नासिकाशब्दस्य प्रादेशः ख्यश्चेति । “विग्रो विस्नुर्विनासिकः " इति रभसः । गतनासिक: द्वे गतनासिकस्य 'नक्टा इति ख्यातस्य " ॥ ४६ ॥ खुरणाः सान्तः । खुरणसः अदन्तः द्वे विकटनासिकस्य | खुरः शर्फ तद्नासिकाऽस्य | सुरणसौ । प्रतुः “प्रज्ञः " प्रग- तजानुक: प्रगते विरले जानुनी यस्येति विग्रहः । शेषे कप् | द्वे यस्य जानुनो- मेहदन्तराल बर्तते तस्य "फेंगडा इति ख्यातस्य" । ऊर्ध्वब्रुः " ऊर्ध्वज्ञः ” ऊर्ध्वजानुः द्वे तिष्ठतो यस्य जानुनी ऊर्ध्वे भवतस्तस्य । संयु: “संज्ञ: " संहत- जानुक: द्वे संलग्नजानुकस्य । “प्रभु: प्रगतजानु: स्यात्प्रज्ञोऽप्यत्रैव दृश्यते । संञ्जु : संहतजानौ च भवेत्संज्ञोऽपि तत्र हि । ऊर्ध्वगुरूर्ध्वजानु: स्वादूर्ध्वज्ञोऽप्यू- र्ध्वजानुक: " इति साहसाङ्कः ॥ ४७ ॥ एडः बधिरः द्वे श्रवणेन्द्रियहीनस्थ “बहिरा इति ख्यातस्य | " कुनः न्युनः । “ कुब्जो वृक्षप्रभेदे ना नवयोरमेदात् वलिनः वलिभः-इत्यपि बोध्यम् || Diglized by Google 48-51 द्वितीयं काण्डम्. १४३ पृश्निरल्पतनौ श्रोणः पङ्ग मुण्डस्तु मुण्डिते ॥ ४८ ॥ बलिरः केकरे खोडें खञ्जस्त्रिषु जरावराः || जहुँलः कालकः पिनुस्तिलकस्तिलकालकः ॥ ४९ ।। अनामयं स्यादारोग्यं चिकित्सा रुक्प्रतिक्रिया || भेषजौषघभैषज्यान्यगदो जायुरित्यपि ॥ ५० ॥ स्त्री रुनुजा चोपतापरोगव्याधिगदामयाः || क्षयः शोषश्च यक्ष्मा च प्रतिश्यायस्तु पीनसः ॥ ५१ ॥ न्युब्नः स्याद्वाच्यलिङ्गकः” इति मेदिनी । गडुलः " गडरः” । “गडुः पृष्ठगडे कुब्जे " इति मेदिन्याम् । द्वे कु कुबडा इति ख्यातस्य । 66 कुत्सितौ करौ यस्य सः । कुणिः “कूणिः” । “निसर्गतः कूणिपकुपोगण्डाः” इति नाममाला । द्वे रोगादिना दूषितकरस्य । पृश्नि: "पृष्णि: " अल्पतनुः द्वे अल्पा तनुर्गस्य तस्य अमानुषप्रायस्य । श्रोणः पशुः द्वे जंघाविकलस्य । सुण्ड: सुण्डितः द्वे कृतवपनस्य ॥ ४८ ॥ बलिरः केकरः द्वे नेत्रवियुक्तस्य 'काणा, कैरा, सिरवा इति ख्यातस्य " । के मूर्ध्नि कर्तुं शीलमस्येति केकर: खोड: खोरः खोलः । “अथ खञ्जके खोडखोरौ " इति रभसः । खञ्जः द्वे गतिविकलस्य “लङ्गडा इति ख्यातस्य ।" त्रिष्विति । जरावराः जराशब्दादवराः अर्वाक्पठिता: उत्तानशयाद्याः खञ्जान्तास्त्रिषु वाच्यलिङ्गा इत्यर्थः । जडलः “जठुलः " कालकः पिप्लुः त्रयं कृष्णवर्णस्य देहगतचिह्न- विशेषस्य "लास इति ख्यातस्य । " तिलकः तिलकालकः द्वे आकृतितो वर्णतय कृष्णतिलतुल्यस्य देहगतचिह्नस्य | तिल हव कालकः ॥ ४९ ॥ अनामय आरोग्यं द्वे रोगाभावस्य । “आमयस्याभावः अनामयम् । अर्था- भावेऽव्ययीभावः ।" चिकित्सा रुक्प्रतिक्रिया द्वे रोगप्रतीकारस्य । प्रतिक्रिया निरसनं रुक्प्रतिक्रिया | " भेषजं औषधं भैषज्यं “भेषजं भे रोगं जयति भेषजम् । " अगद: जायु पञ्चौषधस्य । अगदसाहचर्याज्जायु- रुदन्तः पुंसि ॥ ५० ॥ रुक् रुजा उपतापः रोग: व्याधिः गदः आमयः सप्त रोगमात्रस्य । तत्र रुक जकारान्ता | रुजा टाबन्ता । उभे स्त्रियौ । क्षयः शोषः यक्ष्मा त्रीणि क्षयरोगस्य | प्रतिश्यायः वीनसः द्वे पीनसरोगस्य पडसे इति ख्यातस्य । अयं मुहुर्नासाजललावी । “आपीनसः प्रतिश्या स्वात् " इति रभ- । Dightized by Google 51-54 .१४४ सटीकामरकोशस्य [ मनुष्यवर्गः स्त्री क्षुत् क्षुतं क्षवः पुंसि कासस्तु क्षवथुः पुमान् ॥ शोफस्तु वयथुः शोथः पादस्फोटो विपादिका || ५२ ॥ किलाससिध्मे कच्छतु पामपामे विचर्चिका || कण्डूं: खर्जूश्च कण्डूया विस्फोटः पिटकः स्त्रियाम् ॥ ५३ ।। व्रणो स्त्रियामीर्ममरुः क्लीबे नाडीव्रणः पुमान् || कोठो मण्डलकं कुष्ठश्वित्रे दुर्नामकार्शसी ॥ ५४ ॥ आनाहस्तु निबन्धः स्याद्रहणीरुक् प्रवाहिका || सात् प्रतिश्येत्यपि नाम ॥ ५१ || क्षुत् क्षुतं क्षवः त्रीणि क्षुतः शिंकेति ख्यातायाः । कासः क्षवथुः द्वे कासरोगस्य "खोकला इति ख्यातस्य । " शोफः श्वयथुः शोथः त्रीणि शोथस्य “सूज इति ख्यातस्य" । पादस्फोटः विपादिका द्वे पादस्फोटस्य "खोंटा फुटण्याचा रोग इति ख्यातस्य " ॥ ५२ ॥ किलास सिध्मं द्वे सिध्मस्य शिवें " श्वेतकुष्ठ" इति ख्यातस्य । कच्छ्र: पामा पामा विचर्चिका चतुष्कं स्त्रीलिङ्गं खर्जूविशेषस्य । “ओली खरूज " इति ख्यातस्य । अत्र पामेत्येकं नान्तम् | पामानौ । अपरं टावन्तम् । पामे। कण्डूः“कण्डुः”। “खर्जूः खर्जूरी कीटकण्डषु " इति हैमः । खर्जूः कण्ड्या त्रयं स्त्रीलिङ्गं खर्चा: “सुकी खरूज इति ख्यातायाः ।” विस्फोटः पिटकः । "विस्फोटा वटिका स्त्रियाम्" इत्यमरमालायां । वकारादिरपि विटिकेति । द्वे फोड इति ख्यातस्य । स्त्रियां तु पिटका क्षिपकावत् || ५३ || व्रणः ईमें अरुः त्रीणि व्रणस्य | ईर्मे । अरुषी । यो व्रणः सदा गलति तत्र नाडीव्रण इत्येकम् । पुमानिति पुंस्त्वावधारणार्थं निर्देशः । कोठः मण्डलकं कुष्ठं श्वित्रं चत्वारि कुष्ठस्य । कोठादिद्वयं मण्डलाकृतिकुष्ठस्य " गजकर्ण इति असि- द्धस्य । " कुष्टादिद्वयं श्वेतकुष्ठस्येत्येके | दुर्नामकं अर्श: द्वे अर्शोरोगस्य "मूळव्याध, अर्श " इति ख्यातस्य । “अर्शमिति क्लीबमप्यन्यत्र " ॥ ५४ ॥ आनाहः निबन्धः द्वे मलमूत्रनिरोधस्य " मलबद्धरोग इति ख्यातस्य । " ग्रह- णीरुक् प्रवाहिका द्वे संग्रहणीरोगस्य | प्रकर्षेण वहति बहु सवति गुदमस्यां सा प्रवाहिका । " मलप्रवहणं प्रवाहिका" इति स्वामी । प्रवाहिका रुक् रोगः ग्रहणी स्यादित्यन्वयो वा । ग्रहणिरितीकारहस्खोऽपि । प्रच्छर्दिका वमिः " 64 Digitized by Google ६] द्वितीय कारडम्. १४५ प्रच्छर्दिका वमिश्च स्त्री पुमांस्तु वमथुः समाः ॥ ५५ ॥ व्याधिभेदा विद्रधिः स्त्री ज्वरमेहभगंदराः ।। “लीपदं पादवल्मीकं केशघ्नस्त्विन्द्रलुप्तकः ॥” (१ ) अश्मरी मूत्रकृच्छ्रं स्यात्पूर्वे शुक्रावधेत्रिषु ॥ ५६ ॥ रोगहार्यगदंकारो भिषग्वैद्यौ चिकित्सके || वार्ता निरामयः कल्य उल्लाघो निर्गतो गदात् ॥ ५७ ॥ ग्लानग्लानू आमयावी विकृतो व्याधितोऽपटुः || आतुरोऽभ्यमितोऽभ्यान्तः समौ पामनकच्छुरौ ॥ ५८ ॥ "बमी बम इति पुंलिङ्गोऽपि " वमथुः त्रीणि वमनरोगस्य । तत्राद्यं द्वयं स्त्रियाम् । मथुः पुंसीत्यर्थः । समाः समानार्थाः ॥ ५५ ॥ अथ व्याधिभेदा वक्ष्यन्ते । विद्रधिरुदरादौ गण्डभेदः । विद्रं द्धातीति विद्रधिः स्त्रियाम् । “आदिशब्देन कपालकर्णप्रमेहानां पिटका ज्ञेयाः ” । ज्वरः प्रसिद्धः । मेहति मूत्रयतेऽनेन मेहः । स च रक्तमेह: शुभ्रमेह इत्यादिभेदेन बहुविधः । भगंदरो गुससमीपे विस्फोटविशेषः । श्रीपदं पादवल्मीकम् । पादयोः वल्मीकमिव रोग उत्पद्यते । द्वयं श्रीपदरोगस्य वारूळ इति ख्यातस्य । केशभः इन्द्रलुप्तकः द्वयं मस्तककेशरोगस्य चाई इति प्रसिद्धस्य | अश्मरी मूत्रकृच्छ्रं दे अश्मर्याः । अश्माकारं शुक्रं राति ददातीत्यश्मरी | स्यादित्यनेन मूत्रकृच्छ्रमित्यश्मर्याः पर्याय इति सूचितम् । मूत्रविनमात्रे मूत्रकृच्छ्रमिति नाय- मस्मर्याः पर्याय इति केचित् । इतः परं शुक्रावधेः वक्ष्यमाणात् शुक्रशब्दा- त्पूर्वे मूर्छितान्तास्त्रिषु वाच्यलिङ्गा इत्यर्थः ॥ ५६ ॥ रोगहारी अगदंकारः भिषक् वैद्यः चिकित्सकः पञ्च वैद्यस्य । रोगहारिणौ । भिषजौ । वार्तः मिरामयः कल्यः त्रीणि रोगरहितस्य | कल्यस्तालव्यान्तः । “ कल्यं प्रभाते मधुनि सजे दत्ते निरामये । कल्या कल्याणवाचि स्यात्” इति हैमः । उल्लाष इत्येकं रोगान्मुक्तस्य । अयमपि पूर्वस्यैव पर्याय इत्येके ॥ ५७ ॥ ग्लानः ग्लाः द्वे रोगादिवशात् हर्षरहितस्य । आमयावी विकृतः व्याधितः अपदुः आतुरः अभ्यमितः अभ्यान्तः सप्तकं रोगिणः । पामनः कच्छुर: द्वे पामायु- क्तस्य ॥ ५८ ॥ दद्रुणः “दण: दण: दण: " दनुरोगी द्वे दद्रुयुक्तस्य । 55-58 १ इदमधे तालपत्र पुस्तकेऽस्ति वा नास्ति वेति न निश्चीयते, सत्पत्रस्यातिशैथिल्यात् ॥ १९ Diglized by Google सटीकामरकोशस्य [ मनुष्यवर्गः द?णो दट्ठरोगी स्थादर्शोरोगयुतोर्शसः ॥ वातकी वातरोगी स्यात्सातिसारोतिसारकी ॥ ५९॥ स्युः क्लिन्नाक्षे चुल्लचिल्लपिल्लाः क्लिनेक्ष्णि चाप्यमी ॥ उन्मत्त उन्मादवति श्लेष्मलः श्लेष्मणः कफी ॥ ६ ॥ न्युजो भुमे रुजा वृद्धनाभौ तुन्दिलतुन्दिभौ ॥ किलासी सिध्मलोऽन्योऽदृक् मूर्खाले मूर्तमूच्छितौ ॥ ११ ॥ शुक्र तेजोरेतसी च वीजवीर्येन्द्रियाणि च ॥ मायुः पित्तं कफः श्लेष्मा स्त्रियां तु त्वगसृग्धरा ।। ६२ ॥ ददुः खमेदः “दाद इति प्रसिद्धा" । अझैरोगेण युतः अर्शस इत्युच्यते एकम् । वातकी पातोऽतिशयितोऽस्य । वातातीति कुगागमः इनिप्रत्ययश्च । रोगे चायमिष्यते । नेह वातवती गुहा । वातरोगी द्वे वातरोगयुक्तस्य । सातिसारः अतिसारकी द्वे अतिसारयुक्तस्य ॥ ५९ ॥ क्लिमाक्षः चुल्लः चिल्ल: पिल्लः चत्वारि क्लेदयुक्ते अक्षिणी यस्य तस्य धुंसः "चिपडा इति ख्यातस्य" । अमी चुल्लचिल्लपिल्लास्त्रयः क्लिक्ष्णि च क्लेदयुक्ते नेत्रेऽपि वर्तन्ते "चिपडे डोळे इति ख्यातेषु"। उन्मत्तः उन्मादवान् द्वे उन्मादयुक्तस्य । उन्मादो वात- पित्तादिकृतश्चित्तविभ्रमः । श्लेष्मला श्लेष्मणः कफी त्रीणि कफयुक्तस ॥६०॥ रुजा रोगेण भुमो वक्रपृष्ठोऽधोमुखस्तत्र न्युज इत्येकम् । वृद्धनामिः तुन्दिल "तुण्डिल:"तुन्दिभः "तुण्डिमा" त्रीणि वातादिनोगतनाभेगकिलासी सिध्मला द्वे सिध्मयुक्तस्य “शिन्या इति ख्यातस" ॥ अन्धः अदृक् द्वे दृष्टिहीनस्य "अंधळा इति ख्यातस्य" । अदृशौ । मूर्खाला मूर्तः मूर्छितः त्रीणि मूर्छायुक्तस्य ।। ६१ ॥ शुक्रं तेजः रेतः बीजं वीर्य इन्द्रियं षट् रेतसः । मायुः पितं हे पित्तस्य । मायुरुदन्तः पुंसि । कफः श्लेष्मा दे कफस । श्लेष्माणौ । त्वक् असूग्धरा “अमृग्धारेत्येके" द्वे चर्मणः । त्वचौ । त्वच इत्यदन्तः । त्वचेति टाबन्तश्चान्यत्र ॥ ६२ ॥ पिशितं तरसं मांसं पललं ऋन्यं आमिर्ष पर्दू मांसस्य । उत्तप्तं शुष्कमांसं वल्लूरं " वल्लुरमिति इस्त्रोकारमपि" त्रीणि शुष्कमांसस । तत्र वळूरे त्रिषु । वल्लूरा ।। ६३ ।। रुधिरं असृक् लोहितं असं रक्तं क्षतर्ज शोणितं सप्त रक्तस । असृजी । भुका "बूक्का" अग्रमांसं द्वे हद- पान्तर्गतपणाकारमांसभेदस काळीज इति ख्यातस । तदेव हृदयम् । उक्त Digbized by Google द्वितीय काण्डम्. पिशितं तरसं मासं पललं क्रव्यमामिषम् || उत्तप्तं शुष्कमासं स्यात्तदरं त्रिलिङ्गम् || ६३ ॥ रुघिरेऽसृक्लोहितासरक्तक्षतजशोणितम् ॥ बुक्का मांस हृदयं हृन्मेदस्तु वपा वसा || ६४ || पश्चाद्रीवाशिरा मन्या नाडी तू धर्मोनिः शिरा ।। तिलकं क्लोम मस्तिष्कं गोर्द किट्टं मलोऽस्त्रियाम् || ६५ ।। अन्त्र पुरीतत् गुल्मस्तु प्लीहा पुंस्यथ वस्त्रसा || स्नायुः स्त्रिया कालखण्डयकृती तु समे इमे ॥ ६६ ॥ १४७ च । “पद्मकोशप्रतीकाशं रुचिरं चाप्यधोमुखम् | हृदयं तद्विजानीयाद्विश्वस्या- यतनं महत्" इति । बुका स्त्री । बुकाग्रमांसमिति समस्तमपि । हृदयं हृत् द्वे हृदयाख्यनिन्नदेशस्य । बुकादिचतुष्कं समानार्थमित्येके | हृदी हृन्दि | मेद वपा वसा त्रीणि मांसजन्य स्नेहस्य | चरबी मांदे इति ख्यातस्य । मेदसी ॥ ६४ ॥ ग्रीवायाः शिरो ग्रीवाशिरा | या पश्चात्स्थिता ग्रीवाशिरा सा मन्ये - त्युच्यते एकम् । नाडी धमनिः शिरा त्रयं शिरायाः “नाडी इति ख्यातायाः ” सिरति दन्त्यादिरपि । “कृदिकारादक्तिनः" इति ङीषि धमनीत्यपि । तिलकं लोम द्वे मांसपिण्डविशेषस्य पुप्फुस इति ख्यातस्य । क्लोममित्यदन्तमपि । मस्तिष्कं “मस्तिकम् । “अथ मस्तिको मस्तुलिङ्गोऽपि " इति त्रिकाण्डशेषः । गोर्दै " गोद " द्वे मस्तकसंभूतधृताकारस्नेहस्य “गोद मेंदू ” इति ख्यातस्य । किट्टं मलः द्वे कर्णादिगतमलस्य । वसा शुक्रमसृक् मजा " कर्णविण्सूत्रविण्नखाः । श्लेष्माश्रुदूषिकाः स्वेदो द्वादशैते नृणां मलाः ” ।। ६५ ।। अन्त्रं “आन्त्रमित्यपि मनोरमायुक्तम् । पुरीतत् पुरीं शरीरं तनोतीति । द्वे अन्त्रस्य "आंतर्डे इति ख्यातस्य " । पुरीतती पुरीतन्ति । "पुरीतदखि याम्” इति वाचस्पतिकोशात्पुंस्यपि । गुल्मः प्लीहा द्वे वामकुक्षिस्यमांसपि- ण्डविशेषस्य । प्लीहानौ । “प्लीहाशब्दष्टाबन्तोऽपि " । वस्त्रसा स्नायुः द्वे अङ्गम- त्यङ्गसन्धिबन्धनरूपायाः स्लायोः शिरा इति ख्यातायाः । कालखण्डं यकृत् द्वे दक्षिणकुक्षिगतमांसपिण्डस्य ।। ६६ ।। सृणिका "सृणीका " स्वन्दिनी लाला त्रीणि लालायाः लाळ इति ख्यातायाः । स्यन्दिनी दन्त्यादिः । 62-44 Diglized by Google 66-70 १४८ सटीकामरकोशस्य [ मनुष्यवर्गः सृणिका स्यन्दिनी लाला दूषिका नेत्रयोर्मलम् || ( "नासामलं तु सिंघणं पिञ्जूषं कर्णयोर्मलम् ॥” )(१) मूत्रं प्रस्राव उच्चारावस्करौ शमलं शकृत् ॥ ६७ ॥ पुरीषं गूथवर्चस्कमस्त्री विष्ठाविशौ स्त्रियौ | स्यात्कर्परः कपालोऽस्त्री कीकसं कुल्यमस्थि च ॥ ६८ ।। स्याच्छरीरास्थि कङ्कालः पृष्ठास्त्रि तु कशेरुका ॥ शिरोस्थनि करोटिः स्त्री पार्श्वास्थनि तु पर्शुका ॥ ६९ ॥ अङ्गं प्रतीकोऽवयवोsपघनोऽथ कलेवरम् || गात्रं वपुः संहननं शरीरं वर्ष्म विग्रहः ॥ ७० ॥ कायो देहः क्लीबपुंसोः स्त्रियां मूर्तिस्तनुस्तनूः ॥ 64 “दूषिकेत्येक नेत्रयोर्मलस्य" उकीर पू इति ख्यातस्य । दूषीका दीर्घमध्यापि । दूषिदूषी चेत्यप्यन्यत्र । सिंघाणमित्येकं नासामलस्य । सिंहाणं सिंहानं चेत्यपि । “पिञ्जूष इत्येकं कर्णमलस्य" । मूत्रं प्रस्रावः द्वे मूत्रस्य । उभ्वारः अवस्करः शमलं शकृत् ॥ ६७ ॥ पुरीषं गूयं वर्चस्कं विष्ठा विद् नव विष्ठायाः । “उच्चार्यते त्यज्यते इत्युच्चारः । अवकीर्यते अघः क्षिप्यत इत्यवस्करः ।" गूथं कंस | कृती । “विद् तालव्यमूर्धन्यान्त्यः । विशौ । विषौ । गूथ पूरीषं वर्चस्कमित्यपि पाठः " । कर्परः कपालः द्वे शिरोस्थि- खण्डस्य । कपालमस्त्रियाम् । कीकसं कुल्यं अस्थि त्रीणि अस्थिमात्रस्य ।। ६८ ।। कङ्काल इत्येकं शरीरगतास्थिपञ्जरस्य "सांगाडा, पिंजरा इति ख्यातस्य" । कशेरुकेत्येकं पृष्ठमध्यगतास्थिदण्डस्य " कणा इति ख्यातस्य" । करोटिरित्येक शिरोगतास्थिसंघस्य । करोटीति ङीषन्सापि । यदाह पुष्प- दन्तः । "नृकरोटीपरिकरः" इति पर्शुकेत्येकं पार्श्वगतास्थान "बर्गडी इति ख्याते" ॥ ६९ ॥ अङ्गं प्रतीकः अवयवः अपघन: चतुष्कं देहावयवस्य । कलेवर गात्रं वपुः संहननं शरीरं वर्ष्म विग्रहः । विविधं सुखादि गृह्णाति । विविधैर्व्याधिभिर्गृह्यते चा ॥ ७० ॥ कायः देहः मूर्तिः तनुः तनूः द्वादश देहस्य | वपुषी । वर्ष्यणी । तन्वौ । पादाग्रं प्रपदं द्वे पादाग्रस्य चवडा इति ख्यातस्य । पाद: । "पादो बुध्ने तुरीयांशे शैलप्रत्यन्तपर्वते । चरणे च मयूखे च" इति कोशा- १ इदमधे तालपत्रपुस्तकेऽपि नास्ति । Diglized by Google द्वितीयं काण्डम्. पादाग्रं प्रपदं पादः पॅदङ्गिश्चरणोऽस्त्रियाम् ।। ७१ ॥ तग्रन्थी घुटिके गुल्फो पुमान्पाणिस्तयोरधः || जङ्घा तु प्रसृता जानूरुपर्वाष्ठीवदस्त्रियाम् || ७२ ॥ सक्थि क्लीबे पुमानूरुस्तत्सन्धिः पुंसि वंक्षणः || गुदं त्वपानं पायुर्ना वस्तिर्नाभेरघो दयोः ॥ ७३ ॥ कटो ना श्रोणिफलकं कॅटिः श्रोणिः ककुझती ॥ पश्चान्नितम्बः स्त्रीकट्याः क्लीबे तु जघनं पुरः ॥ ७४ ॥ कूपकौ तु नितम्बस्थौ दयहीने कुकुन्दरे | १४९ 46 44 न्तरे । पत् अभिः चरणः चत्वारि चरणस्य । दाम्तः पत् । "पदोऽभिरिति पाठे अदन्तः पदशब्द: " ॥ ७१ ॥ तद्ब्रन्थी पादस्य पार्श्वस्थौ ग्रन्थिविशेषौ घुटिके गुल्फाविति चोच्येते द्वयं “पायांचा घोंटा इति ख्यातस्स | " घुटिके स्त्रियाम् । द्वित्वाद्विवचनम् । न तु नित्यम् । तयोः गुल्फयोरघः प्रदेशः पाणि- रित्येकं खोट इति ख्यातस्य | "पाणिः स्त्रीपुंसयोः पादमूले स्यात् ध्वजि- नीकटौ" इति तु रन्तिदेवः । जङ्घा प्रसृता द्वे जङ्घायाः पोटरी इति प्रसिद्धायाः । जानु ऊरुपर्व अष्ठीवत् त्रयं जानूरुसन्धेः “ढोंपर गुडघा इति ख्यातस्य " । तत्राष्टीवदस्त्रियाम् | जानुनी । ऊरुपर्वणी | अष्ठीवन्तौ ॥ ७२ || सक्थि ऊरुः द्वे जानूपरिभागस्य “ मांडी इति ख्यातस्य ।” ऊरोरुपरिभागः सक्थीति कचिद्भेदो दृश्यते । तस्योरो: सन्धिः वंक्षण इत्येकम् । गुदं अपानं पायुः श्रीणि विष्ठानिर्गमद्वारस्य । पायुरुदन्तः ना पुमान् । वस्तिरित्येक स्त्रीपुंस- लिङ्गं नाभेरथो मूत्राशयस्य || ७३ || श्रोणिः कटिस्तस्याः फलकं कट इत्यु- च्यते स पुमान् । एकम् । कटि: "कटीति ङीषन्तापि । ” श्रोणिः “श्रोणी " ककुछती त्र्यं स्त्रीलिङ्गं कट्याः । “ककुद्वृषांस इव मांसपिण्ड : सोऽतिशयि - तोऽस्यां ककुमती ।" स्त्रियाः कटिः स्त्रीकटि: तस्याः पश्चाद्भागो नितम्ब इत्येकम् । निभृतं तम्यते कामुकैः नितम्बः । “तमु कांक्षायाम् " | जघनमि- त्येक स्त्रीकव्याः पुरोभागे । “जघनं स्यात् स्त्रियाः श्रोणिपुरोभागे कटावपि " इति । “वांदन ओंटी इति ख्याते ” ॥ ७४ ॥ नितम्बस्यौ पृष्ठवंशादधो- भागे विद्यमानौ कूपको गर्तौ ककुन्दरे स्याताम् । “ककारादिरपि " एकम् । इusीने ली । द्वित्वमनित्यम् । स्फिचौ कटिमोथौ द्वे कटिस्यमांसपिण्डयोः । 71-74 Digitized by Google od 75-78 १५० सटीकामरकोशस्य [ मनुष्यवर्ग: स्त्रियां स्फिचौ कंटिप्रोथावुपस्थो वक्ष्यमाणयोः ॥ ७५ ॥ भगं योनिर्द्वयोः शिनो मेंट्रो मेहनशेफँसी ॥ मुष्कोऽण्डकोशो वृषणः पृष्ठवंशाधरे त्रिकम् ॥ ७६ ॥ पिचॅण्डकुक्षी जठरोदरं तुन्दं स्तनौ कुचौ || चूचुकं तु कुचाग्रं स्यान्न ना क्रोडं भुजान्तरम् ॥ ७७ ।। उरो वत्सं च वक्षश्च पृष्ठं तु चरमं तनोः ।। स्कन्धो भुजशिरोंऽसोऽस्त्री सन्धी तस्यैव जत्रुणी ॥ ७८ ॥ बाहुमूले उभे कक्षौ पार्श्वमस्त्री तयोरषः ।। “कुले इति ख्यातयोः । कटिः तस्याः प्रोथौ मांसपिण्डौ कटिप्रोथौ । “स्त्रियां स्फिचौ कटिग्रोथौ कटिप्रोथौ च पूलका " इति रमसः । कटिप्रोथाविति नामद्वयं वा । “प्रोथोऽश्वघोणाध्वगयोः कट्याम्" इति हैमः | वक्ष्यमाणयोर्भगे शिश्ने च उपस्थ इत्येकम् ।। ७५ ।। भगं योनिः द्वे स्त्रीणामुपस्यस्य । द्वयोरि- त्यस्य योनिनान्वयः । शिश्न: मेंद्र: मेहनं शेफ: "शेपः " चत्वारि शिश्वस्य । मेंद्रमित्यपि पाठः | सुष्कः अण्डकोशः “मूर्धन्यान्तोऽपि "। वृषण: त्रीष्यण्ड- कोशस्य "आण्डकुली इति ख्यातस्य " | पृष्ठवंशाधरे त्रिभिरस्थिभिर्घटितं स्थानं त्रिकं इत्येकं “माकडहाड इति ख्यातस्य" ।। ७६ ॥ पिचण्ड: "पिचिण्ड: " कुक्षिः जठरं उदरं तुन्दं पश्च जठरस्य । सत्र पिचण्डकुक्षी पुंसि । जठरं विकल्पेन पुंसि । “जठरो न स्त्रियां कुक्षौ वृद्धकर्कटयोस्त्रिषु" इति मेदिनी । स्तनः कुचः द्वे वक्षोजस्य | चूचुकं कुचाग्रं द्वयं स्तनाग्रस्य | "चूचुको ना कुचाननम्” इति रनकोशः । “चूष्यते पीयत इति चूचुकम् ।" क्रोर्ड भुजान्तरम् ॥ ७७ ॥ उरः वत्सम् । “पुत्रादौ तर्णके वर्षे वत्सो वत्सं तु वक्षसि " इति रुद्रः । वक्षः पञ्च वक्षसि । तत्र कोर्ड न ना किंतु स्त्रीनपुंस- कयोः । स्त्रियां तु क्रोडा । तनोः शरीरस्य चरमं पश्चाद्भागः पृष्ठमित्ये- कम् । स्कन्धः । “स्कन्धः प्रकाण्डे कार्येऽसे विज्ञानादिषु पञ्चसु | नृपे समूहे व्यूहे च" इति हैमः । भुज़शिरः अंस: त्रीणि भुजशिरसः “खांदा इति ख्यातंय । तस्य स्कन्धस्य संधी जत्रुशब्दवाच्यौ एकं " नपुंसकम्” || ७८ || बाहु- मूलं कक्षः द्वे कक्षस्य । तयोरधोभागः पार्श्वमित्येकम् | मध्यमं अबलमं मध्यः Diglized by Google द्वितीयं काण्डम्. १५१ मध्यमं चावलमं च मध्योऽस्त्री द्धौ परौ द्वयोः ॥ ७९ ॥ भुजबांहूँ प्रवेष्टो दोः स्यात्कंफोणिस्तु कूर्परः ।। अस्योपरि प्रगण्डः स्यात्मकोष्ठस्तस्य चाप्यधः ॥ ८० ॥ मणिबन्धादाकनिष्ठं करस्य करभो बहिः ।। पञ्चशाखः शयः पाणिस्तर्जनी स्यात्मदेशिनी ॥ ८१ ॥ अङ्गुल्यः करशाखाः स्युः पुंस्यकुष्ठः प्रदेशिनी ॥ मध्यमाऽनामिका चापि कनिष्ठा चेति ताः क्रमात् ॥ ८२ || पुनर्भवः कररुहो नखोऽस्त्री नखरोऽस्त्रियाम् || 79-82 त्रीणि तनुमध्यस्य माज, कमर इति ख्यातस्य । अस्त्रीति मध्यमादिश- ब्दत्रयेऽप्यन्वेति । परौ द्वौ भुजबाहुशब्दो स्त्रीपुंसयोः ॥ ७९ ॥ भुजः बाहुः बाहः । “बाहोऽश्वभुजयोः पुमान्" इति दामोदरः । “बाहो बाहुरिति स्मृतः" इति देशिकोशः । प्रवेष्टः दो: चत्वारि भुजस्य । "स्त्रियां तु भुजा वाहा।" दोषौ । शसादौ दोषः दोष्णेत्यादि । “दोर्दोषा च भुजो बाहुः पाणिर्हस्तः करस्तथा " इति धनंजयात् । दोषेति टावन्तोऽपि वर्तते । कफोणिः कफणिः । “कफोणिः कफणिईयोः" इति शब्दार्णवः । कूर्परः “ कर्परः ” द्वे कोंपर इति ख्यातस्य । अस्य कूर्परस्योपरिमागे प्रगण्ड इत्येकम् | तस्य कूर्प- रस्याघोमागे प्रकोष्ठ इत्येकम् || ८० || पाणिप्रकोष्ठसन्धिर्मणिबन्धः तमारभ्य कनिष्ठापर्यन्तं करस्य मांसलो बहिर्भागः करम इत्युच्यते एकम् । पञ्चशाखः पत्र शाखा इवाङ्गुलयोऽस्य | शयः शमः । “ पाणिः शमः शयो हस्तः" इत्य- मरमाला । पाणिः त्रीणि करस्य । तर्जनी प्रदेशिनी “प्रदेशनीत्यपि " द्वे अङ्गुष्ठसमीपाङ्गुल्याः ॥ ८१ || अङ्गुली करशाखा द्वे अङ्गुलीमात्रस्य । ता अनुल्यः क्रमेण अङ्गुष्ठः प्रदेशिनी मध्यमा अनामिका | न नामग्रहणं योग्य- मस्याः । ब्रह्मणोऽनया शिरश्छेदनात् । अत एवास्यां पवित्रीक्रियते । कनि- ठिका इति संज्ञाभिरुच्यन्ते एकैकम् । तत्रानुष्ठः पुंसि । प्रागुक्तापि प्रदेशिनी तत्स्वरूपदर्शनार्थमिह पुनरुक्तेति न दोषः ॥ ८२ ॥ पुनर्मव: " पुनर्नव: " कररुहः नखः नखरः चत्वारि नखस्य | नखरः पुंसि क्लीबे च । “नखरं त्रिषु” इति अमरमाला । तर्जन्यादिमिस्तिसृभिरङ्गुलीमिर्युर्तेऽगुष्ठे विस्तृते प्रादेशादयः क्रमात्स्युः । “प्रदेश इति इस्खादिरपि " एकैकम् । तथा हि । Digitized by Google } 83-88 १५२ सटीकामरकोशस्य [ मनुष्यवर्गः मौदेशतालगोकर्णास्तर्जन्यादियुते तते ॥ ८३ ॥ अङ्गुष्ठे सकनिष्ठे स्यादितस्तिदशाङ्गुलः ।। पाणौ चपेटमतलप्रहस्ता विस्तृताङ्गुलौ ॥ ८४ ॥ दौ संहतौ संहतलः प्रतलौ वामदक्षिणौ || पाणिर्निकुनः प्रसृतिस्तौ युतावञ्जलिः पुमान् ॥ ८५ ॥ प्रकोष्ठे विस्तृतकरे हस्तो मुष्ट्या तु बद्धया | स रतिः स्यादरत्निस्तु निष्कनिष्ठेन मुष्टिना ॥ ८६ ॥ व्यामो बाह्रोः सकरयोस्ततयोस्तिर्यगन्तरम् || तर्जनीसहिता कुष्ठे विस्तृते प्रादेशः । एवं मध्यमासहिताङ्गुष्ठविस्तारे तालः । अनामिकायुतेऽङ्गुष्ठे गोकर्णः ॥ ८३ || कनिष्ठासहितेऽङ्गुष्ठे विस्तृते वितस्तिः द्वादशाङ्गुल: । द्वादश अङ्गुलय: प्रमाणमस्य | "प्रमाणे मात्रच्" । "द्विगोर्निय म्" इति तस्य लुक् । “तत्पुरुषस्याङ्गुलेः" इत्यच् प्रत्ययः । द्वे | साहचर्याद्वितस्तिः पुंसि | स्त्रियामिति सुभूतिः । चपेटः चर्पट: । “चर्पट: स्फारविपुले चपेटे चर्पटेऽपि च" इति मेदिनीविश्वप्रकाशौ । प्रतलः प्रहस्त: त्रीणि विस्तृतानु- लिके पाणौ ॥ ८४ ॥ वामदक्षिणी द्वौ प्रतलौ संहतौ चेत्संहतलः स्यात् । सिंहतल इत्यपि पाठः । संहतलः प्रतलश्चेति नामद्वर्यं वा । तत्र संहतलन- तलावित्यविसर्गपाठः । प्रतते प्रश्लिष्टे वा तलेऽत्र प्रतलः । निकुडनो निःशे- षेण कुब्जीकृतः पाणि: प्रसृतिः स्यात् । प्रसृत इति पाठः । तत्र प्रकृष्टं सृतमस्येति विग्रहः । “प्रसृतः सप्रसारे स्याद्विनीते वेङ्गिते त्रिषु । अर्धाञ्जलो तु पुलिङ्गो जायां प्रसृता मता" इति मेदिनी । एकम् । द्वौ प्रती संहतौ चेदञ्जलिरित्येकं पुंसि ॥ ८५ | विस्तृतः करो यत्र तादृशे प्रकोष्ठे कूर्पराधो- भागे हस्त इत्येकम् । अयं चतुर्विंशत्यङ्गुलमितो ज्ञेयः । स तु बद्धया मुष्टयो- पलक्षितः रनिरित्येकं “मुंढा हात इति ख्यातस्य । सरतिरित्यपि स्त्रिया- मपि ।" निष्कनिष्ठेन विस्तृतकनिष्ठेन सृष्टिनोपलक्षितो हस्तः अरनिरित्येक लियाम् । अरनिः पुमानपि । “नारतिः कफणौ हस्ते प्रकोष्ठे वितताङ्गुलौ " इति रुद्रविश्वप्रकाशौ । सुष्टया मुष्टिनेति निर्देशेन मुष्टिईयोरिति शापि- तम् ॥ ६ ॥ तिर्यक्ततयोर्विस्तृतयोः करसहितयोर्बाहोरन्तरं व्यामः । ऊर्ध्व- Dightired by Google द्वितीयं काण्डम्. ऊर्ध्वविस्तृतदोष्पाणिनमाने पौरुषं त्रिषु ॥ ८७ ॥ कण्ठो गलोऽथ ग्रीवायां शिरोधिः कन्दरेत्यपि || कम्बुग्रीवा त्रिरेखा सावटुर्घाटा कृकाटिका ॥ ८८ ॥ वक्त्रास्ये वदनं तुण्डमाननं लपनं मुखम् ॥ कीबे घ्राणं गन्धवहा घोणा नौस च नासिका ॥ ८९ ॥ ओष्ठाघरौ तु रदनच्छदौ दशनवाससी अघस्ताचिबुकं गण्डौ कपोलो तत्परां हनुः ॥ १० ॥ रदना दशना दन्ता रदास्तालु तु काकुदम् ॥ १५३ 87-40 विस्तृतदोषौ भुजौ पाणी च येन तस्य नुः पुंसो यन्मानं तत्र पौरुषमित्येकं त्रिषु । त्रियां तु पौरुषी । दोः पाणिरिति सविसर्गपाठोऽपि ॥ ८७ ॥ कण्ठः गल: द्वे "ग्रीवाग्रभागस्य गोंकनळी गोंकटी नरडी इति ख्यातस्य ।" ग्रीवा शिरोधिः । शिरः धीयतेऽस्याम् । “कर्मण्यधिकरणे च" इति अधिकरणे कि- त्ययः । कन्धरा त्रीणि “मान इति ख्यातस्य ।" शिरोधिरपि स्त्री | सा ग्रीवा तिसभी रेखा निर्विशिष्टा कम्बुग्रीवा स्यादित्येकम् । अवदुः घाटा कृका- टिका त्रीणि ग्रीवाशिरःसन्धेः पञ्चाद्भागस्य । “ग्रीवायासुनतभागस्य घांटी इति ख्यातस्येति केचित् ।” तत्रावटुः पुंसि ॥ ८८ ॥ वक्त्रं आस्यं वदनं तुण्डं आननं लपनं मुखं सत मुखस्य । आस्यन्ते वर्णा येन अस्यते ग्रासो वाड- सिन् तदास्यम् । ण्यत् । “मुर्ख मुखान्तरालं च द्वयमास्यमितीरितम् " इति शाश्वतः | घ्राणं गन्धवहा घोणा नासा । नासा तु नासिकायां च द्वारोवें दारुणि स्त्रियाम् । नसा नस्या । “घ्राणं गन्धवहा नासा नसा नस्या च नासिका " इति साहसाङ्कः | नासिका | पच नासिकायाः ॥ ८९ ।। ओष्ठः अधरः रदनच्छदः दशनवास: चत्वारि ओष्ठस्य । ओष्ठाभ्यां सहितावघरौ । केचिदुपरिवर्त्योष्ठः अधोवर्त्यघर इति मन्यन्ते तदयुक्तम् । अधरोष्ठ: बिम्बोष्ठी- त्यादिप्रयोगदर्शनात् । चिबुकमित्येकं अघस्तात् अधराधोभागे । गण्डः कपोलः द्वे कपोलस्य “गाल इति ख्यातस्य ।" तत्रापि नेत्रकपोलमध्यदेशो गण्ड इति ग्रंथान्तरम् । ताभ्यां कपोलाभ्यां परा चिबुकस्याधो हनुरित्येकम् । हनुः पुंस्यपि । प्रायेण स्त्रियाम् । तत्परो हनुरिति ओकारघटितपाठोऽपि ॥९०॥ रदनः दशनः दन्तः रदः चत्वारि दन्तस्य । तालु काकुर्द द्वे तालुनः । Digitized by Google T 41-44 १५४ सटीकामरकोशस्य [ मनुष्यवर्गः रसज्ञा रसना जिह्वा प्रान्तावोष्ठस्य सूकिंणी ॥ ९१ ॥ ललाटमलिंकं गोधिरूवें दृग्भ्यां ध्रुवौ स्त्रियो || कूर्चमस्त्री भ्रुवोर्मध्यं तारकाक्ष्णः कनीनिका ॥ १२ ॥ लोचनं नयनं नेत्रमीक्षणं चक्षुरक्षिणी || हग्दृष्टी चाखु नेत्राम्बु रोदनं चासँमश्रु च ॥ ९३ ॥ अपाङ्गौ नेत्रयोरन्तौ कटाक्षोऽपाङ्गदर्शने || कर्णशब्दहौ श्रोत्रं श्रुतिः स्त्री श्रवणं श्रवः ॥ ९४ ॥ उत्तमाङ्गं शिरः शीर्ष मूर्धा ना मस्तकोऽस्त्रियाम् ॥ रसज्ञा रसना | तालव्या अपि दन्त्याचेत्यादौ जिह्वायां रसना तथेत्युक्तेः रसनाशग्दो दन्त्यतालव्यमध्यः । रसनमिति क्लीनमपि । “ रसनं स्खदने ध्वनौ जिह्वायां तु न पुंसि स्यात् ” इति मेदिनी | जिहा त्रीणि जिह्वायाः । प्रान्ता - विति ओष्ठद्वयस्य वामदक्षिणौ प्रान्तौ सृकिणी स्याताम् | ईबन्तस्य स्त्रियामे- कवचनम् | नान्तस्य लीबे वा द्विवचनमेवत् । सृकि इति इदन्तस्य क्लीने द्विवचनं वा । सृक्कियां सृकि सृक चेति शब्दभेदात् । “सृक्केति नान्तस्य क्लीबे सृकणीति पाठः । कवयुक्तमिति मते तु । यथा सृहिणी खियाम् । सृकि नान्तमिदन्तं च । सङ्केति नान्तम् । सृफसृकमदन्तं चेत्यन्यत्र " एकम् ।। ९१ ।। ललाटं अलिकं गोधि: त्रीणि भालस्य । “अलिकं इस्वदीर्घम- ध्यम्” इति राजदेवः । गोधिः पुंसि । दृग्भ्यामूर्ध्वभागौ भुवौ एकम् । भूः । नासोपरि भ्रुवोर्मध्ये कूर्च इत्येकम् । “कूर्चमस्त्री भ्रुवोर्मध्ये कत्थनम्मथुकैतवे" इति कोशान्तरम् । अक्ष्णः कनीनिका मध्यगतकृष्णमण्डलं तारकेत्युच्यते एकम् ।। ९२ ॥ लोचनं नयनं नेत्रं ईक्षणं चक्षु अक्षि दृक् दृष्टिः अष्टौ नेत्रस्य | चक्षुषी | दृशौ । अनु नेत्राम्बु रोदनं असं अश्रु पश्च नेत्रोदकस्य । असु दन्त्यमध्यम् । अन्त्य॑ तालव्यमध्यम् । अस्रमदन्तं दन्त्यमध्यम् । “तालव्यमध्य- मपि " ॥ ९३ ।। नेत्रयोरन्तौ अपाङ्गौ एकम् । अपाङ्गेन दर्शने चेष्टायां कटाक्ष इत्युच्यते । “अपाङ्गस्त्वनहीने स्यानेत्रान्ते तिलकेऽपि च" इति विश्वः । कर्णः शब्दग्रहः श्रोत्रं श्रुतिः श्रवणं अवः षट् कर्णस्य | स्त्रीति विशेषविधानात् संकरो निर्दोषाय । श्रवसी ॥ ९४ ॥ उत्तमाङ्गं शिरः शीर्षे मूर्धा मस्तकः Digtized by Google ६] द्वितीयं काण्डम्. १५५ चिकुरः कुन्तलो वालः कचः केशः शिरोरुहः ॥ ९५ ॥ तद्वृन्दे कैशिकं कैश्यमलकाचूर्णकुन्तलाः || ते ललाटे भ्रमरकाः काकपक्षः शिंखण्डकः ॥ ९६ ॥ कबरी केशवेशोऽथ धम्मिलः संयताः कचाः ॥ शिखा चूडा केशपाशी व्रतिनस्तु सटा जटा ॥ ९७ ॥ वेणि: प्रवेणी शीर्षण्यशिरस्यौ विशदे कचे || पाशः पक्षश्च हस्तश्च कलापार्थाः कचात्परे ॥ १८ ॥ तनूरुहं रोम लोम तद्वृद्धौ श्मश्रु पुंमुखे || 95-98 44 पञ्च शिरसः । ना पुमान् । चिकुरः चिकूरः । कुन्तला मूर्द्धजास्त्वस्त्राधि- कुरात्रिकुराः कचाः" इति दुर्गः । कुन्तलः वालः कचः केश: शिरोरुहः षट् केशस्य ।। ९५ ।। कैशिकं कैश्यं द्वे तद्वृन्दे केशानां समूहे । अलकाः चूर्णकुन्तलाः द्वे कुटिलकेशानाम् । ते अलकाः ललाटे लम्बमानाः भ्रमरकाः स्युः । काक- पक्षः शिखण्डकः शिखण्डिकः शिखाण्डकः । “शिखाण्डकशिखण्डिकौ” इति वाचस्पतिसुभूती । “शिखण्डो बर्हचूडयोः” इति मेदिन्याम् । द्वे कुमारचूडागाः ।। ९६ ॥ कबरी केशवेशः द्वे केशबन्धरचनायाः | कबरी स्त्री । संयताः मौक्तिकदामादिवद्धाः कचा: केशसमूहो धम्मिल्ल इत्येकं “बुचडा इति ख्यातस्य ।" शिखा चूडा केशपाशी त्रीणि शिखायाः । केशपाझ्यौ | सटा जटा द्वे व्रतिनः शिखायाम् ॥ ९७ ।। वेणिः प्रवेणी द्वे सर्पाकाररचितकेच- वेशस्य । वेणीत्यपि । प्रवेणिरित्यपि । “प्रवेणिः स्त्री कुथावेण्योः" इति मेदिनी । शीर्षण्यः शिरस्य: द्वे विशदे निर्मले केशे । कचादित्यर्थप्रधानो निर्देशः । तेन कचपर्यायात् परे पासादयस्खयः कलापार्था: केशसमूहवाचिन इत्यर्थः । यथा कचपाशः | केशपाशः | केशपक्षः । कुन्तलहस्तः ॥ ९८ ।। तनूरुहं रोम लोम त्रयं रोम्णः | पुंमुखे पुंसो व तस्य रोम्णो वृद्धौ सत्यां तद्रोम मधु स्यात् एकं “दाढी इति ख्यातस्य" । मधुणी । आकल्पः वेषः । वेश इति तालव्यान्तोऽपि । “वेशो वेश्यागृहे गृहे । नेपथ्ये च?? इति मेदिनी । नेपथ्यं प्रतिकर्म प्रसाधनं पञ्च अलङ्कृतस्य शोभायाम् । “नेपथ्यं तु प्रसाधने । रङ्गभूमौ वेषभेदे " इति हैमः । नेपथ्यशन्दः पुंस्यपि । “नेपथ्यः Digitized by Google ✓ 59 103 सटीकामरकोशस्य [ मनुष्यवर्ग: ॥ आकल्पवेषौ नेपथ्यं प्रतिकर्म प्रसाधनम् ॥ ९९ ॥ दशैते त्रिष्वलङ्कर्तालङ्करिष्णुच मण्डितः || प्रसाषितोऽलङ्कृतश्च भूषितश्च परिष्कृतः ॥ १०० ॥ विभ्राद् भ्राजिष्णुरोचिष्णू भूषणं स्यादलङ्गिया || अलङ्कारस्त्वाभरणं परिष्कारो विभूषणम् ।। १०१ ।। मण्डनं चाथ मुकुटं किरीटं पुन्नपुंसकम् ।। चूडामणिः शिरोरत्नं तरलो हारमध्यगः ।। १०२ ।। वालपाश्या पारितथ्या पत्रपाश्या ललाटिका || कर्णिका तालॅपत्रं स्यात्कुण्डलं कर्णवेष्टनम् ॥ १०३ ॥ ग्रैवेयकं कण्ठभूषा लम्बनं स्याललन्तिका ॥ स्सादलङ्कारे रङ्गज्यायां नपुंसकम्" इति मेदिनीकोशात् । प्रतिकर्मादि द्वयमल- करणस्य वा ॥ ९९ ॥ एते अलकर्तादयः वक्ष्यमाणा दश शब्दास्त्रिषु वाच्य- लिङ्गाः । अलङ्कर्ता अलकरिष्णुः द्वे अलङ्कर्तरि । अलङ्कर्तु शीलमस्यालंक- रिष्णुः । मण्डितः प्रसाधितः अलङ्कृतः भूषितः परिष्कृतः “परिस्कृतः” पञ्च अलङ्कृतस्य || १०० ॥ विश्राद् भ्राजिष्णु: रोचिष्णु: त्रयमतिशयेन श्रोममानस्य । विभ्राजौ । भूषणं अलडिया द्वे भूषणक्रियायाः । भूषा तु स्वादलङ्कियेत्यपि पाठः | " अलङ्कारः आमरणं परिष्कार: “परिस्कारः ” विभूषणम् ।। १०१ ।। मण्डनं पञ्चालङ्कारस्य । मुकुटं "मकुटं" किरीटं द्वे किरीटस्य । “तत्र किरीटं पुंसि क्लीने च । " चूडामणिः शिरोरतं द्वे शिरो- मणेः । हारमध्यगः हारमध्यगतो नायकमणिः तरल: स्यात् पदक इत्यादि- ख्यातस्य एकम् || १०२ ॥ वालपाश्या पारितथ्या द्वे सीमन्तभूषणस्य । “ स्वामी तु प्रथमं वालं बंधन मुक्तावलीनामित्याह । परितस्तथाभूतैव पारि- तथ्या ।" पत्रपाझ्या ललाटिका द्वे ललाटभूषणस्य । कर्णिका कर्णस्याल - ङ्कारेऽर्थे । “कर्णललाटात्कनलङ्कारे” इति कन् । कर्णिका कर्णभूषणमिति । ताल- पत्र “ताडपत्र " द्वे ताटङ्कस्य तानवड इति ख्यातस्य । कुण्डलं कर्णवेष्टनं द्वे कुण्डलस्य । तत्र कर्णिका स्त्रीभिरेव धार्यते । इदं पुरुषैरपि ॥ १०३ | ग्रैवे- यकं कण्ठभूषा द्वे श्रीवाभरणस्य । “ग्रैवेर्य ग्रैवं चेत्यन्यत्र " | लम्बनं ललन्तिका Digitized by Google 104-108 द्वितीय काण्डम्. १५७ स्वर्णैः प्रालम्बिकाऽथोरः सूत्रिका मौक्तिकैः कृता ॥ १०४ ॥ हारो मुक्तावली देवच्छन्दोऽसौ शतयष्टिका || हारभेदा यष्टिभेदागुच्छंगुच्छार्धगोस्तनाः ॥ १०५ ॥ अर्घहारो माणवक एकावल्येकयष्टिका || सैव नक्षत्रमाला स्यात्सप्तविंशतिमौक्तिकैः ॥ १०६ । आवापकः पारिहार्यः कटको वलयो स्त्रियाम् || केयूरमजदं तुल्ये अङ्गुलीयकमूर्मिका ॥ १०७ ॥ साक्षराङ्गुलिमुद्रा स्यात्कङ्कणं करभूषणम् || स्त्रीकट्या मेखला काची सप्तकी रशना तथा ॥ १०८ ॥ कीबे सारसनं चाथ पुंस्कव्यां शृङ्खलं त्रिषु ॥ द्वे आनामिलम्बितकण्ठिकायाम् । सैव ललन्तिका खर्णैः कृता प्रालम्बिका स्यात् एकम् । सैव ललंतिका मौकिकै रचिता चेदुरःसूत्रिकेत्येकम् ।। १०४ ।। हारः । हियते मनोऽनेनेति । अथवा हारयति मनः । मुक्तावली " द्वे मुता- हारस्य ।” असौ मुक्तावली शतयष्टिका शतलतिका चेत् देवच्छन्दः एकम् । देवच्छन्दौ । यष्टिभेदाल्लतानां मेदात् गुच्छादयो हारभेदाः स्युः । " गुत्स- गुत्सार्धगोस्तना इत्यपि पाठः । ” ते यथा । द्वात्रिंशद्यष्टिको गुच्छः । चतु- विंशतियष्टिको गुच्छार्घः । चतुर्यष्टिको गोस्तनः ॥ १०५ ।। द्वादशयष्टिको- ऽर्षहारः । विंशतियष्टिको माणवकः । एकयष्टिका एकावली | सैवैकावली सप्तविंशतिमौक्तिकैः ॐ: कृता नक्षत्रमाला स्यात् एकैकम् ॥ १०६ ॥ आषा- पकः पारिहार्यः कटकः वलयः चत्वारि प्रकोष्ठाभरणस्य "पोंची इत्यादि- ख्यातस्य ।" केयूर अङ्गद द्वे प्रगण्डभूषणस्य “ बाहुवटे, बाजुबंद इति ख्यातस्य ।” के बाहुशिरसी यौति केयूरम् । “यु मिश्रणे” । अङ्गुलीयकं ऊर्मिका द्वे अङ्गुल्याभरणस्य आंगुठी इति ख्यातस्य ।। १०७ ।। ऊर्मिकैव रामनाभाद्यक्षरयुता चेदङ्गुलिमुद्रेत्येकम् । कङ्कणं करभूषणं द्वे मणिबन्धभूष- णस्य "कांकर्णे इति ख्यातस्य " | "कङ्कणो ना प्रतिसरः" इति रनकोशः । मेखला कांची "कांचि: " सप्तकी रशना “ दन्त्यमध्यापि " ॥ १०८ ॥ सारसनं पत्र स्त्रीणां कटिभूषणस्य "दाब, कंबरपट्टा" इति ख्यातस्य । “एक- Digitized by Google 7 1 1109-112 १५८ सटीकामरकोशस्य पादाङ्गुदं तुलाकोटिर्मजीरो नूपुरोऽस्त्रियाम् ॥ १०९ ।। हंसकः पादकटकः किंङ्किणी क्षुद्रघण्टिका ।। त्वक्फलकृमिरोमाणि वस्त्रयोनिर्दश त्रिषु ॥ ११० ।। वाल्कं क्षौमादि फालं तु कार्पासं बादरं च तत् ॥ कौशेयं कृमिकोशोत्थं रावं मृगरोमजम् ॥ १११ ।। अनाहतं निष्प्रवाणि तत्रकं च नवाम्बरम् || तत्स्यादुद्गमनीयं यद्धौतयोर्वत्रयोर्युगम् ॥ ११२ ॥ पत्रोणं धौतकौशेयं बहुमूल्यं महाधनम् ॥ [ मनुष्यवर्ग: " यष्टिर्भवेत्काञ्ची मेखला त्वष्टयष्टिका । रसना षोडश ज्ञेया कलापः पञ्चविं शक इति भेदास्त्विह नोक्ताः । " शृङ्गलमित्येकं पुंसः कटिभूषणस्य " दोरा इति ख्यातस्य ।" शृङ्खला शृङ्खलः | पादाकुर्द तुलाकोटि: "तुला- कोटी " मञ्जीरः “मञ्जीलः " नूपुरः ।। १०९ । इसकः पादकटकः षङ्कं नूपुरस्य "तोरड्या पैंजण इति ख्यातस्य । हंसकादिद्वयं पादकटकस्य वाळे इति ख्यातस्येति मतम् ।” तुलाकोटिः स्त्री | मजीसे न स्त्रियाम् । किङ्किणी किङ्किणिः कङ्गणी । “कङ्कणः स्यात्प्रतिसरः कङ्कणी क्षुद्रषण्टिका” इति भागुरिः । क्षुद्रषण्टिका द्वे घागरी “घुंगुर " इति ख्यातायाः । त्वगादिचतुष्कं वस्त्राणां योनिः कारणम् । कारणचातुर्विध्यात् वस्त्राणां चातुर्विध्यमिति भावः । क्षौमादित्येतद्विना बाल्कफालादयो निष्प्रवाण्यन्ता दश त्रिषु । तत्रकं चेति चकारादेकादशं तत्रकं च त्रिषु । वक्ष्यमाणदुकूलसाहचर्यात्क्षौमं क्लीवमेव । त्रिवि ॥ ११० ॥ त्वगादिजन्यादिक्रमेणाभिहितानि । क्षौमादि वस्त्रं वाल्कं ज्ञेयम् । क्षुमा अतसी तद्विकारः क्षौमम् । आदिना शाणमित्यादि एकं त्वयमस्य । फालं कार्पासं बादरं त्रीणि फलविकारस्य कार्पासवस्त्रस्य । कृमीणामपाननिर्गतस्त्रकृतः कुडुलाकार: कोश: कृमिकोश॒स्तस्मादुत्थं कौशेयं स्यात् । भृगरोमजं वस्त्रं राह्यमित्येकम् । “ अत्र मृगशब्देन पशुमात्रं ग्रापं तेन कम्बलाद्यपि " ॥ १११ ॥ अनाहतं निष्प्रवाणि तत्रकम् । तत्राद- चिरापहृतम् । नवाम्बरं चत्वारि नूतनवस्त्रस्य कोरें वस्त्र इति प्रसिद्धस्य । निर्गता प्रवाणी तन्तुबायशलाकाऽस्मात् निष्प्रवाणि । धौतयोर्वत्रयोर्युगं यत्त- दुद्गमनीयमित्येकम् । “युगमित्यविवक्षितम् ” ॥ ११२ ॥ यद्धौतं कौशेयं Diglized by Google द्वितीयं काण्डम्. १५९ क्षौमं दुकूलं स्याद्वे तु निवीतं प्रावृतं त्रिषु ॥ ११३ ॥ स्त्रियां बहुवे वस्त्रस्य दशाः स्युर्वस्तयोर्द्वयोः ॥ दैर्घ्यमायाम आरोहः परिणाहो विशालता ॥ ११४ ॥ पटचरं जीर्णवस्त्रं समौ नक्तककर्पटौ । वस्त्रमाच्छादनं वासलं वसनमंशुकम् ॥ ११५ ॥ सुचेलकः पटोऽस्त्री स्याद्धराशिः स्थूलशाटकः ॥ निचोलः प्रच्छदपटः समौ रलककम्बलौ ॥ ११६ ॥ अन्तरीयोपसंव्यानपरिधानान्यघोंऽशुके ।। " तत्पत्रोर्णे एकम् । बहुमूल्यं यद्वखादिकं तन्महाधनमित्येकम् । त्रिलिङ्गम् । क्षामं दुकूलं द्वे पट्टवस्त्रस्य “पाटाव इति ख्यातस्य । " निवीतं आवृतं द्वे प्रावृतवस्त्रस्य || ११३ ॥ वस्त्रस्य द्वयोर्वस्तयोः प्रान्तयोः दशाः स्युः । एकं स्त्रीलिङ्गं बहुवचनान्तं च नित्यम् । वस्तयो द्वयोरिति पाठे तु दशाः वस्तयः द्वे वस्त्रप्रान्तयोः । तत्र स्त्रियां बहुत्वे दशा: । स्त्रीपुंसयोर्षहुत्वे व वस्तयः । “दशावस्थादीपवर्त्योर्वखान्ते भूनि योषिति । वस्तिर्द्वयोर्निरूहे नाम्यत्रो भूनि दशासु च " इति मेदिनी । दैर्ध्य आयाम: आरोह: “आनाह इति रामाश्रमीकारः ।" त्रयं वस्त्रादेदैर्घ्यस्य "लांबी इति ख्यातस्य । परिणाह: विशालता द्वे विस्तरस्य "रुंदी" इति ख्यातस्य ॥ ११४ ॥ पट्टध्वरं जीर्णवस्त्र द्वे जीर्णवत्रस्य | नक्तकः “ लक्तक इत्यपि " कर्पटः द्वे जीर्णवस्त्र- खण्डस्य "फडके, छाटी इति ख्यातस्य ।" वस्त्रं आच्छादनं वासः चैलं “चेल । चलोऽघमे त्रिषु । नपुंसकं तु वसन इति विश्वः ।" वसनं अंशुकं षट् वस्त्रस्य । “अंशुकं शुक्लवस्त्रे साइखमात्रोत्तरीययोः” इति रभसः ।। ११५ ।। सुचेलक: पटः द्वे शोभनवस्त्रस्य । तत्र पटोऽस्त्री । वराशिः “वरासिः । बरासिः स्यात्खन्नवरे वरासिः स्थूलशाटक इति दंत्यान्तेषु रभसः ।" स्थूल- शाटकः द्वे स्थूलवाससः । निचोल: निचुलोऽपि । “निचुलस्तु निचोले स्यात्" इति मेदिनी | प्रच्छदपट: द्वे येन वीणाडोलिकादिकं किमपि पिघी- यते तस्य | रल्लकः कम्बलः द्वे कम्बलस्य ॥ ११६ । अन्तरीय उपसंव्यानं परिधान अर्धोऽशुकं चत्वारि परिहिते वाससि । “ अधोदेहभागस्यांशु॒कं अर्थोऽशुकम् । " प्रावारः प्रावर: " बृहतिका ॥ ११७ ॥ उत्तरासङ्गः Digitized by Google + ! 1 $ ? 117-121 १६० सटीकामरकोशस्य [ मनुष्यवर्ग: दो प्रावारोत्तरासङ्गौ समौ बृहतिका तथा ॥ ११७ ॥ संव्यानमुत्तरीयं च चोलः कूर्पासको स्त्रियाम् || नीशारः स्यात्प्रावरणे हिमानिलनिवारणे ।। ११८ ।। अर्धोरुकं वरस्त्रीणां स्यान्चण्डातकमस्त्रियाम् || स्यात्रिष्वाप्रपदीनं तत्प्रामोत्याप्रपदं हि यत् ॥ ११९ ।। अस्त्री वितानमुल्लोचो दूष्याँद्यं वस्त्रवेश्मनि ॥ प्रतिसीरा जवनिका स्वातिरस्कॅरिणी च सा ।। १२० ।। पॅरिकर्माङ्गसंस्कारः स्यान्मार्ष्टिर्मार्जना मृजा ॥ उद्धर्तनोत्सादने दे समे आलाव आप्लवः || १२१ ।। संव्यानं उत्तरीयं पश्च वामस्कन्धे यद्धार्यते तस्य उत्तरीयस्य । " उत्तरस्सिन् देहभागे आसजत इत्युत्तरासङ्गः" । चोलः कूर्पासकः द्वे स्त्रीणां स्तनादि- पिघायकस्य कञ्चुकीति प्रसिद्धस्य । गौरादित्वात् डीषि चोलीत्यपि । कूपरे आस्ते कूर्पासकः । पुँसि क्लीबे च । “कूर्पासस्त्वर्धचोलकः” इति हारावलिः ! हिमानिलयोर्निवारणं यस्मात्तादृशे प्रावरणे नीशार इत्येकं "रजई दुलई दुलई लेप इत्यादिख्यातस्य" । नितरां शीर्यते हिमानिलावत्रानेन वा । " गौरिवा- कृतनीशार इति " प्रयोगः ॥ ११८ ॥ यद्वरस्त्रीणां अर्धोरुकं अर्धोरुपिधायिकं वस्त्रं तच्चण्डातकं स्यात् एवं "परकर, लहंगा इति ख्यातस्य" । ऊर्वोरर्धमर्धोरू तत्र स्थितत्वाल्लक्षणया वस्त्रमप्यर्घोरु | स्वार्थे कन् । यत् आप्रपदं पादापर्यन्तं प्राप्नोति बस्त्रादि तत् आप्रपदीनम् | त्रिषु एकम् ॥ ११९ । वितानं उल्लोच: द्वे आतपाद्यपनयार्थमुपरिषद्धस्य चन्द्रकाख्यस्य वाससः “चांदवा इति ख्यातस्य 1" पुंसि वितानः । दुष्यमित्यादिकं वस्त्रवेश्मनि वस्त्ररचितगृहे एकम् । “दृश्यमिति तालव्यमध्यमपि ” । आद्यशब्दात्पटक्कुटी "डेरा राहुटी तंबु " इत्यादि । प्रतिसीरा जवनिका “ यमनिका" तिरस्करिणी । “तिर- स्कारिणी तिरस्क्रियतेऽनया ।" त्रयं जवनिकाया: पडदा "कनाथ " इति ख्यातायाः ।। १२० ।। परिकर्म अङ्गसंस्कारः द्वे ककुमादिना शरीरे संस्कारमा- त्रस्य । परिमलवर्जनार्था क्रिया परिकर्म | प्रतिकर्मेति कचित्पाठः | माहिः मार्जना मृजा प्रोक्षणादिना देहनिर्मलीकरणस्य । उद्वर्तनं उत्सादनं द्वे पिष्टा- Digitized by Google ६] द्वितीय काण्डम्. स्नानं चर्चा तु चार्चिक्य स्थासकोऽथ प्रबोधनम् || अनुबोषः पत्रलेखा पत्राङ्गुलिरिमे समे ॥ १२२ ।। तमालपत्रतिलकचित्रकाणि विशेषकम् || द्वितीयं च तुरीयं च न स्त्रियामथ कुकुमम् ॥ १२३ ॥ काश्मीरजन्मामिशिखं वरं बाह्रीकॅपीतने || रक्तसङ्कोचपिशुनं धीरं लोहितचन्दनम् ।। १२४ ॥ लाक्षा राक्षा जतु क्लीबे यावोऽलक्तो ब्रुमामयः || लवङ्गं देवकुसुमं श्रीसंज्ञमथ जायकम् ।। १२५ ।। १६१ 122-11-25 दिना शरीरमलापकरणस्य | आप्लावः आप्लवः ॥ १२१ ॥ स्नानं त्रीणि स्वानस्य । चर्चा चार्चिक्यं स्थासकः त्रीणि चन्दनादिना देहविलेपविशेषस्य उटी इति ख्यातस्य । “चर्चिकैव चार्चिक्यम् । खार्थे प्यञ्" । प्रबोधनं अनुबोधः द्वयं गतगन्धस्य पुनर्गन्धव्यक्तीकरणे । यथा कस्तूरिकादेर्मद्यादिना । पत्रलेखा पत्राङ्गुलिः द्वे कस्तूरिकाकेशरादिना कपोलादौ रचितपत्रवल्लथाः । पत्राकतिर्लेखा पत्रपलेखा | कलिङ्गादिदेशेषु प्रसिद्धेयम् ॥ १२२ ॥ तमालप- त्रम् | तमालस्य पत्रमिव तमालपत्रम् । “तमालपत्रं तापिच्छे तिलके पत्रकेऽपि च" इति विश्वः । तिलकं चित्रकं विशेषकं चत्वारि ललाटे कस्तूर्यादिना कृतति- लकस्य । “तमालस्तिलके खड़े इति विश्वात्तमाल इत्यप्यन्यत्र । अत्र द्वितीयं तिलकमिति तुरीयं विशेषकमिति च द्वे न स्त्रियां किंतु पुनपुंसकयोः । कुङ्कु- मम् ॥ १२३ ॥ काश्मीरजन्म अग्निशिखं वरं बाडीकं “बाहिकम् । बाढीकं बाडिकं धीरहिङ्गुनोर्नाश्वदेशयोः” इति त्रिकाण्डशेषः । पीतनं रक्त संकोच पिशुनं धीरं लोहितचन्दनं एकादश कुङ्कुमस्य । “रक्त नील्यादिरञ्जिते । कुङ्कुमे" इति हैमः । “सङ्कोचो मीनभेदे च बन्धे क्लीषं तु कुकुमे" इति विश्वमेदिन्यौ । “पिशुनं कुङ्कुमेऽपि च " इति मेदिनी ॥ १२४ ॥ लाक्षा राक्षा जतु यावः अलक्तः द्रुमामय : ई लाक्षायाः । न लक्तोऽस्मादलक्तः । द्रुमाणामामयो द्रुमा- मयः । लवङ्गं देवकुसुमं श्रीसंज्ञं त्रीणि लवङ्गस्य | देवानां कुसुमम् । कुसु- मेषु देव इव । देवयोग्य कुसुमं वा । श्रीसंज्ञं लक्ष्मीपर्यायनामकम् । जायकम् ॥ १२५ ।। कालीयकं कालानुसार्य त्रयं जायकाख्यगन्धद्रव्यस्य पीतचन्दन इति Digitized by Google 125-125 १६२ सटीकामरकोशस्य कालीयकं च कालानुसार्य चाथ समार्थकम् || वंशिकाँगुरुराजाईलोहं कृमिजजोङ्गकम् ।। १२६ ।। [ मनुष्यवर्गः कालागुर्वगुरु स्यात् मङ्गल्या मल्लिगन्धि यत् || यक्षधूपः सर्जरसो रालसर्वरसावपि ॥ १२७ ॥ बहुरूपोऽप्यथ वृकधूपकृत्रिमधूपकौ ॥ तुरुष्कः पिण्डकः सिहो यावनोऽप्यथ पायसः || १२८ ॥ श्रीवासो वृकधूपोऽपि श्रीवेष्टसरलद्रवौ ॥ 64 66 ख्यातस्य । जयति गन्धान्तरं जायकम् । “कालीयकं च कालेयं वर्णकं कान्तिदा- यकम्” इति व्याडिः । वंशिकं “वंशकं" अगुरु राजाई लोहं कृमिर्ज जोङ्गकम् ।। १२६ || कालागुरु सप्तकं समार्थकम् | कृष्णागुरुणः पर्याया इत्यर्थः । न गुरुर्यसात्तदगुरु | "अगुरुर्जोङ्गके लषौ” इति हैमादगुरुः पुंस्यपि । अगरु- रिति कचित् । “लोहोऽस्त्री शस्त्रके लौहे जो के सर्वतेजसे” इति मेदिनीकोशा- लोहं पुंस्यपि । अगुरु इत्यस्य यच्छन्देन संबन्धः । स्यादित्यस्य त्वन्तत्वादु- त्तरेण संबन्धः । यदगुरु मल्लिगन्धि सा मङ्गल्या स्थादित्येकम् । अत्र जोड़ कान्तानि अगुरुणः । कालागुर्वादि द्वयं कृष्णागुरुणः । त्वित्य तदिति पाठ- स्तंत्र यदगुरु मल्लिगन्धि तन्मङ्गल्येत्यर्थ: " | यक्षधूपः सर्जरसः रालः सर्वरसः ।। १२७ ।। बहुरूपः पञ्च धूपस्य “राळ" इति ख्यातस्य । अराल इति वा । “रालः सर्जरसोऽरालो धूपको वह्निवल्लभः" इति रभसः । वृकधूपः कृत्रिम - धूपकः द्वे अनेकपदार्थकृतधूपस्य / तुरुष्कः पिण्डकः सिहः यावनः चत्वारि सिहाख्यगन्धद्रव्यस्य " ऊद" लोबान इति ख्यातस्य । “तुरुषक: सिडके म्लेच्छजातौ देशान्तरेऽपि च " इति विश्वमेदिन्यौ। पायसः ।। १२८ ॥ श्रीवासः वृकधूपः श्रीवेष्टः श्रीपिष्टः । “सरलद्रवश्रीपिष्टदधिक्षीरघृताइये" इति रभसः । सरलद्रवः पश्च सरलद्रवस्य “ विशेषनामकधूप इति ख्यातस्य" । पयसो तुमस्य क्षीरस्य वा विकारः पायसः । सरलस्य देवदारोद्रवः सरलद्रवः । “यायसस्तु क्लीनपुंसोः श्रीवासपरमानयोः” इति मेदिनी । मृगनाभिः मृगमदः कस्तूरी त्र्यं कस्तूर्या: । मृगनाभिः पुंसि । “मृगनाभिर्मृगमदो मृगः कस्तूरिकापि च" इति माधवः । “मदो रेतसि कस्तुर्याम्” इति मेदिनी । “मुख्यरादूक्षत्रयोर्नाभिः पुंसि Digitized by Google • ६] द्वितीयं काण्डम्. मृगनाभिर्मृगमदः कस्तूरी चाथ कोलॅकम् ॥ १२९ ।। कङ्कोलकं कोशफलमथ कर्पूरमस्त्रियाम् || घनसारश्चन्द्रसंज्ञः सितम्रो हिमवालुका || १३० ॥ गन्धसारो मलयजो भद्र श्रीश्चन्दनोऽस्त्रियाम् || तैलपर्णिकगोशीर्षे हरिचन्दनमस्त्रियाम् ।। १३१ ।। तिलपर्णी तु पत्राङ्गं रञ्जनं रक्तचन्दनम् || कुचन्दनं चाथ जाँतीकोशजातीफले समे ॥ १३२ ।। कर्पूरागरुकस्तूरीकङ्कोलैर्यक्षकर्दमः ॥ १६३ 124-132. प्राण्य के द्वयोः । चक्रमध्ये प्रधाने च स्त्रियां कस्तूरिकामदे" इति रभसः । कोलकं कोरकम् । "कोरकोऽस्त्री कुडले स्यात्कङ्कोलकमृणालयोः" इति मेदिनी ।। १२९ ।। कङ्कोलकं कोशफलं त्रीणि कंकोळ, गवला इति ख्यातस्य । कर्पूर घनसारः चन्द्रः सिताभ्रः सिताभ इत्यपि । हिमवालुका पश्च कर्पूरस्य । चन्द्र- संशचन्द्रपर्यायनामकः पुंसि कर्पूरः ॥ १३० ॥ गन्धसार: मलयजः भद्रश्री: चन्दनः चत्वारि चन्दनस्य “मलयागरु मैलागिरि इति ख्यातस्य । " भद्र- श्रियो । तैलपर्णिकमित्येकं धवलशीतलचन्दनविशेषस्य । गोशीर्षमित्येकं उत्पलगन्धिचन्दनस्य । हरिचन्दनमित्येकं कपिलवर्णचन्दनस्य । एवं त्रयो भेदाः । तिलपर्ण वृक्षभेदे जाता तैलपर्णी | स्वार्थे कन् । “तैलपर्णगोशीष गिरी आकरावस्य" इति स्वामी ।। १३१ । तिलपर्णी पत्राङ्गं रञ्जनं रक्तचन्दनं कुच- न्दनं पञ्च रक्तचन्दनस्य । “तिलपर्णी नदी आकरोऽस्यास्ति । अच् ङीष् च ।” जातीकोशं जातीफलम् । जातिकोशं जातिफलमित्यपि पाठः । जातिः जाती वा । कोशं फलं इति पृथगपि । “जातिर्जातिफलेऽपि च" इति रमसः । “कोशोत्री कुडले पत्रे दिव्ये खड्गपिधानके । जातिकोशे” इति मेदि- नीविश्वप्रकाशौ । “फलं लाभे जातिकोशे बाणाग्रे फलकेऽपि च" इति रुद्रः । द्वे जायफळ इति ख्यातस्य || १३२ || कर्पूरादिभिः समभागै: पिण्डीकृतो लेप- विशेषो यक्षकर्दम इत्येकम् । “ कर्पूरागरुकस्तूरीककोलघुसृणानि च । एकी- कृतमिदं सर्वे यक्षकर्दम इष्यते” इति व्याडिः । घुसृर्ण केशरम् । अन्यत्स्य- एम्. । “कुकुमागरुकस्तूरी कर्पूरं चन्दनं तथा । महासुगन्धिरित्युक्तं नामतो Diglized by Google 133-137 सटीकामरकोशस्य [ मनुष्यवर्गः गात्रानुलेपनी वर्तिर्वर्णक स्यादिलेपनम् ॥ १३३ ॥ चूर्णानि वासयोगाः स्युर्भावितं वासितं त्रिषु || संस्कारो गन्धमाल्याद्यैर्यः स्यात्तदधिवासनम् ॥ १३४ ॥ माल्यं मालाखजौ मूर्ध्नि केशमध्ये तु गर्भकः ॥ प्रभ्रष्टकं शिखालम्बि पुरोन्यस्तं ललामकम् ॥ १३५ ॥ प्रालम्बमृजुलम्बि स्यात्कण्ठाद्वैकक्षिकं तु तत् || यत्तिर्यक्षिप्तमुरसि शिखाखापीडशेखरौ ॥ १३६ ॥ रचना स्यात्परिस्यन्द आभोगः परिपूर्णता || उपधानं तूपबईः शय्यायां शयनीयवत् ।। १३७ ।। यक्षकर्दमः” इति धन्वन्तरिः || गात्रानुलेपनी वर्तिः वर्णक विलेपनं चत्वारि गात्रानुलेपयोग्यस्य पिष्टघृष्टसुगन्धिद्रव्यस्य उटणें इति ख्यातस्य । “गात्रा- नुलेपनी वर्तिर्विगन्ध्यथ विलेपनम् । वर्णकं चाथ विच्छित्तिः स्त्री कषायोऽङ्ग- रागकः” इति रमसात् । आद्यद्वयमुक्तार्थमेव । वर्णकादिद्वयं घृष्टचन्दनादिलेप- मात्रस्य / कर्पूरागुरुरित्यपि पाठः ॥ १३३ ॥ चूर्ण वासयोगः द्वे पटवासा- दिचूर्णमात्रस्य । “वासे सुगन्धिकरणे योग उपायो वासयोगः ।" भावितं बासितं द्वे गन्धद्रव्येण चासितस्य वस्तुनः । त्रिषु | गन्धमाल्यधूपादिभिर्यः संस्कार: बखताम्बूलादीनां सौरभाधानं तदधिवासनमित्युच्यते । एकम् ।। १३४ || माल्यं माला सकू त्रयं मूर्ध्नि धृतायाः कुसुमाबलेः उपचाराद- न्यत्रापि प्रयोगः । केशमध्ये धृता माला गर्भक इत्युच्यते एकम् । यन्माल्यं शिखायां लम्बमानं तत्प्रभ्रष्टकमित्येकम् । पुरो न्यस्तं ललाटपर्यन्तं क्षिप्तं लला- भकमित्येकम् ।। १३५ ॥ यन्माल्यं कण्ठाहजुलम्बि सरलं लम्बमानं तत्प्रालम्ब- मित्येकम् । यन्माल्यं तिर्यगुपवीतमनुजु उरसि क्षिप्तं तत् वैकक्षिकमित्येकं चतु- रक्षरम् । “विकक्षमुरस्तत्र भवं वैकक्षकमित्यपि ।" आपीड: शेखरः द्वे शिखासु न्यस्तमाल्यमात्रस्य ॥ १३६ ॥ रचना परिस्यन्दः द्वे माल्या- दिरचनायाः । “परिस्पन्द इत्यपि पाठ: " । आभोग: परिपूर्णता द्वे सर्वो- पचारपरिपूर्णतायाः । उपधान उपबई द्वे उच्छीर्षस्थ "उशी इति ख्यातस्य ” । उपधीयते आरोप्यते शिरोऽत्र उपधानम् । शय्या शयनीयं ॥ १३७ । शयनं त्रीणि शय्यायाः | बदिति उत्तरेण समत्वद्योतनाग | मर Digitized by Google द्वितीर्य काण्डम्. शयनं मञ्चपर्यऋपल्यङ्काः खट्या समाः ॥ गेन्दुकः कन्दुको दीपः प्रदीपः पीठमासनम् ॥ १३८ । समुद्रकः संपुटकः प्रतिग्रहः पतद्रहः || प्रसाधनी कङ्कतिका पिष्टातः पटवासकः || १३९ ॥ दर्पणे मुंकुरादर्शी व्यजनं तालवृन्तकम् ।। इति मनुष्यवर्गः ॥ ६ ॥ सन्ततिर्गोत्रजननकुलान्यभिजनान्वयौ ।। वंशोऽन्ववायः संतानो वर्णाः स्युर्ब्राह्मणादयः ॥ १ ॥ 137.139. १६५ " " पर्यङ्कः पल्यङ्कः खट्वा चत्वारि खड्कायाः “पलंग, बाज इति ख्यातायाः ” । गेन्दुकः “गेण्डुकः गण्डूक: " कन्दुकः द्वे चेंडू इति ख्यातस्य क्रीडाकारणस्थ । “गिरदी, गालउशी इति ख्यातस्येति केचित् । " दीपः प्रदीपः द्वे दीपस्य | पीठं आसनं द्वे आसनस्य । “विष्टरः पीठमस्त्रियाम्” इति त्रिकाण्डशेषः ॥ १३८ । समुद्भकः संपुटकः द्वे संपुटस्य " डबा चौफुला इत्यादिख्यातस्य" । प्रतिग्राहः प्रतिग्रहः । “प्रतिग्रहः स्वीकरणे सैन्यपृष्ठे पतद्ब्रहे । विप्रेभ्यो विधि- बहेये तद्ब्रद्दे च ग्रहान्तरे" इति मेदिनी | पतद्ब्रहः द्वे "पिकदाणी इति ख्यातस्य ।" प्रसाधनी कङ्कतिका द्वे गजदन्तादिरचितायाः केशमार्जन्याः फणी इति ख्यातायाः। “कङ्कतं तु प्रसाधनम्” इति क्लीबकाण्डेऽमरमाला । पिष्टातः पटवासकः द्वे बुका इति ख्यातस्य चूर्णविशेषस्य || १३९ || दर्पणः कुरः मकुरः । “मकुर: स्यान्मुकुरवदर्पणे बकुलद्रुमे । कुलालदण्डे” इति मेदिनी । मकर इत्यपि केचित् । आदर्श: त्रीणि दर्पणस्य “आरसा इति ख्यातस्य " 1 साहचर्यादर्पणः पुंस्येव । "आदर्शो दर्पणः प्रोक्तः" इत्यमरमाला । व्यजनं ताल- वृन्तकं द्वे तालपत्रादिनिर्मितव्यजनस्य | व्यजति वायुरनेन व्यजनम् || इति मनुष्यवर्गः ॥ ६ ॥ संततिः गोत्रं जननं कुलम् । “कुलं जनपदे गोत्रे सजाती- यगणेऽपि च । भवने च तनौ क्लीबम्” इति कोशान्तरे | अभिजन अन्वयः वंशः अन्ववाय: संतानः नव वंशस्य | तत्र संततिः स्त्री । ब्राह्मणादयो वर्णाः स्युः एकम् ॥ १ ॥ ब्राह्मणक्षत्रियवैश्यशूद्राः वर्णाचातुर्वर्ण्यमित्येकम् । राजनीजी 64 Digitized by Google 2 1-6 सटीकामरकोशस्य [ ब्रह्मवर्ग: (विप्रक्षत्रियविद्रशूद्राश्चातुर्वर्ण्यमिति स्मृतम् ॥ ) (१) राजबीजी राजवंश्यो बीज्यस्तु कुलसंभवः ॥ २॥ मँहाकुलकुलीनार्यसभ्यसज्जनसाघवः ।। ब्रह्मचारी गृही वानप्रस्थो भिक्षुश्चतुष्टये ॥ ३ ॥ आश्रमोऽस्त्री दिजात्य जन्मभूदेववाडवाः ॥ विश्व ब्राह्मणोऽसौ षट्कर्मा यागादिभिर्वृतः ॥ ४ ॥ विद्वान् विपश्चिदोषज्ञः सन्सुधीः कोविदो बुधः ॥ धीरो मनीषी ज्ञः प्राज्ञः संख्यावान् पण्डितः कविः ॥ ५॥ धीमान्सूरिः कृती कृष्टिलब्धवर्णो विचक्षणः || दूरदर्शी दीर्घदर्शी श्रोत्रियश्छन्दसौ समौ ॥ ६ ॥ राजवंश्यः द्वे राजवंशोत्पन्नस्य | राजबीजिनौ । बीज्य: कुलसंभवः द्वे कुल- मात्रोत्पन्नस्य ॥ २ ॥ महाकुल: 'महाकुल: " कुलीनः । महत्कुलमस्य महाकुल: महाकुले भवो माहाकुलः । कुले भवः कुलीनः । आर्यः सभ्यः. सज्जनः साधुः षट् सज्जनस्य | ब्रह्मचार्यादयश्चत्वारोऽपि आश्रमशब्दवाच्या इत्यर्थः । “कर्मणा मनसा वाचा सर्वावस्थासु सर्वदा ॥ सर्वत्र मैथुनत्यागो. ब्रह्मचर्यं तदुच्यते” इति । एकम् | वनमेव प्रस्थः प्रदेशस्तत्र भवः वानप्रस्थः । अत्र भिक्षुर्यतिः || ३ || द्विजातिः अग्रजन्मा भूदेव: वाडवः विप्रः ब्राह्मणः षट् ब्राह्मणस्य । वडवायां जातो वाडवः । “वडवा द्विजयोषिति" इति मेदिनी ।. असौ ब्राह्मणो यागादिभिर्यजनादिभिर्युक्तः षट्कर्मा स्यात् । तदुक्तम् ।. “इज्याध्ययनदानानि याजनाध्यापने तथा । पतिग्रहश्च तैर्युक्तः पद्कर्मा विप्र. उच्यते” इति । एकम् ।। ४ ॥ विद्वान् विपचित् दोषज्ञः सन् सुधी: कोविदः बुधः धीरः मनीषी ज्ञः प्राज्ञः प्रज्ञः । “प्रज्ञस्तु पण्डिते वाच्यलिङ्गो बुद्धौ तु. योषिति” इति मेदिनी । संख्यावान् पण्डितः कविः ॥ ५॥ धीमान् सूरिः कृती कृष्टिः लब्धवर्णः विचक्षणः दूरदर्शी दीर्घदर्शी द्वाविंशतिः पण्डितस्य । विद्वांसौ ). विपश्चितौ । सन्तौ । ज्ञौ । संख्यावन्तौ । कृतिनौ । “ संख्या विचारणास्त्यस्य संख्यावान् | लब्धो वर्णः स्तुतिर्येन लब्धवर्णः दूरान्दूराद्वा पश्यतीति दूर-. १ इदमधे तालपत्रपुस्तके एव नास्ति | Diglized by Google ६] द्वितीयं काण्डम्. " ( " मीमांसको जैमिनीये वेदान्ती ब्रह्मवादिनि ॥ वैशेषिके स्यादौलूक्यः सौगतः शून्यवादिनि ” ॥ १ ॥ “नैयायिकस्त्वंक्षपादः स्यात्स्याद्वादिक आर्हकः ॥ चार्वाकर्लोकायतिको सत्कार्ये सांख्यकापिलों ||२||) (१ ) उपाध्यायोऽध्यापकोऽथ स्यान्निषेकादिकृगुरुः ।। मन्त्रव्याख्याक्कदाचार्य आदेष्टाँ त्वध्वरे व्रती ॥ ७॥ यष्टा च यजमानश्च स सोमवति दीक्षितः || १६७ 6-7 ॥ नैया- दर्शी ” । श्रोत्रियः छान्दसः द्वे वेदाध्यायिनः ॥ ६ ॥ मीमांसकमित्यादिप- द्यद्वयमत्र केचित्पठन्ति । तदत्रत्यं नेत्युपेक्षितम् । तस्येयं बालबोधार्थ व्याख्या | मीमांसक: जैमिनीयः द्वे मीमांसाशास्त्रवेत्तुः । वेदान्ती ब्रह्मवादी द्वे वेदान्त- शास्त्रज्ञस्य | वैशेषिक: औलूक्य: द्वे सप्तपदार्थवादिनः । ते च पदार्थाः । द्रव्यगुणकर्मसामान्यविशेषसमवायाभावाः सप्तेति कणादमतम् । सौगतः शून्यवादी द्वे जगत्कारणं शून्यमिति मतावलम्बिनो नास्तिकस्य || यिक: अक्षपदः आक्षपादो वा द्वे न्यायशास्त्रज्ञस्य | प्रमाणप्रमेयसंशयविप- र्ययतर्केत्यादिषोडशपदार्थवादिनः गोतमस्य | स्याद्वादिक: आईकः द्वे मोक्षो- ऽस्ति स्वाभास्ति स्यादिति वादिनः । चार्वाक: लौकायतिकः लोकायतिको वा द्वे देहात्मवादिनो बौद्धस्य | सांख्यः कापिलः द्वे तदेवेदं कार्यं जगदिति मानिनः सांख्यशास्त्रज्ञस्य || २ || उपाध्यायः अध्यापकः द्वे “उपेत्याधी- यतेऽसादुपाध्यायः । अध्यापयतीत्यध्यापकः ” । निषेको गर्भाधानं आदिना पुंसवनादि । तस्य कर्मणः कर्ता पित्रादिर्गुरुः स्यात् एकम् । मत्रो वेदस्तस्य व्याख्याकृत् आचार्य: स्यात् । “उपनीय तु यः शिष्यं वेदमध्यापयेद्विजः । साङ्गं व सरहस्यं च तमाचार्य प्रचक्षते " इति । एकम् | व्याख्यालक्षणं तु | “पदच्छेदः पदार्थोक्तिर्विग्रहो वाक्ययोजना | आक्षेपोऽथ समाधानं व्याख्यानं षडघं मतम्" इत्युक्तम् । अध्वरे यागविषये य ऋत्विजामादेष्टा स व्रती ॥ ७॥ यष्टा यजमानः इति त्रयेणोच्यते । "आदिष्टीत्यपि पाठः व्रतिनौ । यष्टारौ । स यजमानः सोमवति यागे आदेष्टा दीक्षित इत्युच्यते एकम् । इज्याशीलः यायजूकः द्वे यजनशीलस्य । “पुनः पुनः भृशं वा यजते यायजूकः” । इदं पद्यद्वयं ताळपत्र पुस्तकेऽपि नास्ति || Diglized by Google J सटीकामरकोशस्य [मवर्गः इज्याशीलो यायजूको यज्वा तु विधिनेष्टवान् ॥ ८ ॥ स गीष्पतीष्टया स्थपतिः सोमपीथी तु सोमपाः ॥ सर्ववेदाः स येनेष्टो यागः सर्वस्वदक्षिणः ॥ ९ ॥ अनूचानः प्रवचने साङ्गेऽधिती गुरोस्तु यः ॥ लब्धानुज्ञ: समावृत्तः सुत्वा त्वभिषवे कृते ॥ १० ॥ छात्रान्तेवासिनौ शिष्ये शैक्षाः प्राथमकल्पिकाः ॥ एकब्रह्मव्रताचारा मिथः सब्रह्मचारिणः ॥ ११ ॥ सतीर्थ्यास्त्वेकगुरवश्चित्तवानमिममिचित् ।। विधिना "सोमेन यजेत " इत्यादियागविधायकवि घिमात्रेणेष्टवान् यागं कृतवान् स यज्वा स्यात् एकम् | यज्वानौ ॥ ८ ॥ यः गीष्पतीच्या बृह- स्पतिसवविधिना इष्टवान् स स्थपतिरित्युच्यते । वाजपेयेनेष्वा बृहस्पतिसवेन यजेतेति तद्विधिः एकम् । सोमपीथी “सोमपीती सोमपीबी" सोमपाः “सोमपः " द्वे सोमयाजिनः । सोमपीथिनौ “सर्वदाऽयम्, दीक्षितस्तु तत्का- लम्" येन सर्वस्वदक्षिणो विश्वजिनामा याग इष्टः स सर्ववेदाः स्यात् एकम् | " सर्वस्वं दक्षिणा यत्र | सर्वे वेदयति सर्ववेदाः । विदु लाभे " । सर्ववेदसौ ॥ ९ ॥ साने शिक्षाधनोपेते प्रवचने वेदे अघिती कृताध्ययनोऽनू- चान इत्येकम् | योऽनूचानो गुरोः सकाशात् गृहस्थाद्याश्रमान्तरप्राप्तये लब्धा- नुशः स समावृतः स्यात् एकम् । अभिषवे स्नाने कृते सति सुत्वा स्यात् । “सुय- जोमनिप्" इति सुनोतेर्भूते नि । सुत्वन् । सुत्वा सुत्वानौ । अभिषषः स्नपने पीडने खाने सुरासन्धाने च ॥१०॥ छात्रः अन्तेवासी “अन्तवासीत्यपि ” शिष्यः त्रीणि । गुरोर्दोषाच्छादनं छत्रं तच्छीलमस्य छात्रः । शीलमित्यनुवर्तमाने "छत्रादिभ्यो णः” इति णप्रत्ययः । अन्ते समीपे वस्तुं शीलमस्यान्तेवासी । शैक्षाः प्राथमकल्पिकाः द्वे आरब्धाध्ययनानां बटूनाम् । शिक्षां लभन्ते ते शैक्षाः। प्रथ- मकल्पः आद्यारम्भः प्रयोजनं येषां ते प्राथमकल्पिकाः । एकः समानो ब्रह्मत्र- ताचारो वेदव्रताचरण येषां ते । एकशाखास्त्राध्यायिनो ब्रह्मचारिणस्ते मिथः परस्परं सत्रह्मचारिण इत्युच्यन्ते । “चरणे ब्रह्मचारिणि” इति समानस्य सभावः । एकम् ।। ११ ।। एकः समानो गुरुर्येषां ते परस्परं सतीर्थ्याः स्युः । “समानतीर्थे Digitized by Google ७] द्वितीयं काण्डम्. पारम्पर्योपदेशे स्यादैतिह्यमितिहाव्ययम् ॥ १२ ॥ उपज्ञा ज्ञानमाद्यं स्याज्ज्ञात्वारम्भ उपक्रमः ॥ यज्ञः सवोऽध्वरो यागः सप्ततन्तुर्मखः ऋतुः ॥ १३ ॥ पाठो होमश्वातिथीनां सपर्या तर्पणं बलिः || एते पञ्च महायज्ञा ब्रह्मयज्ञादिनामकाः ॥ १४ ॥ समज्या परिषद्गोष्ठी सभासमितिसंसदः ॥ आस्थानी क्लीबमास्थानं स्त्रीनपुंसकयोः सदः ॥ १५ ॥ प्राग्वंशः प्राक् हविर्गेहात्सदस्या विषिदर्शिनः || 12-15 १६९ बासी” इति यत्प्रत्ययः । “तीर्ये ये” इति समानस्य सः । एकम् । योऽग्निं चित- वान् सोऽग्निचित् एकं कृताग्निचयनस्य । ऐतिहां इतिह द्वयं पारम्पर्येण लोकपरम्पर- या य उपदेशस्तस्मिन् । इतिहेत्यव्ययं इतिहेति निपातसमुदायस्तत्र भवमैतिसम् ॥ १२ ॥ यत्प्रथमं ज्ञानं सा उपक्षा स्यात् । यथा ग्रन्थस्य पाणिनेरुपचा एकम् । शास्त्वा व आरम्भः स उपक्रमः । यथा ग्रन्थस्योपक्रमः ज्ञानपूर्वक आरम्भ इत्यर्थः । एकम् | यज्ञः सवः अध्वर: यागः सततन्तुः मखः ऋतुः सप्त यज्ञस्य ॥ १३ ॥ पाठादयः पञ्च ब्रह्मयज्ञादिनामका महायज्ञाः स्युः एकम् । तत्र पाठो विधिना वेदादेः पठनं स ब्रह्मयज्ञः । होमो वैश्वदेवहोमः स देवयज्ञः । अतिथीनां गृहागतानां सपर्या अनादिना तोषणं स मनुष्ययज्ञः । तर्पणं पितृणामको- दकादिना तृतिसंपादनं स पितृयज्ञः । बलिः बलिहरणं स भूतयशः । पठनं पाठः | भावे घञ् । मनुः । “अध्यायनं ब्रह्मयज्ञः पिठ्यक्षस्तु तर्प- णम् । होमो देवो बलियतो नृयज्ञोऽतिथिपूजनम्" इति ॥ १४ ॥ समज्या परिषद् गोष्टी सभा समितिः संसत् आस्थानी आस्थानं सदः नव समायाः । परिषदौ । गोथ्यौ । संसदौ । आस्थान्यौ । सद: सान्तं क्लीबे । स्त्रीत्वे तु सदाः । “समजन्ति गच्छन्त्यस्यां समज्या | गावोsनेका बाचस्तिष्ठन्त्यस्यां गोष्ठी | सह समाना वा भान्त्यस्यां सभा । सभालक्षणं मनुः । “यसिन्देशे निषी- दन्ति विप्रा वेदविदयः । राज्ञयाधिकृतो विद्वान् ब्राह्मणस्तां सभां विदुः " इति । संगन्ति गच्छन्त्यां समितिः । संसीदन्त्यस्यां संसत् । आतिष्ठन्त्यस्या- मास्थानी । सीदन्त्यस्यां सदः ॥ १५ ॥ हविर्गेहात्माक् पूर्वदेशे सदस्या- दीनां यमुई स प्राग्वंश इत्येकम् | यज्ञशालायाः पूर्वपश्चिमस्तम्भयोरर्पितं दीर्घ- २२ Diglized by Google 16-20 १७० सटीकामरकोशस्य [ ब्रह्मवर्गः १६ ॥ सभासदः सभास्ताराः सभ्याः सामाजिकाश्च ते ॥ अध्वर्यूद्गातृहोतारो यजुःसामग्विदः क्रमात् || आमीश्राद्या धनैर्वार्या ऋत्विजो याजकाच ते ॥ १७ ॥ वेदिः परिष्कृता भूमिः समे स्थण्डिलचत्वरे || चषालो यूपकपटः कम्बा सुगहना वृतिः ॥ १८ ॥ यूपाग्रं तर्म निर्मग्यदारुणि त्वरणिर्द्धयोः || दक्षिणामिर्गार्हपत्याहवनीयौ त्रयोऽमयः ॥ १९ ॥ अमित्रयमिदं त्रेता प्रणीतः संस्कृतोऽनलः || समृह्यः परिचाय्योपचाय्यावसौ प्रयोगिणः ॥ २० ॥ काष्ठं प्राग्वंश इति कचित् । यज्ञकर्मणि विधिं वेदोक्तक्रियाकलापं ये पश्यन्ति ते सदस्याः । ऋत्विग्विशेषा इत्यर्थः । एकम् । सभासदः सभास्ताराः सभ्या: सामाजिकाः चत्वारि सभ्येषु । सभां स्तृणन्ति सभास्ताराः । "स्तृञ् आच्छादने " | सभायां साबधः सभ्याः | समाज रक्षन्ति सामाजिकाः ॥ १६ ॥ यजुर्विहत्विगध्वर्युः एकम् । सामविदुद्गाता एकम् । ऋग्वेदवित् हो एकम् । धनैर्वार्याः यजमानेन धनादि दत्वा वर ऋत्विजः याजकाः द्वे । आमीध आद्यो येषाम् । आद्यशब्दामोद्गाहो- त्रध्वर्य्यादयः षोडश । ऋतौ यजन्ति ते ऋत्विजः । कात्यस्तु । “वृताः कुर्वन्ति ये यज्ञमृत्विजो याजकाच ते " इति ॥ १७ ॥ परिष्कृता यज्ञार्थ साधिता डमरुकाकारा भूमिर्वेदिरित्युच्यते एकम् । वेदीत्यपि । स्थण्डिलं चत्वरं द्वे यथार्थ संस्कृतस्य भूभागस्य | यूपकटक: यूपस्य शिरसि वलयाकारः काष्ठ- विकारचषाल: स्यात् एकम् । यागभूमावन्त्यजादिदर्शन ग । 66 वृतिर्वेष्टनं कुम्मा स्यात् एकम् । स्त्रियाम् ॥ १८ ॥ यूपाग्रं तर्म द्वे यूपा । तर्मणी । निर्मन्ध्यदारुणि अग्निसिद्ध्यर्थं निर्मन्थनीये काष्ठे अरणिरित्येकम् । स्त्रीपुंसयोः । अरणीति स्त्रियाम् । दक्षिणाग्निः गार्हपत्यः आहबनीयः एते त्रयोऽग्नयः अनिविशेषाः स्युः एकैकम् | “ कचित्तु त्रयाणां द्वंद्वः पठ्यते " । ।। १९ । इदमभित्रमं त्रेता स्यात् एकम् । “त्रित्वं इता " त्रेता । स्त्री | त्रेते । मन्त्रादिना संस्कृतोऽग्निः प्रणीत इत्येकम् । समूहाः परिचाय्यः उपचाय्यःः Digitized by Google ७] द्वितीय काण्डम्. यो गार्हपत्यादानीय दक्षिणामिः प्रणीयते || तस्मिन्नानाग्योऽथामायी स्वाहा च हुतभुक्प्रिया ॥ २१ ॥ ऋक् सामिधेनी धाय्या च या स्यादमिसमिन्धने ॥ गायत्रीप्रमुखं छन्दो हव्यपाके चरुः पुमान् || २२ || आमिक्षा सा भृतोष्णे या क्षीरे स्यादधियोगतः ॥ घवित्रं व्यजनं तद्यद्रचितं मृगचर्मणा ॥ २३ ॥ पृषदाँज्यं सदध्याज्ये परमान्नं तु पायसम् || हव्यकव्ये देवपित्र्ये अन्ने पात्रं खुवादिकम् ॥ २४ ॥ 20-214 एते त्रयः अमौ प्रयोगोऽस्ति येषां ते । अभिधारणार्थे स्थलविशेष प्रयुक्ताः || २० || गार्हपत्यादानीयोद्धृत्य यो दक्षिणाशिः प्रणीते प्रवेश्यते तत्र आनाय्य इत्येकम् । अनायी स्वाहा हुतभुक्प्रिया त्रयम: प्रियायाम् । अस्य स्वाहाशब्दस्य नाव्ययत्वं द्रव्यवाचित्वात् । अत एव “स्वाहां तु दक्षिणे पार्श्वे" इति प्रयोगः संगच्छते ॥ २१ ॥ अग्निसमिन्घने समित्प्रक्षेषेण वहिज्वलने या ऋक् प्रयुज्यते सा सामिधेनी घाय्या च स्यात् । गायत्र्युष्या छन्दः स्यात् एकम् । सान्तं क्लीनम् | हव्यपाकेऽभिमुखे हूयमानेको चरुरित्ये- कम् | हृव्यस्य पाकः हव्यपाकः । “अनवस्त्रावितान्तरूष्मपाक ओदनश्चरु:" इति याज्ञिकाः । चर्यते मक्ष्यते इति चरुः । मीमांसकैरपि त्रिवृचर्वधिकरणे- ऽनपरत्वं चरुशब्दस्याभ्युपगतम् । विश्वप्रकाशे तु । “चरुर्भाण्डे च हव्याने " इत्यनेकार्थतोक्ता । “अथ पुमान् चरुर्हव्यान्नभाण्डयोः” इति मेदिनी च ॥ २२ ॥ शतं पकं च तदुष्णं च तसिन् क्षीरे दघियोगतो या विकृतिः सा आमिक्षा स्यात् एकम् । मृगचर्मणा रचितं यम्यजनं तद्धवित्रमित्येकम् । “धुवित्रमि- त्यपि ” ॥ २३ ॥ दधियुक्ते घृते पृषदाज्यमित्येकम् । पृषातकम् । “पृषातकं सदद्ध्याज्ये पृषदाज्यं तदुच्यते " इति हेमचन्द्रः । परमानं पायसं द्वे क्षीरा- अस्य । दैवपित्र्ये देवपितृसंबन्धिनि अमे क्रमेण हव्यकव्ये स्याताम् । हूयन्ते प्रीप्यन्ते देवा येन हव्यम् । कूयते पितृभ्यः कव्यम् । कु शब्दे । देवेभ्यो दीयमानमर्भ हव्यम् । पितृभ्यो दीयमानमनं कन्यमित्यर्थः । अभिमुखेन देवेभ्योऽनं दीयते । विप्रमुखेन पितृभ्योऽअमिति । पैत्रमित्यपि । “तस्बेद- Diglized by Google 24-20 सटीकामरकोशल्य ध्रुवोपभृज्जुहूर्ना तु खुवो भेदाः सुचः स्त्रियः || उपाकृतः पशुरसौ योऽभिमन्त्र्य ऋतौ हतः ॥ २५ ॥ परंपराकं शर्मनं प्रोक्षणं च वधार्यकम् ।। वाच्यलिङ्गाः प्रमीतोपसंपन्नप्रोक्षिता हते ॥ २६ ॥ सानाय्यं हविरमौ तु हुतं त्रिषु वषट्कृतम् || दीक्षान्तोऽवभृथो यज्ञे तत्कर्माहं तु यज्ञियम् ॥ २७॥ त्रिष्वय ऋतुकर्मेष्टं पूर्त खातादि कर्म यत् ॥ अमृतं विघसो यज्ञशेषभोजनशेषयोः ॥ २८ ॥ [ ब्रह्मवर्ग: म्” इत्यण् एकैकम् । सुवचमसादिकं पात्रं स्यात् एकम् ॥ २४ ॥ ध्रुवा उपभृत् जुहूः एते त्रयः स्रुचो भेदाः । स्त्रियः | सुव: एक पुंसि । “अत्र यथा अवशब्दस्य रूपभेदात्युंस्त्वे सिद्धे नेति पुंस्त्वविधिस्तथा पूर्वत्र स्त्रिय इति स्त्रीत्वविधिरपि बोध्यः । “सुवा द्वयोर्होमपात्रे शल्लकीमूर्वयोः स्त्रियाम्' इति मेदि- नीकोशे सीलिङ्गोऽपि दृश्यते । ऋतौ यः पशुरभिमन्त्र्य हतः असौ उपाकृतः स्वात् एकम् । “उपाक्रियते हिंस्यत इत्युपाकृतः । " ॥ २५ ॥ परंपराक शमनं “ शसनं ससनं चेत्यपि " प्रोक्षणं त्रयं वधार्थकं यज्ञियपशुहननवाची- त्यर्थः । प्रमीतः उपसंपन्नः प्रोक्षितः त्रीणि यागार्थं हते पशुमात्रे । वाच्यलि- ङ्गानि ॥ २६ ॥ हविर्विशेषः साम्राय्यं स्यात् एकम् । अमौ हुतं याज्यादि वष- दूकतं स्यात् तत्रिषु वाच्यलिङ्गं एकम् । 'वषडिति मत्रोपलक्षणम् । वषण्म- श्रेण कृतं प्रक्षिप्तम् " । यज्ञे दीक्षान्तः दीक्षायाः समापकः इष्टिपूर्वकमानविशेषः अषभृथः एकम् । तत्कर्माई यज्ञकर्मयोग्यं वस्तु “द्विजद्रव्यादि " यक्षियं एकं त्रिषु ||२७|| यस्ऋतुकर्म तदिष्टं स्यात् । क्रतुर्यज्ञः कर्म दानम् । “ एकाग्निकर्मह- वनं त्रेतायां यच हूयते । अन्तर्वेद्यां च यद्दानमिष्टं तदभिधीयते " इति मनुः । एकम् । खातं वापीकूपादि । आदिना देवालयादि यत्कर्म तत्पूर्त स्यात् एकम् । “ पुष्करिण्यः सभा वापी देवतायतनानि च । आरामश्च विशेषेण पूर्त कर्म विनिर्दिशेत्” इति स्मृतिः । यज्ञशेषे पुरोडाशादौ अमृतमित्येकम् । भोजनशेषे देवपित्रादि भुक्तशेषे विवस इत्येकम् | यन्मनुः । “विषसाशी मवेनित्यं नियं चामृतभोजनः । विषसो भुक्तशेषं स्यादमिशेषमथामृतम्” इति ॥ २८ ॥ त्यागः Diglized by Google ७] द्वितीयं काण्डम्. त्यागो विहापितं दानमुत्सर्जनविसर्जने ॥ विश्राणनं वितरणं स्पर्शनं प्रतिपादनम् ।। २९ ।। प्रदेशनं निर्वपणमपवर्जनमंहतिः ॥ मृतार्थं तदहे दानं त्रिषु स्यादौर्ध्वदेहिकम् ॥ ३० ॥ पितृदानं निवापः स्याच्छ्राद्धं तत्कर्म शास्त्रतः || अन्वाहार्य मासिकेंऽशोऽष्टमोऽह्नः कुर्तपोऽस्त्रियाम् ॥ ३१ ।। पर्येषणा परीष्टियान्वेषणा च गवेषणा || च सनिस्त्वध्येषणा याच्याऽभिशंस्तिर्याचनार्थना ॥ ३२ ॥ षट् तु त्रिष्वर्ण्यमर्घार्थे पाद्यं पादाय वारिणि || 28-32 विहापितं दानं उत्सर्जनं विसर्जनं विश्राणनं वितरणं स्पर्शनं प्रतिपादनम् ॥ २९॥ प्रादेशनं निर्वपणं अपवर्जनं अंहतिः त्रयोदश दानस्य । तत्र अंहतिः स्त्री | मृतार्थे मृताय तदहे दानं मरणदिनमारभ्य दशाहपर्यन्तं पिण्डादिदानं और्ध्व- देहिकं स्यात् । “और्ध्वदेहिकमित्युभयपदवृद्धिरपि ।” तत्रिषु । त्रियां तु औवेदेहिकी क्रिया | “तदहर्दानमित्यपि पाठः " ॥ ३० ॥ पितृदानं निवापः द्वे पिढनुद्दिश्य यद्दानं क्रियते तत्र । शास्त्रतस्तत्कर्म पितृसंबन्धिकर्म श्राद्धं स्यात् । श्रद्धाऽस्ति यत्र तच्छ्राद्धम् । “प्रज्ञाश्रद्धा' इति णः । मासिकेऽमा- वास्याश्राद्धेऽन्वाहार्यमित्येकम् । “पिण्डान्वाहार्यकं श्राद्धं कुर्यान्मासानुमासि- कम्” इति मनुः । अहोऽष्टमोंऽशः कुतपः स्यात् । अंशशब्दोऽत्र मुहूर्तपरः । “मुहूर्तात्ससमादूर्ध्वं मुहूर्तानवमादधः । स कालः कुतपो ज्ञेयः" इत्युक्तेः । “दिव- सस्याष्टमे भागे मन्दीभवति भास्करे । स कालः कुतपो ज्ञेयः" इति शातातपः । “क्लीने तु कृतपम् । शब्दरसावल्यां तु कुतुप इति व्युकारोऽपि # ॥ ३१ ॥ पर्येषणा परीष्टिः द्वे श्राद्धे द्विजभक्तिशुश्रूषायाः । अन्वेषणा गवेषणा द्वे धर्मादिमार्गणस्य । “चतुष्कमपि धर्मान्वेषणस्येत्यपि मतम् ” । सनिः अध्ये- षणा द्वे यत् गुर्वादेः कचिदर्थे प्रार्थनया नियोजनं तत्र । याझा अभिशस्तिः “अभिषस्तिः " याचना अर्थना चत्वारि याचनायाः । यात्रेत्यत्र चकारण- कारसंयोगः ॥ ३२ ॥ षडिति अर्घ्यपाद्यातिथ्याँतिथेयवेशिकागतव इति षड् शब्दा वाच्चलिगा इत्यर्थः । अर्घः पूजोपचारस्तदर्ये नारिणि जले " Diglized by Google 33-36 सटीकामरकोशस्य क्रमादातिथ्यातिथेये अतिथ्यर्थेऽत्र साधुनि ॥ ३३ ॥ स्युरावेशिक आगन्तुरतिथिर्ना गृहागते ॥ प्राघूर्णिकः प्राघुणकश्चाभ्युत्थानं तु गौरवम् ॥ ३४ ॥ पूजा नमस्याउपचितिः सपर्यार्चार्हणाः समाः || वरिवस्या तु शुश्रूषा परिचर्याप्युपासनां ॥ ३५ ॥ व्रज्याऽटाट्या पर्यटनं चर्या वीर्यापथे स्थितिः || उपस्पर्शस्त्वाचमनमथ मौनमभाषणम् ॥ ३६॥ (“ प्राचेतसश्चादिकविः स्यान्मैत्रावरुणिचं सः ॥ १७४ [ ब्रह्मवर्ग: अर्ध्यमित्येकम् । पादाय पादार्थों वारिणि पाद्यं एकम् । अतिध्यर्थे आति- ध्यमित्येकम् । अत्रातिथौ यत्साधु तत्र आतिथेयमित्येकम् ॥ ३३ ॥ आवे- शिक: आगन्तुः अतिथि: गृहागतः चत्वारि गृहागतस्य । ना पुमान् । “त्रिकाण्डशेषे तु प्राघुणस्त्वतिथिर्द्वयोरित्युक्तम् । स्त्रियां तु अतिथी " । " दूराचोपगतं श्रान्तं वैश्वदेव उपस्थितम् । अतिधिं तं विजानीयान्नातिथिः पूर्वमागतः” इति व्यासः । प्रचूर्णिकः प्राघुणकः द्वे अभ्यागतस्य । “तिथिपर्वो- त्सवाः सर्वे त्यक्ता येन महात्मना । सोऽतिथिः सर्वभूतानां शेषानभ्याग- तान्विदुः" इति यमः | अभ्युत्थानं गौरवं द्वे उत्थानपूर्वकसत्कारस्य ॥ ३४ ॥ पूजा नमस्या अपचितिः सपर्या अर्चा अर्हणा षट् पूजा | वरिवस्या शुश्रूषा परिचर्या उपासना उपासनमित्यपि । “उपासनं शराभ्यासेऽप्युपा- स्तावासनेऽपि च” इति विश्वमेदिन्यौ । चतुष्कसुपासनस्य | तत्र शुश्रूषाशब्दो गुरुसेवायां लाक्षणिकः । “परिचर्या तूपचर्येति भागुरिः " ॥ ३५ ॥ व्रज्या अटा अठ्या पर्यटनं चत्वारि पर्यटनस्य | "अटा पर्यटनं भ्रमः" इति रत्नकोशः । अख्येत्यत्र मूर्धन्यतालव्यसंयोगः | वृथाट्या खलु सा तस्येति प्रयोगः | ईर्या- पये ध्यानमौनादिके योगमार्गे स्थितिः चर्या स्यात् एकम् । “चर्यो त्वीर्यो विदुर्बुधाः" इति ग्रन्थान्तरे | उपस्पर्श: आचमनं द्वे “उपस्पर्श: स्पर्शमात्रे स्नाना- चमनयोरपि " इति मेदिनी । मौनं अभाषणं द्वे ।। ३६ || प्राचेतस इत्यादिसा- र्थश्लोकः कचिदस्ति तत्र प्राचेतसादिचतुष्कं वाल्मीकस्य | मैत्रावरुण इत्यपि । वाल्मीकिः " बल्मिकिरिति द्विरूपकोशे । वल्मीकः । अपि वाल्मीकवल्मी- Digitized by Google 1} ७] द्वितीयं काण्डम्. १७५ वाल्मीकवाथ गाधेयो विश्वामित्रश्च कौशिकः ॥ १ ॥ व्यासो द्वैपायनः पाराशर्यः सत्यवतीसुतः " ) ( १ ) आनुपूर्वी स्त्रियां वाऽऽवृत्परिपाटी अनुक्रमः || पर्यायवातिपातस्तु स्यात्पर्यय उपात्ययः ॥ ३७ ॥ नियमो व्रतमस्त्री तच्चोपवासादि पुण्यकम् || औपवस्त तूपवासो विवेकः पृथगात्मता ॥ ३८ ॥ स्याद्ब्रह्मवर्चसं वृत्ताध्ययनर्द्धिरथाञ्जलिः ॥ पाठे ब्रह्माञ्जलिः पाठे विश्रुषो ब्रह्मबिन्दवः ॥ ३९ ॥ 36-34 काविति त्रिकाण्डशेषः । वल्मिक इति शब्दरत्नावल्याम् ।” गाधेयादित्रयं विश्वामित्रस्य । “तत्र कौषिक इत्यपि " ॥ १ ॥ व्यासादिचतुष्कं व्यासस्य । आनुपूर्वी आवृत् परिपाटि: "परिपाटीति ङीषन्तापि अनुक्रमः पर्याय: पञ्चकमनुक्रमस्य | आनुपूर्व्यमिति पाठो वा “आनुपूर्वमिति च । स्त्रियां वेति पक्षे क्लीनता ।" आवृतः परिपाटेच स्त्रीत्वम् । “परिपाटी अनुक्रम इत्यत्र द्विवचनत्वात्प्रगृझसंज्ञायां न यण्” । अतिपातः पर्ययः उपात्ययः श्रीण्यतिक्रमस्य || ३७ || नियमः व्रतं द्वे व्रतमात्रस्य । तच्च व्रतं उपवासचा- न्द्रायणादि यत्पुण्यकं तज्ज्ञेयम् । “अथवा उपवास आदिर्यस्य कृच्छ्रचान्द्राय- णप्राजापत्यनक्तभोजनादेस्तदुपवासादि व्रतं पुण्यमित्येकमिति " । औपवस्तं उपवस्तमित्यपि । कचिदौपवस्त्रमिति पाठः । तत्र तृच्प्रत्ययान्तादुपवस्तु- रिदं कर्मेत्यर्थे "तस्येदम्" इत्यण् । उपोषणं उपोषितमित्यपि । भावे क्तः । उपवासः द्वे उपवासस्य । “भाषान्मधुमसूरांत्र वर्जयेदौपवस्तकः” इति प्रयोगः । पृथगात्मता पृथक्खरूपत्वं विवेकः स्यात् एकम् । यथा चिजडयोर्विवेक इति ॥ ३८ ॥ वृत्तं सदाचारपालनं अध्ययनं वेदाभ्यासः तयोरृद्धिः संपत्तिः ब्रह्मवर्चसं एकम् | ब्रह्मणः तपःस्वाध्यायादेवर्चस्तेजो ब्रह्मवर्चसमिति स्वामी । पाठे वेदपठने योsञ्जलिः स ब्रह्माज्ञ्जलिः । अध्ययनस्यादौ हस्तयोईि प्रण- वोच्चारपूर्वकमञ्जलिः क्रियते एकम् । वेदपाठे विप्रुषो मुखात् निर्गतजलकणा ब्रह्मबिन्दवः स्युः । “विठुष इत्यपि पाठः एकम् ॥ ३९ ॥ ध्यानयोगयो- इवं साधे पद्यं तालपत्र पुस्तकेऽपि नास्ति । " Digitized by Google A 34-43 सटीकामरकोशल्य [ ब्रह्मवर्ग: ध्यानयोगासने ब्रह्मासनं कल्पे विधिक्रम || मुख्यः स्यात्प्रथमः कल्पोऽनुकल्पस्तु ततोऽधमः ॥ ४० ॥ संस्कारपूर्वं ग्रहणं स्यादुपाकरणं श्रुतेः ॥ समे तु पादग्रहणमभिवादनमित्युभे ॥ ४१ ॥ भिक्षुः परित्राट् कर्मन्दी पाराशर्यपि मस्करी || तपस्वी तापसः पारिकाही वाचंयमो मुनिः ॥ ४२ ॥ तपःक्लेशसहो दान्तो वर्णिनो ब्रह्मचारिणः || ऋषयः सत्यवचसः स्नातकस्वा व्रती ॥ ४३ ॥ ये निर्जितेन्द्रियग्रामा यतिनो यतयश्च ते || १७६ रासने ब्रह्मासनमित्येकम् । “एकतानेन मनसा सरणं ध्यानमुच्यते । चित्त- वृत्तिनिरोधस्तु सद्भिर्योगः इति स्मृतः” । कल्पः विधिः क्रमः त्रयं नियोगशा- स्वस्य । यः प्रथमः कल्पः आद्यो विधिः स मुख्य: स्यात् । यथा ग्रीहि- भिर्यजेत । ततो मुख्यादघमो गौण: अनुकल्प: स्यात् । यथा वीसभावे नीवारैर्यजेत ॥ ४० ॥ संस्कारपूर्वकं श्रुतेर्ग्रहणं उपाकरणं स्यात् एकम् । उपाकर्मणि "संस्कार उपनयनम्' । पादग्रहणं अभिवादनं द्वे नामगोत्रो- क्तिपूर्वकस्य नमस्कारविशेषस्य ॥ ४१ ॥ भिक्षुः परित्राट् कर्मन्दी पाराशरी मस्करी पश्च संन्यासिनः । परिव्राजौ, कर्मन्देन प्रोक्तं मिक्षुसूत्रमधीते कर्मन्दी । पाराशर्येण प्रोक्त भिक्षुतमधीते पाराशरी । मस्करो ज्ञानं वेणु- वस्यास्ति मस्करी । “मस्करमस्करिणौ वेणुपरिव्राजकयोः” इति निपातनात्सु - डागमः । तपस्वी तापसः पारिकाङ्क्षी त्रयं तपोयुक्तस्य । “पारि ब्रह्म- ज्ञानं काङ्क्षति पारिकाङ्क्षी” | वाच॑यमः मुनिः द्वे वाम्यतस्य ॥ ४२ ॥ तपसः क्लेशेऽनुद्दिमो दान्तः स्यात् एकम् । वर्णी ब्रह्मचारी द्वे ब्रह्मचारिणः । ब्रह्म वेदः तदध्ययनार्थं व्रतमपि अझ तच्चरतीति णिनिः | ऋषिः सत्यवचः द्वे ऋषिसामान्यस्य | तद्भेदास्तु महर्षिदेवर्षित्रह्मर्षिप्रभृतयः । यो व्रती देवव्रत- बान् आहुत: स्नातः कृतसमावर्तन इति यावत् सः स्नातक इत्युच्यते । "आप्लवत्रतीति पाठो बा" । यदाहुः “गुरवे तु वरं दत्वा स्वायाद्वा तद- नुज्ञया । वेदव्रतानि वा पारं नीत्वा धुभयमेव वा” इति ॥ ४३ ॥ निर्जितः स्ववशस्थ इन्द्रियसमूहो यैस्ते यतिनः यतयः द्वे । यो नियमवशात् भूमिविशेषे Digized by Google ७ ] द्वितीय काण्डम्. ९७७ यः स्थण्डिले व्रतवशाच्छेते स्थण्डिलशाय्यसौ ॥ ४४ ॥ स्थाण्डिलाथ विरजस्तमसः स्युर्दयातिगाः ॥ पवित्रः प्रयतः पूतः पाखण्डाः सर्वलिङ्गिनः ॥ ४५ ॥ पालाशो दण्ड आषाढी व्रते राम्भस्तु वैष्णवः || अस्त्री कमण्डलुः कुण्डी प्रतिनामासनं वृषी ॥ ४६ ॥ अजिनं चर्म कृत्तिः स्त्री भैक्षं भिक्षाकदम्बकम् || स्वाध्यायः स्याज्जपः सुत्याभिषवः सवनं च सा ।। ४७ ॥ सर्वेनसामपध्वंसि जप्यं त्रिष्वघमर्षणम् ॥ दर्शश्च पौर्णमासश्च यागौ पक्षान्तयोः पृथक् ॥ ४८ ॥ 44-42 I शेते असौ स्पण्डिलशायी ॥ ४४ ॥ स्थाण्डिलः द्वे । विरजस्तमाः द्वयातिगः द्वे सत्यैकनिष्ठेषु व्यासादिषु । “रजस्तमोभ्यां विगतः विरजस्तमाः " पवित्रः प्रयतः पूतः त्रयं पवित्रस्य । पाखण्डः सर्वलिङ्गी द्वे बौद्धक्षपणकादिषु दुःशासवर्तिषु । “तत्र पाखण्डः कवर्गद्वितीयमध्यः | पालनाच त्रयीधर्मः पाशब्देन निगद्यते । तं खण्डयन्ति ते तसात्पाखण्डास्तेन हेतुना " इति ॥ ४५ ॥ व्रते ब्रह्मचारिणः पलाशसंबन्धी दण्ड आषाढ इत्युच्यते एकम् । वेणुसंबन्धी दण्डो राम्भ इत्येकम् | रम्भशब्दो वेणुवाचकः तस्य विकार: । "रम्भा कदल्यप्स - रसोर्ना बेणौ वानरान्तरे" इति विश्वः । कमण्डलुः कुण्डी द्वे व्रतिनां जलपात्रस्य । “क्लीने कमण्डलु । कुण्डी स्त्रियाम् । जानपदेति ङीष् ” । कुण्ड्यौ । प्रतिनां यदासनं सा वृषी एकम् । बृसीति पाठान्तरम् | ध्रुवन्तोऽस्यां सीदन्तीति ॥४६॥ अजिनं धर्म कृतिः त्रीणि मृगादेश्चर्मणि । भिक्षाणां समूहो मैक्षम् | स्वाध्या- यः जपः द्वे वेदाभ्यासस्य । “सु अतीवावृत्त्या स्वार्थे वाध्ययनं स्वाध्यायः " । सुत्या अभिषवः सवनं त्रीणि सोमाभिषवस्य । तत्र सुत्या टाबन्ता | सुवन्ति सोममस्यां सुत्या । सञ्झायां समजेति क्यप् ॥ ४७ ॥ सर्वेनसां सर्वपापानां नाशकं जप्यं ऋगादि अघमर्पणं स्वात् एकम् । सियां त्वघमर्पणी | पक्षान्त- योरमावास्यायां पौर्णमास्यां च विहितौ यागौ क्रमेण दर्श: पौर्णमासथ स्यातां एकैकम् ॥ ४८ ॥ शरीरसाधनापेक्षं शरीरमात्रेण साध्यं नित्यं यत्कर्म तद्यमः । आह च । “अहिंसा सत्यमस्तेयं ब्रह्मचर्मपरिग्रहौ” । यमा इति एकम् । Digitized by Google 45-52 सटीकामरकोशय " शरीरसाधनापेक्षं नित्यं यत्कर्म तद्यमः ॥ नियमस्तु स यत्कर्म नित्यमागन्तुसाधनम् ॥ ४९ ॥ ( " क्षौरं तु भद्राकरणं मुण्डनं वपनं त्रिषु ” ॥) (१ ) उपवीतं ब्रह्मसूत्रं प्रोद्धृते दक्षिणे करे । प्राचीनावीतमन्यस्मिन्निवीतं कण्ठलम्बितम् ॥ ५० ॥ अङ्गुल्यमे तीर्थ दैवं स्वल्पाचल्योर्मूले कायम् || मध्येठल्योः पित्र्यं मूले वनुष्ठस्य ब्राह्मम् ॥ ५१ ॥ स्याद्ब्रह्मभूयं ब्रह्मत्वं ब्रह्मसायुज्यमित्यपि ॥ देवभूयादिकं तदत्वछ्रं सान्तपनादिकम् ।। ५२ ।। [ असवर्षः यत्कर्म आगन्तुसाधनं आगन्तु बाझं साधनं यत्र तत् । मृजलादिना साध्य- मित्यर्थः । नित्यं कृत्रिमं यत्कर्म स नियमः । यदाह । “शौचसन्तोषतपःखा- ध्यायेश्वरप्रणिधाना नियमाः” इति । एकम् । “कचित्पुस्तके क्षौरं तु इत्यादि दृश्यते तदत्रत्यं नेत्युपेक्षितम् । क्षौरादिचतुष्कं मुण्डनस्येत्युपेक्षितसङ्ग्रहः " ॥ ४९ ॥ दक्षिणे करे प्रोद्धृते सति यद्रह्मसूत्रं तदुपवीतं स्यात् एकम् । अन्यसिन्दामे करे प्रोद्धृते प्राचीनावीतं स्यात् एकम् । कण्ठे लम्बितं ऋजु- भावेन विन्यस्तं तत् ब्रह्मसूत्रं निवीतमित्येकम् ॥ ५० ॥ अङ्गुलीनामग्रे दैवं तीर्थ ज्ञेयम् । अतो दैवतीर्थेन तर्पयेदित्यत्राकुल्यग्रेणेति बोध्यम् । स्वल्पाङ्गु- ल्योरनामिकाया: कनिष्ठिकायाश्च मूले कायम् । कः प्रजापतिर्देवताऽस्य कार्य प्राजापत्यमित्यर्थः । अङ्गुष्ठतर्जन्योर्मध्यभागे पित्र्यम् । “पैत्र्यमित्यपि पैत्रमिति " । अङ्गुष्ठस्य मूले तु ब्राह्मं तीर्थम् । यद्याज्ञवल्क्यः । “कनिष्ठातर्जन्यङ्गुष्ठ- मूलान्यग्रं करस्य च । प्रजापतिपितृब्रह्मदेवतीर्थान्यनुक्रमात्” । एकैकम् ॥ ५१ ॥ ब्रह्मभूयादि त्रयं ब्रह्मभावस्य । “ब्रह्मणो भावः ब्रह्मभूयम् " | तद्वत् देवभूर्य देवत्वं देवसायुज्यमिति त्रयं देवभावस्य । सान्तपनादिकं कुछ्र स्यात् एकम् । तदुक्तम् । “गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । एकरात्रीपवास कृछ्रं सान्तपनं स्मृतम्" इति । आदिना प्राजापत्यादिग्रहः ॥ ५२ ॥ संन्यासपूर्वके १ इदम तालपत्रपुस्तकेऽपि नास्ति । Digitized by Google [0] द्वितीयं काण्डम्. संन्यासवत्यनशने पुमान्प्रायोऽथ वीरहा || नष्टाभिः कुहना लोभान्मिथ्येर्यापथकल्पना || ५३ ॥ ब्रात्यः संस्कारहीनः स्यादस्वाध्यायो निराकृतिः ॥ धर्मध्वजी लिङ्गवृत्तिरवकीर्णी क्षतव्रतः ॥ ५४ ॥ सुप्ते यस्मिन्नस्तमेति सुते यस्मिनुदेति च ॥ अंशुमानभिनिर्मुक्ताभ्युदितौ च यथाक्रमम् ॥ ५५ ॥ परिवेत्ताऽनुजोऽनुढे ज्येष्ठे दारपरिग्रहात् परिवित्तिस्तु तज्ज्यायान् विवाहोपयमौ समौ ॥ ५६ ॥ तथा परिणयोद्धाहोपयामाः पाणिपीडनम् ॥ व्यवॉयो ग्राम्यधर्मो मैथुनं निधुवनं रतम् ॥ ५७ ॥ १७९ 52-57 66 " भोजनत्यागे प्राय इत्येकम् । अदन्तः पुंसि । वीरहा नष्टाभिः द्वे नष्टोऽग्निर्यस्य तस्य । “वीरोऽग्निस्तं हन्तीति वीरहा ” । वीरहणौ । लोभात्परघनाघभिलाषात् या मिथ्येर्यापथकल्पना दम्भेन ध्यानमौनादिसंपादनं सा कुहनेत्येकम् ॥ ५३॥ संस्कारेणोपनयनेन गौणकालोत्तरं हीनो व्रात्य इत्यर्थः एकम् | अस्वाध्यायः स्वशाखाध्ययनशून्यो निराकृतिः एकम् । “आकृतेरध्ययनचेष्टाया निर्गतो निराकृतिः" । धर्मध्वजी लिङ्गवृत्तिः द्वे जीविकार्य जटादिधारणवतः । लिङ्गं धर्मचिह्नं वृत्तिर्जीविका यस्य सः । अवकीर्णी क्षतव्रतः द्वे नष्टब्रह्मचर्यस्य । "अवकीर्ण विक्षिप्तं व्रतमनेनावकीर्णी" अवकीर्णिनौ ॥ ५४ ॥ अंशुमान् रविर्यस्मिन् सुप्तेऽस्मेति सोऽभिनिर्मुक्तः एकम् । “अभि सर्वतः सायन्तनं कर्म निश्चयेन मुक्तं येन ” । यसिन्सुर्तेऽशुमानुदेति सोऽभ्युदितः । सर्वतः उदतिशयेन इतं गतं प्रातस्तनं कर्मास्य " ॥ ५० ॥ ज्येष्ठे भ्रातर्यकृत- दारपरिग्रहे सति कृतदारपरिग्रहः कनिष्ठ: परिवेत्ता स्यात् एकम् । परिवि- न्दति ज्येष्ठ परित्यज्य भार्थी लभते । “विन लाभे ” । तस्य परिवर्ज्यायान् ज्येष्ठः परिवित्तिः स्यात् एकम् | विवाहः उपयमः ॥ ५६ | परिणयः उ- लाहः उपयामः पाणिपीडनं षट् विवाहस्य । व्यवायः ग्राम्पधर्मः मैथुनं नि- धुवनं रतं पश्च मैथुनस । “नितरां ध्रुवनं हस्तपादादिचालनमत्र निधुवनम् । व्यवायो ग्राम्पधर्मश्च रतं निधुवनं च सेति उत्तरार्धे अन्यथा चित् पठन्ति " " अभि Diglized by Google 1 57.59. 4-3 [ क्षत्रियवर्ग: १८० सटीकामरकोशस्य त्रिवर्गो धर्मकामाश्चतुर्वर्गः समोक्षकैः ।। सबलैस्तैश्चतुर्भद्रं जन्याः स्निग्धा वरस्य ये ॥ ५८ ॥ इति ब्रह्मवर्गः ॥ ७ ॥ ॥ १ ॥ मूर्धाभिषिक्तो राजन्यो बाहुजः क्षत्रियो विराट् || राजा राट्र प्रार्थिवक्ष्मामृपभूपमहीक्षितः राजा तु प्रणताशेषसामन्तः स्यादधीश्वरः || चक्रवर्ती सार्वभौमो नृपोऽन्यो मण्डलेश्वरः ॥ २ ॥ येनेष्टं राजसूयेन मण्डलस्येश्वरच यः || शास्ति पश्चाज्ञया राज्ञः स सम्राडथ राजकम् ॥ ३ राजन्यकं च नृपतिक्षत्रियाणां गणे क्रमात् || ॥ ५७ ।। धर्मो वेदविहितो यागादिः । कामो यथाविधि सीसेवनम् । अर्थो धनम् । एमिलिमिः समुदितत्रिवर्गः एकम् । समोक्षकैः धर्मार्थकाममोक्षैरि- त्यर्थः । एतैः समुदितवतुर्वर्ग इत्येकम् । तैर्धर्मादिभिः समलैवतुर्भद्रमित्येकम् । "चत्वारि भद्राणि श्रेष्ठानि अत्र" । वरस्य जामातुर्ये स्त्रिग्धा वयस्याः जन्याः स्युरित्येकम् । जनीं वधूं वहन्ति प्रापयन्ति ते ॥ ५८ ॥ इति ब्रह्मवर्गः ॥ ७ ॥ मूर्धाभिषिक्तः राज्यदानसमये मूर्धन्यभिषिच्यते इति प्रसिद्धेमतत् । राजन्यः बाहुजः क्षत्रियः । क्षतात् दुःखात् त्रायते । विराट् पञ्च क्षत्रियस्य | विराजौ । राजा राद् पार्थिवः क्ष्माभृत् “क्ष्माञ्जुक् " नृपः भूपः महीक्षित् सस राज्ञः । राजानौ । राजौ । क्ष्माभृतौ । महीक्षितौ । राशि राडिति सप्त- म्वन्तपाठः कचित् दृश्यते ॥ १ ॥ प्रणता अशेषसामन्ता अखिलदेशान्तरनृपा यस स राजा अधीश्वर इत्येकम् । चक्रवर्ती सार्वभौम: द्वे आसमुद्रक्षितीशस्य | तदन्यो नृपो मण्डलेश्वर इत्येकम् || २ || राजसूयाख्यऋतुविशेषेण मेनेष्टं द्वादशमण्डलस्येश्वरच यः यथ स्वाझया सर्वभूपान् शास्ति ईदृशविशेषणत्रयेण विशिष्टो राजा सम्राट् स्यात् । “एकैकविशेषणविशिष्टोऽपि सम्राट् इति के चित् । एकम्" ॥ ३ ॥ नृपतीनां गणे राजकमित्येकम् । क्षत्रियाणां गणे राजन्यकमित्येकम् । मन्त्री धीसचिवः अमात्यः त्रयं बुद्धिसहायस्य । Diglized by Google <] द्वितीय काण्डम्. मन्त्री धीसचिवोsमात्योऽन्ये कर्मसचिवास्ततः ॥ ४ ॥ महामात्राः प्रधानानि पुरोधास्तु पुरोहितः ॥ द्रष्टरि व्यवहाराणां प्राडिवाकाक्षदर्शकौ ॥ ५ ॥ प्रतीहारो द्वारपालदास्थांस्थितदर्शकाः ॥ रक्षिवर्गस्त्वनीकस्थोऽथाध्यक्षाधिकृतौ समौ ॥ ६ ॥ स्थायुको धिकृतो ग्रामे गोपो आमेषु भूरिषु ॥ मौरिकः कनकाध्यक्षो रूपाध्यक्षस्तु नैष्किकः ॥ ७ ॥ 4-7 धीप्रधानः सचिवो धीसचिवः । अमा सह समीपे वा भवः अमात्यः । “अमांतिकसहार्थयोः” इति कोशान्तरम् । “अव्ययात्यप् ” । ततो धीसचिवादन्ये कर्मोपयुक्ताः सचिवाः कर्मसचिनाः स्युरित्येकम् ॥ ४ ॥ महामात्राः प्रधा- नानि द्वे मुख्यानां राजसहायानाम् । “प्रधान इत्यपि ” । “महामात्रः प्रधानः स्यादू" इति पुंसकाण्डे बोपालितात् । महती मात्रा येषां ते महामात्राः । “मात्रा कर्णविभूषायां वित्ते माने परिच्छदे” इति मेदिनी | पुरोधाः पुरोहितः द्वे । व्यवहाराणां ऋणादिविषये वादिप्रतिवादिनिमित विवादानां द्रष्टरि निर्णे- तरि प्रदिवाकः अक्षदर्शकः इति द्वे “न्यायाधीश " इति ख्यातस्य । आद् च विनाकथ प्राडिवाको प्रश्नविवेकावस्य स्तः प्राडिवाकः । यदुक्तम् । "विवादानुगतं पृष्ट्वा पूर्ववाक्यं प्रयत्नतः । विचारयति येनासौ प्राडिवाक- स्ततः स्मृतः" इति । अक्षाणां व्यवहाराणां दर्शकः । “अक्षः कर्षे तुषे चक्रे शकटव्यवहारयोः" इति विश्वः ॥ ५ ॥ प्रतीहारः “प्रतिहारः" द्वारपालः द्वास्यः द्वास्थितः दर्शकः पञ्च द्वारपालस्य । “द्वाःस्थः द्वाःस्थित इति सवि- सर्वोऽपि पाठः । द्वाःस्थितदर्शक इति समस्तमपि " | प्रतीहारेऽपि दर्शक इति रुद्रः । द्वारपो “द्वास्थितादर्शी" इति रभसः । रक्षिवर्गः अनीकस्थः द्वे राज- रक्षकगणस्य | अध्यक्षः अधिकृतः द्वे अधिकारी इति ख्यातस्य । “अघि अधिकं उपरि वा क्रियतेऽस्मात् अधिकृतः ” ॥ ६ ॥ एकस्मिन् ग्रामे अधि- कृतः स्वायुकः स्यात् " शेखदार इति ख्यातस्य " । भूरिषु बहुषु ग्रामेष्व- विकृतो गोप इत्येकम् “गोपो गोपालके गोष्ठाध्यक्षे पृथ्वीपतावपि | "ग्रामौ - घाधिकृते पुंसि शारिवारख्यौषधौ खियाम्" इति मेदिनी । भौरिकः कनका- ध्यक्षः द्वे स्वर्णाध्यक्षस्य । रूपाध्यक्षः नैष्किकः द्वे रूप्याधिकृतस्स ॥ ७॥ Digitized by Google सटीकामरकोशस्य [ क्षत्रियवर्ग: अन्तःपुरे त्वधिकृतः स्यादन्तर्वेशिको जनः ॥ सौविदल्लाः कञ्चुकिनः स्थापत्याः सौविदाश्च ते ॥ ८ ॥ १८२ पॅण्ढो वर्षवरस्तुल्यौ सेवकार्थ्यनुजीविनः ।। विषयानन्तरो राजा शत्रुमित्रमतः परम् ।। ९ ।। उदासीनः परतरः पाणिग्राहस्तु पृष्ठतः ॥ रिपो वैरिसपत्नारिद्धिषद्वेषणदुर्हदः ॥ १० ॥ द्विडिपक्षाहितामित्रदस्युशात्रवशत्रवः ॥ अभिघाँतिपरारातिप्रत्यर्थिपरिपन्थिनः ॥ ११ ॥ 64 अन्तः पुरेऽधिकृतो जनः अन्तर्वेशिक: स्यात् एकम् । “अन्तर्वेशे नियुक्तः अन्त- वैशिकः" । सौविदल्ला: कबुकिनः स्थापत्याः सौविदाः चत्वारि राजस- मिधौ " राक्षां रूपगारे वा" वेत्रधराः कबुकिनः पुरुषास्तिष्ठन्ति तेषान् । ' सुष्टु विदं विद्वांसमपि लान्ति वशं कुर्वन्ति सुविदल्लास्तासामिमे रक्षकाः सौविदल्लाः । तिष्ठन्त्येषु पुरुषाः तेषां स्थानां दाराण पतयः पालकाः स्थापत्याः । सुविदचतुराखियस्तासां रक्षकाः सौविदाः । “तस्येदम्" इत्यण् ॥ ८ ॥ षण्ठः “शण्टः शण्डः षण्ड: " । वर्षवरः द्वे अन्तःपुरचारिणः क्लीबमा- त्रस्य "खोजा इति ख्यातस्य” | यदुक्तम् । “ये त्वल्पसत्त्वाः प्रथमाः क्लीनाथ स्त्रीस्वभाविनः । जात्या न दुष्टाः कार्येषु ते वै वर्षवराः स्मृताः" इति । सेवक: अर्थी अनुजीवी त्रीणि सेवकस्य | विषयात्स्वदेशादनन्तरोऽव्यवहितो राजा शत्रुः स्यात् एकम् । अतः शत्रोः परं मित्रम् । राजान्तरेण व्यवहितो राजा मित्रं स्यादित्यर्थः एकम् ॥ ९ ॥ परतरः शत्रुमित्राभ्यां परो राजा उदासीनः स्यात् । अतिव्यवहित उदासीन इत्यर्थः एकम् । पृष्ठतः पश्चादेशे वर्तमानो राजा पाणिग्राहः | राशि शत्रुजयार्थ पुरतो गते यस्तद्राष्ट्र जिघ्न- क्षति स पृष्ठवर्ती पाणिग्राह इत्यर्थः एकम् । रिपुः वैरी सपनः अरिः द्विषन् द्वेषण: दुर्हदः ॥ १० ॥ द्विद् विपक्षः अहितः अमित्र: दस्युः शात्रवः शत्रुः अभिघाती अभियाती अभियातिश्चापि । “द्वेष्योऽभियातिरमित्रः" इति रत्न- कोशः । परः अरातिः प्रत्यर्थी परिपन्थी एकोनविंशति॒िर्नामानि शत्रोः । “सपनारिरिति समस्तमपि ” । द्विषन्तौ । दुईदौ । द्विषौ । अभिघातिनौ Dighized by Google [८] द्वितीयं. काण्डम्. वयस्यः स्त्रिग्घः सवया अथ मित्रं सखा सुहृत् || सख्यं साप्तपदीनं स्यादनुरोधोऽनुवर्तनम् ॥ १२ ॥ यथार्हवर्णः प्रणिघिरपसर्पश्चरः स्पशः || चारश्च गूढपुरुषश्वासप्रत्ययितौ समौ ॥ १३ ॥ सांवत्सरो ज्योतिषिको दैवज्ञगणकावपि ॥ स्युर्मोहूर्तिकमौहूर्तज्ञानिकार्तान्तिका अपि ॥ १४ ॥ . तान्त्रिको ज्ञातसिद्धान्तः सत्री गृहपतिः समौ || लिपिकरोऽक्षरचणोऽक्षरचुश्च लेखके ॥ १५ ॥ लिखिताक्षरसंस्थाने लिपिलिबिरुभे स्त्रियौ || 11-15 ॥ ११ ॥ वयस्यः स्निग्धः सवयाः सान्तः त्रयं तुल्यवयसः प्रियस्य । मित्रं सखा सुहृत् । “अत्यागसहनो बन्धुः सदैवानुगतः सुहृत् । एकक्रियं भवेन्मन्त्रं सप्रमाणः सखा मतः" इति । त्रीणि मित्रस्य | सखेदन्तः । सखायौ । सुहृदौ । सख्यं साप्तपदीनम् । सप्तभिः पदैरवाप्यते यत् द्वे मैत्र्याः । अनुरोधः अनु- वर्तन द्वे आनुकूल्यस्य ॥ १२ ॥ यथार्हवर्णः प्रणिधिः अपसर्पः चरः स्पशः चार: गूढपुरुषः सप्त चारपुरुषस्य गुप्त, बातमीदार, हेर इति ख्यातस्य । यथाई: वर्ण आकारो यस्य यथाईवर्णः । स्पशते बांधते परान्स्पशः । आप्तः प्रत्ययितः द्वे विसंवादरहितस्य । प्रत्ययो विश्वासः संजातोऽस्य प्रत्यायितः विश्वासुक इति लोकप्रसिद्धस्य ॥ १३ ॥ सांवत्सरः ज्योतिषिकः दैवज्ञः मणकः मौहूर्तिकः मौहूर्तः ज्ञानी कार्तान्तिकः अष्टौ ज्योतिषिकस्य " जोशी इति ख्यातस्य " ॥ १४ ॥ तान्त्रिकः ज्ञातसिद्धान्तः द्वे शास्त्रवेत्तु: । “ज्ञातः सिद्धान्तो येन ज्ञातसिद्धान्तः” । सत्री गृहपतिः द्वे गृहपते: “सदाभादिदान- कर्तुः” । लिपिकरः “लिविकर: लिपिकार इत्यपि । लिपिकर इति च । लिबिकर इति भानुदीक्षितटीकायाम् " | अक्षरचणः अक्षरचुचुः लेखकः चत्वारि लेखकस्य । अक्षरैर्वितोऽक्षरचणः । “तेन वित्तञ्जुश्रुपचणपौ” ।। १५ ।। लिखित अक्षरसंस्थानं लिपिः “लिपी" लिषिः चत्वारि लिखिताक्षरस्य । लिखिताक्षरविन्यास इति पाठे लिखितानामक्षराणां यो विन्यासस्तत्रेत्यर्थः । संदेशहर: दूतः द्वे । संदिश्यत इति संदेशो निरूपणं तद्भरति इति संदेश- Diglized by Google 16--13 सटीकामरकोशख स्यात्संदेशहरो दूतो दूँत्यं तद्भावकर्मणी ॥ १६ ॥ अध्वनीनोऽध्वगोऽध्वन्यः पान्थः पथिक इत्यपि || स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलानि च ॥ १७ ॥ राज्याङ्गानि प्रकृतयः पौराणां श्रेणयोऽपि च || सन्धिर्ना विग्रहो यानमासनं द्वैधमाश्रयः ॥ १८ ॥ षडणाः शक्तयस्तिस्रः प्रभावोत्साहमन्त्रजाः ॥ १८४ [ क्षत्रियवर्ग: । इरः । तस्य दूतस्य भावे कर्मणि च दूत्यमित्येकम् । “ दौत्यमपि । तद्भा- गकर्मणी इति त्वपपाठः " । दूतस्य भागकर्मणी इति यतश्छान्दसत्वात् ||१६|| अध्वनीनः अध्वगः अध्वन्यः पान्थः पथिकः पश्च पान्थस्य । “त्रियां तु पाम्था पथिकी । पथष्कन् विश्वात् ङीष् " । स्वामी राजा । अमात्यो मन्त्री | सुहन्मित्रम् | कोशो धनागारम् | राष्ट्र जनपदवर्तिभूमिः | दुर्गे दुर्ग- मस्थानम् " पर्वतादि " । बलं सेना ॥ १७ ॥ एतानि सम्र राज्याङ्गानि स्युः । राज्ञः कर्म राज्यं तस्याङ्गानि आरम्भकाणि । “खाम्ममात्य राष्ट्र च दुर्गे कोशो बलं सुहृत् । परस्परोपकारीद सप्ताङ्गं राज्यमुच्यते” इति कामन्द- कीगे । एतान्येव प्रकृतिशब्दवाच्यानि स्युः द्वे । प्रकृष्टं कुर्वन्ति राज्यं प्रक- तयः । पौराणां श्रेणयोऽपि प्रकृतयः स्युः । "पौरश्रेणिभिः सहाहाङ्गमपि राज्यमित्यर्थः” । यत्कात्यः । “अमात्यश्च तथा पौराः सद्भिः प्रकृतयः स्मृताः" इति । एकम् । शिल्पोपजीविनां परित्र श्रेणि: । मुख्यः सजातीयसङ्ग्रहः श्रेणिरित्यन्ये । सन्धिः संधानं स्वर्णादिना शत्रूणां प्रीत्युत्पादनमिति । संधि- शब्द: पुमान् । परमण्डले दाइलुण्ठनादिग्रहणं विग्रहः । शत्रुं प्रति विजिगी- बोर्गमनं यानम् । शक्तिप्रतिबन्धे सति कालं प्रतीयादिति दुर्गादिकं निर्माण तत्रावस्थानमासनम् | बलिना सह संघि: अबलेन सह विग्रहः इति प्रकार- द्वयं द्वैघम् | अरिणा पीढ्यमानस्य बलबद्भूपालाद्याश्रयणं आश्रयः । एतेषां भेदास्तु कामन्दकीमादौ द्रष्टव्याः ॥ १८ ॥ एते संध्यादयः षद् गुणाः स्युः एकम् | प्रभावोत्साहमन्त्रजास्तिलः शतमः स्युः एकम् । तत्र कोशदण्डवं तेजः प्रभावशक्तिः । विक्रमादिनोअतिरुत्साहशक्तिः । संधिविग्रहादीनां मोव यथावस्थापनं मत्रशक्तिः । पञ्चाङ्गमत्रो मत्रशक्तिरित्यन्ये । क्षयः सानं वृद्धि- रिति त्रयं नीतिवेदिनां त्रिवर्मः स्यात् । नीविचासोकविवर्गः इत्यर्थः एक । Digitized by Google <] द्वितीये. काण्डम्.... १८५ क्षयः स्थानं च वृद्धिश्च त्रिवर्गो नीतिवेदिनाम् ॥ १९ ॥ स प्रतापः प्रभावश्च यत्तेजः कोशदण्डजम् || सामदाने भेददण्डावित्युपायचतुष्टयम् || २० || साहसं तु दमो दण्डः साम सान्त्वमथो समौ || भेदोपजापानुपघा धर्माद्यैर्यत्परीक्षणम् ॥ २१ ॥ पत्र त्रिष्वषडक्षीणो यस्तृतीयाद्यगोचरः ।। विविक्तविजनच्छन्ननिःशलाकास्तथा रहः ॥ २२ ॥ अष्टवर्गस्थापचयः क्षयः । तसैवोपचयो वृद्धिः । उपचमापचयराहित्येनाव- स्वानं स्थानम् । अष्टवर्गस्तु । “कृषिर्वणिक्पयो दुर्गे सेतुः कुञ्जरबन्धनम् । खमिर्बलं करादानम्" इत्युक्तः ॥ १९ ॥ कोशः अर्थौषः । दण्डः दमः । सेना तजन्यं तेजः प्रतापः प्रभावथ स्यात् द्वे । “अधिक्षेपावमानादेः प्रयुक्तस्य परेण जत् । प्राणात्यमेऽप्यसहनं तत्तेजः समुदाहृतम्" इति भरतः । साम त्रिगवचनादि । तदुक्तम् । “परस्परोपकाराणां दर्शनं गुणकीर्तनम् । संब- न्घय समाख्यानमायस्याः संप्रकाशनम् ॥ वाचा पेशलया साधु तबाइमिति चार्पणम् । इति सामविधानक्षैः साम पञ्चविधं स्मृतम्” इति । दानं धनादे समर्पणम् । मेदः संहतानां शत्रूणां भेदनेनात्मसात्करणम् । दण्डनं दण्डः । एतचतुष्कं उपायचतुष्टयं स्यात् । अन्यत्र सप्तोपाया अप्युक्ताः । “साम दानं चमेदय दण्डभेति चतुष्टयम् । मागोपेक्षेन्द्रजालं च सप्तोपायाः प्रकीर्तिताः" इति । भेदो दण्डः साम दानमिति पाठांतरम् || २० || साहस दमः दण्डः श्रीणि दण्डस । साम सान्त्वं “द्वे सलूख इति ख्यातस्य " । मेद: उपजापः द्वे संहतयोचीकरणस्य फितूर इति लौकिकप्रसिद्धस्य | धर्मार्थकामैर्मयेन च परीक्षणम् अमात्यादीनामाशान्वेषणं उपधा स्यात् । तद्यथा | भावज्ञानाय राक्षा प्रेरितेनासेन दुष्टोऽयं राजा तदेनसुत्सृज्यान्यममिषेचयामोऽन्यं वा साधु नृपं ब्रजाम इत्युक्तोऽमात्यादिर्यदि तद्भाषणं न मन्येत तर्हि सत्यं धार्मिकोऽयमिति निश्रयो धर्मपरीक्षणम् । एवमर्थपरीक्षणादि बुख्यादाहर्त्त- व्यम् | एकम् ॥ २१ ॥ अथाषडक्षीणादिनिःशलाकान्ताः पञ्च शब्दात्रिषु चाप्यलिङ्गाः । यस्तृतीयाद्यगोचर: तृतीयादिना न ज्ञायते किंतु द्वाभ्यामेव क्रियते स मनाविरषडक्षीण इत्येकम् । अविद्यमानानि षडक्षीण्यत्र स अपड- Digitized by Google


19-22: 66 22-26 सटीकामरकोशस्य [ क्षत्रियवर्ग: रहश्योपांशु चालिङ्गे रहस्यं तद्भवे त्रिषु || समौ विसंम्भविश्वासौ श्रेषौ अंशो यथोचितात् ॥ २३ ॥ अभ्रेषन्यायकल्पास्तु देशरूपं समञ्जसम् || युक्तमौपयिकं लभ्यं भजमानाभिनीतवत् ॥ २४ ॥ न्याय्यं च त्रिषु षद् संप्रधारणा तु समर्थनम् || अववादस्तु निर्देशो निदेशः शासनं च सः ॥ २५ ॥ शिष्टिश्राज्ञा च संस्था तु मर्यादा धारणा स्थितिः ॥ आगोऽपराधो मन्तुश्च समे तूहानबन्धने ॥ २६ ॥ दिपाद्यो द्विगुणो दण्डो भागधेयः करो बलिः || क्षीणः । विविक्तः विजनः छमः निःशलाकः रहः ॥ २२ ॥ रहः उपांशु सप्त बिजनस्य । उपगताः अंशषः किरणाः यत्र । “उपांशुर्जपदेशे स्यादुपांशु विजनेऽव्ययम्” इति । तत्रैकं रहः सान्तं क्लीबम् । द्वितीयं रह उपांशु इति च द्वे अलिङ्गे अव्यये इत्यर्थः । तद्भवे रहोभवे रहस्यमित्येकम् । विस्रम्मः “ताल- व्यमध्योऽपि । विश्रम्भः केलिकलहे विश्वासे प्रणयेऽपि च " इति मेदिनी । विश्वासः द्वे । यथोचितात्स्वरूपाशः पतनं श्रेष इत्येकम् ॥ २३ ॥ अभ्रेषः न्यायः कल्पः देशरूपं समञ्जसं पश्चकं नीतेः । “ प्रशस्तं देशनं देशरूपम् | प्रशंसायां रूपप्” । युक्तं औषयिकं लभ्यं भजमानं अभिनीतम् ॥ २४ ॥ न्याय्यं षट् न्यायादनपेतस्य द्रव्यादेः । अभिनीतवदिति बच्छद्धो युक्ता- दीनां पर्यायत्वद्योतनार्थः । एते षडपि त्रिषु । संप्रधारणा समर्थन द्वे युक्ता- युक्तपरीक्षायाः । अववाद: निर्देश: निदेशःशासनम् ॥ २५ ॥ शिष्टिः आज्ञा षट् कर्माज्ञापनस्य । “ कार्यमवलम्ब्य बदनमत्राववादः । " संस्था मर्यादा । मर्येति सीमार्थेऽव्ययम् तत्रादीयते सा | धारणा स्थितिः चत्वारि न्यायमार्गस्थितेः । आगः अपराधः मन्तुः त्रीण्यपराधस्य । आगः सान्तं क्लीवे । मन्तुः पुंसि । उद्दानं॑ बन्धनं द्वे बन्धनस्य ||२६|| द्विगुणो दण्डो द्विपाद्यः स्यात् एकम् " द्वौ पादौ परिमाणमस्य द्विपाद्यः ।" भागधेयः करः बलिः त्रीणि कर्षकादिभ्यो राजप्राझभागस्य "धारा, पट्टी, वसूलः इति ख्यातस्य" । भाग एव भागधेय : “रूपनामभागेभ्यो धेयः" इत्यनेन खार्थे भागशद्वाद्धेय- प्रत्ययः । षट्टो नदीतीरादिस्थानं कहा इति ख्यातम् । आदिना गुल्म Digized by Google ८ ] द्वितीयं काण्डम्. घट्टादिदेयं शुल्कोऽस्त्री प्राभृतं तु प्रदेशनम् ॥ २७ ॥ उपायनमुपग्राह्यमुपहारस्तथोपदा ॥ यौतकादि तु यद्देयं सुदायो हरणं च तत् ॥ २८ ॥ तत्कालस्तु तदात्वं स्यादुत्तरः काल आयतिः ॥ सांदृष्टिकं फलं सद्य उदर्कः फलमुत्तरम् ॥ २९ ॥ अदृष्टं वह्नितोयादि दृष्टं स्वपरचक्रजम् || महीभुजामहिभयं स्वपक्षप्रभवं भयम् ॥ ३० ॥ प्रक्रिया त्वधिकारः स्याचामरं तु प्रकीर्णकम् || नृपासनं यत्तद्भद्रासनं सिंहासनं तु तत् ॥ ३१ ॥ 27-31 गुल्मप्रतोल्यादि । तत्र यद्देयं नेतव्यानेतव्यवस्तुसंबन्धी राजप्रायो भागः स शुल्क: स्यात् । लमध्योऽयम् । एकं "जकात इति ख्यातस्य । क्ली शुल्कम् " प्राभृतं प्रदेशनम् ॥ २७ ॥ उपायनं उपग्राशं उपहारः उपदा षद् नृपगुर्वादिदर्शनादौ समर्प्यमाणस्य वस्तुनः मेट नजराणा इति तस्य । तत्रोपदा खियाम् । युतकयोर्वधूवरयोरिदं यौतकम् । आदिना बन्धुदेयादि । यदेयं तत्सुदायः हरणं च स्यात् द्वे कन्यादानकाले व्रतभिक्षादौ च दीय- मानद्रव्यस्य । “यौतकमपि । यौतकं यौतकं च तद्” इति वाचस्पतिः । सुदायः पुंसि ॥ २८ ॥ तत्कालः तदात्वं द्वे “वर्तमानकालस्य " । स चासौ कालय तत्कालः । उत्तर आगामी काल: आयतिः स्यात् एकम् । स्त्री । यत्सद्यः फलं तत्सांदृष्टिकं एकम् । उत्तरं भावि फलं उदर्क: स्यात् एकम् ॥ २९ ॥ वहिरम्युत्पातः तोयमतिवृष्ट्यादिः तत्कृतं यद्धयं तत् अदृष्टमित्येकम् । “आदिना हुताशनो जलं व्याधिदुर्भिक्षं मरणं तथा । अतिवृष्टिरनावृष्टिर्मू- षकाः शलभादयो गृसन्ते" | स्वपरराष्ट्रजन्यं चोरादि यद्भयं तत् दृष्टं एकम् । राज्ञां स्वपक्षप्रभवं स्वसहायजन्यं भयं अभियं स्यात् । एकम् ॥ ३० ॥ प्रक्रिया अधिकारः द्वे व्यवस्थास्थापनस्य | चामरं चमरमपि चामरेत्यपि । “चमरं चामरे स्त्री तु मञ्जरीमृगभेदयोः” इति मेदिनी । “चामरा चमरे वालव्यजने रोम- गुच्छके" इति रमसः । प्रकीर्णकं द्वे “चवरी इति ख्यातस्य " । नृपासनं भद्रासनं द्वे मण्यादिकृतराजासनस्य | तनृपासनं स्वर्णनिर्मित चेत्सिंहासनं स्यात् सिंहाकारमासनमित्यर्थः | एकम् ॥ ३१ ॥ छत्रं आतपत्रं द्वे "छत्रस्य" । Diglized by Google 31-36 १८८ सदी कामरकोशस्य हैमं छत्रं त्वातपत्रं राज्ञस्तु नृपलक्ष्म तत् || भद्रकुम्भः पूर्णकुम्भो भृङ्गारः कनकालुका |॥ ३२ ॥ निवेशः शिबिरं षण्ढे सज्जनं तूपरक्षणम् || हस्त्यश्वरथपादातं सेनाङ्गं स्याचतुष्टयम् ॥ ३३ ॥ दन्ती दन्तावलो हस्ती द्विरदोऽनेकपो द्विपः || मतङ्गजो गजो नागः कुञ्जरो वारणः करी ॥ ३४ ॥ इभः स्तम्बेरमः पद्मी यूथनाथस्तु यूथपः || मदोत्कटो मदकलः कर्लभः करिशावकः ॥ ३५ ॥ प्रभिन्नो गर्जितो मत्तः समा उदान्तनिर्मदौ ॥ हास्तिकं गजता वृन्दे करिणी धेनुका वशा || ३६ ॥ [ क्षत्रियवर्गः " राज्ञमेच्छवं तर्हि नृपलक्ष्म स्यात् एकम् | भद्रकुम्भः पूर्णकुम्भः द्वे पूर्णघटस्य | भृङ्गारः विभर्ति जलमिति | कनकालुका द्वे स्वर्णरचितपात्र विशेषस्य "शारी इति ख्यातस्य " ॥ ३२ ॥ निवेशः शिविरं द्वे सैन्यबासस्थानस्य "सेनेचा तळ इति ख्यातस्य । गोट इति ख्यातस्येति केचित्" । शवन्ति गच्छन्ति सैनिका अस्मिन् शिविरम् । सज्जनं उपरक्षणं द्वे सैन्यरक्षणाय नियुक्तप्रहरिकादिषि- न्यासस्य "पाहरा, गस्त इति ख्यातस्य । हस्त्यादिचतुष्टयं सेनाङ्गं स्यात् एकम् । अत्र पादार्त पदातिसमूह: । "नाविकाटविकादीनां पदातावन्तर्भावः। नौकानां रथेष्वन्तर्भावः । महिषादीनां गजेष्वन्तर्भाव इति ब्रुक्कुट: " |॥ ३३ ॥ दन्ती दन्तावलः हस्ती द्विरदः अनेकपः द्विपः मतङ्गजः गजः नागः । "नागो मताजे सर्पे पुभागे नागकेसरे" इति कोशान्तरे | कुञ्जरः वारणः करी ॥ ३४ ॥ इमः स्तम्बेरमः पद्मी पञ्चदश हस्तिनः । “अतिशक्तिः कुञ्जो हनुरस्य कुखरः" । यूथनाथः यूथपः द्वे यूथमुख्यस्य गजस्य | मदोत्कट | मदकल: द्वे मदोन्मत्तस्य । कलमः “करभ इत्यपि " करिशावकः द्वे करिपोतस्य "छावा इति ख्यातस्य " ॥ ३५ ॥ प्रभिन्नः गर्जितः मत्तः श्रीमि क्षरन्मदस | उद्वान्तः निर्मदः द्वे गतमदस | उमति स मदं उदान्तः | हास्तिकं गजता द्वे हस्तिनां वृन्दे । करिणी धेनुका बशा त्रीणि हस्तिन्याः । " बशा तालव्यान्ता । बशा ना वन्ध्यगयां हस्तियां Digitized by Google ८ ] द्वितीयं काण्डम्. गण्डः कटो मदो दानं वमथुः करशीकरः ।। कुम्भौ तु पिण्डौ शिरसस्तयोर्मध्ये विदुः पुमान् || ३७ ॥ अवग्रहो ललाटं स्यादीषिका लक्षिकूटकम् ।। अपादेशो निर्याणं कर्णमूलं तु चूलिका ॥ ३८ ॥ अघः कुम्भस्य वाहित्थं प्रतिमानमघोऽस्य यत् || आसनं स्कन्धदेशः स्यात्पद्मकं विन्दुजालकम् ॥ ३९ ॥ पार्श्वभागः पक्षभागो दन्तभागस्तु योऽप्रतः || दौ पूर्वपश्चाज्जङ्घादिदेशौ गात्रावरे क्रमात् ॥ ४० ॥ तोत्रं वेणुकमालानं बन्धस्तम्भेऽथ शृङ्खले ॥

36-40 दुहितर्यपीति कोशान्तरम् ॥ ३६ || हस्तिनो गण्डः कपोलः कटः स्यात् । एकम् । मदः दानं द्वे “ मदोदकस्य " । चमथुः करशीकर: द्वे करिकरा- निर्गतजलकणस्य | शिरसः पिण्डौ कुम्मौ स्यातां एकम् । तयोः कुम्भयोर्मध्ये आकाशस्थानं विदुः स्यात् एकम् ॥ ३७॥ गजस्य ललाटं अवग्रहः “अब- ग्राह इत्यपि " एकम् । ईषिका “इषीका ईषीका इषिका" अक्षिकूटकं द्वे नेत्रगोलकस्य | हस्तिनः अपाङ्गदेशो निर्माण एकम् । कर्मस्य मूलं चूलिका स्यात् एकम् | चूलिका नाटकस्याने कर्णमूले तु हस्तिनाम् ॥ ३८ ॥ कुम्भ- स्वाधोमागे वाहत्यम् । इदं ललाटस्याप्यधो ज्ञेयं एकम् । अस्य वाहित्यस्खा - धोभागे दन्तयोर्मध्य प्रतिमानं स्यात् एकम् । गजस्य स्कन्धदेश आसनं एकम् । “आसनं द्विरदस्कन्धे पीठे यात्रानिवेशने" इति विश्वः । बिन्दुजालकं बिन्दुसमूहः पद्मकं स्यात् एकम् । पद्ममिव रक्तत्वात्पग्रकम् । हस्तिनो देहे हि प्रायश आरक्तबिन्दवः सन्ति ॥ ३९ ॥ गजस्य पार्श्वभागः पक्षभागः स्यात् एकम् । अग्रतो यो भागः स दन्तभागः स्यात् एकम् । हस्तिनः पूर्वजङ्घादिदेशो गात्रं खात् । पथासङ्घादिदेशोऽवरं स्यात् । “पवर्गादिमध्यमपि । अपरं तूतरार्धे खात्पागे च दन्तिनाम्” इति विश्वविश्वप्रकाशौ एकैकम् ॥ ४० ॥ “तोत्रं वेणुकं “वैणुकम्” । वेणुना निर्वृत्तम् । निर्वृत्तेक्षधूतादिभ्य इति ठक् । “तोत्रं तु प्राजने नैणुकेऽपि च " इति मेदिनीविश्वप्रकाशौ द्वे तोदनदण्डस्य चाबूक पराणा इत्यादिलौकिकप्रसिद्धस्य । बन्धनाधारस्तम्भे आलानमित्येकम् । Diglized by Google 41-2414 १९० सटीकामरकोशस्य [ क्षत्रियवर्गः अन्दुको निगडोऽस्त्री स्याङ्कुशोऽस्त्री सृणिः स्त्रियाम् ॥ ४१ ।। दूँष्या कक्ष्या वरत्रा स्यात्कल्पना सज्जना समे || प्रवेण्यास्तरणं वर्णः परिस्तोमः कुंथो दयोः ॥ ४२ ॥ वीतं त्वसारं हस्त्यश्वं वारी तु गजबन्धनी ॥ घोटके वीतितुरगतुरङ्गाश्वतुरङ्गमाः ॥ ४३ ॥ वाजिवाहार्वगन्धर्वहयसैन्धवसतयः ।। आजानेयाः कुलीनाः स्युर्विनीताः साधुवाहिनः ॥ १४ ॥

शङ्खलं अन्दुकः अन्यतेऽनेन । “अदि बन्धने" । निगड : त्रीणि शृङ्खलस्य । “शृङ्खला पुंस्कटीवस्त्रबन्धे च निगडे त्रिषु” इति मेदिनी । अन्दूरित्यप्यन्यत्र । “अन्दू' स्त्रियां स्यानिगडे प्रभेदे भूषणस्य च " इति मेदिनी । अकुशः सृणि: “ताल- व्यादिरपि । शूणिरङ्कुशवाची च काचच तुणवाचक इति सभेद: । द्वेअड्ड- शस्य | सृणिः स्त्रियाम् । आरक्षमनमवपत्य सृणि शिताग्रमिति तु माघस्य प्रमादः " ॥ ४१ ॥ दूष्या “चूष्येति मुकुट: कक्ष्या वरत्रा त्रयं मध्यबन्ध- नोपयोगिन्याश्रर्मरज्ज्वाः । कक्षायां मध्यदेशे भवा कक्ष्या । कल्पना सज्जना द्वे नायकारोहणार्थ गजसञ्जीकरणे । प्रवेणी आस्तरणं वर्णः परिस्तोम कुथः पञ्च गजपृष्ठवर्तिनः आस्तरणस्य । हत्तीची झूल इति लौकिकभाषायां प्रसिद्धम् । स्त्रियां तु कृथा । “ स्त्री प्रवेणी कुथं त्रिषु” इति बोपालितः । प्रवेणी स्त्रियाम् । “प्रवेणी स्त्री कुथावेण्योः” इति मेदिनी ॥ ४२ ॥ असारं युद्धाद्यक्षमं इस्त्यचं हस्ती चाश्वश्च तद्वीतमुच्यते । सेनाङ्गत्वात्समाहारः । गजबन्धनी गजालानभूः वारी स्यात् । वार्यतेऽनया वारी एकं गज बन्धनस्था- नस्य गजशाला इति ख्यातस्य । घोटकः घोट इत्यपि | "घोटसैन्धवगन्धर्वा हयवाजितुरङ्गमाः" इति रमसः । वीतिः पीतिरित्यपि । “पीतिर्नाश्वे त्रियां पाने” इति मेदिनी । “पीतिः पाने तुरङ्गे च " इति विश्वप्रकाशः । तुरगः तुरङ्गः अश्वः तुरनमः ॥ ४३ ॥ वाजी वाह: अर्वा गन्धर्वः इयः सैन्धवः सप्तिः त्रयोदश घोटकस्य । वीतिरिदन्तः । अर्वा नकारान्तः । अर्वन्तौ । बाजिनौ । ये कुलीनाः प्रशस्तजातिभवा अश्वास्ते आजानेयाः एकम् । आजेन क्षेपेणानेयाः प्रापणीया आजानेयाः । अश्वशास्त्रं तु । “ शक्तिभि मिनदया: स्खलन्तश्च पदे पदे । आज़ानंति यतः संज्ञामाजानेयास्ततः स्मृताः” Diglized by Google [८] द्वितीये काण्डम्. वनायुजाः पारसीकाः काम्बोजा बाहिँका हयाः ॥ ययुर श्वोऽश्वमेघीयो जवनस्तु जवाधिकः ॥ ४५ ॥ पृष्ठ्यः स्थौरी सितः कर्को रथ्यो वोढा रथस्य यः ॥ बालः किशोरो वाम्यश्वा वडवा वाडवं गणे ॥ ४६ ॥ त्रिष्वाधीनं यदश्वेन दिनेनैकेन गम्यते || कश्यं तु मध्यमवानां द्वेषा द्वेषा च निखनः ॥ ४७ ॥ निगालस्तु गलोद्देशो वृन्दे त्ववीयमाश्ववत् || 44-47 इति । ये साधुवाहिन शोभनं वहन्ति ते विनीताः स्युः एकम् ॥ ४४ ॥ वनायुदेशे जाता: बनायुजाः । एवं पारसीकाः । विदेशजाताः पारसीका- दयो हयमेदाः स्युः एकैकम् । “वनायुजः पारसीक उक्तः" इति रत्नकोशात् । " श्वेताश्वं कर्काख्यं वनायुजमपि पारसीकम्” इति नाममालायाच वनायुजपार- सीको पर्यायशब्दावपि । नाडीक नामिकं धीरहिङ्गुनोर्नावदेशयोरिति त्रिका- ण्डशेषाद्दीर्घमध्योऽपि बाडीक इति । योऽश्वमेघीयः अश्वमेघाय हितोऽश्वः रत्येकम् | यो जवेन वेगेनाधिकः स जवनः एकम् ॥ ४५ ॥ पृष्ठ्यः प्रशस्तमतिशयितं पृष्ठमस्य । गुण्यवत् । स्थौरी स्थूलस्पेरम्लयोः सावर्ण्यम् । स्यौरं बलस्यास्ति । स्योरीत्यपि द्वे जलादिभारवाहिनोऽवस्य । सितः शुक्लोऽवः कर्क इत्येकम् । यो रथस्य वोढा स रथ्य इत्येकम् अस्य । बाल किशोर एक “शिंगरूं इति ख्यातस्य " । उपचारादन्यत्रापि प्रयोगः । वामी अश्वा वडवा | वडवा द्विजयोषिति । अश्वायां कुम्भदास्यां च नारी- जात्यन्तरेऽपि घेति । त्रीण्य वाया: “धोडी इति ख्यातायाः " । गणे वड- वानां समृहे वाडवं एकम् ।। ४६ || अश्वेन एकेन दिनेन गम्यते यद्वर्त्म तदा- श्रीनं त्रिषु । “अश्वस्यैकाहगमे " इति सञ्प्रत्ययः । एकम् । अश्वानां मध्ये कश्यं एकम् । कशामर्हति कश्यम् । अश्वस्य निखनः शब्दः हेषा द्वेषा च स्यात् द्वे ।। ४७ ।। गलोद्देशः गलजत्रुसन्धिः निगालः स्यात् एकम् । "घण्टी- ' बन्धसमीपस्थो निगालः कीर्तितो बुधैः । तसिभेव मणिर्नाम रोमजः शुभकृ- न्मतः" इत्यश्वशासम् । अश्वीयं आश्वं द्वे अश्वानां वृन्दे । वता निर्देशो द्वयो- 'स्तुल्यत्वधोतनाय । अमू: आस्कन्दिताद्याः अश्वानां पञ्च गतयः धाराख्याः एकम् | यत्र वेगार्तोऽवो न शृणोति न पश्यति तादृशी गतिरास्कन्दितम् । “मरपल्ला, भरधाव चाल इतिप्रसिद्धम् । केवलगत्यर्चे गृहीते चवडचाल Digitized by Google 48-51 सटीकामरकोशस्य [ क्षत्रियवर्गः आस्कन्दितं घोरितकं रेचितं तं तम् ॥ ४८ ॥ गतयोऽभूः पञ्च घारा घोणा तु प्रोथमस्त्रियाम् ॥ कविका तु खलीनोऽस्त्री शफं क्लीबे खुरः पुमान् ॥ १९ ॥ पुच्छोऽस्त्री लूमलाइले वालहस्तश्च वालघिः ॥ त्रिषूपावृत्तलुठितौ परावृत्ते मुहुर्भुवि ॥ ५० ॥ याने चक्रिणि युद्धार्थे शताङ्गः स्यन्दनो रथः ।। असौ पुष्यरथचक्रयानं न समराय यत् ॥ ५१ ॥ ": " इति प्रसिद्धे आस्कन्दितमित्यपि मतम्" । चातुर्येण युक्ता सरला गतिर्धौ- रितकम् । “वीरितकम्” इति हेमचन्द्रः । तुरकी गामचाल इति प्रसिद्धम् ” । मध्यमवेगेन चक्रवद्धमणं रेचितं " दुडकी चाल इति प्रसिद्धम्” । अग्रकार्य समुल्लस्य इत्सितस्वलादौ कुश्मितास्यं विचलनं बल्गितं "बाजी चाल इति प्रसिद्धम् " पूर्वापरोभमनतः क्रमादारोपणं हुतं " चौक चाल इति प्रसि- द्धम् " ॥ ४८ ॥ अश्वस्य घोणा नासिका प्रोथमित्येकम् । “पुंसि लीबे च" । कविका खलीनः "खलीनमित्यपि " द्वे लोहादिनिर्मितस मुखमध्ये निहितस्य कडियालि “लगाम " इति ख्यातस्य । “कबीत्यप्पन्यत्र । क्लीने खलीनम् ” | कवते दन्तेन शब्दायते कविका । से मुखे लीनः खलीनः । शर्फ सुरः “क्षुर इति भरतमालायां" द्वे "सुंभ इति ख्यातस्य" । सुरति बिलिखति क्ष्मां खुरः ॥ ४९ ॥ पुच्छ: लूम लाकूलं "लाकुलमित्यपि " त्रीणि "दांडी इति ख्यातस्य । पुच्छः अस्त्री पुत्रपुंसकम् " । लूममदन्तम् । बालहस्तः वाला: हस्त इव दंशादिनिवारकत्वात् । बालषिः द्वे केशसम् हयुक्तस्य पुच्छाग्रभागस्म । बालघिः पुमान् | उपावृत्तः लुठितः द्वे श्रमशा- न्त्य मुहुर्भाव पार्श्वभ्यां परावृत्तस्य लुठितस्यान्वस्य ॥ ५० ॥ युद्धमर्थः प्रयोजनं यस्य तस्मिन् चक्रयुक्ते याने शताङ्गः स्यन्दनः रथः इति त्रयम् । मचक्रयुतं गानं समराय युद्धार्थ न भवति असौ पुष्परथ: स्यात् एकं संग्राम बिना यत्रोत्सवादी सुखेन भ्रमणार्थ क्रीडारथस्य | यथा पुष्यनक्षत्रं सुख- करं तद्वद्रथोपीति पुष्परमः | अन्तस्थमध्यः । पकारमध्यपाठोऽपि । तत्र कुसुमाकारत्वात्पुष्पमिन रथ इति विग्रहः ॥ ५१ ॥ कर्णीरथः प्रमहर्ज डयनं हगनमित्वपि । “हय गतौ " त्रमं स्त्रीणां वाहनार्थ कृतस्योपरिक्या- Digitized by Google • द्वितीर्य काण्डम्. कर्णीरथः प्रवहणं डयनं च समं त्रयम् || क्लीवेऽनः शकटोऽत्री स्याद्गन्री कम्बलिवाह्यकम् ॥ ५२ ।। शिबिका याप्ययानं स्याद्दोलाँ प्रेमादिका स्त्रियाम् || उभौ तु बैपवैयात्रौ दीपिचर्मावृते रथे ॥ ५३ ॥ पाण्डुकम्बलसंवीतः स्यन्दनः पाण्डुकम्बली || रथे काम्बलवास्त्राद्याः कम्बलादिभिरावृते ॥ ५४ ॥ त्रिषु द्वैपादयो रथ्या रथकव्या रथव्रजे ॥ धूः स्त्री क्लीबे यानमुखं स्याद्रथाङ्गमपस्करः ॥ ५५ ॥ १९३ 51-55 दिना पिहितस्य रथविशेषस्य " बुरख्याची गाडी इति प्रसिद्धस्य " । यल्ल- क्ष्यम् । कर्णीरथयां रघुनाथपत्नीम् । अनः शकटः द्वे "गाडा इति ख्यातस्य | शकटः पुंसि लीने च । शक्नोति भारं वोडुं शकटः " । अनः सान्तम् । “अन क्लीनं जले शोके मातृस्यन्दनयोरपि” इति रभसकोशः । कम्बलिभिवृषैर्वास बोढव्यं यच्छकर्ट सा गत्री “गात्रीति मुकुट: " एक “गाडी इति ख्यातस्य" । खियाम् ॥ ५२ ।। शिविका याप्ययानं याप्पैरवमैर्वास यानं द्वे पुरुषबासस्य यानविशेषस्य "पालखी इति ख्यातस्य" । दोला " ङीषि दोली " प्रेता द्वे दोलायाः हिंदोळा इति ख्यातायाः । “डोली इति ख्याताया वा " । आदि- शब्दात् शयनखट्दाबाह्यादि दोला । द्वीपी व्याघ्रस्तचर्मणा प्राइते रथे द्वैपः वैयाघ्रः इति द्वयम् ॥ ५३ || पाण्डुकम्मलेन प्रावृतो रथः पाण्डुकम्बलीत्येकम् । "पाण्डुकम्बलादिनिः” । वासः दौकूल इत्यादौ सर्वत्र "परितो रथः" इत्यनेन सामान्योऽण् प्रत्ययः । कम्बलादिभिरादिशब्दाइखदुकुलादिमिरावृते रथे काम्बलः वासः “दौकूलः चार्मः क्षोमः " इत्यादयः एकैकम् ।। ५४ ॥ द्वैप वैयाघ्रादयत्रिषु वाच्यलिङ्गत्वात् यद्वैपी रथ्या । द्वैपो रथः । रथ्या रम- कव्या वयं रथसमूहे । धूः यानमुखं द्वे रथादेरग्रभागस्य “धूर इति ख्यातस्य ” । धूः सी । धुरौ । रथाङ्गं अपस्करः द्वे स्थावयवमात्रस्य ॥ ५५ ॥ चक्रं रथाङ्गं द्वे चक्रस “चाक इति ख्यातस्य" । नेमिः "नेमीत्यपि " ग्रषिः द्वे तल चक्र- खान्ते भूस्पर्शिभागे “चाकाची धांव इति लौकिकप्रसिद्धस्य" । पिण्डिका “पिण्डीकेत्याप” नाभिः “नामीत्यपि " द्वे चक्रकाष्ठाघारभूतस्य मण्डलाकारस्य चक्रमध्यस्य | नभ्यते हिंस्यतेऽक्षोनया नामिः स्त्री । अक्षय नामिवेपस्य २५ Digitized by Google 55-210 १९४ सटीकामरकोशस्य [ क्षत्रियवर्गः चक्रं रथाङ्गं तस्यान्ते नेमिः स्त्री स्यात्प्रधिः पुमान् || पिण्डिका नाभिरक्षाप्रकीलके तु योरणिः ॥ ५६ ॥ रथगुतिर्वरूयो ना कूबरस्तु युगन्धरः || अनुकर्षो दार्वधःस्थं प्रासङ्गो ना युगायुगः ॥ ५७ ।। सर्व स्याद्वाहनं यानं युग्यं पत्रं च धोरणम् || परम्परावाहनं यत्तद्वैनीतकमस्त्रियाम् ।। ५८ ॥ आँधोरणा हस्तिपका हस्त्यारोहा निषादिनः || नियन्ता प्राजिता यन्ता सूतः क्षत्ता व सारथिः ।। ५९ ।। काष्ठस्या चक्रधारणार्थं यत्कीलकमारोप्यते तत्र अणिरित्येकम् । स्त्रीपुं- सयोः । “अणिराणिषदक्षाग्रकीला श्रीसीमसु द्वयोः" इति मेदिनी ॥ ५६ ॥ रथगुप्तिः वरूथः द्वे शस्त्रादिभ्यः परिरक्षणार्थ रथस्य लोहादिमयं यदावरणं क्रियते तस्य | ना पुमान् । “वियते रथोऽनेन वरूथ: " । कूबर: युगन्धरः द्वे यत्र रथस्याश्वा बध्यन्ते तस्य काष्ठस्य “दांडी इति ख्यातस्य । युगकाष्ठबन्ध- नस्थानस्यापि च । युगं वोडुर्षन्धनकाष्ठं धारयतीति युगन्धरः ” । रथावःस्थं काष्टं अनुकर्षः । अनुकर्षति नान्तोऽप्ययम् । “अनुकर्षा नाऽवतलदारु” इति बोपालितात् । एकं रथस्याघःस्थलमागदारुणः । युगेन अतति युगाद्रथा- यादिः तस्य युगो युगायुगः प्रासङ्ग इति स्यात् । ना पुमान् । काकाक्षिवत् युगायुगइत्यस्यापि विशेषणम् । अयमेव युगशब्दः पुंसि न तु युग्मादिवाचीति प्रदर्शनार्थम् | युगान्तरमिति पाठे शकटसन्धियुगादन्यो युगः वृषादीनां स्कन्धे आसजमानः स प्रासङ्ग इत्यर्थः । एकं “जूं जोकड इति ख्यातस्य " | युगं द्वितीय प्रासङ्ग इति कात्यः ॥ ५७ ॥ सर्वे हस्त्यश्वादिवाहनं यानादिशब्दवा- च्यम् । यानं युग्यं पत्रं धोरणं चत्वारि यत्परम्परावाहनं नरादिवोदृपरम्परया बाह्य शिविकादि तद्वैनीतकं स्यात् । विनीतानां शिक्षितानामिदम् । “पुंसि वैनीतकः । विनीतकमित्यपि " ॥५८॥ आधोरणाः “अधोरणाः इत्यपि " हस्ति- षकाः हस्त्यारोहाः निषादिनः चत्वारि हस्तिपकेषु माहात इति ख्यातेषु । द्वे द्वे भिभार्ये इत्येके । तदा आद्ये महामात्रस्य । परे गजारोहस्य | नियन्ता प्राजिता यन्ता सुतः क्षता सारथिः ॥ ५९ ॥ सव्येष्ठः दक्षिणस्थः एता अष्टौ संज्ञा आख्या: “रथइडम्बिनः रथं कुटुम्बयितुं शीलमस्य यद्वा रथ एव कुटुम्ब यस्य Diglized by Google द्वितीय काण्डम्. सव्येष्ठदक्षिणस्थौ च संज्ञा रथकुटुम्बिनः || रथिनः स्यन्दनारोहा अश्वारोहास्तु सादिनः ॥ ६० ।। भटा योघाश्च योद्धारः सेनारक्षास्तु सैनिकाः ।। सेनायां समवेता ये सैन्यास्ते सैनिकाच ते ॥ ६१ ॥ बलिनो ये सहस्रेण साहसास्ते सहस्रिणः || परिधिस्थः परिचरः सेनानीर्वाहिनीपतिः ।। ६२ ।। कञ्जुको वारबॉणोऽस्त्री यत्तु मध्ये सकञ्जुकाः ।। बन्ति तत्सारसनमधिकाङ्गोऽथ शीर्षकम् ॥ ६३ ।। [८] १९५ 59-63 " सारथेरित्यर्थः । प्राजितारौ । सव्ये वामे तिष्ठति सव्येष्ठः " । सव्येष्ठेति ऋदन्त इति केचित् । रथिनः स्यन्दनारोहा: द्वे रमानारूझ युध्यताम् । अश्वारोहाः सादिनः द्वे अधवार "खार " इति प्रसिद्धानाम् ।। ६० ।। भटः योधः योद्धा त्रयं योद्धुः । सेनारक्षाः सैनिकाः द्वे सेनारक्षकाणां प्रहरिकादीनां "पाहरे- करी, मस्तकरी इत्यादिख्यातानाम् ” । सेनां रक्षन्ति सैनिकाः । ये सेनायां समवेताः संगतास्ते सैन्याः सैनिका इति च स्युः द्वे ।। ६१ ॥ ये सहस्रेण बलिनः सैन्यवन्तः ते साहस्राः सहस्रिणय स्युः द्वे | बलं सैन्यं तदस्ति येषां ते । सहस्रं योद्धारः सन्त्येषां नायकानां ते । परिधिस्थः परिचरः द्वे सेना- नियन्तुर्यः समन्ताश्चरति तस्य दण्डनायकस्य “तलावेदार इति ख्यातस्य " । परिधौ सेनान्ते तिष्ठति परिधिस्थः । सेनानी: वाहिनीपतिः द्वे सेनापतेः । सेनान्यौ ।। ६२ ।। कञ्जुकः वारबाणः बाणं वारयति ण्यन्तादण् वृणोति वा । राजदन्तादित्वात्परनिपातः । "बाणबार इत्यपि " द्वे समाहस्य चोल- कादेः । “क्लीबे तु वारवाणम्” । सकञ्जुकाः पुरुषा मध्ये मध्यभागे दायें कशुकोपरि यद्धन्ति तत्सारसनं अधिकाङ्गः द्वे "पचंग पाचंगी वा इति ख्यातस्य । कचित्सारसनाधिपाङ्ग इति पाठः । “तच सारसनं ज्ञेयमधिपाङ्गं निबन्धनम्” इति दुर्गः । “अधिपाङ्गं सारसनम्” इति काव्यश्च । शीर्षकम् ||६३|| शीर्षण्यं शिरस्त्रं त्रीणि टोप इति ख्यातस्य । “ शीर्षे कं मुखमसाच्छीर्ष- " | तनुत्रं वर्म दंशनं उरश्छदः काटकः जगरः "जागर इत्यपि " का सतर्क कवचस्य चिलखत इति लोकप्रसिद्धस्य । "क्लीषे तु कवचम् " || ६४ || आमुक्तः प्रतिमुक्तः पिनद्धः अपिनद्धः । वटि भागुरीत्यल्लोपवि- Diglized by Google 62-69 . १९६ सटीकामरकोशस्य [ क्षत्रियवर्गः शीर्षण्यं च शिरस्त्रेऽथ तनुत्रं वर्म दंशनम् || उरश्छदः कङ्कटको जंगरः कवचोऽस्त्रियाम् ॥ ६४ ॥ आमुक्तः प्रतिमुक्तश्च पिनद्धश्चापिनद्धवत् ॥ सन्नद्धो वर्मितः सज्जो दंशितो व्यूढकङ्कटः ॥ ६५ ॥ त्रिष्वामुक्तादयो वर्मभृतां कावचिकं गणे ॥ पंदातिपत्तिपदगपाँदातिकंपदाजयः ।। ६६ ।। पद्गश्च पदिकश्चाऽथ पादातं पत्तिसंहतिः ॥ शस्त्राजीवे काण्डपृष्ठांयुधीयायुधिकाः समाः ॥ १७ ॥ कृतहस्तः सुप्रयोगविशिखः कृतपुङ्गवत् || अपराद्धपृषत्कोऽसौ लक्ष्याद्यच्युतसायकः || ६८ || कल्पः । चत्वारि परिहितकशुकादे: । आमुच्यते बध्यते स आयुक्तः । समद्धः वर्मितः सजः दंशितः व्यूढकङ्कट: पथ कवचभृतः । समझति स समद्धः ।। ६५ ॥ आयुक्तादयस्त्रिषु । यथा आयुक्ता शाटी | आयुक्तः कशुकः । आयुक्तं वस्त्रम् । एवं सन्नद्धा सज्येत्यादि । वर्मभृतां कवचिनां गणे कावचिकमित्येकम् | पदाति: "पदातः पादातिः पादातः | पदातिप- त्तिपादातपादाविकपदाजय: " इत्यमरमाला । पत्तिः पद्गः पादातिकः “पादातिगः । स्वार्थे कन् । पादाविक इत्यपि पाठः । पादाभ्यां अवति । अव रक्षणादौ " पदाजिः ॥ ६६ ।। पद्भः पदिकः सप्त पदातेः । पादाभ्यां अतति गच्छति न तु वाहनेन स पदातिः । “पादस्य पदाज्याति" इति पदादेशः । पत्तिसंहतिः पदातिसमूहः पादातमित्येकम् । शस्त्राजीव: काण्डपृष्ठ: “काण्ड- स्पृष्ट इति राजमुकुटः । तत्र स्पृष्टं गृहीतं काण्डं शस्त्रं येन | वाहिताम्यादिष्विति परनिपात: " । आयुधीयः आयुधिकः चत्वारि आयुधजीविनः ॥ ६७ ॥ कृत- हस्तः सुप्रयोगविशिखः कृतपुतः त्रीणि शरनिक्षेपनिष्णातस्य । “ कृतोऽभ्यस्तो हस्तो यस्य कृतहस्तः ” । लक्ष्याद्वेध्यात् च्युतः सायको यस्य सोऽपराद्ध पृषत्कः स्यात् एकम् ।। ६८ ।। धन्वी धनुष्मान् धानुष्कः निषङ्गी अस्त्री धनुर्धरः षट् धनु- धरस्य । धनुष्मन्तौ । काण्डवान् काण्डीरः द्वे शरधारिणः अर्थ केवलकाण्डव- Digitized Dighred by Google [८] द्वितीय काण्डम्. धन्वी धनुष्मान्धानुष्को निषङ्गयस्त्री धनुर्धरः || स्यात्काण्डवांस्तु काण्डीरः शाक्तीकः शक्तिहेतिकः ||६९।। याष्टीकपारश्वधिको यष्टिपार्श्वघहेतिकौ ॥ नैस्त्रिंशिकोsसिहेतिः स्यात्समौ प्रासिककौन्तिको ॥ ७० ॥ चर्मी फलकपाणिः स्यात्पताकी वैजयन्तिकः || अनुप्लवः सहायश्चानुचरोऽभिचरः समाः ।। ७१ ।। परोगाग्रेसरप्रष्ठाग्रतःसरपुरःसराः ॥ पुरोगमः पुरोगामी मन्दगामी तु मन्थरः ॥ ७२ || जङ्गॉलोऽतिजवस्तुल्यौ जङ्घाकरिकाको । १९७ 68-7. त्वादुपाधिमेदाद्वा धनुर्धरतो मिनः । शाक्तीकः शक्तिहेतिक: "द्वे शक्त्या- युधधारकस्य " । शक्तिः प्रहरणमस्य शाक्तीकः । “शक्तियष्टपोरीकक्” ॥६९॥ यष्टिहेतिको याष्टीकः एकं "दांडेवाला इति ख्यातस्य' । परश्वधः परशुः स हेतिर्यस्य सः पारश्वधिक: स्यात् एकं “फरशीकरी गडासेकरी इति- ख्यातस्य " । यष्टिस्वधितिहेतिकावित्यपि पाठः । असिः खङ्गः हेतिः शस्त्र- मस्य स नैखिशिक: एकं “निमचेकरी इति ख्यातस्य " । प्रासिकः “एकं प्रासायुधहेतिकस्य बल्लमकरी विटेकरी सांगकरी इति ख्यातस्य " । कौन्तिकः कुन्तहेतिकस्य “भालेकरी इति ख्यातस्यैकम् " कुन्तो भल्लः ॥ ७० ॥ चर्मी फलकपाणिः द्वे चर्मधारिणः “ढालाईत इति ख्यातस्य" फलति विशीर्यते फलकधर्म पाणौ यस्य । पताकी वैजयन्तिकः द्वे पताकां बिभ्रतः करी, जरीपटकेकरी इति ख्यातस्य " । वैजयन्त्या चरति वैजयन्तिकः । अनु- प्रवः सहायः अनुचर: अभिचरः चत्वारि अनुचरस्य ॥ ७१ ॥ पुरोगः अग्रे- सरः "अग्रसरोऽपि ” प्रष्टः अग्रतः सरः पुरःसरः पुरोगम: पुरोगामी " सप्त पुरोगामिनः । प्रतिष्ठते प्रष्ठः । मन्दगामी मन्थरः द्वे “शनैर्गामिनः ” ॥ ७२ ॥ जङ्घालः जहिलः । “प्रज्ञालप्रशिलौ तुल्यौ जङ्घालजङ्घिलादयः” इति वाचस्पतिः । अतिजवः “अतिबल इत्यपि " द्वयमतिवेगवतः । जङ्घाकरिक: जाहिक: “जवा- साध्यत्वादुपचाराद्गतिर्जङ्घा " । यो जङ्घानलेन जीवति तत्र द्वयम् | तरखी त्वरितः वेगी प्रजबी जवनः जनः षर्क त्वरितमालस्य ॥ ७३ || यो जेतुं "निशाण- 44 Digitized by Google 73-78 १९८ सटीकामरकोशंस्य [ क्षत्रियवर्गः तरखी त्वरितो वेगी प्रजवी जवनो जवः ॥ ७३ ।। जय्यो यः शक्यते जेतुं जेयो जेतव्यमात्रके || जैत्रस्तु जेता यो गच्छत्यलं विद्विषतः प्रति ॥ ७४ ॥ सोऽभ्यमित्र्योऽभ्यमित्रीयोऽप्यभ्यमित्रीण इत्यपि ॥ ऊर्जस्वलः स्यादूर्जखी य ऊर्जातिशयान्वितः ॥ ७९ ॥ स्यादुरखानुरसिलो रथिनो रथिको रथी ॥ - कामङ्गाम्यनुकामीनो ह्यत्यन्तीनस्तथा भृशम् ॥ ७६ ॥ शूरो वीरश्च विक्रान्तो जेता जिष्णुच जिवरः || सांयुगीनो रणे साधुः शस्त्राजीवादयस्त्रिषु ॥ ७७ । ध्वजिनी वाहिनी सेना पृतनाऽनीकिनी चमूः ॥ वरूथिनी बलं सैन्यं चक्रं चानीकमस्त्रियाम् ॥ ७८ ।। ||| शक्यते स जय्यः । यथा रामेण रावणो जय्यः | रावणं जेतुं रामः शक्रो- त्येवेत्यर्थः । एकम् । जेय इत्येकं । जेतव्यमात्रे । यथा जेयं मनः न तु जय्यम् । जैत्रः जेवा द्वे जेतुः ॥ ७४ । यो विद्विषतः शत्रून् प्रति अलं सामर्थ्येन योद्धुं संमुख गच्छति सः अभ्यमित्र्य: अमिलीयः अभ्यमित्रीण इति च स्यात् त्रीणि । य ऊर्जस्य पराक्रमस्यातिशयेन युक्तः स ऊर्जस्वल: ऊर्जस्वी इति चं स्यात् द्वे । " ऊर्जशब्दोऽदन्तः सान्तश्च । ऊर्जोऽतिशयान्वित इत्यपि पाठः” । ॥ ७५ ॥ उरखान् उरसिलः द्वे "विशालवक्षसः " उरखन्तौ । रथिनः “रथिर इत्यपि " रथिकः रथी त्रीणि रथस्वामिनः । रथोऽस्यास्तीति रथिनोऽदन्तः । यः कामङ्गामी यथेच्छ गच्छति तच्छील: सोऽनुकामीनः स्यात् । “कामगा- मीत्यपि ” एकम् । तथेति गामिसमुच्चये । यो भृशंगामी अत्यर्थ गमनशील। सोऽत्यन्तीनः एकम् ॥ ७६ ॥ शूरः वीरः विक्रान्त: श्रीणि शूरस्य | जेता जिष्णुः जित्वरः त्रीणि जयनशीलस्य | रणे संयुगे साधुः सांयुगीनः एकं "युद्धकुशलस्य " । शखाजीने काण्डपृष्ठेति यत्प्रामुक्तं तदादय: "सांयुगी- नान्ताः ” त्रिषु । वाध्यलिङ्गत्वात् ॥ ७७ ॥ ध्वजिनी वाहिनी सेना पृतना अनीकिनी वरूथिनी बलं सैन्यं चक्रं अनीकं एकादश सेनायाः । “पुंसि Digitized by Google [2] द्वितीय काण्डम्. व्यूहस्तु बलविन्यासो भेदा दण्डादयो युधि | प्रत्यासांरो व्यूहपाणिः सैन्यपृष्ठे प्रतिग्रहः ॥ ७९ ॥ एकेभैकरथा त्र्यश्वा पत्तिः पञ्चपदातिका || पत्त्येत्रिगुणैः सर्वैः क्रमादाख्या यथोत्तरम् ॥ ८० ॥ अनीकः” ॥ ७८ ॥ बलस्य सैन्यस्य विन्यासो युद्धार्थे रचनाविशेषेण स्थापनं व्यूह इत्येकं "बिहू इति ख्यातस्य" । व्यूहलक्षणम् । “मुखे रथा हयाः पृष्ठे तत्पृष्ठे च पदातयः ॥ पार्श्वयोश्च गजाः कार्या व्यूहोऽयं परिकी- र्तितः” इति । युधि दण्डादयो भेदाः विशेषाः व्यूहस्येति शेषः । सैन्यस्य दण्डवत्तिर्यगवस्थानं दण्डः | अदिना भोगमण्डलादयः । यदाह कामन्दकः । “तिर्यग्वृत्तिस्तु दण्डः स्याद्भोगोऽन्वावृत्तिरेव च । मण्डलः सर्वतोवृत्तिः पृथग्वृत्तिरसंहतः” इति । “तत्र अन्योन्यानुगता वृत्तिर्मोगः सर्पशरीरबदवस्थानं मण्डलः । गजादीनां विजातीयैरमिश्रितानां स्थानमसंहतः । एतेषां च शकटमकरपताकासर्वतोभद्रदुर्जयादयो भेदाः प्रत्येकं सन्ति " । प्रत्यासारः व्यूहपाणि: द्वे व्यूहपश्चाद्भागस्य । प्रत्यासारयति मान्प्रत्यासार: "प्रत्यासर इत्यपि " सैन्यपृष्ठः प्रतिग्रहः “परिग्रह: पतग्रहः इत्यपि " द्वे सेनायाः पञ्चाद्भागस्य । प्रतिगृह्यतेऽवष्टभ्यते सैन्यमनेन प्रतिग्रहः ॥ ७९ ॥ एक इमो यस्यां सा एकेमा । एको रथो यस्यां सा । त्रयोऽश्रा यस्यां सा | पञ्च पदातयो यत्र सा । एतद्विशेषणचतुष्टयविशिष्टा सेना पतिः स्यात् । यदुक्तम् । “एको रथो गजबैको नराः पञ्च पदातयः | त्रयश्च तुरगास्तज्ज्ञैः पत्तिरित्यभिधीयते” इति । एकम् । पत्यज्ञैः पचेरवयवैर्गजा- दिभित्रिगुणैर्यथोत्तरं कमात्सेनासुखादय आख्याः स्युः ॥ ८० ॥ तद्यथा | तिसृमिः पतिभिः सेनामुखम् । त्रिभिः सेनामुखैर्गुल्मः । गुल्मत्रयेण गणः । त्रिभिर्गणैर्वाहिनी । तिसृभिः वाहिनीभिः पृतना | पृतनात्रयेण चमूः । एतत्रयेणाऽनीकिनी । तत्रयेण दशानीकिन्यः । तत्रयेण अक्षौहिणी । तथा च । अक्षौहिण्यामित्यधिकैः सप्तत्या इष्टमिः शतैः । संयुक्तानि सहस्राणि मजानामेकविंशतिः २१८७० । एवमेव स्थानां तु सङ्ख्यानं कीर्तितं बुधैः २१८७० | पञ्चषष्टिः सहस्राणि षट् शतानि दशैव तु सङ्ख्यातास्तुरगास्तज्जै- विना रथतुरङ्गमैः ६५६१० । नृणां शतसहस्राणि सहस्राणि तथा नव | शतानि त्रीणि पान्यानि पत्रासच पदातयः १०९३५० । इत्येकैम् । भारते Digitized by Google 78-57 80-44 २०० सटीकामरकोशस्य सेनामुखं गुल्मगंणौ वाहिनी पृतना चमूः ॥ अनीकिनी दशानीकिन्योक्षौहिण्यथ संपदि ॥ ८१ ॥ [ क्षत्रियवर्गः संपत्तिः श्री लक्ष्मीच विपत्त्यां विपदापदौ । आयुधं तु प्रहरणं शस्त्रमत्रमथास्त्रियौ || ८२ || धनुचापौ धन्वशरासनकोदण्डकार्मुकम् ।। इष्वासोऽप्यथ कर्णस्य कालपृष्ठं शरासनम् ॥ ८३ || कपिध्वजस्य गाण्डीवगाण्डिवौ पुनपुंसकौ || कोटिरस्याटॅनी गोघे तले ज्याघातवारणे ॥ ८४ ॥ अक्षौहिणीप्रमाणम् । अक्षौहिण्याः प्रमाणं तु खाँद्विजैः । स्थैरेतैर्ह- मैत्रिमैः पञ्चमैल पदातिभिः । गजाः २१८७०, रथा: २१८७०, अश्वाः ६५६१०, नराः १०९३५० सर्वमेकीकृत्य २१८७०० अक्षौहिणी भवति । महाक्षौहिणीप्रमाणं तु । खद्वयं ०० निधि ९ वेदा ४ क्षि २ चन्द्रा १ क्ष्य २ नि ३ हिमांशुभिः १ | महाक्षौहिणिका प्रोक्ता सङ्ख्या गणितकोविंदैः । सर्वमेकीकृत्य १३२१२४९०० । एतन्महाक्षौहिणीप्रमाणम् | संपत् ॥ ८१ ॥ संपत्ति: श्री लक्ष्मीः चत्वारि संपदः । “संपदेत्यन्यत्र ” । विपत्तिः विपत् आपत् त्रीणि आपदः । “आपत्तिः आपदा इत्यन्यत्र " । आयुधं ग्रहरणं त्र" शत्रं अस्रं चत्वारि शत्रमात्रस्य || ८२ || धनुः चापः धन्न शरासनं कोदण्ड कार्मुक इष्वासः सप्त धनुषः । तत्र धनुषापे क्लीबे पुंसि च धन्य नान्तं धन्वनी | "धन्वमिति अदन्तमपि " । धनुरुदन्तोऽपि । “शरावापो धनुः सी स्याद्" इति त्रिकाण्डशेषात् । कर्णस्य धनुः कालपृष्ठं स्यात् एकम् । कालो यम इष पृष्ठमस्य" || ८३ || गाण्डीव: गाण्डिवः द्वे अर्जुनस्य धनुषि । “गाण्डिर्ग्रन्थि- रस्यास्ति । क्लीने गाण्डीवं गाण्डिवं च गाण्ड्यजगात्संज्ञायामिति मत्वर्थीयो क्षप्रत्ययः । गाण्ढयेत्यत्र यणा तत्रेण इस्वदीर्घयोर्निर्देशः” । कोटि: "कोटी ” अटनी "अटनि: " द्वे अस्य धनुषः प्रान्ते । गोधा तल द्वे ज्या मौर्वी तस्या आघातस्ताडनं तद्वारणे चर्मादिकृतबाहुबन्धविशेषे । “गोधे तले इति व्यक्ति- द्वयाद्वित्वम् ” ॥ ८४ ॥ धनुषो मध्यं लस्तक इत्येकम् । मौर्वी ज्या शिञ्जिनी गुणः चत्वारि धनुर्गुणस्य "चिल्ला" इति ख्यातस्य । शिञ्जिनीशब्दस्ताल- 44 Digitized by Google ¿] द्वितीयं काण्डम्. लस्तकस्तु धनुर्मध्यं मौर्वी ज्या शिञ्जिनी गुणः ॥ स्यात्मत्यालीढमालीढमित्यादि स्थानपञ्चकम् ॥ ८५ ॥ लक्षं लक्ष्यं शरव्यं च शराभ्यास उपासनम् ॥ पृषत्कबाणविशिखा अजिह्मगखगाशुगाः ॥ ८६ ॥ कलम्बमार्गणशराः पत्री रोप इषुर्दयोः ॥ प्रक्ष्वेडॅनास्तु नाराचाः पक्षो वाजस्त्रिषूत्तरे ॥ ८७ ॥ निरस्तः प्रहिते बाणे विषाक्ते दिग्धलिप्तकौ || तृणोपासङ्गतूणीरनिषङ्गा इषुभिर्द्वयोः ॥ ८८ ॥ तूण्यां खङ्गे तु निस्त्रिंशचन्द्रहासासिरिष्टयः ॥ २०१ 84-88. व्यादि: " मूर्वाख्यस्य तुणस्य विकारो मौर्वी । प्रत्यालीढं आलीढं इत्यादयः पञ्च धनुर्धराणां स्थितिभेदा इत्यर्थः एकैकम् । आदिना समपदं वैशाख मण्डलं च । तत्र वामजङ्घाप्रसारपूर्वकदक्षिणजङ्घासकोचे प्रत्यालीढम् । दक्षिणजङ्घा - प्रसारपूर्वकवामजङ्घासङ्कोचे आलीढम् । पादयोः समत्वेन स्थितिः समपदम् । वितस्त्यन्तरेण स्थिते पादद्वये वैशाखम् । मण्डलाकारेण पादद्वयधारण मण्डल- कम् ॥ ८५ ॥ लक्षं लक्ष्यं शरव्यं त्रीणि वेध्यस्य "निशाण इति ख्यातस्य" । शराभ्यासः उपासनं द्वे शरक्षेपाभ्यासस्य | “शरस्य शरमोक्षस्याभ्यास: शरा- भ्यासः " । पृषत्कः बाणः विशिख: अजिझगः खगः आशुगः ॥ ८६ ॥ कलम्बः मार्गणः शरः सरः “चित्रपङ्कः सरः शरः” इति त्रिकाण्डशेषात् । पत्री रोपः इषुः द्वादश बाणस्य । तत्रेषुः स्त्रीपुंसयोः । प्रक्ष्वेडनः “प्रक्ष्वेदन इत्यपि” नाराचः द्वे लोहमयस्य बाणस्य । “नरानाचामति नाराचः | अन्ये- भ्योऽपीति डः । प्रज्ञावण्" । पक्षः वाजः द्वे कङ्कादिपक्षस्य | उत्तरे निर- स्तादिलिसकान्तात्रिषु || ८७ । अहिते क्षिप्ते बाणे निरस्त इत्येकम् | विषाक्तः दिग्धः लिप्तकः श्रीणि विषाक्ते बाजे | तूणः उपासङ्गः तूणीरः निषङ्गः इषुधि: ॥ ८८ ।। तूणी षट्कमिषुधेः बाणठेवण्याचा भाता इति ख्यातस्य | इषवो श्रीयन्ते यस्यां मनामांसा इषुषिः स्त्रीपुंसयोः । तूणी स्त्री । “तूजेपुषी उपासङ्ग:" इति रतकोशे । खत्रः निखिशः चन्द्रहासः असिः रिष्टि: ऋष्टिरित्यपि । Digized by Google 89-92 • सटीकामरकोशस्य [ क्षत्रियवर्गः कौक्षेयको मण्डलाग्रः करवॉलः कृपाणवत् ॥ ८९ ।। त्सरुः खङ्गादिमुष्टौ स्यान्मेखला तन्निबन्धनम् || फलकोऽस्त्री फलं चर्म संग्राहो मुष्टिरस्य यः ॥ ९० ॥ ब्रुघणों मुद्रघनौ स्यादीली करवॉलिका || भिन्दिपालः सृगस्तुल्यौ परिघः परिघातिनः ॥ ११ ॥ दयोः कुठारः स्वघितिः परशुश्च परवः || स्याच्छी चासिपुत्री च छुरिका चासिधेनुका ॥ ९२ ।। २०२ 46 ॥९० ॥ “ऋष्टिः खङ्गस्तरवारी" इति त्रिकाण्डशेषः । कौक्षेयकः मण्डलाग्रः करवालः “कर- पालः इत्यपि " कृपाणः नव खड्गस्य । “तरवार इति ख्यातस्य " खण्डयति परं खड्गः ८९ ।। खङ्गस्य मुष्टौ त्सरुरित्येकं “थरूं, मूठ इति ख्यातस्य " । तकारादिकं पुंसि । आदिना "कटार खंजीर इत्यादिनामक" छुरिकादि- ग्रहः । तस्य खड्गस्य सुष्टेः चर्मवर्धिकया निबन्धन मेखला स्यात् " एक डाली इति ख्यातस्य ” । यया प्रहरतो हस्तात् न निर्याति खङ्गः । फलकः फलं चर्म त्रीणि ढाल इति ख्यातस्य चर्मणः । "क्लीबे फलकम् " । अस्य फल- कस्य यो सृष्टिर्ब्रहणस्थानं स संग्राह: एकं “मूठ इति ख्यातस्य द्रुघण: "द्रुधन इत्यपि " मुद्रः चनः त्रयं मुद्गरस्य "मुगल इति ख्यातस्य" । दुषणे इति सप्तम्यन्तपाठोऽपि । ईली “इली ईलिः ” करवालिका “कर- पालिकेत्यपि " द्वे इखखत्राकृतेरेकधारस्य शस्त्रस्य "खांडा इति ख्यातस्य | गुप्ती इति केचित् ” । भिन्दिपाल : सृगः द्वे अश्मप्रक्षेपसाधनस्य रज्जुमयस्य यत्रविशेषस्य “गोफण इति ख्यातस्य । भिन्दिर्द्वादशतालं तु दश कुन्तोऽमि- धीयत इति । तदवच्छिमः कालीऽपि मिन्दिः तं पालयतीति भिन्दिपाल: " परिधः परिघातिनः द्वे लोहबद्धहस्तप्रमाणलगुडस्य ॥ ९१ ॥ कुठारः स्वधितिः परशुः परश्वघः परभं दधाति । “परस्खध इत्यपि " चत्वारि कुठारस्य “कुहाड इति ख्यातस्य" । तत्र कुठारः स्त्रीपुंसयोः । तत्र स्त्रियां कुठारी । "कुठारक: पर्शुरथ च्छुरिका कोशक्षामिका" इति स्वसः । स्वधितिः पुंसि । शत्री असिपुत्री छुरिका असिधेनुका चत्वारि छुरिफाया: "सुरी इवि ख्यातायाः ” ॥ ९२ ॥ शल्पं शत्रुः । द्वे गाणाग्रस्य आयुधविशेषस्य "फल इति Diglized by Google 92-06 €] द्वितीयं काण्डम्. वा पुंसि शल्यं शङ्कुर्ना सर्वेला तोमरोऽस्त्रियाम् || भासस्तु कुन्तः कोणस्तु स्त्रियः पाल्पनिकोटयः ॥ ९३ ॥ सर्वाभिसारः सर्वोघः सर्वसन्नहनार्थकः ।। लोहाभिसरोभृतां राज्ञां नीराजनांविधिः ॥ १४ ॥ यत्सेनयाभिगमनमरौ तदभिषेणनम् ॥ यात्रा व्रज्याऽभिनिर्याणं प्रस्थानं गमनं गमः ।। १५ ।। स्यादासारः प्रसरणं प्रचक्रं चलितार्यकम् || अहितान्प्रत्यभीतस्य रणे यानमभिक्रमः ॥ ९६ ॥ २०३ स्म्यातस्य । शलति शल्यम् । “शल गतौ” । यच्छाश्वतः । सङ्ख्याकीलकयोः शङ्कुः शहुः प्रहरणान्तर इति । ना पुमान् । सर्वला “शर्वला । शार्दूलशर्बलाशला- दुरिति शुभेदात् ।" तोमर: "द्वे गुरगूंज इति प्रसिद्धस्य मन्थदण्डाकारशस्त्रभेद - स्य । तौर्गन्ता म्रियतेऽनेन तोमरः । शल्यादिचतुष्कमपि तोमरस्येत्येके । तत्र सर्वला स्त्री । " प्रासः कुन्तः “दे माला इति ख्यातख। "कोणः पालिः "पाली "अश्रि “अश्री: ” कोटि: "कोटी” चत्वारि खड्गादिप्रान्तमागस्थ "टोंक इति ख्मातस्य । तत्र पाल्यादयः स्त्रियाम् " || ९३ || सर्वाभिसारः सर्वोचः सर्व- समहनं त्रीणि चतुरन सैन्यसनहनस्य “जमाव इति ख्यातस्य । सर्वसनहन- मर्यो यस्य " । सर्वेषामभिसरणं सर्वाभिसारः । अस्त्रभृतां राज्ञां महानवम्यां दशम्यां वा नीराजनासमये शस्त्रादिसमर्पणलक्षणः यो विधिः स लोहाभि- सार इत्युच्यते एकम् । लोहं शस्त्रं अभिसार्यते प्रस्थाप्यतेऽत्र लोहाभिसारः । लोहामिहारोऽपि । लोहस्य शस्त्रस्यामितो हरणम् । “लोहाभिहार इत्युक्तो विधिनराजनोत्तरः" इत्यमरमाला । नीराजनो विधिरिति पाठे निःशेषेण राजनमत्रेति बहुव्रीहिर्बोध्यः ॥ ९३ ॥ अरौ शत्रुसमीपे यत्सेनया सहाभिगमनं तदमिषेणनं स्यात् एकम् । यात्रा व्रज्या अभिनिर्याणं प्रस्थानं गमनं गमः पई प्रयाणस्य ।। ९५ ।। आसारः प्रसरण “प्रसरणीत्यपि पाठः । प्रसरणि- रित्यपि " द्वे सैन्यस्य सर्वतो व्याप्तेः । प्रचक्रं चलितं द्वे प्रस्थितसैन्यस्य । "प्रचक्रं चलितं त्रिषु" इत्यमरमाला । रणे अहितान्प्रति भयरहितस्य शूरस्य बगमनं सोऽभिक्रम इत्येकम् । “अतिक्रम इत्यपि ” ॥ ९६ ॥ वैतालिकाः 66 Diglized by Google 89-92 सटीकामर कौक्षेयको मण्डलाग्रः करव त्सरुः खड्गादिमुष्टौ स्यान्मे फलकोऽस्त्री फलं चर्म सं दुषणों मुद्गरघनौ स्थ २०२ भिन्दिपालः सृगस्तु द्वयोः कुठारः स्व स्याच्छस्त्री चारि “ऋष्टिः खङ्गस्तरवारी" पालः इत्यपि " कृ परं खड्गः ८९ ।। तकारादिकं पुं ग्रहः । तस्य इति ख्यात चर्म त्रीणि कस्य यो 4 द्रुघणः दुषणे पालि गुप्ती ग Aielu unse शिवां Digitized by Google द्वितीयं काण्डम्. हंपूर्वमित्यहंपूर्विका स्त्रियाम् ।। १०० ।। कृषिका दर्पाद्या स्यात्संभावनात्मनि ॥ मिका तु सा स्यात्परस्परं यो भवत्यहंकारः ।। १०१ ॥ तरः सहोबलशौर्याणि स्थाम शुष्मं च ॥ तः पराक्रमः प्राणो विक्रमस्त्वतिशक्तिता ॥ १०२ ॥ नं तु यत्यानं वृत्ते भाविनि वा रणे । मायोधनं जन्यं प्रघनं प्रविदारणम् ।। १०३ || नास्कन्दनं संख्यं समीकं सौपरायिकम् ।। .. स्त्रयां समरानीकरणाः कलहविग्रहौ ॥ १०४ ॥ महाराभिसंपातकलिसंस्फोटसंयुगाः ।। २०५ " 100 1024 । स्त्रियाम् || १०० ।। दर्षादात्मविषये या संभावना सामर्थ्याविष्करणं पुरुषिकेत्युच्यते । अहंपुरुष इत्यहंकारवानहोपुरुषस्तद्भाव आहो- का एकम् । यः परस्परमहं शक्तोऽहं शक्त इत्यहंकारः सा अहमहमिका न् । अहमहंशब्दोऽस्त्यत्र । वीप्सायां द्विवेचनम् | एकं षडक्षरम् ॥ १०१ ॥ त्रेणं तरः सहर बलं शौर्य स्याम शुष्मं शक्तिः पराक्रमः प्राणः दश परा- मस्य | तरसी । सहसी । स्थामनी । शुष्ममदन्तम् । सह इत्यदन्तोऽपि । "सहोऽस्त्रियां बले न सी" इति रमसः । “सहो बले न स्त्रियां स्यात्" इति मे - दिनी च । विक्रमः अतिशक्तिता द्वे अतितराक्रमस्य || १०२ ।। रणे वृचे सति तच्छ्रमशान्त्यर्थ अथवा भाविनि भविष्यति रणे तदुत्साहवृज्यर्थे यदीराणां मद्यपानं तद्वीरपानं स्यात् । वीरपाणमित्यपि । “वा भावकरणयोः” इति णत्वम् । युद्धं आयोधनं जन्यं प्रधनं प्रविदारणम् ॥ १०३ ॥ मृधं आस्कन्दनं संख्य समीकै सांपरायिक “संपरायिक" कन् । समरः अनीकः रणः कलहः विग्रहः ॥ १०४ ।। संप्रहारः अभिसंपात: कलिःसंस्फोट: "संस्फेट: " संपुगः अभ्यामर्द : "अमिमर्द इत्यपि " | "अमिमर्दस्तु पुंसि स्यादवमर्दे संपराये च" इति मेदिनी । समाघातः संग्रामः अभ्यागमः आइवः ॥ १०५॥ समुदाय: संयत् समितिः आजिः समित् युत् एकत्रिंशयुद्धस्य | संख्यं व्यनुस्खारम् । Diglized by Google (7-63 सटीकामरकोशस्थ [ क्षत्रियवर्गः शीर्षण्यं च शिरस्त्रेऽथ तनुत्रं वर्म दंशनम् || उरश्छदः कङ्कटको जंगरः कवचोऽस्त्रियाम् || ६४ || आमुक्तः प्रतिमुक्तश्च पिनद्धश्चापिनद्धवत् ॥ सन्नद्धो वर्मितः सजो दंशितो व्यूढकङ्कटः || ६५ ।। त्रिष्वामुक्कादयो वर्मभृतां कावचिकं गणे ॥ पदातिपंसिपदगपदातिकॅपदाजयः ॥ ६६ ॥ पद्रश्च पदिकश्चाज्य पादातं पत्तिसंहतिः || शस्त्राजीवे काण्डपृष्ठाँयुधीयायुधिकाः समाः ॥ ६७ ॥ कृतहस्तः सुप्रयोगविशिखः कृतपुङ्गवत् || अपराद्धपृषत्कोऽसौ लक्ष्याद्यच्युतायकः || ६८ ॥ कल्पः । चत्वारि परिहितकशुकादे: । आमुच्यते बध्यते स आयुक्तः । सनद्धः वर्मितः सज्जः दंशितः व्यूटकङ्कटः पञ्च कवचभृतः । सभसति स समद्धः ॥ ६५ ॥ आमुक्तादयस्त्रिषु । यथा आयुक्ता शाटी | आयुक्तः कञ्जुकः । आमुक्तं वत्रम् । एवं सन्नद्धा सज्येत्यादि । वर्मभृतां कवचिनां गणे कावचिकमित्येकम् । पदाति: “पदातः पादातिः पादातः । पदातिप- त्तिपादातपादाविकपदाजयः " इत्यमरमाला । पत्तिः पदगः पादातिकः “पादातिगः | स्वार्थे कन् । पादाविक इत्यपि पाठः । पादाभ्यां अवति । अव रक्षणादौ " पदाजिः ॥ ६६ ॥ ः पदिकः सप्त पदातेः । पादाभ्यां अतति गच्छति न तु वाहनेन स पदातिः । “पादस्य पदाज्याति" इति पदादेशः । पत्तिसंहतिः पदातिसमूहः पादातमित्येकम् । शत्राजीवः काण्डपृष्ठः काण्ड- स्पृष्ट इति राजमुकुटः । तत्र स्पृष्टं गृहीतं काण्डं शस्त्रं येन | वाहिताम्यादिष्विति परनिपातः " । आयुधीयः आयुधिकः चत्वारि आयुधजीविनः || ६७ ॥ कृत- हस्तः सुप्रयोगविशिखः कृतपुङ्खः त्रीणि शरनिक्षेपनिष्णातस्य । “कृतोऽभ्यस्तो हस्तो यस्य कृतहस्तः ” । लक्ष्याद्वेध्यात् च्युतः सायको यस्य सोऽपराद्ध पृषत्कः स्यात् एकम् ॥ ६८ ॥ धन्वी धनुष्मान् धानुष्कः निषङ्गी अस्त्री धनुर्धरः षट्धनु- धरस्य । धनुष्मन्तौ । काण्डवान् काण्डीरः द्वे शरधारिणः अयं केवलकाण्डव- 44 Digitized by Google [८] द्वितीयं काण्डम्. धन्वी धनुष्मान्धानुष्को निषङ्गयस्त्री धनुर्धरः || स्यात्काण्डवांस्तु काण्डीरः शाक्तीकः शक्तिहेतिकः ॥६९॥ याष्टीकपारश्वधिको यष्टिपार्श्वघहेतिकौ ॥ नैस्त्रिंशिको सिहेतिः स्यात्समौ प्रासिककौन्तिको ॥ ७० ॥ चर्मी फलकपाणिः स्यात्पताकी वैजयन्तिकः ॥ अनुप्लव: सहायश्चानुचरोऽभिचरः समाः ॥ ७९ ॥ परोगाग्रेसरप्रष्ठाग्रतःसरपुरःसराः ।। पुरोगमः पुरोगामी मन्दगामी तु मन्थरः ॥ ७२ ॥ जलो तिजंवस्तुल्यौ जङ्घाकरिकजाङ्घिकौ ॥ १९७ 68-7 ख्यातस्य त्वादुपाधिभेदावा धनुर्धरतो मिनः । शाक्तीकः शक्तिहेतिकः "द्वे शक्त्या- युधधारकस्य " । शक्तिः प्रहरणमस्य शाक्तीकः । “शक्तियष्थ्योरीकक्” ॥६९|| यष्टिहेतिको याष्टीकः एकं “दांडेवाला इति ख्यातस्य" । परश्वधः परशुः स हेतिर्यस्य सः पारश्वधिक: स्यात् एकं “फरशीकरी गडासेकरी इति- । यष्टिस्वघितिहेतिकावित्यपि पाठः । असिः खः हेतिः शस्त्र- मस्य स नैखिशिक: एक “निमचेकरी इति ख्यातस्य " । प्रासिकः “ एकं प्रासायुधहेतिकस्य बल्लमकरी विटेकरी सांगकरी इति ख्यातस्य " । कौन्तिकः कुन्तहेतिकस्य “मालेकरी इति ख्यातस्यैकम् " कुन्तो भल्लः ॥ ७० ॥ चर्मी फलकपाणिः द्वे चर्मधारिण: "ढालाईत इति ख्यातस्य " फलति विशीर्यते फलकधर्म पाणौ यस्य | पताकी वैजयन्तिकः द्वे पताकां विभ्रतः “निशाण- करी, जरीपटकेकरी इति ख्यातस्य " । वैजयन्त्या चरति वैजयन्तिकुः । अनु- लवः सहायः अनुचरः अभिचरः चत्वारि अनुचरस्य ॥ ७१ ॥ पुरोगः अग्रे- सरः " अग्रसरोऽपि ” प्रष्ठः अग्रतः सरः पुरःसरः पुरोगमः पुरोगामी " सप्त पुरोगामिनः । प्रतिष्ठते प्रष्ठः । मन्दगामी मन्थरः द्वे “शनैर्गामिनः ” ॥ ७२ ॥ जङ्घालः जविलः । “प्रज्ञालप्रशिलौ तुल्यौ जङ्घालजङ्किलादयः” इति वाचस्पतिः । अतिजव: “अतिबल इत्यपि" द्वयमतिवेगवतः । जङ्घाकरिक: जाहिक: “जङ्घा- साध्यत्वादुपचाराद्गतिर्जङ्घा " । यो जङ्घाबलेन जीवति तत्र द्वयम् । तरस्त्री त्वरितः वेगी प्रजवी जवनः जवः षर्क त्वरितमालस्य || ७३ || यो जेतुं 66 " Digitized by Google 73-78 १९८ सटीकामरकोशस्य [ क्षत्रियवर्गः तरखी त्वरितो वेगी प्रजवी जवनो जवः ॥ ७३ ॥ जय्यो यः शक्यते जेतुं जेयो जेतव्यमात्रके || जैत्रस्तु जेता यो गच्छत्यलं विद्विषतः प्रति ॥ ७४ ॥ सोऽभ्यमित्र्योऽभ्यमित्रीयोऽप्यभ्यमित्रीण इत्यपि ॥ ऊर्जस्वलः स्यादूर्जस्वी य ऊर्जातिशयान्वितः ॥ ७५ ॥ स्यादुरखानुरसिलो रथिनो रथिको रथी || - कामङ्गाम्यनुकामीनो ह्यत्यन्तीनस्तथा भृशम् ॥ ७६ ।। शूरो वीरश्च विक्रान्तो जेता जिष्णुच जित्वरः ॥ सांयुगीनो रणे साधुः शस्त्राजीवादयस्त्रिषु ॥ ७७ ।। ध्वजिनी वाहिनी सेना पृतनाऽनीकिनी चमूः ॥ वरूथिनी बलं सैन्यं चक्रं चानीकमस्त्रियाम् ॥ ७८ ॥ शक्यते स जय्यः । यथा रामेण रावणो जय्यः । रावणं जेतुं रामः शक्नो- त्येवेत्यर्थः । एकम् । जेय इत्येकं । जेतव्यमात्रे । यथा जेयं मनः न तु जय्यम् । जैत्रः जेता द्वे जेतुः ॥ ७४ ॥ यो विद्विषतः शत्रून् प्रति अलं सामर्थ्येन योद्धुं संमुख गच्छति सः अभ्यमित्र्य: अमितीयः अभ्यमित्रीण इति च स्यात् श्रीणि । य ऊर्जस्य पराक्रमस्यातिशयेन युक्तः स ऊर्जस्वल: ऊर्जस्वी इति च स्यात् द्वे । “ऊर्जशब्दोऽदन्तः सान्तथ । ऊर्जाऽतिशयान्वित इत्यपि पाठः” । ।। ७५ ।। उरस्वान् उरसिलः द्वे "विशालवक्षसः " उरखन्तौ । रथिनः "रथिर इत्यपि " रथिकः रथी त्रीणि रथस्वामिनः । रथोऽस्यास्तीति रथिनोऽदन्तः । यः कामङ्गामी यथेच्छं गच्छति तच्छीलः सोऽनुकामीन: स्यात् । “कामगा- मीत्यपि ” एकम् । तथेति गामिसमुच्चये । यो भृशंगामी अत्यर्थ गमनशील: सोऽत्यन्तीनः एकम् ।। ७६ || शूरः वीरः विक्रान्तः श्रीणि शूरस्य । जेता जिष्णु: जित्वर: त्रीणि जयनशीलस्य । रणे संयुगे साधुः सांयुगीनः एकं 'युद्धकुशलस्य" । शलाजीवे काण्डपृष्ठेति यत्मागुक्तं तदादयः “सांयुगी- नान्ताः ” त्रिषु । वाच्यलिङ्गत्वात् ॥ ७७ ॥ ध्वजिनी वाहिनी सेना पुराना अनीकिनी 'चमू: वरूथिनी बलं सैन्यं चक्र अनीकं एकादश सेनायाः । “पुंसि " Diglized by Google [2] द्वितीय काण्डम्. व्यूहस्तु बलविन्यासो भेदा दण्डादयो युधि । प्रत्यासारो व्युहपाणिः सैन्यपृष्ठे प्रतिग्रहः ॥ ७९ ॥ एके भैकरथा त्र्यश्वा पत्तिः पञ्चपदातिका || पत्त्येत्रिगुणैः सर्वैः क्रमादाख्या यथोत्तरम् ॥ ८० ॥ १९९ अनीकः” ॥ ७८ ॥ बलस्य सैन्यस्य विन्यासो युद्धार्थे रचनाविशेषेण स्थापनं व्यूह इत्येकं “बिहू इति ख्यातस्य" । व्यूहलक्षणम् । “मुखे रथा हमाः पृष्ठे तत्पृष्ठे च पदातयः ॥ पार्श्वयोथ गजाः कार्या व्यूहोऽयं परिकी- तिंतः” इति । युधि दण्डादयो भेदाः विशेषाः व्यूहस्येति शेषः । सैन्यस्य दण्डवत्तिर्यगबस्थानं दण्डः | अदिना भोगमण्डलादयः । यदाह कामन्दकः । "तिर्यवृतिस्तु दण्डः स्याद्भोगोऽन्वावृत्तिरेव च । मण्डलः सर्वतोवृत्तिः पृथग्वृत्तिरसंहतः" इति । “तत्र अन्योन्यानुगता वृत्तिर्भोगः सर्पशरीरवदवस्थानं मण्डलः । गजादीनां विजातीयैरमिश्रितानां स्थानमसंहतः । एतेषां च शकटमकरपताकासर्वतोभद्रदुर्जयादयो भेदाः प्रत्येक सन्ति " । प्रत्यासारः व्यूहपाणि द्वे व्यूहपथाद्भागस्य । प्रत्यासारयति मान्प्रत्यासारः "प्रत्यासर इत्यपि " सैन्यपृष्ठः प्रतिग्रहः “परिग्रह: पतग्रहः इत्यपि " सेनायाः पञ्चाद्भागस्य । प्रतिगृझतेऽवष्टभ्यते सैन्यमनेन प्रतिग्रहः ॥ ७९ ॥ एक इमो यस्यां सा एकेमा । एको रथो यस्यां सा । त्रयोऽश्रा यस्यां सा | पञ्च पदातयो यत्र सा । एतद्विशेषणचतुष्टयविशिष्टा सेना पत्तिः स्यात् । यदुक्तम् । “एको रथो गजबैको नराः पञ्च पदातयः | त्रयश्च तुरगास्तज्जै: पतिरित्यभिधीयते” इति । एकम् । पत्यः पत्तेरवयवर्गजा- दिमिचिगुणैर्यथोत्तर क्रमात्सेनामुखादय आख्याः स्युः ॥ ८० ॥ तद्यथा | तिसृमिः पत्तिभिः सेनाम्मुखम् | त्रिभिः सेनामुखैर्गुल्मः । गुल्मत्रयेण गणः । विभिर्गणैर्वाहिनी । तिसृभिः वाहिनीभिः पृतना | पृतनात्रयेण चमूः | एतत्रयेणाऽनीकिनी । तत्रयेण दशानीकिन्यः । तत्रमेण अक्षौहिणी । तथा च । अक्षौहिण्यामित्यधिकैः सप्तत्या सष्टमिः शतैः । संयुक्तानि सहस्त्राणि मजानामेकविंशतिः २१८७० । एवमेव रथानां तु सङ्ख्यानं कीर्तित बुधैः २१८७० | पञ्चषष्टिः सहस्राणि षट् शतानि दशैव तु सङ्ख्यातास्तुरगास्तज्यै- बिना रथहरङ्गमैः ६५६१० । नृणां शतसहस्राणि सहस्राणि तथा नवः । शतानि त्रीणि न्यानि पत्राशय पदातयः १०९३५० । इत्येकैम् । भारते Diglized by Google 80-84 २०० सटीकामरकोशस्य सेनामुखं गुल्मगंणौ वाहिनी पृतना चमूः ॥ अनीकिनी दशानीकिन्योक्षौहिण्यथ संपदि ॥ ८१ ।। [ क्षत्रियवर्गः संपत्तिः श्रीश्च लक्ष्मीश्च विपत्त्यां विपदापदौ || आयुधं तु प्रहरणं शस्त्रमत्रमथास्त्रियौ || ८२ || धनुचापौ धन्वशरासनकोदण्डकार्मुकम् ।। इष्वासोऽप्यय कर्णस्य कालपृष्ठं शरासनम् ॥ ८३ || कपिध्वजस्य गाण्डीवगाण्डिवौ पुन्नपुंसकौ || कोटिरस्याटनी गोघे तले ज्याघातवारणे ॥ ८४ ॥ अक्षौहिणीप्रमाणम् । अक्षौहिण्याः प्रमाणं तु खाँगाककर्मजैः । स्थैरेतैर्ह- पैत्रिमैः पञ्चमैल पदातिभिः । गजाः २१८७०, रथाः २१८७०, अश्वाः ६५६१०, नराः १०९३५० सर्वमेकीकृत्य २१८७०० अक्षौहिणी भवति । महाक्षौहिणीप्रमाणं तु । खद्वयं ०० निधि ९ वेदा ४ क्षि २ चन्द्रा १ क्ष्य २ मि ३ हिमांशुभिः १ | महाक्षौहिणिका प्रोक्ता सङ्ख्या गणितकोविदैः | सर्वमेकीकृत्य १३२१२४९०० । एतन्महाक्षौहिणीप्रमाणम् । संपत् ॥ ८१ ॥ संपत्ति: श्री: लक्ष्मीः चत्वारि संपदः । “संपदेत्यन्यत्र" | विपत्तिः विपत् आपत् त्रीणि आपदः । “आपत्तिः आपदा इत्यन्यत्र " । आयुर्भ महरणं शस्त्रं अस्रं चत्वारि शत्रमात्रस्य || ८२ || धनुः चापः धन्व शरासनं कोदण्ड कार्मुकं इष्वासः सप्त धनुषः । तत्र धनुषापे क्लीषे पुंसि च धन्व नान्तं धन्वनी | "धन्वमिति अदन्तमपि ” । धनुरुदन्तोऽपि । “चरावापो धनुः स्त्री स्याद्" इति त्रिकाण्डशेषात् । कर्णस्य धनुः कालपृष्ठं स्यात् “ एकम् । कालो गम इव पृष्ठमस्य" ॥ ८३ ॥ गाण्डीव: गाण्डिवः द्वे अर्जुनस्य धनुषि । “गाण्डिर्ब्रन्थि रस्यास्ति । क्लीने गाण्डीवं गाण्डिवं च गाण्ठ्यजगात्संज्ञायामिति मत्वर्थीयो प्रत्ययः । गायेत्यत्र यणा तत्रेण इस्खदीर्घयोर्निर्देशः " । कोटि: "कोटी " अटनी "अटनिः" द्वे अस्स धनुषः प्रान्ते । गोधा तलं द्वे ज्या मौर्वी तस्या आघातस्ताडनं तद्वारणे चर्मादिकृतबाहुबन्धविशेषे । “गोषे तले इति व्यक्ति- द्वयाद्वित्वम् " ॥ ८४ ॥ धनुषो मध्यं लस्तक इत्येकम् । भौर्वी ज्या शिञ्जिनी गुण: चत्वारि धनुर्गुणस्य "चिल्ला" इति ख्यातस्य । शिजिनीशब्दस्ताल- Digitized by Google ८ ] द्वितीय काण्डम्. लस्तकस्तु धनुर्मध्यं मौर्वी ज्या शिञ्जिनी गुणः ॥ स्यात्प्रत्यालीढमालीढमित्यादि स्थानपञ्चकम् ॥ ८५ ॥ लक्षं लक्ष्यं शरव्यं च शराभ्यास उपासनम् || पृषत्कबाणविशिखा अजिझगखगाशुगाः ॥ ८६ || कलम्बमार्गणशराः पत्री रोप इषुर्द्धयोः ।। प्रक्ष्वेडॅनास्तु नाराचाः पक्षो वाजस्त्रिषूत्तरे ॥ ८७ ॥ निरस्तः महिते बाणे विषाक्ते दिग्घलिसको || तूणोपासङ्गतूणीरनिषङ्गा इषुषिर्द्धयोः ॥ ८८ ॥ तूण्यां खजे तु निस्त्रिंशचन्द्रहासासिरिष्टयः || 84-88. भ्यासः व्यादि: " मूर्वाख्यस्य तृणस्य विकारो भौष । प्रत्यालीढं आलीढं इत्यादयः पञ्च धनुर्धराणां स्थितिभेदा इत्यर्थः एकैकम् । आदिना समपदं वैशावं मण्डलं च । तत्र वामजङ्घाप्रसारपूर्वकदक्षिणजङ्घासङ्कोचे प्रत्यालीढम् । दक्षिणजड्डा- प्रसारपूर्वकवामजङ्घासङ्कोचे आलीढम् । पादयोः समत्वेन स्थितिः समपदम् । वितस्त्यन्तरेण स्थिते पादद्वये वैशाखम् । मण्डलाकारेण पादद्वयधारण मण्डल- कम् ॥ ८५ ॥ लक्षं लक्ष्यं शरव्यं त्रीणि वेध्यस्य “निशाण इति ख्यातस्य " । शराभ्यासः उपासनं द्वे शरक्षेपाभ्यासस्य । “शरस्य शरमोक्षस्याभ्यासः शरा- । पृषत्कः बाणः विशिख: अजिझगः खगः आशुगः ॥ ८६ ॥ कलम्बः मार्गणः शरः सरः । " चित्रपङ्कः सरः शरः ” इति त्रिकाण्डशेषात् । पत्री रोपः इषुः द्वादश माणस्य । तत्रेषुः स्त्रीपुंसयोः । प्रक्ष्वेडनः “प्रक्ष्वेदन इत्यपि " नारायः द्वे लोहमयस्य बाणस्य । “नरानाचामति नाराचः । अन्ये- भ्योऽपीति डः । प्रज्ञायण्” । पक्षः वाजः द्वे कङ्कादिपक्षस्य । उत्तरे निर- स्तादिलिप्तकान्तात्रिषु ॥ ८७ ॥ महिते क्षिप्ते बाणे निरस्त इत्येकम् | विषाक्त दिग्धः लिसकः त्रीणि विषाक्ते बाणे | तूणः उपासङ्गः तूणीर: निषङ्गः इषुधिः ॥ ८८ ॥ तूणी पट्टमिषुधेः बाणठेवण्याचा भाता इति ख्यातस्य । इषवो घीयन्ते यस्यां मनामांसा इषुषिः स्त्रीपुंसयोः । तूणी स्त्री । “तूबेपुषी उपासङ्गः” इति रनको । खङ्गः निखिशः चन्द्रहासः असिः रिष्टिः ऋष्टिरित्यपि । २६ Digitized by Google r 89-92 सटीकामरकोशस्य [ क्षत्रियवर्ग: कौक्षेयको मण्डलाग्रः करवलः कृपाणवत् ॥ ८९ ।। त्सरुः खङ्गादिमुष्टौ स्यान्मेखला तन्निबन्धनम || फलकोऽस्त्री फलं चर्म संग्राहो मुष्टिरस्य यः ॥ ९० ॥ दुषणों मुद्रघनौ स्याँदीली करवॉलिका || भिन्दिपालः सृगस्तुल्यौ परिघः परिघातिनः ॥ ११ ॥ द्वयोः कुठारः स्वघितिः परशुश्च परर्श्वधः || स्याच्छस्त्री चासिपुत्री च हुरिका चासिधेनुका ॥ १२ ॥ २०२ "> “ऋष्टि: खगस्तरवारी” इति त्रिकाण्डशेषः। कौक्षेयकः मण्डलामः करवालः "क पालः इत्यपि " कृपाणः नव खत्रस्य । “तरवार इति ख्यातस्य " खण्डयति पर खड़ः ८९ ।। खड्गस्य सृष्टौ त्सरुरित्येकं “थरूं, मूठ इति ख्यातस्य " । तकारादिकं पुंसि । आदिना “ 'कटार खंजीर इत्यादिनामक" छुरिकादि- ग्रहः । तस्य खड्गस्य मुष्टेः चर्मवर्धिकया निबन्धन मेखला स्यात् " एकं डाली इति ख्यातस्य " । यया प्रहरतो हस्तात् न निर्याति खङ्गः । फलकः फलं चर्म त्रीणि ढाल इति ख्यातस्य चर्मणः । "क्लीबे फलकम् " । अस्य फल- कस्य यो सृष्टिर्ब्रहणस्थानं स संग्राह: एकं “मूठ इति ख्यातस्य ।। ९०।। दुषण: "ब्रुधन इत्यपि " मुद्गरः घनः श्रयं मुद्गरस्य " मुद्गल इति ख्यातस्य " । दुषणे इति सप्तम्यन्तपाठोऽपि । ईली “इली ईलिः " करवालिका "कर- पालिकेत्यपि " द्वे इखखनाकृतेरेकधारस्य शस्त्रस्य "खांडा इति ख्यातस्य । गुप्ती इति केचित् ” । भिन्दिपालः सृगः द्वे अश्मप्रक्षेपसाधनस्य रज्जुमयस्य यत्रविशेषस्य " गोफण इति ख्यातस्य । भिन्दिदशतालं तु दश कुन्तोऽभि- धीयत इति । तदवच्छिा कालीsपि मिन्दिः तं पालयतीति भिन्दिपालः " । परिषः परिघातिनः द्वे लोहबद्धहस्तप्रमाणलगुडस्य ।। ९१ ॥ कुठारः स्वधितिः परशुः परश्वधः परर्श्व दधाति । 'परस्खध इत्यपि " चत्वारि कुठारस्य 'कुझाड इति ख्यातस्य" । तत्र कुठारः स्त्रीपुंसगोः । तत्र स्त्रियां कुठारी | "कुठारक: पर्शुरथ च्छुरिका कोशक्षामिका" इति रथसः । स्वधितिः पुंसि । शत्री असिपुत्री छुरिका असिधेनुका चत्वारि छुरिकामा: “सुरी इवि ख्यातायाः " ॥ ९२ ॥ शल्यं शहुः । द्वे बाणाप्रस्य आयुधविशेषस्य "फल इति 44 46 Diglized by Google ८] द्वितीय काण्डम्. वा पुंसि शल्यं शङ्कुर्ना सर्वला तोमरोऽस्त्रियाम् || प्रासस्तु कुन्तः कोणस्तु स्त्रियः पाल्यश्रिकोटयः ॥ ९३ ॥ सर्वाभिसारः सर्वोषः सर्वसन्नहनार्थकः ।। २०३ लोहाभिसारोऽत्रभृतां राज्ञां नीराजनांविधिः ॥ १४ ॥ यत्सेनयाभिगमनमरौ तदभिषेणनम् ॥ यात्रा व्रज्याऽभिनिर्याणं प्रस्थानं गमनं गमः ॥ ९५ ॥ स्यादासारः प्रसरणं प्रचक्रं चलितार्थकम् || अहितान्प्रत्यभीतस्य रणे यानमभिक्रमः ।। ९६ ।। 92-06 44 ख्यातस्य । शलति शल्पम् । “शल गतौ” । यच्छाश्वतः । सङ्ख्याकीलकयोः शङ्कुः शहुः प्रहरणान्तर इति । ना पुमान् । सर्वला “ शर्बला । शार्दूलशर्वलाशला- दुरिति शभेदात् । " तोमर: "द्वे गुरगूंज इति प्रसिद्धस्य मन्थदण्डाकारशस्त्रभेद - स्थ । तौर्गन्ता म्रियतेऽनेन तोमरः । शल्यादिचतुष्कमपि तोमरस्येत्येके । तत्र सर्वला स्त्री । " प्रासः कुन्तः "द्वे माला इति ख्यातस्य । " कोणः पालिः “पाली "अश्रि: "अश्री: " कोटि: "कोटी" चत्वारि खङ्गादिप्रान्तमागस्य "टॉक इति ख्यातस्य । तत्र पाल्यादयः स्त्रियाम् " ।। ९३ || सर्वामिसारः सर्वौषः सर्व- समहनं त्रीणि चतुरङ्गसैन्यसभइनस्य “जमाव इति ख्यातस्य । सर्वसग्रहन- मर्यो यस्य " । सर्वेषामभिसरणं सर्वाभिसारः । अस्त्रभृतां राज्ञां महानवम्यां दशम्यिां वा नीराजनासमये शस्त्रादिसमर्पणलक्षणः यो विधिः स लोहाभि- सार इत्युच्यते एकम् । लोहं शस्त्रं अभिसार्यते प्रस्याप्यतेऽत्र लोहाभिसारः । लोहामिहारोऽपि । लोहस्य शत्रस्यामितो हरणम् । “लोहाभिहार इत्युक्तो विधिनराजनोचरः" इत्यमरमाला | नीराजनो विधिरिति पाठे निःशेषेण राजनमत्रेति बहुव्रीहिर्बोध्यः ॥ ९३ || अरौ शत्रुसमीपे यत्सेनया सहामिगमनं तदमिषेजनं स्यात् एकम् । यात्रा व्रज्या अभिनिर्याणं प्रस्थानं गमनं गमः पई प्रयाजस्य ।। ९५ ॥ आसारः असरणं "प्रसरणीत्यपि पाठः । प्रसरणि- रित्यपि " द्वे सैन्यस्य सर्वतो व्याप्तेः । प्रचक्रं चलितं द्वे मस्तिसैन्यस्य । "प्रचक्रं चलितं त्रिषु" इत्यमरमाला । रणे अहितान्त्रति भयरहितस्स रख गङ्गमनं सोऽभिक्रम इत्येकम् । “अतिक्रम इत्यपि " ॥ ९६ ॥ वैतालिकाः Digitized by Google 96-99 म [ क्षत्रियवर्गः वैतालिका बोधकराचाँक्रिका घाटिकाऽर्थकाः ॥ स्युर्मागघास्तु मगंधा बन्दिनः स्तुतिपाठकाः ॥ ९७ ॥ संशतकास्तु समयात्संग्रामादनिवर्तिनः ॥ रेणुर्द्धयोः स्त्रियां धूलिंः पांसुर्ना न द्वयो रजः ॥ १८ ॥ चूर्णे क्षोदः समुत्पिञ्जपिञ्जलौ भृशमाकुले ॥ पताका वैजयन्ती स्यात्केतनं ध्वजमस्त्रियाम् ॥ ९९ ॥ सा वीराशंसनं युद्धभूमिर्याऽतिभयप्रदा || बोधकरा: द्वे ये नृपान्स्तुतिपाठेन प्रातर्बोधयन्ति तेषु । "विविधेन तालेन शब्देन चरन्ति ते वैतालिकाः । " चाफ्रिकाः घाण्टिका: द्वे बन्दिविशेषेषु । घण्टाघातेन ये शंसंति ते षाष्टिकाः । यदाहुः । प्रवोधसमये । घण्टाशिल्पास्तु घाटिका इति । चक्रिका घटिकार्थका इति कचित्पाठः । तत्र चक्रमस्ति वाद्यत्वेन यस्य । ठन् । घटीं कायन्ति “कै शब्दे" द्वे घटिकावादकस्य । मागधा: मगधाः “मधुका इति मुकुटः । मधु मधुरं कायन्ति इति विग्रहः ।” द्वे राजाग्रतो वंशक्रमस्य स्तावकानाम् । यदाहुः । “भागधाः सूतवंशजाः” इति । बन्दिनः स्तुतिपाठकाः द्वे राजादिस्तुतिपाठकेषु “भाट इति ख्यातेषु " वन्दन्ते स्तुवते तच्छीला बन्दिनः । यदुक्तम् । “वंदिनस्त्वमलप्रशाः प्रस्तावसदृशो- क्तयः" इति । चत्वार एकार्था इत्येके || ९७ || समयाच्छपथाद्ये संग्रामाद- निवर्तिनोऽपराङ्मुखास्ते संशतकाः स्युरेकम् । रेणुः धूलिः “धूली” पांसुः “पांशुः” रजः चत्वारि धूल्या: धूळ इति ख्याताया: । “रेजुः स्त्रीपुं- सयोः ।” पांसुः पुंसि । रजः क्लीने || ९८ ।। चूर्ण क्षोदः द्वे पिष्टस्य रजसः । षडपि रजस इत्येके । चूर्ण पुंलिङ्गोऽपि । “चूर्णो धूलो क्षारमेदे चूर्णानि बासयुक्तिषु” इति मेदिनी । “चूर्णानि वासयोगाः स्युचूर्णो धूलिः सशर्करः" इति शाश्वतत्र । समुत्पिञ्जः पिञ्जलः द्वे अत्यन्तमाकुले सैन्यादौ पताका वैजयन्ती केतनं ध्वजं चत्वारि पताकायाः । केतनादि द्वयं पताकादण्डस्ये- त्येके । “ पुंसि ध्वजः” ।। ९९ ।। या युद्धभूमिः खण्डितैर्गजादिभिरतिभयदा सा बीराशंसनं स्यात् " एकम् | वीरा आशंस्यतेऽत्र वीराशंसनम् । “ आङ: शसि इच्छायाम् " । अहं पूर्वमहं पूर्व अहमने मवामीत्याग्रहपुरःसरं पूर्व युद्धं अहंपूर्विका स्यात् । सुप् सुपेति समासे स्वार्थे कन् । स्त्रियां टापू । Diglized by Google द्वितीय काण्डम्. अहंपूर्वमहंपूर्वमित्यहंपूर्विका स्त्रियाम् ।। १०० ।। आहोपुरुषिका दर्पाद्या स्यात्संभावनात्मनि ॥ अहमहमिका तु सा स्यात्परस्परं यो भवत्यहंकारः ।। १०१ ।। द्रविणं तरः सहोबलशौर्याणि स्थाम शुष्मं च ॥ शक्तिः पराक्रमः प्राणो विक्रमस्त्वतिशक्तिता ॥ १०२ ॥ वीरपानं तु यत्पानं वृत्ते भाविनि वा रणे ॥ युद्धमायोघनं जन्यं प्रधनं प्रविदारणम् || १०३ || मृधमास्कन्दनं संख्यं समीकं सांपरायिकम् || अस्त्रियां समरानीकरणाः कलहविग्रहौ ॥ १०४ ।। संमहाराभिसंपातकलिसंस्फोटसंयुगाः । [[ ]] 1 २०५ 100-104 एकम् । स्त्रियाम् ।। १०० || दर्यादात्मविषये या संभावना सामर्थ्याविष्करण सा आदी पुरुषिकेत्युच्यते । अहंपुरुष इत्यईन्कारवानीपुरुषस्ताव आदो- पुरुषिका एकम् । यः परस्परमहं शक्तोऽहं शक्त इत्यहंकारः सा अहमहमिका स्यात् । अहमहंशब्दोऽस्त्यत्र | वीप्सायां द्विवचनम् | एकं षडक्षरम् ।। १०१ ॥ द्रविणं तरः सहः वर्ल शौर्य स्याम शुष्मं शक्तिः पराक्रमः आण: दश परा- क्रमस्य | तरसी । सहसी । स्थामनी । शुष्ममदन्तम् | सह इत्यदन्तोऽपि । "सहोऽसियां चले न स्त्री " इति रभसः । “सहो बले न त्रियां स्यात्" इति मे- दिनी च । विक्रमः अतिशक्तिता द्वे अतितराक्रमस्य ।। १०२ ।। रणे वृत्ते सति तच्छ्रमशान्त्यर्थ अथवा भाविनि भविष्यति रणे तदुत्साहवृद्ध्यर्थे यद्वीराणां मद्यपानं तदीरपानं स्यात् । वीरपाणमित्यपि। “वा भावकरणयोः” इति णत्वम् । युद्धं आयोधनं जन्यं प्रधनं प्रविदारणम् ॥ १०३ ॥ मृधं आस्कन्दनं संख्यं समीकं सांपरायिकं “संपरायिकं " कन् । समरः अनीकः रणः कलह विग्रहः ।। १०४ ।। संग्रहारः अभिसंपात: कलिःसंस्फोट: “संस्फेटः ” संयुग अभ्यामर्द : “ अभिमर्द इत्यपि " । “अमिमर्दस्तु पुंसि स्यादवमर्दे संपराये च" इति मेदिनी । समाघातः संग्रामः अभ्यागमः आइवः ॥ १०५॥ समुदायः संग्रत् समितिः आजिः समित् युत् एकत्रिंशयुद्धस्य | संख्यं व्यनुस्खारम् । Diglized by Google 405-410 [ क्षत्रियवर्गः अभ्यॉमर्दसमाघातसंग्रामाभ्यागमाहवाः ।। १०५ ॥ समुदायः स्त्रियः संयत्समित्याजिसमियुधः ॥ नियुद्धं बाहुयुद्धेऽथ तुमुलं रणसंकुले || १०६ । क्ष्वेडा तु सिंहनादः स्यात्करिणां घटना घटा || ऋन्दनं योघसंरावो बृंहितं करिगर्जितम् ॥ १०७ ॥ विस्फारो धनुषः स्वानः पटहाडम्बरौ समौ ॥ प्रसभं तु बलात्कारो हटोऽथ स्खलितं छलम् ॥ १०८ ॥ अजन्यं क्लीबमुत्पात उपसर्गः समं त्रयम् ॥ मूर्छा तु कश्मलं मोहोऽयवमर्दस्तु पीडनम् ॥ १०९ ॥ अभ्यवस्कन्दनं त्वभ्यासादनं विजयो जयः ॥ वैरशुद्धिः प्रतीकारो वैरनिर्यातनं च सा ॥ ११० ।। २०६ सटीकामरकोशल्य समरादित्रयं अनियाम् । संयतौ समितौ । युधौ । नियुद्धं बाहुयुद्धं द्वे बाहुयुद्धस्य | तुमुलं इत्येकं रणस्य संकुले परस्परसंबाधे वर्तते ॥ १०६ ॥ क्ष्वेडा सिंहनाद: द्वे वीराणां सिंहनादतुल्यनादविशेषस्य । क्ष्वेडा टाबन्ता । करिणां घटना युद्धे संघट्टनं घटा स्यात् । योधानां सैराव: आक्रोशपू- र्षक: शब्द: क्रन्दनं स्यात् अन्योन्यस्पर्धया योधानामाहानस्य एकम् । करिणां गर्जितं बृंहितं स्यात् एकम् ।। १०७ ॥ धनुषः शब्दो विस्फारः एकम् । पटहः आडम्बरः द्वे संग्रामध्वनेः । प्रसभं बलात्कारः हठः श्रीणि बलात्कारस्य । “प्रगता सभा विचारोऽस्मात्प्रसभम् । बलात्करणं बला- त्कार: " स्खलित छलं द्वे युद्धमर्यादायाचलनस्य ॥ १०८ ॥ अजन्यं उत्पातः उपसर्गः त्रयमुत्पातस्य “शुभाशुभसूचकस्य । न जने साधु अज- न्यम्” । मूर्च्छा कश्मलं मोह: त्रीणि मूर्छाया: । अवमर्द: पीडनं द्वे सस्या- दिसंपन्नस्य देशस्य यत्परचक्रेण पीडनं तत्र ॥ १०९ ॥ अभ्यषस्कन्दनं अभ्या- सादनं द्वे छलादाक्रमणस्य धाड इति ख्यातस्य । छापा इत्यपि । विजयः जयः द्वे शत्रुपराङ्मुखीकरणेन लब्धस्योत्कर्षस्य । वैरशुद्धिः प्रतीकारः वैरनि- र्यातनं त्रीणि वैरप्रतीकारस्य ॥ ११० ॥ प्रद्रावः उद्राव: संद्राव: संदावः विद्रवः Digitized by Google द्वितीयं काण्डम्. प्रद्रावोद्रावसंद्रावसंदावा विद्रवो द्रवः ।। अपक्रमोऽपयानं च रणे भङ्गः पराजयः ।। १११ ॥ पराजितपराभूतौ त्रिषु नष्टतिरोहितौ ॥ प्रमार्पणं निबर्हणं निकारणं विशारणम् ॥ १२ ॥ प्रवासनं परासनं निषूदनं निहिंसनम् || निर्वासनं संज्ञपनं निर्गन्थनमपासनम् ॥ ११३ ।। निस्तर्हणं निहननं क्षणनं परिवर्जनम् || निर्वापणं विशसनं मारणं प्रतिघातनम् ॥ १४ ॥ [[ ]] उद्धासनप्रमथनक्रथनोजासनानि च ॥ आलम्भपिञ्जविशरघातोन्माथवधा अपि ॥ ११५॥ 110-103 २०७ स्यात्पञ्चत कालघर्मो दिष्टान्तः प्रलयोऽत्ययः || अन्तो नाशो द्वयोर्मृत्युर्मरणं निघनोऽस्त्रियाम् ॥ ११६ ।। परासुप्राप्तपञ्चत्वपरेतप्रेतसंस्थिताः ॥ द्रवः अपक्रमः अपमानं अष्टौ पलायनस्य | यः रणे भङ्गः स पराजय इत्येकम् ॥ १११ ॥ पराजितः पराभूतः द्वे निर्जितस्य | नष्टः तिरोहित: द्वे निली- नस्य | त्रिष्विति काफाक्षिवदुमयत्र युज्यते । प्रमापणादिववान्तानि त्रिंशन्ना- मानि वधस्य । “तानि । प्रमापर्ण प्रमापनं वा । निबर्हणं निर्बर्हणं वा । निकारण विशारणं निशारण वा ॥ ११२ ।। प्रवासनं परासनं निषूदनं निदनमिति वा । निहिंसनं निर्वासनं संज्ञपनं "मारणतोषणनिशामनेषु ज्ञा" "शप मिच " इति वा । निर्गन्थनं निर्गन्धनं वा । अपासनम् ||१३३|| निस्तईणं निहननं क्षणनं परिवर्जनं निर्वापणं विशसनं मारणं प्रतिघातनम् ” ॥ ११४ ॥ उद्वासनं प्रमथनं क्रथनं उज्जासनम् । प्रमापणमित्यारभ्योज्जासनपर्यन्तं भाव- ल्युडन्ता । आलम्भः पिञ्जः विशरः घातः उन्माथ: "उन्मथो वा " वधः इति ।। ११५ ।। पञ्चता “पञ्चत्वं " कालधर्मः दिष्टान्तः प्रलयः अत्ययः अन्तः नाशः मृत्युः मरणं निधनः दश मरणस्य । तत्र मृत्युईयोः । निधनम- त्रियाम् ॥ ११६ || परासुः प्राप्तपञ्चत्वः परेतः प्रेतः संस्थितः मृतः प्रमीत: " Diglized by Google 117-119 सटीकामरकोशस्प [ वैश्यवर्गः मृतप्रमीतौ त्रिष्वेते चिता चित्या चितिः स्त्रियाम् ॥११७॥ कबन्घोsस्त्री क्रियायुक्तमपमूर्धकलेवरम् || श्मशानं स्यात्पितृवनं कुणपः शवमस्त्रियाम् ॥ ११८ ॥ प्रग्रहोपग्रहो बन्धाः कारा स्यादन्धनालये ॥ पुंसि भूम्न्यसवः प्राणाश्चैवं जीवोऽसुषारणम् ॥ ११९ ॥ आयुर्जीवितकालो ना जीवातुर्जीवनौषधम् || ॥ इति क्षत्रियवर्गः ॥ ८ ॥ ऊरव्या ऊरुजा अर्या वैश्या भूमिस्पृशो विशः || ख्यातायाः · सप्त मृतस्य । एते वाच्यलिङ्गाः । चिता चित्या चितिः “त्रयं प्रेतदाहाधार- चुल्ले: सरण इति ख्यातस्य " ॥ ११७ ॥ अपमूर्धे मस्तकहीनं नर्तकक्रिया- युक्तं यत्कलेवरं "भड इति ख्यातं " स कबन्धः स्यात् । कबन्धं सलिले तुम्हे कबन्धो राहुरक्षसोरित्युक्तम् । एकम् । युद्धे सहस्रपूरणः कबन्धो नृत्यते । उप- चाराभर्तनरहितेऽपि प्रयोगः | श्मशानं पितृवनं द्वे प्रेतभूमेः “मसणवटी इति । शवः शेतेऽसिन् श्मशानं "द्वितालव्यम् " | कुणपः शर्व द्वे निर्जीवशरीरस्य । “पुंसि तु शवः" ।। ११८ ॥ प्रग्रहः उपग्रहः बन्दी "बन्दिरित्यपि " त्रीणि “चोरादेराकर्षणस्य मंदी अटकाव इति कैद इत्यपि ख्यातस्य " । बन्धनगेहे कारेत्येक स्त्रियाम् । असवः प्राणाः द्वे प्राणानां । भूमि बहुत्वे । एवंशब्दात्प्राणा अपि नित्यं पुंसि भूनि च । प्राणो नाम वायुरित्येके तहु वायुमात्रविवक्षया । जीवः असुधारणं द्वे प्राणघारणस्य ।। ११९ ।। जीवितावच्छिनः काल आयु: स्यात् एकम् | उसन्तं क्लीने । जीवितस्यौषधं रक्षणोपायो जीवातुः स्यात् । ना पुमान् एकम् ॥ इति क्षत्रि- यवर्गः ॥ ८ ॥ ऊरव्यः ब्रह्मण ऊरोर्जातः । शरीरावयवाद्यत् “ओर्गुणः" अवा- देशः । ऊरुजः अर्थः वैश्यः भूमिस्पृक् विद् | षट् वैश्यस्य । आजीवः जीविका वार्ता वृत्तिः वर्तनं जीवनं षद् जीविकामात्रस्य ॥ १ ॥ कृषिः कर्ष- णम् । पशुपालस्य कर्म पाशुपाल्यं गोरक्षणादि । वणिजां कर्म वाणिज्यं क्रय- विक्रयादि । “वणिज्यम् । वणिजेत्यपि ” । एवं त्रयो वृत्तयो वैश्यानां Digitized by Google ९] द्वितीय काण्डम्. आजीवो जीविका वार्ता वृत्तिर्वर्तनजीवने ॥ १ स्त्रियाँ कृषिः पाशुपाल्यं वाणिज्यं चेति वृत्तयः || सेवा श्ववृत्तिरनृतं कृषिरुञ्छशिलं तृतम् ॥ २ ॥ द्वे याचितायाचितयोर्यथासंख्यं मृतामृते | सत्यानृतं वणिग्भावः स्यादृणं पर्युदशनम् ॥ ३८ ॥ उद्धारोऽर्थप्रयोगस्तु कुसीदं वृद्धिजीविका ॥ याच्ञयातं याचितकं निमयादापमित्यकम् ॥ ४ ॥ २०९ जीवितका मेदा इत्यर्थः । “कृषिगोरक्षवाणिज्यं वैश्यकर्म स्वभावजम्" इति महा- भारते भगवद्गीतायाम् । अथ "मृतामृताभ्यां जीवेत मृतेन प्रमृतेन वा । सत्या- नृताभ्यामपि वा न वच्या कथंचन" इत्यादिस्मृत्युक्तान्तभेदाव्युत्पादयति । सेवा परचित्तानुवर्तनं सा श्रवृत्तिः । शुनो वृत्तिरिव शुन इव वृत्तिर्वा । "शुनो वृसिः स्मृता सेवा गर्हितं तद्विजन्मनाम् । हिंसादोषप्रधानत्वादनृतं कृषि- रुच्यते” इत्युक्तम् । “श्श्रवृत्तिनचसेवनम्" इति श्रीभागवते । एकम् | कृषिः कर्षणं सदनृतं स्यात् । “अनृतं कर्षणं स्मृतम्” इति स्मृतेः । प्रनृतमिति कचित्पाठः । "अनृतं कर्षणं स्मृतम्" इति मनुक्तेः । एकम् । उञ्छच शिलं च उच्छझिलं समा- हारद्वन्दः । आपणादौ पतितरुणानामेकशो ग्रहणमुञ्छः । क्षेत्रादौ स्वामित्य क्तकणिशानां ब्रहणं शिलम् । एतङ्कगं ऋतमित्युच्यते । “उञ्छः कमशः आदानं कनिशाचर्जनं शिलम्” इति यादवः। “पुमानुञ्छः शिलं त्वतम्” इति बोपालितः । एकम् ॥ २ ॥ याचिते प्रत्यहं तण्डुलादियाञ्जायां मृतमित्येकम् । “मृतं तु नित्य- यात्रा स्यात्" इत्युक्तेः । अयान्विते अजगरवर्तनवयात्रां विनैव लब्धे अमृतमि- त्येकम् । वजिग्भावो वाणिज्यं क्रयविक्रयादि तत्सत्यानृतं स्यात् एकम् । किंचित्सत्यं किंचिदसत्यं सत्यानृतम् | ऋऋणं पर्युदशनम् ॥ ३ ॥ उद्धारः त्रय- मृणस्थ । “उद्धारभोद्धृतावृणे” इति विश्वः । अर्थप्रयोगः कुसीदं "कुशीद कृषीदं चेत्यपि " । वृद्धिजीविका त्रीणि ऋणसंबन्धिकालान्तरद्रव्येण लोके “ब्याज इति ख्यातेन" जीविकायाम् | याञ्जया यदाप्तं तयाचितकं “एक जागां आणलेला जायजाना जिनस इति ख्यातस" । निमयात्परिवर्तादातं आपमित्यकम् । अपमित्य आशं "अपमित्ययाचिताभ्यां ककनौ” । “परिवर्तो Digitized by Google 1-4 4-7 सटीकामरकोशल्य उत्तमर्णाधमर्णो द्रौ प्रयोक्तृग्राहको क्रमात् || कुसीदिको वार्धुषिको वृद्धचाजीवश्च वार्षुषिः ॥ ५ ॥ क्षेत्राजीवः कर्षकश्च कृषिकश्च कृषीवलः ।। क्षेत्रं हेयशालेयं ब्रीहिशाल्युद्भवोचितम् ॥ ६ ॥ यव्यं यवक्यं षष्टिक्यं यवादिभवनं हि यत् ।। तिल्यं तैलीनवन्माषोमाशुभङ्गा दिरूपता ॥ ७ ॥ मौद्गीनकौद्रवीणादिशेषधान्योद्भवँक्षमॅम् ।। [ वैश्यवर्ग: विनिमयः” इति मेदिनी। “निमयः परिवर्तः स्यात्" इति मनुः ||४|| प्रयोक्ता ऋणस्य दाता उत्तमर्ण इत्येकं सावकार इति प्रसिद्धस्य । " उत्तमं ऋण- 1 ऋणस्य ग्राहकोऽधमर्ण इत्येकं कर्जदार इति प्रसिद्धस्य | कुसी- दिकः वार्धुषिकः वृद्धयाजीवः वाधुषिः चत्वारि ऋणं दत्वा तद्वृद्धयाजीविनः पुरुषस्य । “कुसीदार्थ प्रयच्छति कुसीदिकः । वृद्धि गर्धा प्रयच्छति वाधु- विकः" ॥५॥ क्षेत्राजीवः कर्षक: “कार्षको वा” कृषिक: कृषीवलः चत्वारि कृषीवलस्य शेतकरीति लौकिकभाषायाम् । कृषिरस्यास्तीति कृषीवलः । बले इति दीर्घः । श्रीयुद्भवोचितं व्रीहीणामुद्भवे योग्यं क्षेत्रं वैहेयं एकम् | शाल्युद्भवोचितं क्षेत्रं शालेयं एकम् ||६|| यवादीनां भवनं उद्भवोचितं यत्क्षेत्रं तत् यव्यादि । यथा यवानां भवनं क्षेत्रं यव्यम् । यवकाः अल्पयवास्तेषां भवनं क्षेत्रं यवक्यम् । “यवकः शुकधान्यो यवः” । षष्टिकाः षष्टिरात्रेण पच्चंते तेषां भवनं क्षेत्रं षष्टिवयं एकैकम् । तिल्यं तैलीनवन्माषादे: क्षेत्रविषये विरू पता स्यात् । यथा तिल्यं तैलीनं द्वे तिलानां भवने क्षेत्रे । एवं माष्यं माषीर्ण द्वे माषाणां भवने क्षेत्रे | उमा अतस्य॒स्तासां क्षेत्रं उम्यं औमीनं द्वे: । अणुर्धा- न्यभेदस्तत्क्षेत्रे अणव्यं आणवीनं द्वे । भङ्गा मातुलानी तत्क्षेत्र भगवं भागीनं द्वे |७|| शेषाणां व्रीह्यादिभ्य उक्तेभ्योऽन्येषां मुद्रादीनां धान्यानामुद्भवोचितं क्षेत्र मौद्गीनादि स्यात् । शेषधान्योद्भवोचितमिति वा प्राठः । यथा मुद्द्वानां भवनं क्षेत्रं मौद्गीनम् । एवं कौद्रवीणम् । आदिना चाणकीनम् । गौधू- मीनम् । कालाग्रीनम् । कौलत्थीनम् | मैयंगवीनमित्यादि । “धान्यानां भवने क्षेत्रे लण्” ईनादेशः । एकैकम् । शाकशाकटं शाक्रशानिक द्वयं शाकक्षेत्रा- विके लीषण् । भवने क्षेत्रे शाकटशाकिनाचिति वार्तिक्रेन सिद्धमेतत् । आदौ Digitized by Google मस्य " द्वितीयं काण्डम्. ("शाकक्षेत्रादिके शाकशाकटं शाकशाकिनम् ") (१) बीजाकृतं तृप्तकृष्टे सीत्यं कृष्टं च हल्यवत् ॥ ८ ॥ त्रिगुणाकृतं तृतीयाकृतं त्रिहल्यं त्रिसीत्यमपि तस्मिन् ॥ द्विगुणाकृते तु सर्व पूर्व शम्बाकृतमपीह ॥ ९ ॥ द्रोणाढकादिवापादौ द्रौणिकाढकिकादयः ॥ खारीवापस्तु खारीक उत्तमर्णादयस्त्रिषु ॥ १० ॥ पुन्नपुंसकयोर्वत्रः केदारः क्षेत्रमस्य तु || कैदारकं स्यात्कैदार्य क्षेत्रं कैदारिकं गणे ॥ ११ ॥ ९]. 7-11 । उसं पश्चात्कृष्टं क्षेत्रमुतकृष्टं तत्र बीजाकृतमित्येकम् । बीजेन सह कृतं कृष्टं बीजाकृतम् । “कुञो द्वितीया " इति डाचू | सीत्यं कृष्टं हल्यं त्रीणि कृष्टमात्रस्य | सीतया हललेखया समितं सीत्यम् । “शीत्यमित्यपि " । हलेन कृष्टं हस्यम् || ८ || त्रिगुणाकृतं तृतीयाकृतं त्रिहल्यं त्रिसीत्यं चत्वारि वारत्रयकृष्टस्य । त्रिगुणं “त्रिवारं" कृतं कृष्टं क्षेत्रं त्रिगुणाकृतम् । “संख्या: यात्र" इति डाच् । तस्मिन् त्रिगुणाकृते इत्यर्थः । द्विगुणाकृतेऽपि सर्वे पूर्व योज्यम् । यथा । द्विगुणाकृतं द्वितीयाकृतं द्विहल्यं द्विसीयं चत्वारि वारद्वय- कृष्टस्य | इह द्विःकृष्टे शम्बाकृतमित्यपि नाम । “शम्बशब्दो द्वितीयकर्षणे वर्तते इति रामाश्रमः । सिद्धान्तकौमुद्यां तु शम्बशब्दः प्रतिलोमे । अनुलोमं कृष्टं क्षेत्रं प्रतिलोमं कर्षतीत्यर्थः । सम्बाकृतमिति दन्त्यादिरपि ” । एवं पञ्च ।। ९ ।। उप्यतेऽस्मिमिति वापः क्षेत्रम् | द्रोणादिपरिमितधान्यस्य वापादौ द्रौणिकादयः स्युः । यथा द्रोणस्य वापः क्षेत्रं द्रौणिकः । आढकस्य वापर आढकिक: । आदिशब्दात्प्रस्थस्य वापः । प्रास्थिकः "कौडविकः " इत्यपि । बापादावित्यादिशब्दात्पचादिग्रहः । द्रोणस्य पचो द्रौणिकः कटाहः । खारीवापः खारीपरिमितं यत्रोप्यते स खारीकः एकम् | उत्तमर्णादयः खारी- कान्ताः त्रिलिङ्ग्याम् | वाच्यलिङ्गत्वात् ॥ १० ॥ वप्रः केदारः क्षेत्रं त्रीणि क्षेत्रस्य " शेत इति ख्यातस्य " | "वप्रः प्राकाररोघंसोः । क्षेत्रे ताते चये रेणी " इति हैमः । अस्य क्षेत्रस्य गणे समूहे कैदारक कैदायें “केदार " क्षेत्र कैदारिक इति चत्वारि ॥ ११ ॥ लोष्ट लेटुः द्वे मृत्तिकाखण्डस्य । “ढेकूळ, १. इदसध: तालपत्रपुस्तकेऽपि नास्ति || " Diglized by Google 11-14 २१२ सटीकामरकोशस्य लोष्टशनि लेष्टवः पुंसि कोर्टिशो लोटभेदनः ॥ प्राजनं तोदनं तोत्रं खनित्रमवदारणे ॥ १२ ॥ दात्रं लवित्रमाबन्धो योत्रं योक्तमथो फलम् || निरीश कुंटकं फालः कृषको लाङ्गलं हॅलम् ॥ १३ ॥ गोदारणं च सीरोऽथ शम्या स्त्री युगकीलकः ॥ ईषाँ लाङ्गलदण्डः स्यात्सीता लाङ्गलपद्धतिः ॥ १४ ॥ [ वैश्यवर्ग: 64 डिफळ इति रूपातस्य”। “लोष्टं पुंस्यपि लेषुः षण्ढेऽपि लोष्टः स्यात्” इति बोपा- लितः । कोटिशः कोटीशः इत्यपि लोष्टभेदनः द्वे लोष्टभञ्जनमुद्गरस्य “कुळव डिफळा इति ख्यातस्य" । प्राजनं तोदनं तोत्रं त्रीणि वृषादेस्ताडनोपयोगिन- स्तोत्रस्य "आसूड, चाबूक इति ख्यातस्य" । तुद्यतेऽनेन तोत्रम् | यल्ल - क्ष्यम् । तोत्रवेत्रैकपाणये । खनित्र अवदारणं द्वे कुद्दालादे: “ कुदळ इति ख्यातस्य " ॥ १२ ॥ दात्रं लवित्रं द्वे । लुनाति छिनति अनेन लवित्रं “इळा कोयता " इति प्रसिद्धम् । आनन्धः योत्रं योक्तं त्रीणि युगबन्धनो- पयोगिन्यां रजौ "जुंपणी जोर्ते इति ख्यातायाम् " । फलं निरीशं “निरी- षमिति " कुटकम् 1 “दीर्घादिरिति मुकुट: " फाल: कृषक: “कृषिकः । कृषिका कृषिको फालकृषकाविति रुद्रास्त्रियामपि " पत्र लाङ्गलस्याधः स्थिते काष्ठे यस्याग्रं लोहेन प्रबध्यते । “आद्यत्रयं यत्र काष्ठे फालो निब- ध्यते तस्य । अन्त्यद्वयं फालस्येत्यपि मतम्" । फलति विशीर्यते भूमिरनेन फालः । लाङ्गलं हलं हालः । “हालः फालवहः सीता" इति विक्रमादित्यः । “हालो हले पुमान् हाला मदिरायां च योषिति" इति मेदिनी ॥ १३ ॥ गोदारणं सीर: "शीर इत्यपि " चत्वारि हलस्य | शम्या युगकीलकः द्वे युगस्य कीलके खीळ इति ख्याते | शम्यते वृषादिरनया शम्या | लाङ्गलस्य दण्ड ईषा स्यात् । “ईशा ” । “प्रञ्जुशंकरयोरीशः स्त्रियां लाङ्गलदण्डके" इति तालव्यान्ते रुद्ररभसौ । “ईश: स्वामिनि रुद्रे च स्यादीशा हलदण्डके" इति शान्तेषु विश्वः | एकं इसाड इति ख्यातस्य । लाङ्गलपद्धतिः, हलरचितारेखा सीता स्यात् । शीता । “शीता नभःसरिति लाङ्गलपद्धतौ च शीता दशा- ननरियो: सहधर्मिणी च । शीतं स्मृतं हिमगुणे च तदन्विते च शीतो- लसे च बहुवाररतौ च हः" इति तालव्यादौ धरणिः । एकं नांगराचें तास Digitized by Google ९] द्वितीयं काण्डम्. पुंसि मेधिः खलेदारु न्यस्तं यत्पशुबन्धने || आशुव्रीहिः पाटलः स्याच्छितशूकयवौ समौ ॥ १५ ॥ तोक्मस्तु तत्र हरिते कलायस्तु संतीनकः || हरेणुरेणुकौ चास्मिन्कोरदूषस्तु कोद्रवः ॥ १६ ॥ मङ्गल्यको मसूरोऽथ मॅकुष्टकमयुष्ठकौ ॥ वनमुद्गे सर्षपे तु दौ तन्तुभकदम्बकौ ॥ १७ ॥ २१३ . 14-17 इति ख्यातस्य ॥ १४ ॥ पशुबन्धने वृषादिबन्धननिमित्ते यत्काष्ठं न्यस्तं निखातं तत्र मेधिः “मेथिरित्यपि " खलेदारु इति द्वे "मेढ इति ख्यातस्य" । खलेदार्विति "हलदन्तात्" इति सप्तम्या अलुक् । यद्धा खले धान्यमर्दनस्थले यद्दारु इति पृथक्पदं वा । आशु: ग्रीहिः पाटल: पाटलिरित्यपि । पाटलो वर्णोऽस्यास्तीति त्र्यं व्रीहे: । “पाटलो व्रीहिपाटल उच्यते" इति नामद्वय- मिति सुभूतिः । तत्र आशु क्लीने पुंस्यपि । “आशुस्तु व्रीहिशीघ्रयोः” इति हेमचन्द्रः । आशुव्रीहिरित्येकं पदमिति सुभूतिः । “अशु व्रीहौ पाटलो ना श्वेत- रक्तेऽन्यलिङ्गवान् ” इति रुद्रोऽपि । व्रीह्यादिः पुंसि । धान्यमात्रेऽपि व्रीहिं वक्ष्यन्ति । शितशूकः यवः द्वे जब इति ख्यातस्स “शितशूको द्वितालव्यः । मध्यतालव्योऽषि” ॥ १५ ॥ तत्र यषे हरिसे हरिद्वर्णे तोक्म इत्येकम् “निःशू- कयवस्य" । कलायः सतीनकः । “सातीनक इति माधवः । प्रज्ञाद्यन् । सतीलक" इति मेदिनी । हरेणुः रेणुकः चत्वारि "वाटाणा इति ख्यातल" कोरदूषः कोद्रवः “काद्रव इत्यपि " द्वे हरीक इति ख्यातस्य ॥ १६ ॥ भङ्ग- ल्यकः मसूरः । “मसुरा मसूरा | वेश्यायां त्रीहिभेदे च मसूरा मसुरा स्त्रियाम् । ममुरमसुरौ पुंसि द्वावेतावपि चैतयोः" इति रमसः । “मसूरा मसुरा वा ना वे- श्याव्रीहिप्रभेदयोः” इति मेदिनी । द्वे मसूर इति ख्यातस्य । मकुष्टक: “मकू - टक: मुकुष्टकः । विश्वमेदिन्योस्तु सुकुष्ठो ग्रीहिभेदे नेति टवर्गद्वितीयान्तः”। मयुष्ठकः भयष्ठकः । मपष्ठकः । मपष्ठोऽपि भपुष्ठकः मनुष्ठोऽप्यन्यत्र " | वन- मुद्र: "श्रीणि मठ, मटकी इति ख्यातस्य" । सर्षपः तन्तुमः तुन्तुभोऽपि ” । कदम्बकः श्रयं सांसव "शिरस" इति ख्यातस्य । “सर्षपः स्यात्सरिषपः" इति त्रिकाण्डशेषः ।। १७ ।। एष सर्षपो धवलः शुभ्रषेत्सिद्धार्थ इत्येकम् | गोधूमः १ अशुनामा व्रीहिः पाटल उच्यते इति नामद्वयम् इति सुभूतिः - इति रामाश्रभ्याम् ।। Digitized by Google + 14-21 सटीकामरकोशस्य [ वैश्यवर्ग: सिद्धार्थस्त्वेष धवलो गोधूमः सुमनः समौ ॥ स्याद्यावकस्तु कुल्माषश्चणको हरिमन्थकः ॥ १८ ॥ द्वौ तिले तिलपेजच तिलपिञ्जच निष्फले || क्षवः क्षुताऽभिजननो राजिका कृष्णिकाऽऽसुरी ॥ १९ ॥ स्त्रियौ कङ्गुप्रियङ्गू दे अतसी स्यादुमा क्षुमा ॥ मातुलानी तु भङ्गायां व्रीहिभेदस्त्वणुः पुमान् ॥ २० ॥ किंशारुः सस्यशूकं स्यात्कणिशं सस्यमञ्जरी ॥ धान्यं श्रीहिः स्तम्बकरिः स्तम्बो गुच्छस्तृणादिनः ॥ २१ ॥ ११४ 46 " सुमन: द्वे गहूं इति ख्यातस्य । सुमनोऽदतः । यावकः कुलमाष: "कुलमास इति दन्त्यान्तः " द्वे अर्धस्विमस्य यवादेः । “ अर्धशिजे यवादिक घुगणा इति ख्यातस्य " । घान्यभेदस्येत्येके । “शूकशून्ययवादेरित्यन्ये " । चणकः हरि- मन्थकः हरिमन्थज इत्यपि “द्वे हरबरा इति ख्यातस्य " ॥ १८ ॥ तिलपेजः तिलपिञ्जः। “तिलानिष्फलात्पिञ्जपेजौ” इति वार्तिकेणेमौ साधू । द्वे निष्फले तिले “वांझे तीळ रानतीळ इति ख्याते । जर्तिल इत्यप्यस्य नाम । जर्तिलः कथ्यते सद्भिररण्यप्रभवस्तिल इत्युक्तेः " । अवः क्षुताभिजननः राजिका कृष्णिका आसुरी पश्च राजसर्षपाव्यस्य कृष्णसर्पपस्य “मोहरी, राई इति ख्यातस्य ” । क्षुतममिजायतेऽनेनेति क्षुताभिजननः । “क्षुधाभिजनन इत्यपि । तत्र क्षुघा- मभिजनयतीति विग्रहः” ॥ १९ ॥ कब्रुः “करित्यपि " प्रियङ्गुः द्वे कांग, “राळे" इति ख्यातस्य । अतसी उमा क्षुमा त्रयं जवस इति ख्यातस्य धान्य- मेदस्य । मातुलानी भङ्गा द्वे भांग, तागाचें बीं इति च ख्यातस्य । " तरङ्ग- भेदयोर्मङ्गो भङ्गा सस्यशणाहये " इति रुद्रः । व्रीहिमेद अणुः स्यात् एकम् || २० || सस्यस्य शुकं सूक्ष्मं सूचितुल्यमग्रं किंशारु: स्यादेकं पुंसि “क्रूस इति ख्यातस्य" । सस्यस्य मञ्जरी निर्गतनूतनशिरः कणिशं एकम् । कमा सन्त्यस्य कणिशम् । “कणिशो धान्यशीर्षके" इति तालव्यान्ते रखकोशः । मूर्द्धन्यान्तोऽपि । घान्यं व्रीहिः स्तम्बकरिः श्रयं व्रीहियवादेः । स्तम्बकरिरिदन्तः पुंसि । तृणयबादेर्गुच्छो नालादिपुजः स्तम्बः स्यात् एकं “थोंग इति प्रसि- इस " ॥ २१ ॥ अस्प गुच्छस्य यः काण्डः स नाडी नालं च स्यात् द्वे | " 46 Digitized by Google द्वितीयं काण्डम्. ३१५ नाडी नालं च काण्डोऽस्य पलालोऽस्त्री से निष्फलः ॥ कॅडङ्गरो बुंसं क्लीबे धान्यत्वचि तुषः पुमान् ॥ २२ ॥ शूकोऽस्त्री लक्ष्णतीक्ष्णाग्रे शमी शिम्बाँ त्रिषूत्तरे || ऋद्धमावसित धान्यं पूतं तु बहुलीकृतम् ॥ २३ ॥ माषादयः शमीधान्ये शुकधान्ये यवादयः || शालयः कलमाद्याच षष्टिकाद्याश्च पुंस्यमी ॥ २४ ॥ तृणधान्यानि नीवाराः स्त्री गवेधुर्गवेधुका || 24-24 से काण्डो गृहीतफलत्वाभिष्फलः पलालः स्यात् एकं “सरम, कडबा, बाक इति ख्यातस्य | क्लीने पलालम्" । कडगरः “करकर इति हरदत्त - पाठः" । बुसं " भुषवेषतुषारतोषा इति षमेदान्मूर्धन्यान्तमपि " द्वे पलाला- दिवोदस्य भूसं इति ख्यातस्य । तुष इत्येकं व्रीयादेस्त्वचि “कौंडा” इति ख्यातायाम् ॥ २२ ॥ लक्ष्णं कृशं तीक्ष्णं निशितं एतादृशं यदग्रं यवादेस्तत्र शूक इत्येकम् । “क्लीबे शूकम् ।" शमी शिम्बा “शिम्बिः शिम्बी चेत्यपि दन्त्यादिव" द्वे शेंग इति प्रसिद्धस्य माषादिफलस्य | उत्तरे ऋद्धादयश्च- स्वारो वाच्यलिङ्गाः | ऋद्धं आवसितं अवसितम् । “अवसितमृद्धे ज्ञानेऽपि # इति विश्वः । द्वे अपनीततृणस्य राशीकृतस्य धान्यस्य । पूर्त बहुलीकृतं द्वे अप- नीतबुसस्य धान्यस्य । शूर्पादिना शोधितस्येत्येके ॥ २३ ॥ शमीप्रभवं धान्यं तत्र भाषमुद्गादयो भेदाः । यदुक्त रत्नकोशे । “मुगो माषो राजमाष: कुलि- स्थयणकस्तिलः । कलायस्तूवर इति शमीधान्यगणः स्मृतः" इति एकम् | शूकसहितं धान्यं शुकधान्यं तत्र यवगोधूमादयो ज्ञेयाः एकम् । बृहनालो बहुलजलोत्पभो त्रीहिविशेष: कलमः । एतदपेक्षया किञ्चिदपकृष्टः षष्टिरात्रेण पच्यमानः षष्टिकः । आदिशब्दाद्रक्तादिराजशाल्यादयः एते शालयः स्युः एकम् । अमी माषयवशालिकलमषष्टिकाद्याः पुंसि ॥ २४ ॥ नीवारो मुन्य- नमेद नेर "देवमात " इति प्रसिद्धः । बहुवचनात् श्यामाकादयो गृझन्ते । एते तृणधान्यानि स्युः एकम् | गवेधु: “गवेडरित्यपि " गवेधुका द्वे: मुन्य अविशेषस्य कसईचें वीं इति प्रसिद्धस्य । इदं कसाड, कस्त इति कोंकणे प्रसिद्धम् । गवा जलेन तत्र वा एथते । “एघ वृद्धौ " अयोजं मुसलः “ द्वे Digitized by Google 25-2 [ वैश्यवर्ग: २१६ सटीकामरकोशस्य अयोगं मुसलोऽस्त्री स्यादुदुखलमुलूखलम् ॥ २५ ॥ प्रस्फोटनं शूर्पमस्त्री चालनी तितउः पुमान् ॥ स्थूतप्रसेवौ कण्डोलपिटौ कटकिलिअकौ ॥ २६ ॥ समानौ रसवत्यां तु पाकस्थानमहानसे || पौरोगवस्तदध्यक्षः सूपकारास्तु बलवाः ॥ २७ ॥ आरालिका आन्षसिकाः सूदा औदनिका गुणाः ॥ आपूपिकः कान्दविको भर्क्ष्यकार इमे त्रिषु ॥ २८ ॥ " मुसळ इति ख्यातस्य । क्लीवे मुसलम्" । उदुखलं उलूखलं द्वे उलूखल “उखळ इति प्रसिद्धस" ॥ २५ ॥ प्रस्फोटनं भूपे “ सूर्पमिति दन्त्वादिरपि ” द्वे " सूप इति ख्यातस्य" । चालनी तितउः द्वे “चाळण इति प्रसिद्धस्य" । "क्षुद्रच्छिद्रशतोपेतं पालनं तितउः स्मृतः” इति कात्यः । “चालनं तितउ प्रोक्तम्” इति क्लीनकाण्डे रखकोशः । “न स्त्री तितउ चालनी" इति त्रिकान्डशे- षः । तनोति सारं तितउः “तनोतेर्डउः सन्वच्च” इति । स्यूतः प्रसेवः द्वे धान्यादि- भरणार्थी कृतस्य वस्त्रभाण्डस्य पिशवी "गोणी, थैली इति ख्यातस्य । ” सीव्यते स्म स्यूतः । स्पोनप्रसेवावित्यपि पाठः । “स्योनस्यूतप्रसेवकौ” इति रभसः । कण्डोलः पिटः पिण्ड इत्यपि । “पिण्डो बोले बले सान्द्रे देहागारैकदेशयोः । देहमात्रे निवापे च गोलसिडकयोरपि " इति मेदिनी । द्वे वेणुदलादिरचित- भण्डस्य "घांटी, कलिंग इत्यादिख्यातस्य । " कटः किलिञ्जकः द्वे वंशा- दिविकारस्य "करंडा इत्यादिख्यातस्य ।" कटत्यावृणोतीति कटः ॥ २६ ॥ समानाविति स्यूतादिभिर्युगलैः संबध्यते । रसवती पाकस्थानं महानसं श्रीणि पाकस्थानस्य सैंपाकघर, पाकशाला इति ख्यातस्य । तस्य पाक- स्मानस्थाध्यक्षः अधिकृतः पौरोमबः स्यात् एकं “वांकनीस इति ख्यातस्य" । पुर: पूजिता गौर्भूमिः पुरोगवी " तस्येदम्" इत्यण् । पौरोगवः सूपकारः बलबः ॥ २७ ॥ आरालिकः आंघसिकः । अंघः ओदनं शिल्पं येषां ते । ठक् । सूदः जदनिकः गुणः सस पाककर्तुः “आचारी इति ख्यातस्य" । आ द्व व्यञ्जनकारस्खेति क्षीरस्वामी । आपूपिकः कांदविकः भक्ष्यकारः "मक्ष्यकार: मक्षकार इत्यपि” त्रीणि मध्यकारख । मक्ष्यं तैलपकादि । इमे पौरोगबायाः वाच्यताः ॥ २८ ॥ अमन्तं उद्घानं "ऊष्मानमित्वपि " Diglized by Google ९] द्वितीय काण्डम्. अश्मन्तमुद्धानंमधिश्रयणी चुलिरन्तिका ॥ अङ्गारघानिका ङ्गारशकव्यपि इसन्त्यपि ॥ २९ ॥ हसन्यप्यथ न स्त्री स्यादङ्गारोऽलातमुल्मुकम् || कीबेम्बरीषं भ्राष्ट्रो ना कन्दुर्वा वेदनी स्त्रियाम् ॥ ३० ॥ अलअरः स्यान्मणिकः कर्कर्यालुर्गलन्तिका ॥ पिठरः स्थाल्युखाँ कुण्डं कलशँस्तु त्रिषु दयोः ॥ ३१ ॥ घटः कुटनिपावस्त्री शरावो वर्धमानकः ॥ 28--21 उत् ध्यायते । ल्युद् । “उद्धारमित्यपि ।" अधिश्रयणी चुलि: "खुल्लीत्यपि " अन्तिका । अन्दिकेत्यपि । अन्यतेऽत्र । “अति अदि बन्धने " ण्वुलू | पत्र चुल्ले: चूल इति ख्यातायाः | अश्मनोऽप्यन्तोऽत्राश्मन्तः । “ श्रीज् पाके" । अधि- भिवेतास्यां अधिश्रयणी । अङ्गारधानिका अङ्गारशकटी इसन्ती ॥ २९ ॥ इसनी चतुष्कमङ्गारशकव्याः आगटी, "शेगडी" इति ख्यातायाः । अङ्गारः अलात उल्मुखं त्रीणि प्रज्वलत्काष्ठस्य | आद्यमेकं निखारा इति ख्यातस्य । अभिमद्मं कोलीत इति ख्यातस्येत्यपि मतम् । “अङ्गारमुल्युके न स्त्री पुलि- इस्तु महीसु ते " इति विश्वः | अम्बरीषं भ्रष्ट्र: द्वे चमकादिभर्जनपात्रस्य “खापर, रान्हे इति ख्यातख ।" भृज्यतेऽस्मिन् भ्राष्ट्र | कन्दुः खेदनी द्वे मद्यनिर्माजोपयोगिनो भाटीति प्रसिद्धपात्रस्य । कन्दुर्वा ना विकल्पेन पुमान् पक्षेत्री ॥ ३० ॥ अलञ्जरः “अलिअर इत्यपि " मणिकः द्वे महाकुम्भ “माठ, डेरा इति ख्यातस्य | " कर्करी आलु: "आलूरित्यपि " गलन्तिका त्रमं तण्डुलादिप्रक्षालनोपयोगिन्याः गलन्तिकायाः “गळती इति ख्याताया बा, रोबळी इति लौकिकप्रसिद्धिः । अथवा शारी इत्यपि प्रसिद्धाया: " गलत्यम्भोऽखा गलन्तिका । पिठरः स्खाली उखा " उपत्यपि " कुण्डं चत्वारि खाल्पाः । “पिठरः स्खाल्यां न क्लीनम्" इति मेदिनी । “खालं भाजनभेदेऽपि स्खाली स्वात्पाटलोखयोः” इति मेदिनी । “कुण्डी कमण्डलौ जारात्पतिवतीसुते शुमान् | पिठरे तु न ना” इति विश्वमेदिन्यौ । कलशः । “ दन्त्यान्तोऽपि । केन जलेन लसति कलसः” ॥ ३१ ॥ घटः कुटः निपः चत्वारि कलक्षख | कलशं कलक्षी | इयोरिति घटेन सम्बध्यते । घटी । असीति शरावेण संबध्यते । शराब: “सराब इति दन्त्यादिरपि " । वर्धमानकः द्वे पात्रमेदख "मालटी २८ Digitized by Google 32-35 २१८ सटीकामरकोशस्य [ वैश्यवर्गः ऋजीषं पिष्टपचनं कंसोली पानभाजनम् ॥ ३२ ॥ कुतूः कृत्तेः स्नेहपात्र सेवाल्पा कुतुपः पुमान् ॥ सर्वमावपनं भाण्डं पात्रामत्रं च भाजनम् ॥ २३ ॥ 'वः कम्बिः खजाका च स्यात्रुहस्तकः ।। अस्त्री शाकं हरितकं शिथुरस्य तु नाडिका ॥ ३४ ॥ कलम्बच कडम्बश्च वेषवार उपस्करः ॥ तिन्तिडीकं च चुक्रं च वृक्षाम्लमथ वेल्लजम् ॥ ३५ ॥ इति प्रसिद्धस्य ।” ऋजीषं “ऋचीषमित्यपि”। “ऋच शब्दे" । बाहुलकात्की - षच् । पिष्टपचनं द्वे पिष्टपाकोपयोगिनः पात्रस्य “तवा, कढई इति ख्यातस्य ।” कंसः पानभाजनं "द्वे क्षीरादिपानपात्रस्य " ॥ ३२ ॥ कुत्तेअर्मणः स्नेहपात्रं तैलाद्याधारपात्रं कुतू: स्यात् एकं “बुधला इति ख्यातस्य | " स्त्रियाम् । सैव कुतूरल्पा इस्खा चेत्कुतुपः । “कुत्वा हुपचू" । बुधली डपकी इति लौकिक- भाषायाम् । सर्वे " स्यूतादि पिठरादि च" पात्रमात्रं आवपनादसंज्ञम् । आवपनं भाडं पात्र अमत्रं भाजनं पञ्च “ भांडे आयधण इति ख्यांतस्य । पिबत्यनेन पात्रम् " ॥ ३३ ॥ दर्वि: “दर्वी" कम्बिः “कम्बी" खजांका श्रयं त्रियां दर्व्या: "पळी इति ख्यातायाः ।” खजति मनाति पार्क खजाका । तर्दू दारुहस्तकः द्वे दवभेदस्य "डवली इति ख्यातस्य । दारुणो हस्तकों दारुहस्तकः " । तर्दूः पुंसि । अयं परिवेषणानुपयोगी । शाकं हरितकं शिः श्रयं वास्तुकादेः शाकस्य । शक्यते भोक्तुमनेन शाकम् । शिशुः पुंसि | सौमाञ्जनेऽपि शिशुरुक्तः । अस्य शाकस्य नाडिका नालम् ॥ ३४ ॥ कलम्बः कडम्ब इति च स्यात् द्वे “देंट इति ख्यातस्य " । वेषवार: "वेसवारः वेश- वार इत्यपि " उपस्करः द्वे शाकादिसंस्कारार्थी रचितहरिद्रासर्पपमरीचादि- चूर्णस्य | आत्रेयसंहितायामुक्तम् । “चित्रकं पिप्पलीमूलं पिप्पली चव्यना- गरम् । धान्याकं रजनीश्वेतण्डुलाच समांशकाः । वेसवार इति ख्यातः शाकादिषु नियोजयेत् " इति “दश पलानि हरिद्रायाः । विंशतिपलानि धान्याकस्य | पश्च पलानि शुद्धजीरकस्य । साईदयपलं मेथिकायाः । एत- चतुष्टयं भर्जितमेव ग्राह्यम् । त्रीणि पलानि मरीचय । अर्द्धपलं हिङ्गोः । ✓ Digitized by Google ९] द्वितीयं काण्डम्. मरीचं कोलकं कृष्णभूषणं धर्मपत्तनम् || जीरको जरणोऽजाजी कणा कृष्णे तु जीरके ।। ३६ ।। सुषवी कारवी पृथ्वी पृथुः कालोपकुञ्चिका || आर्द्रकं शृङ्गबेरं स्यादथ छत्रा वितुन्नकम् ॥ ३७ ॥ कुस्तुम्बरु च धान्यांकमथ शुण्ठी महौषधम् || स्त्रीनपुंसकयोर्विश्वं नागरं विश्वभेषजम् ॥ ३८ ॥ आरनालकसौवीरकल्माषाभिषुतानि च ॥ अवन्तिसोमघान्याम्लकुञ्जलानि च काञ्जिके ॥ ३९ ॥ २१९ 35-39 44 एतत्सर्वमेकत्र संयोज्य संमर्दितं बेसवार इत्यन्ये " । तिन्तिडीकं “तितिडीक- मित्यपि " चुक्रं वृक्षाम्लं त्रयं तिन्तिडीकस्याम्लभेदस्य “आमसोल इति ख्यातस्य " | वेडजम् ॥ ३५ ॥ मरीचं “ मरिचमित्यपि " कोलकं कृष्णं ऊषणं धर्मपत्तनं पकं मरीचस्य मिरिं इति ख्यातस्य । ऊषणं दीर्घा - द्यम् । ह्रस्वाद्यपि । “उषणं मरिचे क्लीबम्" इति मेदिनी । जीरकः जरणः अजाजी कृष्णा चत्वारि जीरकस्य । अजाजी स्त्री ॥ ३६ ॥ सुपवी कारवी पृथ्वी पृथुः काला उपकुश्चिका पक कृष्णवर्णे जीरके "काळे जिरें, काळेरें इति ख्याते ” । आर्द्रकं शृङ्गबेरं द्वे आर्दकस्य | शुष्ठ्याः पूर्वरूपमिदम् । “आले इति ख्यातम् ” । छत्रा विदुमकम् || ३७ || कुस्तुम्बरु “कुस्तुम्बरीति भरत- मालायाम् ” । धान्याकं धन्याकम् । इस्वादीति मुकुटः । “धन्याकं धान्यकं धन्यं कुस्तुम्बुरु धनीयकम्" इति रमसः । धनेयकमित्यपि चत्वारि कोथिंबिर "धणे " इति ख्यातस्य" । शुण्ठी “झुण्ठिरिति इखान्तोऽपि । सधन्याझुण्ठिसै- न्धवमिति वैद्यकम् ” । महौषधं विश्वं नागरं विश्वभेषजं पञ्च गुण्ठ्याः । खिर्या तु विश्वा । विश्वस्य दोषस्य भेषजम् ॥ ३८ ॥ आरनालकं सौबीरं कुल्माषा- मिषुतं अवन्तिसोमं धान्याम्लं कुञ्जलं काञ्जिकं सतर्क काञ्जिकस्य । कुल्मापै- रर्घस्विनैर्यवादिमिरमिष्यते स कुल्मषाभिषुतम् । कुल्मापमिति पृथग्बा | "कुलमार्ण काञ्जिकेऽपि च " इति विश्वः । “कुल अर्धखिन्नः माषोऽसिन्कु- अवन्त्या सूयते अवन्तिसोमम् । आइ च धन्वन्तरिः । “काशिकं काजिक वीरं कुल्माषाभिषुतं तथा । अवन्तिसोमं धान्याम्लमारनालं महारसम् । ल्मापः Digitized by Google 39-42 सटीकामरकोशल्य सहस्रवेधि जतुकं बाँहीक हिङ्गु रामठम् ॥ तत्पनी कारवी पृथ्वी बाष्पिका कबरी पृथुः ॥ ४०॥ निशाख्याँ काञ्चनी पीता हरिद्रा वरवर्णिनी ॥ सामुद्रं यत्तु लवणमक्षीवं वशिरं च तत् ।। ४१ ।। २२० [ वैश्यवर्गः सैन्धवोऽस्त्री शीतशिवं मॉणिमन्थं च सिन्धुजे || रौमकं वसुकं पाक्यं विडं च कृतके दयम् ॥ ४२ ॥ सौवर्चलेऽक्षरुचके तिलकं तत्र मेचके । सौवीरं च सुवीराम्लं तथा चुक्रं तुषोदकम् " इति ॥ ३९ ।। सहस्रवेधि जतुकं बाढीक “बाहिक” हिङ्गु रामठं पञ्च हिवृक्षस्य निर्यासे । सहस्रं विध्यति गन्धेन सहस्रवेधि | इमन्तं लीने तस्य हिङ्गुनः पत्री तत्पत्री । त्वक्पत्री । “ तत्पत्री त्वचमाख्यातं त्वक्पत्री कारवीति च” इति रुद्रः । “त्वक्पत्रीति च कारव्यम्” इति हैमः । कारवी पृथ्वी वाष्पिका “बाष्पीकेत्यपि पाठ: " कबरी पृथुः पञ्चकं हिकुतरोः पञ्यामित्यर्थः ॥ ४० ॥ निशा कानी पीता हरिद्रा वरवर्गिनी पञ्च हरिद्रायाः । निशाख्या निशापर्यायवाच्येत्यर्थः । तेन रजनी रात्रिरित्याद्यपि । निशाहेति कचित्पाठः । यत्सामुद्रं समुद्रभवं लवणं तत् अक्षीनं “अक्षिय- मित्यपि” वशिरं “बसिरमित्यपि ” द्वे ॥ ४१ ॥ सैन्धवः शीतशिवं “सित- शिवं सितं शुभं च सच्छिवं च " माणिमन्थं सिन्धुजं चत्वारि सिन्धुजे लवणे “शेंदेलोण इति ख्याते” । सिन्धुदेशे भवं सैन्धवम् । मणिमन्थपर्वते भवं माणि- मन्थम् । मणिबन्धमित्यपि पाठः । रौमकं वसुकम् । वसूकमिति हेमचन्द्रः । बस्तकम् । गस्त इव बस्तकम् अजगन्धित्वात् । “रोमके बस्तकं वसु " इति नाम- माला । द्वे शाम्भरलवणस्य । शाम्भरिदेशे रुमानामको लवणाकरः तत्र भवं रौमकम् । सांभरलोज इति ख्यातम् । पाक्यं बिडं द्वयं द्वे नामनी कृतके कृत्रिमे लवणे "बिडलोण इति ख्याते " । पाके साधु पाक्यम् । क्षारमृत्तिकां हि पाचयित्वा लवणं कुर्वन्ति ॥ ४२ ॥ सौवर्चलः अहं रुचकं त्रीणि मधुरलन- स्य लवणभेदख | हृद्यगन्धमेतत् "संचळखार इति ख्यातम्” । तत्र सौव- चले मेचके कृष्णवर्णे तिलकमित्येकम् | यद्वेधाः | कृष्णसौवर्चलगुणा लबने गन्धवर्जित इति मस्स्सण्डी फाणितं " द्वे राम काकवी इति ख्यातल” । Dightized by Google ९] द्वितीय काण्डम्. २२१ मत्स्यण्डी फाणितं खण्डविकारः शर्करा सिता ॥ ४३ ॥ कूर्चिका क्षीरविकृतिः स्याद्रसाला तु मार्जिता || स्यात्तेमनं तु निष्ठानं त्रिलिङ्गा वासितावधेः ॥ ४४ ॥ शूलाकृतं भटित्रं स्याच्छूल्यमुख्यं तु पैठरम् || प्रणीतमुपसंपन्नं प्रयस्तं स्यात्सुसंस्कृतम् ॥ ४५ ॥ स्यापिच्छिलं तु विजिलं संमृष्टं शोषितं समे || चिकणं मसृणं स्निग्धं तुल्ये भावितवासिते ॥ ४६ ॥ 43-41 खण्डविकारः शर्करा सिता त्रीणि शर्करायाः “खडी साकर, पिठी साकर इति भेदमिनायाः ।” पश्चापि शर्कराया इत्येके || ४३ || दध्यादिना क्षीरस्य विकृतिः कूर्चिका | यदाहुः । “दना सह पयः पकं यत्तत्स्याइधिकू- चिका । तत्रेण पकं यत्क्षीरं सा भवेत्तक्रकूचिका" इति । एकम् । रसाला मार्जिता द्वे दघिमधुशर्करामरीचार्द्रादिभिः कृतस्य लेखस्य श्रीखण्ड इति ख्यातस्य । यदुक्तं सुपशास्त्रे । “अर्धाढकः सुचिरपर्युषितस्य दनः खण्डस्य षोडश पलानि शशिप्रमस्य | सर्पिष्पलं मधु पलं मरिचं द्विकर्ष शुष्ठया: पलार्धमपि चार्धपलं चतुर्णाम् । सूक्ष्मे पटे ललनया मृदुपाणिघृष्टा कर्पूरधूलिसुरभीकृतपात्रसंख्या । एषा वृकोदरकता सरसा रसाला या स्वादिता भगवता मधुसूदनेन " इति । तेमनं निष्ठानं द्वे व्यञ्जनस्य दध्यादेः “कढी इति ख्यातस्य ।" तिमत्याग- भवत्यनमनेन तेमनम् । सुपाद्यपि तेमनसुपचारात् । इतः परं वासितान्ता वाच्यलिङ्गाः ॥ ४४ ॥ शूलाकृतं भटित्रं शूल्यं त्रयं शूलेन संस्कृतस्य मांसादेः । झूलेन पकं झूलाकृतम् । शूलात्पाक इति डाच् | शूलं लोहशलाका । उख्यं पैठरं द्वे स्यालीसंस्कृतस्थानादे: । प्रणीतं उपसंपनं द्वे रसादिसंपन्नस्य व्यञ्ज- नादेः । प्रयस्तं सुसंस्कृतं द्वे प्रयतनिष्पन्नस्य घृतपकादेः ॥ ४५ ॥ पिच्छिलं विजिलं विजलं “विजनं चेत्यपि " द्वे मण्डयुक्तदध्यादेः “साई सुद्धां दहीं महा इति ख्यातस्य । " संमृष्टं शोषितं द्वे केशकीटाद्यपनयनेन शोधितखा- आदे: । चिकर्ण मसृणं स्त्रिग्धं त्रीणि स्निग्धस्य । चिगिति अव्यक्त कमति चिकणम् । “कण शब्दे" । भावितं वासितं द्वे पुष्पादिद्रव्यांतरेणाधिवासि- तस्य । यथा धूपेन भाषितास्तिलाः । वास्यते द्रष्मान्तरेण मिश्रीक्रियते धूप- Digitized by Google 40-40 २२२ सटीकामरकोशल्य [ वैश्यवर्गः आपक्कं पौलिरभ्यूषो लाजाः पुंभूनि चाक्षताः ॥ पृथुकः स्थाञ्चिपिटको धाना भृष्टयवे स्त्रियः ॥ ४७॥ पूपोऽप्रूपः पिष्टकः स्यात्करम्भो दघिसक्तवः ॥ भिःसा स्त्री भक्तमन्धोऽनमोदनोऽस्त्री सदीदिविः ॥ ४८ ॥ भिःसटा दग्धिका सर्वरसा मण्डमस्त्रियाम् || मासराचामनिसावा मण्डे भक्तसमुद्भवे ॥ ४९ ।। यवागूरुष्णिका श्राणा विलेपी तरला च सा ॥. अभ्यूषः पुष्पादिना वाऽधिवास्यते वासितमिति स्वामी । “ धूपितं वासितं विदुः" इति सुनिः ॥ ४६ ।। आपकम् ईषत् पकम् | आद् ईषदर्येऽत्र । पौलिः “ अभ्युषः अभ्योषथापि” । त्रयं “अर्द्धस्विभयवादेर्घृतादिना भर्जितयवा- देर्वा घृतपकाभस्य पोळी इत्यादिप्रसिद्धस्य" । लाजाः भर्जितवीहयः । पुंभूनि पुंसि बहुत्वे च । एवमक्षता अपि पुंभूझि | अक्षता यवा इति पुरा- णम् । एकैकस्याभिधानं पुंबहुत्वविधानार्थम् । “लाजः स्यादार्द्रतण्डुले । नपुंसकमुशीरेऽथ स्त्रियां पुंभूनि चाक्षताः" इति मेदिनी । “अक्षतं न द्वयोः पण्डे लाजेषु त्रिष्यहिंसिते । यवेऽपि कचित्" इति मेदिनी | पृथुकः चिपिटकः द्वे आर्द्रभृष्टव्रीहितण्डलस्य “पोहे इति प्रसिद्धस्य" । धाना इत्येकं भृष्टयवे बर्तते । नित्यं स्त्रियां बहुत्वे च ॥ ४७ ॥ पूपः अपूपः पिष्टकः त्रीणि तण्डुल पिष्टरचितस्य भक्ष्यभेदस्य “वडा, घारगा इत्यादिख्यातस्य" ।“अपूपः पिष्टपूपः स्यात्” इति मुनिः । यल्लक्ष्यम् । “चन्द्रांशुनिर्मला: पूपाः शालितण्डुलनि- मिताः" इति । दधियुक्ताः सक्तवो दघिसक्तवः करम्भः स्यात् । करम्ब इत्यपि । केन जलेन रम्बते । रबि शब्दे । एकम् । सक्तवस्तु धानाचूर्णम् ते च प्रायेण पुंभूनि । मिःसा भक्तं अन्ध: अनं ओदनः दीदिविः षट्कम- कास्य । अन्धः सान्तम् । ओदनोऽस्त्री | दीदिविः पुंसि ॥ ४८ ॥ भिःसटा दग्धिका द्वे दग्धाभस्व "करप इति ख्यातस्य " । सर्वेषां रसानां द्रवद्रः व्याणां अग्रं अग्रिमो द्रवः मण्डः स्यात् । “क्लीबे भण्डम् | एक निवळी इति ख्यातस्य " । मासर: आचाम: निलाव: "विस्राव इति मुकुट: " त्रीणि भक्तसमुद्भवे मण्डे नीस " पेज" इति ख्याते ॥ ४९ ॥ यवागूः उष्णिका श्राणा विलेपी तरला पश्च द्रवदोदनस्य “आटवल, पातळ भात कोरी Digitized by Google +. . 44-53 . द्वितीयं काण्डम् १२३ " " (“प्रक्षणाभ्यञ्जने तैलं कृसरस्तु तिलौदनः ” ॥ ) ( १ ) ग्रव्यं त्रिषु गवां सर्व गोविद गोमयमस्त्रियाम् ।। ५० ।। तत्तु शुष्कं करीषोऽस्त्री दुग्धं क्षीरं पयः समम् || पयस्यमाज्यदध्यादि द्रप्स दघि घनेतरत् ॥ ५१ ॥ घृतमाज्यं हविः सर्पिर्नवनीतं नवोद्धृतम् ॥ तत्तु हैयङ्गवीनं यत् ह्योगोदोहोद्भवं घृतम् ।। ५२ || दण्डाहतं कालशेयमरिष्टमपि गोरसः ।। तक्रं युदश्विन्मथितं पादाम्ब्वर्धाम्बु निर्जलम् ॥ ५३ ॥ इति ख्यातस्य | " यवागूर्वान्ता । “प्रक्षणेत्यर्घे क्षेपकम् । अक्षणं अभ्य- अनं द्वे तैलस्य | तिलमिश्र ओदनः कसरः स्यादेकम्" । गवां सर्व गोरिदं गवि भवं गोविकार इत्याद्यर्थेषु यत्क्षीरादि तद्गव्यं स्यात् एकम् । " त्रिषुः । दघिदुग्धादेः” । गोविद् गोमयं द्वे गो: पुरीषे "शेण इति ख्याते ” । गोविट् वान्ता सी ॥ ५० ॥ तद्गोमर्यं शुष्कं करीषं स्यात् एकं "गोवरी इति ख्यातस्य " । दुग्धं क्षीरं पयः त्रीणि “दूध इति ख्यातस्य " | पयः सान्तम् पयसो विकारो यदाज्यदध्यादि तत्पयस्यम् । “आदिना तक्रं नवनीतम् ” । यद्धनादितरत् ऋथं दघि तत् द्रप्सं स्यात् 1 "द्रप्स्यमिति भरतमालायाम् द्रप्सः पुंस्यपि | एकं पातळ दहीं इति प्रसिद्धस्य " ॥ ५१ ॥ घृतं आज्ये हवि: सर्पिः चत्वारि घृतस्य । हबिषी सर्पिषी “हविः सर्पिषि होतव्ये " इति हैमः । अञ्जनीयमाज्यम् । आपूर्वादः संज्ञायां क्यप् । नवनीतं नवो- वृतं द्वे "लोणी इति ख्यातस्य " | मथिताइनो नवं तत्कालमुद्धृतं योगोदो- होद्भवं पूर्वदिनप्राप्तगोक्षीरघृतं यक्षीनं स्यात् । एक “ एकरात्रपर्युषिताइभ उत्पन्नस्य घृ॒तस्य" । सः पूर्वदिने यो गोदोहस्तसादुद्भवो यस्य तत् । "हेय- गवीनं संज्ञायाम्" । ह्यो गोदोहस्स हियङ्गुरादेशः विकारार्थे खञ् च निपा- त्यते ॥ ५२ ॥ दण्डाहतं कालशेयं अरिष्टम् । “अरिष्टमंशुमे तत्रे सूतिकागार आसपे । शुभे मरणचिहेच " इति विश्वः । गोरसः चत्वारि दण्डमथितस्य गोर समाजस्य । तद्विशेषमाह । पादाम्बु चतुर्थाशमुदकं यत्र तहण्डाहतं तऋमित्यु - यते । अर्धाम्बु अर्धदकं यत्र गोरसे तदुदवित् । तान्तम् | उदकेन श्वयति वर्द्धते इति विग्रहः । “दुओधि गतिवृद्धचोः ।” निर्जलं जलरहितं दघिमन्थन - १ इदमधे तालपत्र पुस्तकेऽपि नास्ति 1. · 2 Digitized by Google 53-57 २२४ सटीकामरकोशस्य [ वैश्यवर्ग: मण्डं दघिभवं मस्तु पीयूषोऽभिनवं पयः || अशनाया बुभुक्षा क्षुद्धासस्तु कवलः पुंमान् ॥ ५४ ॥ सपीतिः स्त्री तुल्यपानं सग्धिः स्त्री सहभोजनम् || (उदन्या तु पिपासा तृट् तर्षो जग्धिस्तु भोजनम्॥ ५५||)(१) जेमॅन लेह आहारो निवाँसो न्याद इत्यपि ॥ सौहित्यं तर्पणं तृप्तिः फेलाँ भुक्तसमुज्झितम् ॥ ५६ ॥ कामं प्रकामं पर्याप्तं निकामेष्टं यथेप्सितम् || गोपे गोपालगोसंख्यगोधुँगांभीरबलवाः ॥ ५७ ॥ 6. मात्रेण मथितमित्युच्यते । एकैकम् ॥ ५३ || दधिभवं मण्डं अग्रिमं मस्तु स्यात् । एकम् लीबे । “दन उपरिभागस्य | वस्त्रनिसृतदधिजलस्येत्यपि मतम् ” । अभिनवं पयः नवप्रसूतायाः गोः क्षीरं सप्तदिनावधि पीयूषः स्यात् । “ पीयूष सप्तदिवसावधि क्षीरें तथाऽमृते” इति विश्वमेदिन्यौ । “पेयूषमिति मुकुट: " तत्कथितं सत्पीयूषशब्दवाच्यमित्येके | एकम् | अशनाया बुभुक्षा क्षुत् त्रयं क्षुषः । क्षुत्खी धकारान्तः । “अशनस्य इच्छा अशनाया । क्षुधे- त्यन्यत्र " | प्रासः कवलः द्वे “घांस इति ख्यातस्य | कवलार्थक इत्यपि पाठः " ॥ ५४ ॥ सपीतिः तुल्यपानं द्वे सहपानस्य | सन्धिः सहभोजनं द्वे " सहभोजनस्य " तत्र सम्विः स्त्री । उदन्या पिपासा वृद् वर्षः चत्वारि तृषः । हृद् षान्ता । तर्षः पुंसि । “तृषा लिप्सादृषोः स्त्रियाम्” इति विश्वः । जग्धिः भोजनम् ॥ ५५ ॥ जेमनं “जमनमिति द्विरूपकोशः " लेहः “लेपः । लेपस्तु लेपने । “अशने च सुरायां च " इति हेमचन्द्रः । आहारः निघासः "निघस इत्यपि " न्यादः सप्त भोजनस्य । जन्धिः स्त्री | सौहित्य तर्पण तृप्ति: त्रीणि तृतेः । पूर्वे भुक्तं पश्चात्समुज्झितं भुक्तसमुज्झितं भुक्त्वोत्सृष्ट- मिति यावत् सा फेला स्यात् । फेलीरिति जटाधरः " एकम् ॥ ५६ ॥ कामं प्रकामं पर्यासं निकामं इष्टं यथेप्सितं प यथेसिप्तस्य । क्रियाविशेषणान्ये - तानि | यथा कामं भृङ्गे स । गोपः गोपालः गोसंख्यः गोधुक् गोदुहः | 'गोपगोदुहबलवाः" इति त्रिकाण्डशेषः । आभीरः अभीर इत्यपि । अभि ईरयति ईर गत्यादौ । बल्लवः षद् गोपालस्य । गोदुहौ ।। ५७ ।। गोमहि- इदमधे तालपत्रपुस्तकेऽपि नास्ति || Diglized by Google 1 ९] द्वितीयं काण्डम्. गोमहिष्यादिकं पादबन्धनं दो गवीश्वरे || गोमान्गोमी गोकुलं तु गोधनं स्याद्गवां व्रजे ॥ ५८ ।। त्रिष्वाशितङ्गवीनं तद्गावो यत्राशिताः पुरा || उक्षा भद्रो बलीवर्द ऋषभो वृषभो वृषः ॥ ५९ ।। अनड्डान्सौरभेयो गौरुक्ष्णां संहतिरौक्षकम् || गव्या गोत्रा गवां वत्सधेन्वोवत्सकघैनुके || ६० ।। वृषो महन्महोक्षः स्यादृद्धोक्षस्तु जरद्गवः ॥ उत्पन्न उक्षा जातोक्षः सद्यो जातस्तु तर्णकः ॥ ६१ ॥ शकृत्करिस्तु वत्सः स्याद्दम्यवत्सतरौ समौ ॥ 57-61 घ्यादिकं पादबन्धनमित्युच्यते पादेन पादे वा बन्धनमस्येति । यादवं धन- मित्येके पेठुः । तत्र, गवादि यादवं वित्तमिति कोशान्तरप्रमाणम् । आदिना खराजाविकादेर्ग्रहणम् । गोमान् गोमी द्वौ शब्दौ गवीश्वरे गवां स्वामिनि । गोमन्तौ । गोमिनौ । गोकुलं गोधनं द्वे गवां व्रजे गोसंबन्धिसमूहे ॥ ५८ ॥ यत्र पुरा गाव आशिताः भोजिताः तत्स्थानं आशितङ्गचीनं एकम् । त्रिषु लिङ्गये । उक्षा भद्रः बलीवर्द: "बरीवर्द: " ऋषभः वृषभः वृषः ॥ ५९ ॥ अनवान् । अनः शकटं वहतीति । “अनः क्लीबं जले शोके मातृस्यन्दनयोर- पि " इति रभसः । सौरभेयः गौः नव वृषभस्य । उक्षाणौ । अनाहौ। गावौ । “स्त्रियां अनड्डाही । आमनडुहः स्त्रियां वा । अनुड्डहीत्यपि " उक्ष्णां वृष- माणां संहतिः समूह औक्षकं स्यात् एकम् । गवां संहतिः गव्या गोत्रा द्वे | वत्सानां संहतिर्वात्सकम् । धेनूनां संहतिर्धेनुकम् । एकैकं क्रमेण ॥ ६० ॥ महान्वृषो महोक्षः एक महावृषस्य । अचतुरेति साधु: । वृद्धोक्षः जरद्भवः द्वे वृद्धवृषभस्य । यन्मालायाम् । “महोक्षः स्यादुक्षतरः स्कान्धिकः स्कन्धवाहकः । षोडन्षदशनो वत्सः कूटो भग्नविषाणक: " इति । उत्पन्नः बलीवर्दमाव प्राप्तः उक्षा जातोक्षः स्यात् एकम् । सद्यो जातो वृषस्तर्णकः स्यात् एकम् ॥ ६१ ॥ शकृत्करिः वत्सः द्वे । दम्यः वत्सतरः द्वे स्पष्टतारुण्यस्य । वत्सत्वं स्वल्पमस्य वत्सतरः । षण्डता गोपतित्वं तद्योग्य आर्षभ्यः एकम् षण्डः 'शण्ढ इत्यपि " गोपतिः इचरः " इत्वर इत्यपि " त्रीणि स्वेच्छाचारिणो 66 २९ Diglized by Google 62-66 सटीकामरकोशस्य [ वैश्यवर्ग: ६२ ।। आर्षभ्यः षण्डतायोग्यः पॅण्डो गोपतिरिदूचरः ।। स्कन्धदेशे त्वस्य वहः साखा तु गलकम्बलः ॥ स्यान्नस्तितस्तु नस्योतः प्रष्ठवाड् युगपार्श्वगः || ६३ ॥ युगादीनां तु वोढारो युग्यप्रासङ्गचशाकटाः || खनति तेन तद्बोढाऽस्येदं हालिकसैरिकौ ॥ ६४ ॥ धूर्वहे धुर्यघौरेयधुरीणाः सधुरन्धराः ॥ उभावेकधुरीणैकधुरावेकधुरावहे ।। ६५ । स तु सर्वधुरीणः स्याद्यो वै सर्वधुरावहः || माहेयी सौरभेयी गौरुस्रा माता च भृङ्गिणी ॥ ६६ ॥. २२६ वृषभस्य पोळ इति ख्यातस्य । सनोति ददाति गर्भ षण्ड: । इषा इच्छा चरति इट्चरः ।। ६२ ।। अस्य वृषभस्य स्कन्धदेशे वह: स्यात् एकं “खांदा इति ख्यातस्य" । सास्त्रा गलकम्बलः द्वे गोः कण्ठे लम्बमानस्य चर्मणः “सांकळी, कांबळ इति ख्यातस्य " । नस्तितः नस्योत: "नस्तोत इत्यपि पाठ: " द्वे स्यूतनासिकस्य "वेसण्या बैल इति ख्यातस्य " । नस्ये नासारन्ध्रे ऊतः रजवा प्रोतः नस्योतः । प्रष्ठवाद् “पष्ठवाडिति रेफरहितमिति स्वामी " | युगपार्श्वगः द्वे दमनार्थ युग्येन सह स्कन्धे बद्धकाष्ठस्य | युगस्य स्कन्धकाष्ठस्य पार्श्व गच्छतीति युगपार्श्वगः ॥ ६३ || युगस्य वोढा युग्यः । वत्सानां दमनकाले स्कन्धे काष्ठमासज्यते स प्रासङ्गः तस्य वोढा प्रासङ्ग्यः "लोढण्या बैल इति ख्यातः | शकटस्य वोढा शाकटः एकैकम् । तेन खनतीत्याद्यर्थे हालिक: सैरिकथ स्यात् । यथा हलेन खनति हालिकः । एवं हलस्य वोढा हलस्यायं वा हालिकः । एवं सीरेण खनति सीरस्य वोढा सीरस्यायं वा सैरिकः । सीरो हलस्य पर्याय: द्वे "नांगच्या बैल इति ख्यातस्य " ॥ ६४ ॥ धूर्वहः धुर्यः धौरेयः धुरीणः धुरन्धरः । धुरन्धरेण सहिताः सधुरन्धराः एते पश्च शब्दाः धुरन्धरवृषभस्य वाचकाः । धूर्वहशब्दो दीर्घादिः । “र्वोरुपघायाः" इति दीर्घः [ धुर्य इत्यत्र तु "न भकुर्कुराम् " इति दीर्घनिषेधः ] । एकधुरीणः एकधुरः एकधुरावहः त्रयं य एकामेव धुरं बहति तस्य ॥ ६५ ॥ यः सर्वामपि धुरं वहति स सर्वधुरीणः एकम् | माहेयी Diglized by Google

    • |

९]. द्वितीय काण्डम्. अर्जुन्यभ्या रोहिणी स्यादुत्तमा गोषु नैचिकी || वर्णादिभेदात्संज्ञाः स्युः शबलीधवलादयः ॥ ६७ ।। बिहायनी द्विवर्षा गौरेकाब्दा त्वेकहायनी || चतुरब्दा चतुर्हायण्येवं त्र्यब्दा त्रिहायनी ॥ ६८ ॥ वशा वन्यऽवतोका तु स्रवद्र्भाऽथ सन्धिनी ॥ आक्रान्ता वृषभेणाथ वेहगर्भोपघातिनी ॥ ६९ ॥ काल्योपसर्या प्रजने प्रोही बालगर्भिणी ॥ स्यादचण्डी तु सुकरा बहुसूतिः परेष्टुका ॥ ७० ॥ २२७ 66-20 " सौरमेयी मौ: उसा माता शुङ्गिणी ॥ ६६ ॥ अर्जुनी अन्या रोहिणी नवक गवि | गावौ । मातरौ । या गोषु उत्तमा सा गौर्नैचिकीत्येकम् । निचिकी । “नैचकी गौरुसमा तु निचिकी सा प्रकीर्तिता" इति नाममाला । “नीचिका नीचिकी च" इति द्विरूपकोशः नीचैश्चरति नैचिकी । वर्णावयवप्रमाणादीनां भेदात् शबलीघवलादयो गवां संज्ञाः । शबली चित्रवर्णा "शबलापि” घवला शुक्लवर्णा “धवल्यपि ” । आदिना कपिला पाटलेत्यादि । अवयवभेदात् लम्बकर्णा वक्रश्शृङ्गीत्यादि । “प्रमाण भेदात् दीर्घा खर्वा वामनीत्यादि। " एकैकम् ॥ ६७ ॥ वयोभेदात्संज्ञाभेदमाह । द्विवर्षा द्वे वर्षे प्रमाणमस्याः सा गौर्द्विहायनी एकम् । एकान्दा गौः एकहायनी एकम् । चतुरंन्दा गौः चतुर्हायणी एकम् । त्रिवर्षा त्रिहायणी स्यात् एकम् । “त्रिचतुर्भ्यो हायनस्य णत्वं वाच्यम्" ।। ६८ || वशा वन्ध्या द्वे वांश इति ख्यातायाः । अवतोका बोके त्यपि स्रवद्गर्भा द्वे अकस्मात्पतितगर्भायाः । “मृतवत्सा सवद्गर्भा " इति माला । वृषभेण मैथुनार्थे आक्रान्ता सन्धिनी | सन्धा गर्भाधानमस्त्यस्याः सन्धिनी वा एकम् । वृषोपगमनाद्गर्मोपघातिनी वेहदित्युच्यते एकम् । तान्तं त्रिगाम् । चिहन्ति गर्ने बेहत् । वेषोपगतेति भागुरिः ॥ ६९ ॥ प्रजने गर्भग्रहणे काल्या प्राप्तकाला सा गौरुपसर्या एकम् | बाला चासौ गर्मिणी च बाल- गर्मिणी सा प्रष्ठौही। “पष्ठौहीत्यपि पाठः । तत्र पृषोदरादित्वात् रलोपः " एकम् । अचण्डी सुकारा द्वे अकोपनायाः । बहुसूतिः परेष्टुका द्वे बहुप्रसवायाः ।। ७० ।। चिरप्रसूता "वष्करणी वष्करिणीत्यपि । बष्कयस्तरुणवत्सः Diglized by Google 70-74 २२८ सटीकामरकोशय चिरप्रसूता बष्कयणी घेनुः स्यान्नवसूतिका || सुत्रता सुखसंदोया पीनोभी पीवरस्तनी ॥ ७९ ॥ [ वैश्यवर्ग: द्रोणक्षीरा द्रोणदुग्धा धेनुष्या बन्धके स्थिता || समांसमीना सा यैव प्रतिवर्ष प्रसूयते ॥ ७२ ॥ ऊघस्तु क्लीबमापीनं सभो शिवककीलको || न पुंसि द्राम संदानं पशुरज्जुस्तु दॉमनी ॥ ७३ ॥ वैशाखमन्थमन्थानमन्थानो मन्थदण्डके || कुठेरो दण्डविष्कम्भो मन्थनी गर्गेरी समे ॥ ७४ ॥ सोऽस्त्यस्याः । मष्कयस्त्वेकहायनो वत्स इति शाकटायन: " द्वे दीर्घकालेन प्रसूताया: । धेनुः नवसूतिका द्वे नूतनप्रसूताया: । सुत्रता सुखसंदोशा " सुखसंतुझेत्यपि " द्वे सुशीलाया: "निसकीन इति ख्याताया: " } पीनोधी पीवरस्तनी द्वे स्थूलस्तन्याः ॥ ७९ ॥ द्रोणक्षीरा द्रोणदुग्धा द्वे द्रोण- परिमितदुग्धदाभ्याम् । बन्धकं आघिस्तत्र स्थिता ऋणशुद्धिपर्यन्तं उत्तमर्मगृहे दोहनार्थ स्थापितेति यावत् सा धेनुष्या एकम् । “बन्धकं स्याद्विनिमयः" इति विश्वः । बन्धकं आधिर्नाम गाहाण इति लौकिकभाषायाम् । या वर्षे वर्षे प्रयते सा समांसमीनेत्येकं पश्चाक्षरम् ॥ ७२ ॥ ऊषः आपीनं द्वे गोस्तनस्थ “कांस इति ख्यातस्य ।” ऊघः सान्तं लीयम् । शिवकः कीलकः द्वे गवां बन्धनार्थ निखातस्य काष्ठस्य “मेढ इति ख्यातस्य " | दाम संदानं द्वे बन्धनरजो: “दाबें इति ख्याताया: ।” संदीयते संदानम् । दाम नान्तम् । त्रियां तु दामा दामानौ । पशुरञ्जः दामनी "बन्धनीत्यापि पाठः " द्वे यस्यामेकस्यां बहुग्रन्थियुतायां बहवो वृषा बध्यन्ते तस्या रजोः “दावण इति ख्याताया: । " चरणपाशस्थेत्येके || ७३ || बैशाखः मन्थः मन्थानः मन्थाः मन्थदण्डकः पश्च मन्थनदण्डस्य “ रवी इति ख्यातस्य । " मन्थाः मन्थानौ । कुठरः । “कुटर इति पाठे तु कुट कौटिल्ये बाहुलकादर: । " दण्डविष्कम्भः द्वे यत्र मन्थदण्डो बध्यते तस्य स्तम्भस्य " घुसळखांब इति ख्यातस्य ।" मन्थनी गर्गरी द्वे मध्यमानद धिपात्रस्य । मन्थतेऽस्यां मन्थनी। कल- शीत्यपि पाठः ॥ ७४ ॥ उष्ट्रः क्रमेलकः मयः महाङ्गः चत्वारि उस्य उष्ट्रस Digitized.by Google बध्यतेऽनेन ! द्वितीयं काण्डम्. उष्ट्रे क्रमेलकमयमहानाः करभः शिशुः ॥ करभाः स्युः शृङ्खलका दारवैः पादबन्धनैः ॥ ७५ ॥ अजा छागी शुभच्छागबस्तच्छगलका अजे || मेद्रोरभ्रोरणोर्णायुमेषवृष्णय एडके ॥ ७६ ॥ २२९ उष्ट्रोरभ्राजवृन्दे स्यादौष्ट्रकौरभ्रकाजकम् || चक्रीवन्तस्तु बालेया रासभा गर्दभाः खराः ॥ ७७ ॥ वैदेहकः सार्थवाहो नैगमो वाणिजो वणिक् || पण्याजीवो ह्यापणिकः क्रयविक्रयिकश्च सः ॥ ७८ ॥ विक्रेता स्यादिऋयिकः क्रायकक्रयिकौ समौ ॥ वॉणिज्यं तु वणिज्या स्यान्मूल्यं वस्त्रोऽप्यवक्रयः ॥ ७९ ॥ शिशुः करम इत्येकम् । दारवैः काष्ठमयैः पादबन्धनैरुपेताः करभाः शृङ्खलकाः स्युरेकम् ॥ ७५ अजा छागी द्वे "शेळी इति ख्याताया: " । शुभः “तुमः स्तभः स्तुभवेत्यपि " छागः बस्तः छगलकः अजः पञ्चकमजस्य "बोकड इति ख्यातस्य " । मेडूः उरभ्रः उरणः ऊर्णायुः मेषः वृष्णिः एडकः “सप्तकं मेंढरू एडका इति ख्यातस्य" । अविरित्यपि । ऊर्जापुरुदन्तः ॥ ७६ ॥ उष्ट्राणां वृन्दे औष्ट्रकम् । उरभ्राणां वृन्दे औरकम् । अजानां वृन्दे आज- कम् । क्रमादेकैकम् । चक्रीवान् बालेय: रासमः गर्दभः खरः पञ्च गर्दमस्य "गाढव इति ख्यातस्य " ॥ ७७ ॥ वैदेहकः सार्थवाहः नैगमः निगमः । “निगमो वाणिजे पुर्याम्" इति विश्वः । वाणिजः वणिक पण्याजीव: आप- णिकः क्रयविक्रयिकः अष्टौ क्रयविक्रयाभ्यां वर्तमानस्य वाणी इति ख्यातस्य | "वणिक् स्त्रियां वणिज्यायां पुमान्वाणिजकेऽपि च " इति विश्वः । वणिजौ ॥ ७८ ॥ विक्रेता विक्रयिकः द्वे वस्त्रपात्रादि दत्वा तन्मूल्यं गृह्णतः “विकणारा इति ख्यातस्य" । विक्रयेण जीवति विक्रयिकः " । क्रायकः ऋयिकः द्वे मूल्येन वस्त्रादि गृहतः "विकत घेणारा इति प्रसिद्धस्य । क्रयेण जीवति ऋयिकः " । वाणिज्यं वणिज्यमपि । “दूतवणिग्भ्यां च " इति यः । बणिज्या द्वे वणिजा कर्मणि "बाणीपणा इति ख्याते । वणिजां कर्म बाणिज्यम्” । मूल्यं वस्त्रः अवक्रयः त्रयं विक्रेयवस्तूनां मूल्यस्य "मोल इति Diglized by Google 74-12 २३० सटीकामरकोशस्य नीवी परिपणो मूलधनं लाभोऽधिकं फलम् || पॅरिदान परीवर्तो नैमेयनिमयावपि ॥ ८० ॥ पुमानुपनिधिर्न्यासः प्रतिदानं तदर्पणम् ॥ क्रये प्रसारितं क्रय्यं क्रेयं क्रेतव्यमात्रके ॥ ८१ ॥ विक्रेयं पणितव्यं च पण्यं ऋय्यादयस्त्रिषु || क्लीचे सत्यापनं सत्यकारः सत्याकृतिः स्त्रियाम् ॥ ८२ ॥ विपणो विक्रयः संख्याः संख्येये ह्यादश त्रिषु || [वैश्यवर्गः ख्यातस्य " ख्यातस्य । सत्यस्मिन्वस्तुप्राप्तिरिति वस्त्रः ॥ ७९ ॥ नीवी "नीविरि- त्यपि " परिपणः मूलधनं क्रयविक्रयादिव्यवहारे यन्मूलघनं तस्य भांडवल इति ख्यातस्य | नीवी स्त्री । परिषण्यते वृद्धयर्थं प्रयुज्यते परिपणः । मूल- धनादधिकं निष्पनं कालान्तरेण स लाभः स्यात् एकं " 'नफा इत्यादि- । परिदानं “प्रतिदानमित्यपि " परीवर्तः "परिवर्त इत्यपि " नैमेय: "वैमेयोऽपि " निमयः “विमय इत्यपि " चत्वारि परिवर्तनस्य "मोबदला इति प्रसिद्धस्य ” । “मेङ् प्रणिदाने " | निमानं नियमः ॥ ८० ॥ उपनिधिः न्यासः द्वे निक्षेपस्य "ठेव, पुरलेले द्रव्य इति प्रसिद्धस्य " स्मृतौ तेषां भेदो नास्ति । तस्य निक्षेपस्य निक्षेप्त्रे अर्पणं प्रतिदानमित्युच्यते । एकम् । प्रतीपं दानं प्रतिदानम् । ऋये “ऋय़विषये ग्राहका गृह्णीयुरिति बुद्धया " यदापणे प्रसारितं वस्तु तत् ऋय्यं एकम् । यत्तष्यमात्रं यत्र कापि वर्तते तत्क्रेयम् ॥ ८१ ॥ एवं विक्रेयं पणितव्यं पण्यं त्रयं विक्रेयस्य वस्तुनः | कय्यादयो वाच्यलिङ्गाः । सत्यापनं सत्यापना । “सत्यापना सत्या- कृतिः” इति त्रिकाण्डे बोपालितात् । सत्यकारः सत्याकृतिः त्रयं अवश्यं मयैत- त्क्रेतव्यमित्यादिरूपस्य सत्यस्य करणे “ सई करणे इति ख्याते | सत्यङ्कारस्तु लोके सच्कार, विसार इत्यादिप्रसिद्धः" । सत्यस्य कृतिः सत्याकृतिः । "सत्यादशपथ " इति डाच् ॥ ८२ || विषणः विक्रय: द्वे "विक इति ख्यातस्य ” । आदश “दशशब्दमभिव्याप्य" एकाधा अष्टादशांता संख्या- शब्दाः संख्येये वर्तमानात्रिषु । यथा एका शाटी । एकः पटः । एकं वस्त्रम् | दश स्त्रियः । दश पुरुषाः । दश कुलानि । “न तु विप्रस्मैक इत्यादि " एवं अष्टादशपर्यंताः उदाहर्तव्याः । तत्र चतुष्पर्यन्ता वाच्यलिङ्गाः । शेषं त्रिषु Dightized by Google द्वितीयं काण्डम्. २३१ विंशत्याद्याः सदैकत्वे सर्वाः संख्येय संख्ययोः ॥ ८३ ।। संख्यायें दिबहुत्वे स्तस्तासु चानवतेः स्त्रियः ॥ पः शतसहस्रादि क्रमाद्दशगुणोत्तरम् ॥ ८४ ॥ यौतवं द्रुवयं पाय्यमिति मानार्थकं त्रयम् ।। मानं तुलाऽङ्गुलिमस्थैर्गुञाः पञ्चाद्यमाषकः ॥ ८५ ॥ समानम् | हिशब्दादेषां संख्येये एव वृत्तिन तु संख्यायामिति सूचितम् । विंशत्याद्याः विंशतिमारभ्य परार्द्धपर्यन्ताः सर्वाः संख्याः सदैकत्वे नित्यमेक- वचनान्ताः । संख्येये संख्यायां च वर्तन्ते । तत्र संख्येये यथा । एकोनविंशतिः पटाः । विंशत्या पुरुषैः कृतम् । सन्ति शतं गाव इत्यादि । संख्यायां यथा । पटानां विंशतिः । गवां शतम् || ८३ || संख्यार्थे द्विबहुवचने स्तः । संख्या- न्तरार्थे वर्तमानाया विंशत्यादिसंख्यायाः द्विवचने बहुवचने अपि भवत इत्यर्थः । यथा द्वे विंशती । गवां शतानि । “तित्रो विंशतय इत्यादि । तासु विंश- त्यादिषु नवतिपर्यन्ताः स्त्रियाम् ॥ " पलेरिति । परिर्दशसंख्या तामारभ्य दशगुणं उत्तरं यत्र तादृशं संख्यानं कमात् शतसहस्रादि स्यात् । “पकिर्द- शाक्षरछन्दो दशसंख्यावलिष्वपि " इति विश्वः । यथा दशगुणा पतिः शतं- स्यात् । शतं दशगुणं सहस्रं स्यात् । एवमयुतादि । यदाहुः । एकदशशतस- इस्त्रायुतलक्षप्रयुतकोव्यः क्रमशः । अर्बुदमनं खर्वनिखर्वमहापग्रशंकवस्त - सात् । जलधिचत्यं मध्यं परार्धमिति दशगुणोत्तराः संज्ञाः । संख्यायाः स्थानानां व्यवहारार्थ कृताः पूर्वैरिति || ८४ ॥ यौत्वं द्रुवयं पाय्यं इति त्रयं मानर्थकम् मानमर्थो यस्य तत् । परिमाणवाचकमित्यर्थः । यौतवं ओष्ठ्यान्तवर्णम् । पाय्यं तालव्यसंयुक्तान्तम् । तन्मानं तुलाकुलियस्यैर्भिद्यते । तुलामानं अङ्गुलिमानं प्रस्थमानंचेति त्रिविघमित्यर्थः । एतदेवोन्मानप्रमाण- परिमाणशब्दैः क्रमेण व्यवहीयते । यदुक्तम् । “ऊर्ध्वमानं किलोन्मानं परि- माणं तु सर्वतः । आयामस्तु प्रमाणं स्यात्संख्यामिना तु सर्वतः " इति । पश्च गुञ्जा: आद्यमाषक: शास्त्रीयो माषक: स्यात् । यथा च शात्रं पञ्चक- ष्णलो माष इति । एकम् । आद्येति विशेषणं द्विकृष्णलस्य राजतमावस्य व्यावृत्यर्थम् | तस्य शास्त्रे प्रायशो व्यवहाराभावात् ।। ८५ ॥ ते षोडश माषा अक्षः कर्षश्च स्वात् । “अस्सी पुंसि लीबे च" द्वे "तोळा ख्यातस्य । " कर्षचतुष्टयं फलं स्यात् एकम् । सुवर्णः बिस्तः द्वे हेनः सुब- इति Diglized by Google 83-85 85-8% २३२ सटीकामरकोशस्य [ वैश्यवर्गः ते षोडशाक्षः कर्षोऽस्त्री पलं कर्षचतुष्टयम् || सुवर्णबिस्तौ हेम्रोऽक्षे कुरुबिस्तस्तु तत्पले ॥ ८६ || तुला स्त्रियां पलशतं भारः स्याविंशतिस्तुलाः || आचितो दश भाराः स्युः शाकटो भार आचितः ॥ ८७॥ कार्षापणः कार्षिकः स्यात्कार्षिके ताम्रिके पणः ॥ अस्त्रियामाढकद्रोणो खाँरी वाहो निकुञ्चकः ॥ ८८ ॥ कुडवः प्रस्थ इत्याद्याः परिमाणार्थकाः पृथक् || स्वाक्षे अशीतिगुञ्जाभिस्तुलिते सुवर्ण एवेत्यर्थः । रुद्रस्तु | "सुवर्ण स्वर्ण- बिस्तयोः " इति क्लीबमाह | तस्य हेन: पले कुरुबिस्त इत्येकम् ॥ ८६ ॥ पलानां शतं तुला स्यात् एकं खियाम् । विंशतिस्तुलाः एको भारः स्यात् एकम् । 'भार: स्याद्वीवघे विष्णौ पलानां द्विसहस्रके" इति कोशान्तरम् । पुरुषेण हि द्वे पलसहस्से वोढुं शक्येते | भ्रियत इति भारः । दश भाराः आचित इति स्युः । यः शाकटः शकटेन वोर्ड सक्यो भारः सोऽप्याचित इत्येकम् । “आचितः शकटोन्मेषे पलानामयुतद्वये" इति विश्वः ॥ ८७ ॥ कार्षापण: कार्षिक: द्वे राजतकर्षपरिमितरूपकस्य रुपया इति ख्यातस्य । “कार्वापणोऽस्त्री कार्षिके पणषोडशिकेऽपि च " इति कोशान्तरम् । ताम्रिके ताम्रसंबन्धिकर्षप्रमाणे तस्मिन्कार्षिके पण इत्येकं पैसा इति ख्यातस्य । इति तुलामानमुक्तम् । अङ्गुलिमानं हस्तादि तु नृवर्गे उक्तम् । प्रस्थमानं त्वाह । आढकादयः शब्दाः परिमाणार्थकाः परिमाणविशेषवाचकाः पृथक् प्रत्येक भिना इत्यर्थः । तत्र आढक इत्येकं पायली इति ख्यातस्य | द्रोण इत्येकं अदमणी इति ख्यातस्य । द्वे अप्यस्त्रियाम् | खारी इत्येकं दीडमणी इति ख्यातस्य | खार इति पुंसि वा । खारिरिति इस्वान्तोऽपि खियाम् । वाह इत्येकं बारामणी इति ख्यातस्य । निकुश्चक इत्येकं भूठ इति ख्यातस्य ॥ ८८ || कुडव इत्येकं पावशेर इति ख्यातस्य । कुटप इति मुकुटः । कुडपो वा । कुडवप्रमाणं तु । मृद्वेणुकाष्ठलोहादेः पात्रं यचतुरङ्गुलम् | विस्तीर्ण च तथोचं च तन्मानं कुडवं वदेत् । प्रस्थ इत्येकं शेर इति ख्यातस्य | आद्यशब्दाच्छ्रर्पभारादिग्रहः । यदाहुः । “पलं प्रकुशकं सृष्टिः क्वडवस्तंञ्चतुष्टयम् | चत्वारः कुडवा: प्रस्यचतुष्प्रस्थं तथाऽऽढकम् । अष्टाढको Diglized by Google ९] द्वितीय काण्डम्. २३३ पाँदस्तुरीयो भागः स्यादंशभागौ तु वण्टके ।। ८९ ।। द्रव्यं वित्तं स्वापतेयं रिक्थमृक्थं धनं वसु || हिरण्यं द्रविणं धुनमर्थरैविभवा अपि ॥ १० ॥ स्यात्कोशच हिरण्यं च हेमरूप्ये कृताकृते ॥ ताभ्यां यदन्यत्तत्कुप्यं रूप्यं तइयमाहतम् ॥ ११ ॥ गारुमतं मरकतमस्मगर्भो हरिन्मणिः ॥ शोणरत्नं लोहितकः पद्मरागोऽथ मौक्तिकम् ॥ १२ ॥ मुक्ताऽथ विद्रुमः पुंसि प्रवालं पुन्नपुंसकम् || भवेद्रोणो द्विद्रोणः शूर्प उच्यते । “सार्धशूर्पा भवेत्खारी द्विशूर्पा द्रोण्युदाहृता । तामेव भारं जानीयाद्वाहो भारचतुष्टयम्” इति । अन्यच्च । “अष्टमुष्टिर्भवेत्कुञ्चिः कुचयोऽष्टौ तु पुष्कलम् । पुष्कलानि तु चत्वारि आढकः परिकीर्तितः । चतुराढको भवेड्रोणः" इत्येतन्मानलक्षणमित्युक्तम् । अत्र पलादित्रयं अभि- नम् । तत्तद्देशभेदात्संख्यान्यथात्वं च यथा मगधदेशे । “द्रोणस्तु खार्याः खलु षोडशांशः स्यादाढको द्रोणचतुर्थभागः" इत्यादि । रूपकादेश्चतुर्थभागः पाद इत्युच्यते एकं “पावली इत्यादि ख्यातस्य" । अंशः भागः वण्टक: त्रीणि भागमात्रस्य "वांटा इति ख्यातस्य" ॥ ८९ ॥ द्रव्यं वित्तं स्वापतेयं रिक्थं ऋर्थ धनं हिरण्यं द्रविणं युनं अर्थ: रा: विभवः त्रयोदश धनस्य | तत्र अर्थादित्रयं पुंसि । “रा द्वयोर्विभवे स्वर्णे" इति रुद्रः | रायौ रायः ।। ९० ।। कोशः हिरण्यं द्वे अपि घटिताषटितयोर्हेमरूप्ययोः । कोशस्तालव्यान्तो मुर्द्ध- न्यान्तो वा । ताभ्यां हेमरूप्याभ्यां यदन्यताम्रादिकं तत्कुष्यं स्यात् । एकम् । कुप्यं इस्खादि । गुपेरादेः कत्वं च संज्ञायामित्यनेने गकारस्य ककारः । अर्था द्धिरभ्यं रूप्यं चाकुप्यं । तद्वयं कुप्यमकुप्यं च आहतं " मुद्रितं चेत् " रूप्यं "एक नार्णे इति ख्यातस्य " | रूपमाहन्यतेऽस्य रूप्यम् । " रूपादाहत" इति यप् । “रूप्यं स्यादाहतस्वर्णरजतं रजतेऽपि च " इति विश्वः ।। ९१ ।। गारुत्मतं मरकत अश्मगर्भ: हरिन्मणिः चत्वारि पाच इति प्रसिद्धस्य मणेः । शोण- र लोहितकः पद्मराग: त्रीणि पद्मरागस्य "माणीक इति ख्यातस्य" । 89-92 १ अस्मिन्पावेऽक्षराणि नव भवन्तीति चिन्त्यमिदम् || २ इत्यनेनेति । इदमयुक्तम् । "राजसूयसूर्य” (३।१।१४४ ) इति सूत्रेण गुपेः क्यप् गुपेरादेः कृत्वं च संज्ञायां नि पात्यते इति तु युक्तं वक्तव्यम् || Diglized by Google 93-97. [ वैश्यवर्गः २३४ सटीकामरकोशस्य रत्नं मणियोरश्मजातौ मुक्तादिकेऽपि च ॥ ९३ ॥ स्वर्ण सुवर्णं कनकं हिरण्यं हेम हाटकम् || तपनीयं शातंकुम्भं गाङ्गेयं भर्म कर्बुरम् ॥ ९४ ।। चामीकरं जातरूपं महारजतकाजने ॥ रुक्मं कार्तस्वरं जाम्बूनदमष्टापदोऽस्त्रियाम् ।। ९५ ।। अलङ्कारसुवर्ण यच्छुङ्गीकनकमित्यदः ॥ दुर्वर्ण रजतं रूप्यं खर्जूरं श्वेतमित्यपि ॥ ९६ ।। रीतिः स्त्रियामारकूटो न स्त्रियामथ ताम्रकम् || शुल्वं म्लेच्छमुखं थँष्टवरिष्ठोदुम्बराणि च ॥ १७ ॥ मौक्तिकम् ॥ ९२ ।। मुक्ता द्वे “मोती इति प्रसिद्धस्य" । मुच्यते झुक्ति- भिर्मोक्तिकम् | विद्रुमः प्रवाल: “द्वे पोंवळें इति ख्यातस्य । क्लीने प्रवालम् ” । र मणि: द्वे अश्मजातौ मरकतादौ मुक्तादिकेऽपि वर्तेते । तत्र मणिः स्त्रीपुंसयोः । " स्त्रियां ङीषन्तोऽपि मणी " । आदिशब्दाद्विद्रुमेऽपि । रमन्ते- ऽस्मिन् रनम् । “कनकं कुलिशं नीलं पद्मरागं च मौक्तिकम् । एतानि पञ्चा रखानि रत्नशास्त्रविदो विदुः । सुवर्ण रजतं मुक्ता राजावर्त प्रवालकम् । रत्नं - पञ्चकमाख्यातं शेषं वस्तु प्रचक्षते" इति वा । "मुक्ताफलं हिरण्यं च वैय पद्मरागकम् || पुष्परागं च गोमेदं नीलं गारुत्मकं तथा । प्रवालयुक्तान्यु- क्तानि महारतानि वै नव” इति ॥ ९३ ॥ स्वर्णाद्येकोनविंशतिः सुवर्णस्य | तत्र हेमभर्मणी नान्ते ।। ९४ ॥ अष्टापदं क्लीबपुंसोः । शातकौम्भमिति विरू पकोशः । कर्बूरमिति दीर्घमध्यं शब्दरतावल्याम् । कर्पूरम् । “कर्जूरः स्यात्पुमान् शव्यां सुवर्णे पुंनपुंसकम्” इति मेदिनी । भर्ममित्यदन्तमपि द्विरूप- कोशे | गाङ्गेया नाम गङ्गायाः अपत्यम् । तदुक्तं वायुपुराणे । “यं गर्भ सुषुवे गङ्गा पावकाहीततेजसम् । तदुल्वं पर्वते न्यस्तं हिरण्यं समपद्यते " इति । जात- रूपमित्यत्र प्रशस्तं जातं जातरूपम् । प्रशंसायां रूपप् ॥ ९५ ॥ यदलङ्कार- रूपं सुवर्ण तत् शङ्गीकनकमित्येकम् । शृङ्गीति पृथगपि । मन्माला - भूषणं कनकं शङ्गीति । दुर्वर्णादिपञ्चकं रजतस्य । “तत्र खर्जूरं इस्खोकारमिति । अपिशब्दात्तारं कलधौतमित्यपि ॥ ९६ ॥ रीतिः आरकूट: द्वे पितलस्य तत्र रीतिः स्त्रियाम् । रीतीत्वपि । आरकूटः पुंसि क्लीने Diglized by Google रामनाथः ९] द्वितीयं काण्डम् लोहोऽस्त्री शस्त्रकं तीक्ष्णं पिण्डं कॉलॉयसायसी ॥ अश्मसारोऽथ मण्डूरं सिंहाणमपि तन्मले ॥ १८ ॥ सर्वं च तैजसं लोहं विकारस्त्वयसः कुशी || क्षारः काचोऽथ चपलो रसः सूतश्च पारदे ।। ९९ ॥ गवलं माहिषं शृङ्गमभ्रकं गिरिजामले | स्रोतोञ्जनंतु सौवीर कापोताजनयामुने ।। १०० ।। 97-100 च । ताम्रकं शुल्कं म्लेच्छ्मुखं ज्यष्टं "द्विष्टमपि " वरिष्ठं उदम्बरं "औदुम्बरं भवेताम्रे फलादौ यज्ञशाखिनः" इत्यजयः । षट् ताम्रस्य ।। ९७ ॥ लोहः शस्त्रकं तीक्ष्णं पिण्डं कालायसं "कृष्णायसमिति रत्नमाला ” । अयः अश्म- सारः सप्त लोहस्य । “अश्मसारं च शस्त्रकम्" इत्यमरमाला | मण्डूरं सिंहा “सिहानमित्यपि पाठः । सिङ्गाणमित्यपि " द्वे लोहमलस्य लोहकीट इति ख्यातस्य । मण्डूरं टवर्गमध्यम् ।। ९८ ।। सर्वमपि तैजसं सुवर्णरजता- दिकं लोहमित्युच्यते । प्रज्ञाद्यणि लौहमित्यपि । यद्वा सर्व स्वर्णादि- तैजसं लोहं च स्यात् । तेजसो विकारस्तैजसम् । यदुक्तम् । “सुवर्ण रजतं ताम्रं रीतिः कांस्य तथा त्रषु । सीसं कालायसं चैवमटी लोहानि चक्षते " इति । अयस्तु विशेषाल्लोहसंज्ञम् । अयसो विकारः फालाख्यः कुशी स्यात् । यच्छाश्वतः | कुशी वला कुशी फाले इति । एकं स्त्रीलिङ्गम् । क्षारः काचः द्वे काचस्य " कांच बांगडखार इति ख्यातस्य " क्षरति क्षारः । चपलः रसः सूतः पारदः । पारतः । “रसेन्द्रः पारदः प्रोक्तः पारतोऽपि निगद्यते” इति तारपाल: । “पारतस्तु मनाक्पाण्डुः सुतस्तु रहितो मलात् । पारदस्तु मनाक् शीतः सर्वे तुल्यगुणाः स्मृताः" इति शब्दार्णवः । चत्वारि पारदस्य "पारा इति ख्यातस्य " ॥ ९९ ॥ यन्माहिषं शृङ्गं तद्भवलमित्येकम् । पारदो हि प्रायेण गबले निघाप्यते तत्र तदभिधानम् । अभ्रकं गिरिजामलं द्वे "अभ्रक इति ख्यातस्य' । अअस्य प्रतिकृतिरभ्रकम् । गिरिजम् । अमलमिति कश्चित् । तन्मते त्रीणि । “गिरिजं गिरिजाबीजममलं गवलध्वजम्" इति बाचस्पतिः स्रोतोजनं सौवीरं कापोताश्चनं यामुनं चत्वारि सौबिराञ्जनस्थ “सुरमा इति ख्यातस्य ” । यमुनास्त्रोतसो जातमञ्जनं स्रोतोञ्जनम् | सुवीर- देशे भवं सौवीरम् । धन्वन्तरिस्तु । “अञ्जनं मेचकं कृष्णसौवीरं स्यात्सुवी- Digitized by Google 100-104 २३६ सटीकामरकोशस्य तुत्याञ्जनं शिखिग्रीवं वितुन्नकमयूरके || कर्परी दॉर्विकाकाथोद्भवं तुत्थं रसाञ्जनम् ।। १०१ ।। रसगर्भ तार्क्ष्यशैलं गन्धाश्मनि तु गन्धिकः || सौगन्धिकश्च चक्षुष्याकुलाल्यौ तु कुलत्यिका ॥ १०२ ।। रीतिपुष्पं पुष्पकेतु पुष्पकं कुसुमाञ्जनम् || पिञ्जरं पीतनं तालमालं च हरितालके ॥ १०३ ॥ गैरेयमर्थ्य गिरिजमश्मजं च शिलाजतु || बोलगन्धरसप्राणपिण्डगोपरसाः समाः ॥ १०४ ॥ डिण्डीरोऽब्धिकफः फेनः सिन्दूरं नागसंभवम् || [ वैश्यवर्गः 66 रजम् | कापोतकं यामुनं च स्रोतोञ्जनमुदाहृतम्” इति ।। १०० ॥ तुत्थाञ्जनं शिखिग्रीवं वितुमकं मयूरकं कर्परी पञ्च तुत्थाञ्जनस्य मोरचूद इति ख्यातस्य । तुदत्यक्षिरोगान् तुत्थम् । तुत्थं च तदञ्जनं च | दार्विका दारुह- रिद्रा तत्काथोद्भवम् । तस्याः काथे "समभागेन अजादुग्धेन" संस्कृतं तुत्थं तुत्थाञ्जनं रसाञ्जनादिसंज्ञं स्यात् । “दर्विकेत्यपि ” । रसाञ्जनम् ।। १०१ ॥ रसगर्भ तार्क्ष्यशैलं त्रीणि । केचित्तुत्थरसाञ्जनमिति समस्तं पेठु: । गन्धाश्मा गन्धिक: “गन्धक इत्यपि" सौगन्धिकः त्रीणि गन्धकस्य । चक्षुष्या कुलाली कुलत्थिका त्र्यं “तुत्थविशेषस्य निळा सुरमा इति ख्यातस्य" । चक्षुषे हिता चक्षुष्या । कुले तिष्ठति तत्प्रतिकृतिः कुलत्थिका || १०२ | रीतिपुष्पं पुष्पकेतु पुष्पकं "पौष्पकमित्यपि " कुसुमाञ्जनं चत्वारि संतप्तपित्तलादुत्प- अस्म "जस्ताचें फूल इति ख्यातस्य " । पुष्पकेतु उदन्तं क्लीबे । पिञ्जरं पीतनं तालं आलं “ अलम्” । “हरितालमलं तालवर्णकं नटभूषणम्” इति माधवः । हरितालकं पञ्च हरितालस्य ॥ १०३ || गैरेयं अर्ध्य गिरिजं अश्मजं शिला- जतु पञ्च शिलाजतुनः “शिलाजित इति ख्यातस्य" । अर्ध्यते रसायनार्थिभि रर्थ्यम् । शिलायां स्रवल्लाक्षाकृतित्वाच्छिलाजतु । बोलः गन्धरस: “ रसगन्ध इति स्वामी । राजदन्तादित्वात् " । प्राणः पिण्डः गोपरसः पत्रा गन्धरसस्य 'रक्त्या बोळ इति ख्यातस्य" । गोपः रसश्चेति पृथगपि । अत्र गोस इति मुकुटः | गां जलंः स्यति षोऽन्तकर्मणि । गोप इति स्वामी । गन्धप्रधानो रसोऽस्य गन्धरसः ।। १०४ ॥ डिण्डीरः । “हिण्डीर इत्यपि " | हिण्डिर इति Digitized by Google 44 1 ९] द्वितीयं काण्डम्. नागसीसकयोगेष्टवप्रॉणि त्रपु पिञ्चटम् ॥ १०५ ॥ रङ्गवङ्गे अथ पिस्तूलोऽथ कमलोत्तरम् || स्यात्कुसुम्भं वह्निशिखं महारजनमित्यपि ॥ १०६ ॥ मेषकम्बल ऊर्णायुः शशोर्णं शशलोमनि || मधु क्षौद्रं माक्षिकादि मधूच्छिष्टं तु सिक्थकम् ॥ १०७ ॥ मनःशिलॉ मनोगुप्ता मनोका नागजिह्निका || नेपाली कुनटी गोला यवक्षारो यवाग्रजः || १०८ ।। पाक्योऽथ सर्जिकाक्षारः कापोतः सुखवर्चकः || २३७ 105--100 सन्दरबावल्याम् । अन्धिकफः फेनः त्रयं सागरमलाख्यस्य समुद्रफेनस्थ | सिन्दूर नागसंभवं द्वे "सेंदूर इति ख्यातस्य " | नागात्सीसात्संभवोऽस्य नागसंभवम् । नागं सीसकं योगेष्टं वनं वर्धमिति सुकुटः । “वृधु वर्धने” । वृषि- वपिभ्यां रन् । चत्वारि सीसस्य "शिसें इति ख्यातस्य " । त्रपु पिचटम् ।। १०५ ।। रङ्गं वङ्गं चत्वारि बङ्गे “कथिल इति ख्याते" । पिचुः तूलः के कार्पासस्य | कमलोत्तरं कुसुम्भं वहिशिखं महारजनं चत्वारि कुसुम्भस्य | रज्यते वस्त्राद्यनेन रजनम् । महच तद्रजनं च महारजनम् ||१०६|| मेषकम्बलः ऊर्णायुः द्वे कम्बलस्य । ऊर्णायुरुदन्तः पुंसि । शशोर्णे शशलोम द्वे शशलोग्नः । मधु चौद्रं माक्षिकं त्रीणि मधुनः । आदिना आमरपौत्तिकादिग्रहणम् । मधू- च्छिष्टं सिक्यकं द्वे " मेण इति ख्यातस्य " मधुना उच्छिष्यते मधूच्छिष्टम् ॥ १०७ ।। मनःशिला “ मनःशिल इति द्विरूपकोश: " | मनोगुता मनोहा नागजिहिका चत्वारि मनः शिलायाः । “मनःशब्दवाच्या शिला मनः- शिला” । नैपाली कुनटी गोला त्रीणि नैपालदेशोद्भवायां मनःशिलायाम् । ससैकार्था इत्येके । यवक्षारः यवाग्रजः ।। १०८ || पाक्य: त्रीणि दग्धय- वाहुरेभ्यो जायमानस्य क्षारभेदस्य "जवखार इति ख्यातस्य " । सर्जिका- क्षारः । “सृजिकाक्षार इति रामनाथः ” । कापोतः सुखवर्चक: त्रीणि क्षार- दस्य " सज्जीखार इति ख्यातस्य " | सर्जिकां दग्ध्वा क्षार्यते यः स सर्जि- काक्षारः । सौवर्चलं रुचकं द्वे क्षारभेदस्य "संचळखार इति ख्यातख प्रागुरूमपि क्षारप्रसङ्गात् पुनरुक्तम् । पश्चापि सर्जिकाक्षारस्येति सुभूत्या- । Diglized by Google 109 - 111.1 २३८ सटीकामरकोशस्य सौवर्चलं स्याब्रुचकं त्वक्क्षीरी वंशरोचना ।। १०९ ।। शिथुजं वेतमरिचं मोरटं मूलमैक्षवम् || [ शूद्रवर्ग: ग्रन्थिकं पिप्पलीमूलं चटिकाशिर इत्यपि ॥ ११० ।। गोलोमी भूतकेशो ना पत्राङ्गं रक्तचन्दनम् || त्रिकटु त्र्यूषणं व्योषं त्रिफला तु फलत्रिकम् ।। १११ ।। इति वैश्यवर्गः ॥ ९ ॥ शुद्राश्यावरवर्णाश्च वृषलाश्च जघन्यजाः ॥ आचण्डालाचु संकीर्णा अम्बष्ठकरणादयः ॥ १ ॥ दयः । “त्वक्क्षीरी वंशरोचना वंशलोचना" इति हेमचन्द्रः द्वे वेणुजन्यस्यौष- घिविशेषस्य “वंशलोचन इति ख्यातस्य " | त्वक्क्षीरी वंशजा शुभ्रा वंश- क्षीरी तु वैणवीति कोशान्तरम् ॥ १०९ || शिग्रुजं श्वेतमरिचं द्वे सौभाञ्जन - बीजस्य "शेवग्याचें बीं इति ख्यातस्य " । इक्षुसंबन्धि मूलकं मोरटं स्यात् एक “ इक्षुमूलस्य " | ग्रन्थिकं पिप्पलीमूलं चटिकाशिरः । “चटकाशिरः” इति हेमचन्द्रः । चटकायाः शिर इव । चटका शिरः इति पृथगपि । “शिरो ना पिप्पलीमूले" इति मेदिनी । त्रयं पिप्पलीमूलस्य "पिंपळीमूळ इति ख्यातस्य " ॥ ११० ॥ गोलोमी भूतकेशः द्वे “जटामांसी इति प्रसिद्धायाः ”। गौरिव लोमान्यस्याः सा गोलोमी । “गोलोमी श्वेतदूर्वायां स्याद्वचाभूतकैश- योः” इति विश्वः । पत्राङ्गं रक्तचन्दनं द्वे रक्तचन्दनसशस्य रक्तसारस्य "कृष्ण- सिंसव, पतंग इति च ख्यातस्य | पत्राण्यङ्गेऽस्य पत्राङ्गम् ” । त्रिकटु त्र्यूषणं "त्र्युषणमिति द्विरूपकोशः " व्योषं त्रीणि झुण्ठपिप्पलीमरीचानां समाहा- रख । त्रिफला “तुफला"। "तुफला त्रिफला च" इति त्रिकाण्डशेषः। फलत्रिकं द्वे हरीतक्यामलकबिभीतकफलानां समाहारस्य ॥ १११ ॥ इति वैश्यवर्गः ॥९॥ शूद्रः अवरवर्णः वृषलः जघन्यजः जघन्यात्पादाजातः । “जनी प्रादुर्भाने” । चत्वारि शूद्रस्य । चण्डालो ब्राह्मण्यां शूद्राजातस्तमभिव्याप्य वक्ष्यमाणा अम्बष्ठकरणादयः । “आदिना उग्रादयः" । संकीर्णाः प्रतिलोमानुलोमजत्वा- न्मिश्राः । एकम् । ते च संकरजातीयाः करणाम्बष्ठोग्रमागघमाहिष्यक्षतृमृत- वैदेहकरथकारपारसवचण्डालाख्याः एकादशेति ॥ १ ॥ शूद्रा शूद्रजातिरङ्गना Diglized by Google १० ] द्वितीयं काण्डम्. शूद्राविशोस्तु करणोऽम्बष्ठो वैश्यादिजन्मनोः ।। शूद्राक्षत्रिययोरुप्रो मागधः क्षत्रियाविशोः ॥ २ ॥ माँहिषोर्याक्षत्रिययोः क्षत्ताशूद्रयोः सुतः ।। ब्राह्मण्यां क्षत्रियात्सूतस्तस्यां वैदेहको विशः ॥ ३ ॥ रथकारस्तु माहिष्यात्करण्यां यस्य संभवः ॥ स्यान्चण्डॉलस्तु जनितो ब्राह्मण्यां वृषलेन यः ॥ ४ ॥ कारुः शिल्पी संहतैस्तैर्दयोः श्रोणिः सजातिभिः ॥ कुलकः स्यात्कुलश्रेष्ठी मालाकारस्तु मालिकः ॥ ५ ॥ २३९ विट् वैश्यः तयोः सुत इति वक्ष्यमाणेनान्वयः स करण इत्येकम् । स तु लेखनवृत्तिः । वैश्यायां ब्राह्मणाजातः सुतोऽम्बष्ठः । स तु चिकित्सावृतिः । शूद्रायां क्षत्रियाजातः उग्रः । स तु शस्त्रवृत्तिः । क्षत्रियायां वैश्याजातो मागधः । स तु राजादिस्तुतिपाठवृत्तिः । एकैकम् || २ || अर्था वैश्या | वैश्यायां क्षत्रियाजातो माहिषः “माहिष्यः ” । अस्य ज्योतिष शाकुनं शाख स्वरशास्त्रं च जीविका | माहिष्योऽर्याक्षत्रिययोरित्यपि पाठः । अर्या क्षत्रिया तस्यां शूद्राजातः क्षता | तस्य वृत्तिः पापर्द्धिकादिः । क्षत्तारौ । ब्राह्मण्यां क्षत्रियाजातः स्रुत इत्युच्यते तस्य गजबन्धनमश्वानां चाहनं कर्म सारथेरित्या- दिर्जीबिका । तस्यां ब्राह्मण्यां वैश्याजातो वैदेहकः । चतुःषष्टिकलाकर्म- शैक्ष्यं सदुपजीविका । पण्याङ्गनानां राज्ञां च कुर्यात्सङ्गं तदिच्छया । उप- जीव्यं तु तास्वेवेति । एकम् ॥ ३ ॥ करण्यां शूद्रविशोः सुतायां माहिष्या- द्वैश्याक्षत्रिययोः जाताआातो रथकार: स्यात् । अस्य वर्तनं तु । रथकर्मे- न्धनादिभिः । ब्राह्मण्यां वृषलेन शूद्रेण य उत्पादितः स चण्डालः स्यात् । "चाण्डाल इत्यपि ” । मृतचैलैर्निन्धमांसः इमशाने तस्य जीवितमित्येकैकम् ॥ ४ ॥ कारुः शिल्पी द्वे चित्रकारादे: । शिल्पं कला सास्त्यस्य शिल्पी । “तक्षा च तन्तुवायच नापितो रजकस्तथा । पञ्चमधर्मकारथ कारवः शिल्पिनो मताः” इत्यपि । तैः सजातिभिः संहतैः श्रेणिः | सजातीयशिल्पीसङ्घः श्रेणि- रित्यर्थः । स स्त्रीपुंसलिङ्गः । एकम् | कुलकः । कुलिकः । “कुलिको नाग- भेदे स्याद्रुमेदे कुलसत्तमे " इति मेदिनी | कुलश्रेष्ठी द्वे शिल्पीकुलप्रधा- नस्य । शिल्पिमेदानाह । मालाकारः मालिकः द्वे "माळी इति प्रसि- Diglized by Google fa सटीकामरकोशस्य [ शूद्रवर्गः कुम्भकारः कुलालः स्यात्पलगण्डस्तु लेपकः || तन्तुवायः कुविन्दः स्यात्तुन्नवायस्तु सौचिकः ॥ ६ ॥ रङ्गाजीवश्चित्रकरः शस्त्रमार्जोऽसिधावकः ।। पादूकुचर्मकारः स्यायोकारो लोहकारकः ॥ ७ ॥ नाडिन्धमः स्वर्णकारः कलादो रुक्मकारकः ।। स्याच्छाङ्क्षिकः काम्बविकः शौल्बिकस्ताग्रकुट्टकः ॥ ८॥ तक्षा तु वर्द्धकिस्त्वष्टा रथकारस्तु काष्ठतद् || ग्रामाधीनो ग्रामतक्षः कौटतक्षोऽनधीनकः ॥ ९ ॥ 66 द्धस्य " । पुष्पमाला पण्यमस्य मालिकः ॥ ५ ॥ कुम्भकार: कुलाल: " द्वे कुंभार इति ख्यातस्य । पलगण्डः लेपकः द्वे गृहादौ लेपकारस्य "गंवडी इत्यादि ख्यातस्य " । तन्तुवाय: “तत्रवायः तन्द्रवायः तत्रवाप इति ओष्ठ्या- न्तोऽपि ” । कुविन्दः “कुपिन्द इत्यपि । कुप क्रोघे" । द्वे पटानां निर्मातरि कोष्ठी इति ख्याते ” । तुनवायः सौचिकः द्वे कञ्चुक्यादेर्निर्मातरि "शिंपी इति ख्याते " । सूच्या वानं शिल्पमस्य सौचिकः ॥ ६ ॥ रङ्गाजीवः चित्र- कर: द्वे “चितारी, रंगारी इत्यादि ख्यातस्य " । रङ्गं श्वेतपीतरक्तादिक- माजीवति रङ्गाजीवः । शस्त्रमार्जः असिधावकः द्वे शस्त्रघर्षणोपजीविनः “शिकलगार इति ख्यातस्य " । पादूकृत् चर्मकारः द्वे "चांभार इति ख्यातस्य " । पादू: पादत्राणि करोति पादूकृत् तान्तः । व्योकारः लोह- कारकः द्वे लोहार इति ख्यातस्य । व्यो इत्यव्ययं लोहबीजवाचीति श्रीभोजः ॥ ७ ॥ नाडिन्धमः स्वर्णकारः कलादः रुक्मकारकः चत्वारि स्वर्णकारस्य " सोनार इति ख्यातस्य " । शाशिकः काम्बविकः द्वे शङ्खचल- यादेः कर्तरि कंकणकार, “कांसार " इति ख्याते । शौल्बिकः ताम्रकुट्टक: द्वे "तांबट इति ख्यातस्य " शुल्नं ताम्रं तद्धटनं शिल्पमस्य शौबिकः ॥ ८ ॥ तक्षा वर्द्धकिः त्वष्टा रथकारः काष्ठत पत्रवर्द्धके: “सुतार इति ख्यातस्य " | वर्द्धयति छिनति काष्ठं वर्द्धकिः । तक्षाणौ | त्वष्टारौ । काष्ठं तक्ष्णोति तनू- करोति काष्ठतद् । काष्ठतक्षौ । ग्रामाधीनो यस्तक्षा स ग्रामतक्ष इत्येकं “गांवचा सुतार इति ख्यातस्य " । “ग्रामकौटाभ्यां च तक्ष्णः " इति टच् । अनधीनकः स्वाधीनो यस्तक्षा स कौटतक्षः स्यात् । एकम् ॥ ९ ॥ क्षुरी Dighized by Google 1 १०] द्वितीर्य काण्डम्. क्षुरी मुण्डी दिवाकीर्तिनापितान्तावसायिनः || निर्णेजकः स्याद्रजकः शौण्डिको मण्डहारकः ॥ १० ॥ जाबालः स्यादजाजीवो देवाजीवस्तु देवलः || स्यान्माया शाम्बरी मायाकारस्तु मँतिहारकः ॥ ११ ॥ शैलालिनस्तु शैलूषा जायाजीवाः कृशाश्विनः ॥ .. भैरता इत्यपि नटाश्चारणास्तु कुशीलवाः ॥ १२ ॥ मार्दङ्गिका मौरजिकाः पाणिवादास्तु पाणिघाः || वेणुष्माः स्युर्वेणविका वीणावादास्तु वैणिकाः ॥ १३ ॥ २४१ 0-13 मुण्डी । क्षुरि मुण्डि इतिहस्वघटितपाठोऽपि । दिवाकीर्तिः नापितः अन्ताव- सायी पञ्च नापितस्य “नाहावी इति ख्यातस्य" । निर्णेजकः रजकः द्वे वस्त्राणां धावकस्य “परीट इति ख्यातस्य" । शौण्डिकः मण्डहारकः द्वे सुराजीविनः “कलाल इति ख्यातस्य " । शुण्डा सुरा सा पण्यमस्य शौण्डिकः ॥ १० ॥ जाबालः अजाजीव द्वे अजापालस्य "मेढपाळ, मेंढक्या, धनगर इति ख्यातस्य " । देवाजीव: "देवाजीवीत्यपि" देवलः द्वे देवसेवोपजी- विनः "गुरब, देवळी इति ख्यातस्य । देवं लक्षणया तत्स्वं लातीति देवलः" माया शाम्बरी द्वे इंद्रजालस्य "गारूड इति ख्यातस्य" । शम्बराख्यस्यासुर- स्पेयं शाम्बरी । मायाकारः प्रतिहारकः "प्रतिहारिक: प्रातिहारिक इत्यपि द्वे मायाविनः गारुडीति ख्यातस्य" । प्रतिहारो व्याजः प्रयोजनमस्य सं तथा ॥ ११ ॥ शैलाली शैलूषः जायाजीवः कृशाश्री भरतः भारत इत्यपि । “ कृशाश्वेन च यत्प्रोक्तं नटसूत्रमधीयते । रङ्गावतारी शैलूषो नटो भरत- भारतौ " इति वाचस्पतिः | नटः षई नटेषु "नटवा इति ख्यातेषु " नटति नृत्यति नटः । चारण: कुशीलवः द्वे कथकानां नटविशेषाणाम् । " कुत्सितं शीलमस्त्यस्य कुशीलवः " ॥ १२ ॥ मार्दनिकाः मौरजिकाः द्वे मृदत्वादनकुशलानां “मृदंगी पखवाजी इति ख्यातानाम्" । पाणिवादाः पाणिषा : द्वे ये पाणितलेनैव पाण्वन्तरे मृदङ्गादिध्वनिमनुकुर्वन्ति तेषां "हाताचे तालघारी इति ख्यातानाम्" । वेणुध्मा: वैणविका: द्वे वेणुवा- दिनां “पांवेकरी इति ख्यातानाम्" । वेणुध्माः आहन्तः सोमपावत् । वीणा- वादा: वैणिका: द्वे बीणावादनं शिल्पमेषां ". इति ख्यातानाम् " 66 Digized by Google 13-17. २४२ सटीकामरकोशस्य जीवन्तकः शाकुनिको द्वौ वागुरिकजालिकौ || वैतंसिकः कौटिकच मांसिकश्च समं त्रयम् ॥ १४ ।। भृतको भृतिभुक् कर्मकरो वैतनिकोऽपि सः || वार्तावहो वैवधिको भारवाहस्तु भारिकः ॥ १५ ॥ विवर्णः पामरो नीचः प्राकृतश्च पृथग्जनः || निहीनोऽपसदो जाल्मः क्षुल्लक श्वेतरच सः ॥ १६ ॥ भृत्ये दासेरदासेयदासँगोप्यकचेटकाः || नियोज्यकिङ्करमैष्यभुजिष्यपरिचारकाः ।। १७ ।। पराचिंतपरिस्कन्दपरजातपरैघिताः ॥ [ शूद्रवर्गः ॥ १३ ॥ जीवान्तकः "जीवन्तिक इत्यपि " शाकुनिकः द्वे पक्षिणां हन्तरि "पक्षांचा पारधी इति ख्याते " । वागुरिक: जालिकः द्वे जालेन मृगान्व- भ्रतः । वागुरा मृगबन्धनी तया चरति वागुरिकः । वैत॑सिकः कौटिकः मांसिकः त्रयं यो मांसविक्रयेण जीवति तस्य "खाटिक इति ख्यातस्य" । वीतंसेन मृगपक्ष्यादिबन्धनोपायेन चरति वैतंसिकः । कुटेन मृगादिबन्धनयं- श्रेण चरति कौटिकः । मांस पण्यमस्य मांसिकः ॥ १४ ॥ श्रुतकः भृति- शुक् कर्मकर: वैतनिकः चत्वारि वेतनोपजीविनः “चाकर, मजूर इति प्रसिद्धस्य " भृतिवेतनं भृर्ति वेतनं भुक्ने भृतिथुकू । वार्तावहः वैवधिक: “विवधिक इत्यपि " द्वे वार्ताया वाहके “कावड्या इति ख्याते ” । विवधः पर्याहारः तं वहति वैवधिकः । विवधवीवधशब्दौ उभयतः बद्धशिक्ये स्कन्धवाह्ये काष्टे वर्तेते । भारवाह: भारिक: “हे ओझेकरी इति ख्यातस्य । भारीति नान्तोऽप्यन्यत्र " ।। १५ ।। विवर्णः पामर: नीचः प्राकृतः पृथक्- जनः निहीनः अपसदः “ अपशेद इति भरतमालायाम्" जाल्मः क्षुल्लक 'खुल्लकः । खुल्लकत्रिषु नीचेऽल्पे इति रभसः " | इतरः दश नीचस्य ।। १६ ।। भृत्यः दासेर: दासेयः दासः दाश इति तालव्यान्तोऽपि " गोप्यकः चेटक: “चेडक इत्यपि " नियोज्यः किरः प्रैष्यः “प्रेष्यः इत्यपि " भुजिष्यः परिचारकः एकादश दासस्य । ग्रैष्य इत्यत्र प्रादूहोढेति वृद्धिः ॥ १७ ॥ पराचितः "पराजितोऽपि । परैराजीयते स्म " परिस्कन्द: “परिष्कन्दः परे - मेति वा पत्वम् । परिष्कमः परिस्कन्नथ इत्यपि " परजातः परैधितः चत्वारि Digitized by Google 44 2 द्वितीय काण्डम्. २४३ मन्दस्तुन्दपरिमृज आलॅस्यः शीतकोऽलसोऽनुष्णः ॥ १८ ॥ दक्षे तु चतुरपेशलपटवः सूत्थान उष्णश्च || चण्डालप्लवमातङ्गदिवाकीर्तिजनङ्गमाः ॥ १९ ॥ निषादश्वपंचावन्तेवासिचाण्डालपुकसाः ॥ भेदाः किरातशबरपुलिन्दा म्लेच्छजातयः || २० || व्याधो मृगवधाजीवो मृगयुर्लुब्धकोऽपि सः ॥ कौलेयकः सारमेयः कुकुरो मृगदंशकः ।। २१ ।। शुनको भषकः वा स्यादलर्कस्तु स योगितः || श्वा विश्वकद्रुर्मुगयाक्कुशलः सरमा शुनी ॥ २२ ॥ १० ] ८३-२२ परेण संवर्तितस्य । परैराचीयते वर्ध्यते पराचितः । मन्दः तुन्दपरिमृजः “घत्रिः सुन्दपरिमार्जोऽपि ” । आलस्यः शीतकः अलसः अनुष्णः षट् अलसस्य । अलसमस्त्यस्य अलसः अर्श आधच् । “अलस एवं आलस्यः स्वार्थे प्यञ् । अणि अलस इत्यपि " ॥ १८ ॥ दक्षः चतुरः पेशल: पदु: सूत्थानः उष्णः षद् दक्षस्य । " उष्णत्वं शीघ्रकारित्वमस्यास्तीत्युष्णः " । चण्डाल: प्लव: मातङ्गः दिवाकीर्तिः जनगमः "जलजम इत्यपि " ।। १९ ।। निषादः । "निषाद' स्वरमेदेऽपि चण्डाले श्रीवरान्तरे" इति कोशान्तरे । श्वपचः “श्वपाक इत्यपि " अन्तेवासी चाण्डालः पुक्कसः । “पुकसः श्वपचेऽवमे " इति मेदिनी दश चाण्डालस्य । अत्रावान्तर भेदोऽस्ति किश्चित्सोऽनादृतः । किरातादयस्त्रयो म्लेच्छजातयथण्डालानां भेदाः । किरति शरान् किरातः । अरण्यचरा एते । “पुलिन्दः कथ्यते म्लेच्छे पुलिन्द्रोऽपि निगद्यते" इति तारपालः ॥ २० ॥ व्याघः मृगवधाजीवः मृगयु: लुब्धकः चत्वारि व्याघस्य । विध्यति मृगा- न्व्याघः । कौलेयक: सारमेयः कुकुर: “कुकुर इत्यनादिकोशः । कुकुर इति राजमुकुटः । मृगदंशकः ॥ २१ ॥ शुनकः भषकः श्वा शुनकस्य । वनौ । “ 'कुकुरस्तु शुनिः श्वानः कपिलो मण्डलः शुनः" इति वाचस्पतिः । योगितः प्रयोगेण उन्मत्तत्वं प्रापितः श्वा अलर्क: स्यात् मुकुट: " एकम् । यो मृगयाकुशलः या स विश्वकरित्येकं “.पारधी कुत्रा इति ख्यातस्य । विश्वं कन्दते । कदि आह्वाने " । अनी सरमा स्यात् एकम् । सरमा देवशुनी । सामान्यामिधानं तूपचारात् ॥ २२ ॥ यो आम्यः सुकर " 'अलक इति Digitized by Google 22-26 २४४ सटीकामरकोशस्य [ शुद्रवर्ग: विद्रचरः सूकरो ग्राम्यो वर्करस्तरुणः पशुः ॥ आच्छादनं मृगव्यं स्यादाखेटो मृगया स्त्रियाम् ॥ २३ ॥ दक्षिणारुर्लुब्धयोगाद्दक्षिणेर्मा कुरङ्गकः ॥ चौरैकागारिकस्तेनदस्युतस्करमोषकाः ॥ २४ ॥ प्रतिरोधिपरास्कन्दिपाँटञ्चरमलिम्लुचाः ।। चौरिका स्तैन्यचौर्ये च स्तेयं लोप्तं तु तद्धने ॥ २५ ॥ वीतंसस्तूपकरणं बन्धने मृगपक्षिणाम् || उन्माथ: कूटयन्त्रं स्यादागुरा मृगबन्धनी ॥ २६ ॥ 66 स विचर: स्यात् एकं “गांवडकर इति ख्यातस्य यस्तरुणः पशुर- जादिः स वर्करः एकं " 'बकरा इत्यादि ख्यातस्य तरुणपशुमात्रस्य " आच्छोदनं मृगव्यं आखेट: मृगया चत्वारि पापद्धे: “शिकारी इति ख्यातायाः । मुगया स्त्रियाम्” || २२ || लुब्धयोगात् लुब्धकसबन्धादक्षिणा- क्षिणेस कुरङ्गको दक्षिणेर्मा स्यात् । व्याघेन कृतव्रण इत्यर्थः एकम् । दक्षिणेर्माणौ । चौर: “पचाद्यचि चोर इत्यपि " । ऐकागा- रिकः । एकमसहार्य अगारं प्रयोजनमस्य । ऐकागारिक चौरे इति निपातनात् साधुः । स्तेनः दस्युः तस्करः मोषकः ॥ २४ ॥ प्रतिरोधिः परास्कन्दिः पाटञ्चरः “पटञ्चर इत्यपि ” । चोरजीर्णपटयोः पटच्चर इति नामानुशासनम् " । मलिम्लुचः दश चोरस्य । चौरिका “चोरिकेत्यपि ” । स्तैन्यं स्तेयम् । “स्तेनस्य भावः कर्म वा स्तैन्यमिति घ्यजन्तं केचिदिच्छन्ति । स्तेनाद्यनलोपश्चेति वार्तिकेन स्तेयमिति च साधु । “स्तेयं स्तैन्यं च चौर्ये स्यान्चौरिकाचोरिके स्त्रियाम्” इति वाचस्पतिः । चौर्य चत्वारि स्तेयस्य । चौरस्य भावः चौरिका | चौर्य धनं लोप्तं स्यात् । “लोत्रम् | लोत्रमश्रुणि चोरित इति विश्वः । लोतमिति जटाधर: " । एकम् ॥ २५ ॥ मृगपक्षिणां बन्धननिमित्तं यदुपकरणं पाशजालादि स वीतंस इत्येकम् “ बितंस इत्यपि " । उन्माथ: कूटयत्रं द्वे मृगपक्षिबन्धनार्थ छलेन यद्यत्रं निवेश्यते तत्र “सांपळा इति ख्याते " । बागुरा मृगबन्धनी द्वे जालीकृतरज्जुविशेषे “मृगांचे जाळें इति ख्याते " ॥ २६ ॥ शुल्म "शुल्मेत्यपि ङीषन्तापि " वराटकं Digtized by Google १० ] द्वितीय काण्डम्. शुल्ब वरॉटकं स्त्री तु रज्जुखिषु वटी गुणः || उद्घाटनं घटीयन्त्रं सलिलोदाहनं महेः ॥ २७ ॥ 26.24. २४५ पुंसि वेमाँ वायँदण्डः सूत्राणि नरि तन्तवः || वाणियू॑तिः स्त्रियौ तुल्ये पुस्तं लेप्यादिकर्मणि ॥ २८ ॥ पाँञ्चालिका पुतिका स्यादत्रदन्तादिभिः कृता || (जतुत्रपुविकारे तु जातुषं त्रापुषं त्रिषु ॥ ) २९ ॥ (१ ) पिटकः पेटकः पेटा मञ्जूषाऽथ विहङ्गिकाँ || रज्जु: वटी गुणः पश्च रजो: “मुंब दोरी चप्हाट इति ख्याताया: " । तत्र वराटकोऽस्त्रियाम् । रज्जुः स्त्रियाम् । वटी त्रिषु । “रञ्जः शुल्बा बराटो ना” इति रनकोश: । " सुम्यं वटाकर इति स्वामिपाठः " । प्रहे: कूपात्सलिलमूर्ध्न बाह्यते येन तस्मिन् यत्रे “रहाट, लाट इति ख्याते" उद्घाटनं घटीयत्रं चेति द्वयमित्यर्थः ॥ २७ ॥ वेमा “वेम इत्यपि " वायदण्ड: "वापदण्ड इत्योध्य- मध्योऽपि " द्वे वखव्यूतिदण्डस्य “कोष्पाचें धोटें इति ख्यातस्य " । वयति सन्तुननेन वेमा | बेमानौ । ऊयते इति वायः वानं तदर्थो वामदण्डः तालव्य - मध्यः । सूत्राणि तन्तवः द्वे “सूत इति ख्यातस्य । सूत्रतन्तुरिति समस्तं हारा- वल्याम् " । तन्तुः पुंसि । वाणिः व्यूतिः “व्युतिरिति द्विरूपकोशः । विशिष्टा ऊतिर्व्यूतिः” द्वे तन्तुवानस्य “विणणें इति ख्यातस्य " | लेप्यं मृदा पुतलिकादिकरणम् । आदिना काष्ठ पुत्तलिकाकर्म गृपते तत्र पुस्तमित्येकम् । यदुक्तम् । “मृदा वा दारुणा वाथ वस्त्रेणाप्यथ चर्मणा । लोहरतैः कृतं वापि पुस्तमित्यभिधीयते” इति ॥ २८ ॥ वस्त्रद्न्तादिभिः कृता पुत्रिका पाञ्चालिका स्यात् । “पश्चालिकेत्यपि” पञ्चभिर्वर्णैरल्यते भूष्यते । घन् । एकं “बाहुली इति ख्यातस्य " | पुत्र इवेति कन् । दन्तो गजदन्तः आदिना चर्मकाष्ठमृच्छिलेत्यादिग्रहणम् । जतु लाक्षा तद्विकारो जातुषम् । त्रपु वर्ग तद्विकारखापुषम् । एकैकम् । “त्रपुजतुनोः षुक्" ॥ २९ ॥ पिटकः पेटकः पेटा “पेडेति सुकुटः । पीडेति खामी " मञ्जूषा चत्वारि वस्त्रालङ्कारादिस्थापनार्थ कृताया मजूषायाः “पेटी इति ख्यातायाः ” । आद्यौ पेटारिकायां परौं महत्यामिति स्वामी । विहङ्गिका भारयष्टिः द्वे शिक्याधारलगुडस्य "खुंटी १ इदम सापत्र पुस्तकेऽपि नास्ति । Digitized by Google 30-33 सटीकामरकोशस्य [ शुद्रवर्गः भारयष्टिस्तदालम्बि शिक्यं काचोऽथ पादुका || ३० ।। पादूरुपानत्स्त्री सैवानुपदीना पदायता ॥ नत्री वत्री वस्त्रा स्यादवादेस्ताडनी कशा ॥ ३१ ॥ चॉण्डालिका तु कण्डोलवीणा चण्डालवलकी ॥ नाराची स्यादेषणिका शाणस्तु निकषः कषः ॥ ३२ ॥ ब्रश्चनः पत्रपरशुरीषिका तूलिका समे || "तैजसावर्तनी भूषाँ भस्रा चर्मप्रसेविकाँ |॥ ३३ ॥ २४६ इत्यादिख्यातस्य " । इयं भारोद्वाहनार्था चतुर्दण्डिकेति सभ्याः । शिक्या- धारस्कन्धग्राहयोलगुड इति द्रविडाः । विहङ्गमेत्यपि पाठः । तस्यां भारयष्ट्या- मालम्बते तत्तदालम्बि शिक्यं काचः स्यात् । “काचः शिक्ये मणौ नेत्ररोगमेदे मृदन्तरे" इति विश्वः । द्वे आलम्बमानस्य रज्जुपञ्जरस्स "शिर्के इति ख्यातस्य" । पादुका ॥ ३० ॥ पादू: उपानत् त्रयमपि स्त्रियां पादत्राणस्य "जोडा इति ख्यातस्य " । सैवोपानत् पदायता पदवत् आयता पादायामेन बद्धा अनु- पदीना एक अनुरायामे सादृश्ये वा । अनुपर्द बद्धा अनुपदीना उपानत् इति कौमुद्यामुक्तम् । “वाहाण इति ख्यातस्य " । नधी वधी वरत्वा त्रयं चर्ममय्या रज्ज्वाः “वाधी इति ख्यातायाः | अश्वादेस्ताडनी रज्जुः कशा स्यात् एकं " जेरबंद इति ख्यातस्य । आदिना उष्ट्रगर्दभचोरादिग्रहः " ॥ ३१ ॥ चाण्डालिका चाण्डालिकेत्यपि" कण्डोलवीणा “कण्टोलवीणेत्यपि कण्डोलीति पृथगपि " चाण्डालवल्लकी त्रयं किनरीति ख्याताया अन्त्यजयी- जायाः । नाराची एषणिका द्वे स्वर्णकाराणां नाराचाकृतिर्या लोहशलाका तत्र " कांटा, तराजू इति ख्याते ” । शाण: निकषः कषः त्रीणि स्वर्गादि यत्र घर्षणेन परीक्ष्यते तस्याः शिलायाः “कसोटी, निसाणा इत्यादि- ख्याताया: " ॥ ३२ ॥ अनः पत्रपरशुः द्वे खर्णादिच्छेदनार्थस्य परशोः "कानस इति ख्यातस्य " । ईषिका “इषिका इषीका इत्यपि " तूलिका द्वे शलाकाभेदस्य " सळई इति ख्यातस्य" । तैजसं आवर्त्यते यत्र सा तेजसा- वर्तनी । स्वर्णादिपाकार्थः पात्रविशेष: मूषा स्यात् “मूस इति ख्याता" । मूषा सृषी मूषी । “भूषा त्वावर्तनी सूषी" इति शब्दार्णवः । मुष स्तेय इत्यस्सा- द्विदाघडि इस्खादिरपि । इस्खा मुषा मुषी । एकम् । “भा चर्मप्रसेविका । चर्मप्रसेवक इत्यपि " द्वे अभिज्वलनार्थस्य चर्मप्रसेवकस्य "भाता इति ख्यातस्य " Diglized by Google " | १० ] द्वितीयं काण्डम्. ऑस्फोटनी वेधनिका कृपाणी कर्तरी समे ॥ वृक्षादनी वृक्षभेदी टङ्क: पाषाणदारणः ॥ ३४ ॥ क्रको स्त्री करपत्रमारा चर्मप्रभेदिका || सूम स्थूणाज्य प्रतिमा शिल्पं कर्म कलादिकम् ॥ ३५ ॥ प्रतिमानं प्रतिबिम्बं प्रतिमा प्रतियातना प्रतिच्छाया ॥ प्रतिकृतिरर्चा पुंसि प्रतिनिधिरुपमोपमानं स्यात् ।। ३६ ॥ वाच्यलिङ्गाः समस्तुल्यः सदृक्षः सहशः सदृक् || साधारणः समानश्च स्युरुत्तरपदे त्वमी ॥ ३७ ॥ 33-37 44 || ३३ || आस्फोटनी लास्फोटनी । “वेधनी तु लास्फोटन्यां स्फोटनी वृषदेशिका " इति वाचस्पतिः वेधनिका द्वे मण्यादेर्वेघोपयुक्तस्य शस्त्रभेदस्य 'सामता इति ख्यातस्य " कृपाणी कर्तरी द्वे स्वर्णपात्रादि विच्छिते येन तस्य कातर इति ख्यातस्य । वृक्षादनी वृक्षभेदी द्वे वृक्षभेदनार्थस्य शस्त्रभेदस्य “वांकस, तासणी इति ख्यातस्य" । टङ्कः “तक इत्यपि " पाषाणदारणः द्वे पाषाणदारणार्थस्य घनभेदस्य " टांकी इति प्रसिद्धस्य " ॥ ३४ ॥ क्रकचः करपत्रं द्वे काष्ठादिविदारणार्थस्य करवत इति ख्यातस्य । आरा चर्मप्रभेदिका द्वे चर्मखण्डनार्थस्य शस्त्रभेदस्य आरी इति ख्यातस्य | सूर्मी "सूर्मिरिति वा " स्थूणा अयःप्रतिमा त्रयं लोहप्रतिमायाः । कला गीतनुत्यादिकं यत्कर्म तच्छिल्पम् । आदिना रथकारादिकर्म ॥ ३५ ॥ प्रतिमानं प्रतिबिम्बं प्रतिमा प्रतियातना प्रतिच्छाया प्रतिकृतिः अर्चा प्रतिनिधिः अष्टौ प्रतिमायाः । “प्रतिकृत्य मीयतेऽनेन प्रतिमानम् । माङ् माने " । प्रतिनिधिः पुंसि । उपमा उपमानं द्वे उपमितकरणस्य | "भावे करणे च । येनोपमीयते या चोपमि- तिस्तयोरे ते नामनी इत्यर्थः । केचित्तु पूर्वान्विते इत्याहुः " ॥ ३६ ॥ समा- दिसप्तकं समान्तरस्य । “सह मानेन वर्तते समानं मानमस्येति वा समानः । एते वाच्यलिङ्गाः ” । सहक् शान्तः । अमी निभसंकाशादयः उत्तरपदे स्थिताः सदृशपर्याया वाच्यलिङ्गाय स्युः ॥ ३७ ॥ यथा पितृनिभः पुत्रः नित्यसमासोऽयं पित्रा सदृश इत्यर्थः । मातृनिभा कन्या मातुः सदृशीत्यर्थः । आदिना भूतरूपकल्पादिग्रहः । “यथा पितृभूतः पितृरूपः । पितृकल्पः " । Dightizad by Google 37-41 २४८ सटीकामरकोशस्य [ शूद्रवर्गः निभसंकाशनीकाशप्रतीकाशोपमादयः ॥ कर्मण्या तु विधाभृत्याभृतयो भर्म वेतनम् ॥ ३८ ॥ भरण्यं भरणं मूल्य निर्वेश: पण इत्यपि || .सुरा हलिप्रिया हाला परिसुदरुणात्मजा ॥ ३९ ॥ गन्घोत्तमा प्रसन्नेराकादम्बर्यः परिस्रुता । मदिरा कश्यमद्ये चाप्यवदंशस्तु भक्षणम् ॥ ४० ।। शुण्डापानं मदस्थानं मधुवारा मधुक्रमाः ॥ मध्वासवो माघवको मधु माध्वीकमद्वयोः ॥ ४१ ॥ कर्मण्या विधा भृत्या भृतिः भर्म वेतनम् ॥ ३८ ॥ भरण्यं "भरण्येत्यपि " भरणं मूल्यं निर्देशः पणः एकादश वेतनस्य । सुरा हलिप्रिया हाला परि- सुत् वरुणात्मजा ॥ ३९ ॥ गन्धोत्तमा प्रसन्ना इरा कादम्बरी परिता मंदिरा कश्यं मद्यं त्रयोदश मद्यस्य | कदम्बे जातो रसः कादम्बस्तं राति कादम्बरी " । "तत्र गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा" इति वचनात् सुरादि द्वयं गौड्यादित्रिविधमद्यस्य | शेषं मद्यमात्रस्येत्येके | पानरुचिजननायें यज्यञ्जनं मक्ष्यते सोऽवदंश इत्येकं “भर्जितचणकादिभक्षणस्य " ॥ ४० ॥ शुण्डापानं मदस्थानं द्वे मद्यगृहस्य | "गुण्डा पानं इति पृथगपि । झुण्डा पानगृहे मता । “अप्यम्बुइस्तिनीवेश्याहस्तिहस्तसुरासु च” इति मेदिनी । “झुण्डापि जलहस्तिन्यां मदिराकरिहस्तयोः” इति विश्वः । “पानं पीतिमाजनरक्षणे” इति मेदिनी। पीय- तेऽसिम्पानम् | मधुवारः मधुक्रम: द्वे मधुपानपरिपाळ्याः । “मधुनो बारः. समयः मधुवारः " । मध्वासक: माधवकः मधु माध्वीकम् । माकमि- " " त्यपि | मृद्धीका द्राक्षा तस्याः विकारः । “तस्य विकारे " इत्यण् । चत्वारि- मधुकपुष्पोद्भवस्य मद्यस्य । " द्वौ द्वौ पर्यायावित्यपि मतम् । माकमिति पाठे मध्वादि द्वयं द्राक्षारसस्य " । तत्र माध्वीकं मधु च इयोः न किंतु- लीबे एव ।। ४१ ॥ मैरेयम् । मिरायां देशविशेषे ओषधिविशेषे वा भवम् । नद्यादिभ्यो ढक् । आसवः सीधु: "तालव्यादिरपि शीधुरिति । यद्यपि शीधुरिक्षुरसैः परपरासवो भवेत् । मैरेयं धातकीपुष्पगुडघानाम्बुसंहितम्" इति माधवः । तथापि भेदमनाइत्योक्तम् । त्रयमिक्षुशाकादिजन्यस्य मद्य- Digitized by Google १०] द्वितीय काण्डम्.. मेरेयमासवः सीधुर्मेदको जगलः समौ ॥ संघानं स्यादभिषवः किंण्वं पुंसि तु नमहूः ॥ ४२ ॥ कारोत्तरः सुरामण्ड आपानं पानगोष्टिका || चषकोऽस्त्री पानपात्रं सरकोऽप्यनुतर्षणम् ॥ ४३ ॥ धूर्तोऽक्षदेवी कितवोऽक्षधूर्ती द्यूतकृत्समाः ॥ स्युलमकाः प्रतिभुवः सभिका द्यूतकारकाः ॥ ४४ ॥ द्यूतोऽस्त्रियामक्षवती कैतवं पण इत्यपि ॥ पणो क्षेषु ग्लहोऽक्षास्तु देवनाः पाशकाश्च ते ॥ ४५ ॥ २४९ 41-45. विशेषस्य | सीधुरत्रियाम् । आसवः पुंसि । मेदकः जगल: हे सुराकल्फस्य | मद्यभेदस्येत्येके । जगलो मदनद्रुमे । “मेदके पिष्टमद्ये च " इति कोशान्तरम् । संघानं अभिषवः द्वे मद्यसंघानस्य । फलवंशाङ्कुरादिकं दीर्घकालं यत्संघीयते तस्येत्येके । किण्वं “कण्वमित्यपि" नमहूः द्वे तण्डुलादिद्रव्यकृतसुराबीजस्य । “मत्तनमकृताह्वानस्येत्यन्ये” | नग्नहौ ॥ ४२ ॥ सुराया मण्ड अग्रभाग: कारो- तरः " कारेण क्रियया उत्तरः कारोत्तरः । कारोत्तम इत्यपि " एकम् । आपानं पानगोष्टिका द्वे पानार्थायाः सभाया: । " आ संभूय पिबन्त्यत्र आपानम् ” । चषकः पानपात्रं द्वे मद्यपात्रस्य । “चषकोऽस्त्री सुरापात्रे मधु- मद्यप्रभेदयोः” इति मेदिनी । सरकः अनुतर्षर्ण द्वे मद्यपानस्य । अपिशब्दात्स- रकोऽप्यस्त्री । “सरकं वा नानुतर्षो ना" इति रतकोश: । “सरकः सीधुपानेक्षु- शीधुनोमद्यभाजने” इत्यजयः ॥ ४३ ॥ धूर्त्तः “धार्तइत्यपि पाठः । धावनेन आर्त्तः” । अक्षदेवी कितवः अक्षघूर्त्तः द्यूतकृत् पञ्च द्यूतकृतः “सोंगटीबाज, जुबेबाज इति ख्यातस्य" । अक्षैर्दीव्यति अक्षदेवी इभन्तः । लमकः प्रतिभूः द्वे ऋणादौ प्रतिनिधिभूतस्य “जामीन इति ख्यातस्य । प्रति प्रतिनिधिर्म- बति प्रतिभूः” । समिकाः धूतकारकाः द्वयं ये धूतं कारयन्ति तेषाम् । “सभा द्यूतमाश्रयत्वेनास्यास्ति समिकः " ॥ ४४ ॥ धूतः अक्षवती कैतवं पणः चत्वारि धूतस्य । “अक्षाः पाचकाः सन्त्यस्यां सा अक्षवती" । पणः ग्लहः इति द्वे द्यूतजये यत् भाषाबन्धेन ग्राह्यं तस्य । अक्षः देवनः पाशकः त्रयं शारिपरिणयने हेतुभूतस्य पाशस्य "फांसे इति ख्यातस्य " ॥ ४५ ॥ शारी- णामितस्ततो नयने परिणाय इत्येकम् । अस्त्रियामित्यस्य अष्टापदेन शब्देन ३२ Digitized by Google 45-47. 4. २५० सटीकामरकोशल्य परिणायस्तु शारीणां समन्तान्नयने स्त्रियाम् ॥ अष्टापदं शारिफलं प्राणिचूतं समाह्वयः ॥ ४६ || उक्ता भूरिप्रयोगत्वादेकस्मिन्येऽत्र यौगिकाः || ताद्धर्म्यादन्यतो वृत्तावह्या लिङ्गान्तरेऽपि ते ॥ ४७ ॥ ॥ इति शूद्रवर्गः ॥ १० ॥ [ शूद्रवर्ग: १०] इत्यमरसिंहकृतौ नामलिङ्गानुशासने || द्वितीयः काण्डो भूम्यादिः साङ्ग एव समर्थितः ॥ १ ॥ सम्बन्धः । अष्टापदं शारिफलं द्वे शारीणामाधारस्य कोष्टकयुक्तस्य वस्त्रादेः "सारीपट इति ख्यातस्य" । शारयस्तु काष्ठादिरचितो धूतोपकरणविशेषः सोंगटी इति लौकिकभाषायां प्रसिद्धः । प्राणिधूतं प्राणिनां भेषकुक्कुटादीनां धूर्त मिथो युद्धलक्षणः क्रीडाविशेष: समाहयः । “अप्राणिमिः कृतं यत्तु तल्लोके द्यूतमुच्यते । प्राणिभिः क्रियते यत्तु सविज्ञेयः समाहयः” इत्युक्तेः । एकम् ॥ ४६॥ अत्र केषांचिल्लिङ्गभेदविधानाभावात्प्रासमपूर्णत्वं परिहरति उक्ता इति । अत्र शूद्रवर्गे यौगिकाः कुम्भकारमालाकारप्रभृतयः शब्दा: काव्यपुराणादिषु पुंस्येव भूरिप्रयोगत्वात्प्रचुरप्रयोगदर्शनादेकसिभेव लिङ्गे उक्ता निर्दिष्टास्ते- ऽन्यतोऽन्यत्र स्त्रीत्वादिविशिष्टे विशिष्यवृत्तौ सत्यां ताद्धर्म्यात् विशिष्टानां विशेष्यवर्मत्वालिङ्गान्तरे स्त्रीलिङ्गादावप्यूहनीयाः । अपिशब्दात रूढा अपि करणकुलालादयो जातिवचनत्वात् पुंसि स्त्रियां व वर्तन्ते इति ज्ञेयम् । यस्थाव- यवशक्य एवार्थो बुध्यते स यौगिकः । यस्यावयवशक्तिमनपेक्ष्य समुदायक्ष- क्तिमात्रेणार्थी बुध्यते स रूढः । तत्र यौगिको लिङ्गान्तरे यथा | कुम्भकारी स्त्री । कुम्भकारं कुलम् । एवं मालाकारी | मालाकारम् । अण्णन्वत्वात्त्रियां ङीप् । अयौगिको यथा । करणी । कुलाली । अत्र जातेरस्त्रीविषयादिति ङीष् ॥ ४७ ॥ इति शूद्रवर्गः ॥ १० ॥ श्रीमत्यमरविवेके महेश्वरेण विरचित एवायं भूम्या- दिद्वितीयः काण्ड: समाप्तः ।। इति सटीकामरकोशस्य द्वितीय काण्डं समाप्तम् ॥ Diglized by Google वर्गाकाः 9 २ Y ५ ६ ७ ८ अमरकोश्चद्वितीयकाण्डस्य वर्गानुक्रमेण लोकसंख्या. वर्गनामानि. मूकश्लोकाः क्षेपकश्लोकाः १० भूमिवर्ग: पुरवर्ग: शैलवर्ग: वनौषधिवर्गः सिंहादिवर्गः मनुष्यवर्ग: ब्रह्मवर्ग: क्षत्रियवर्गः ९ वैश्यवर्ग: शुद्धवर्गः १८ २० ८ 2 १६९॥ ४३ १३९॥ 9 ११९॥ १११ १ ४७ .II. o २॥ S . १३॥ संकलनया वर्गाः मूलश्लोकाः | क्षेपक श्लोकाः १२ एवं ७४५॥ Diglized by Google 1.2 अय सटीकामरकोशस्य तृतीयं काण्डम्. विशेष्यनिः संकीर्णैर्नानार्थैरव्ययैरपि । लिङ्गादिसंप्रर्वर्गाः सामान्ये वर्गसंश्रयाः ॥ १ ॥ स्त्रीदाराद्यैर्यदिशेष्यं यादृशैः प्रस्तुतं पदैः || गुणद्रव्यक्रियाशब्दास्तथा स्युस्तस्य भेदकाः ॥ २ ॥ श्रीगणेशाय नमः ॥ ॥ अथ तृतीयकाण्डो व्याख्यायते । तत्र वक्ष्यमाण- वर्गानाह । विशेष्यनिमैरिति || सामान्ये साधारणत्वात्सामान्याख्येऽस्मि - न्काण्डे विशेष्यनिमैर्विशेष्यं स्त्रीदारादि पूर्वोक्तं तदधीनलिङ्गवचनैः सुकृत्या- दिभिः शब्दैः तथा संकीर्णैः परस्परविजातीयार्थैः कर्मपारायणादिभिः तथा नानार्थैः अनेकार्थेषु वर्तमानैर्नाकलोकादिभिः अव्ययैरादादिभिर्लिंङ्गसंग्रहै: स्त्रियामीद्धिरामैकाजिस्यादिभिरादिशब्दानामसंग्रहै लङ्काशेफालिकेत्या- दिभिः शब्दैरुपलक्षितास्तत्तनामका वर्गाः वक्ष्यन्त इति शेषः । ते च वर्गाः स्वतत्रा नेत्याह । वर्गसंश्रया इति । वर्गाः संश्रया येषां ते । पूर्वोक्तस्वर्गा- दिवर्गसंबन्धिन एवेत्यर्थः ॥ १ ॥ इह शास्त्रे रूपादिभेदेनैव प्रायशो लिङ्गनि- र्णयः तद्वदेवात्रापि वर्गे स्यादिति भ्रमनिरासार्थ व्यापकं लक्षणमाह । स्त्रीदाराद्यैरिति । यादृशैः स्त्रीलिङ्गत्वादियुक्तैः स्त्रीदाराद्यैः पदैर्यद्विशेष्यं स्त्रीदारादिरूपं यथा प्रस्तुतं प्रक्रान्तं तस्य विशेष्यस्य भेदका व्यावर्तका गुण- द्रव्यक्रियाविशिष्टाः शब्दास्तथा स्युः । विशेष्यस्य यादृशे लिङ्गवचने तादृश- लिङ्गवचना एव भवेयुरित्यर्थः । तत्र गुणः सुकृतादिस्तद्विशिष्टो यथा । सुकृ- तिनी स्त्री | सुकृतिनो दाराः । सुकृति कुलम् । द्रव्यं दण्डादि तद्विशिष्टो यथा । दण्डिनी स्त्री दण्डिनो दाराः । दण्डि कुलम् | क्रिया पचनादिव्यापार- स्तद्विशिष्टो यथा । पाचिका स्त्री । पाचका दाराः पाचकं । कुलम् ॥ २ ॥ सुकृती पुण्यवान् धन्यः त्रयं भाग्यसंपन्नस्य । “धन्या Digtized by Google + १] तृतीयं काण्डम्. सुकृती पुण्यवान् धन्यो महेच्छस्तु महाशयः ॥ हृदयालुः सुहृदयो महोत्साहो महोद्यमः ॥ ३ ॥ प्रवीणे निपुणाभिज्ञविज्ञनिष्णातशिक्षिताः ॥ वैज्ञानिकः कृतमुखः कृती कुशल इत्यपि ॥ ४ ॥ पूज्यः प्रतीक्ष्यः सांशयिकः संशयापन्नमानसः ॥ दक्षिणीयो दक्षिणाईस्तत्र दक्षिण्य इत्यपि ॥ ५ ॥ स्युर्वदान्यस्थूललक्ष्यैदानशौण्डा बहुप्रदे || जैवातृकः स्यादायुष्मानन्तर्वाणिस्तु शास्त्रवित् ॥ ६ ॥ 2-1 २५३ । धात्र्यामलक्योः स्याद्धन्यं पुण्यवति त्रिषु” इति विश्वमेदिन्यौ । सुकृतम- स्यास्ति सुकृती । धनं लब्धा धन्यः धनायाई इत्यर्थः । महेच्छ: महाशयः द्वे उदारं चित्तं यस्य तस्य दयालोः । “आशयः स्यादभिप्राये मानसाधार- योरपि " इति मेदिनी | हृदयालुः सुहृदय: "सहृदय इति पाठः । अत्र प्रश स्तपरत्वं हृदयशब्दस्य | हृदयवान् हृदयिक इत्यपि " द्वे यस्य चित्तं प्रशस्तं तस्य । महोत्साहः महोघमः द्वे दुरापेऽपि कृत्येऽध्यवसितक्रियस्य । 46 महा- नुद्यमो ऽस्य महोद्यमः " ॥ ३ ॥ प्रवीणः निपुणः अभिज्ञः विज्ञः निष्णातः शिक्षितः वैज्ञानिक: "श्रीह्मादित्वाहनि विज्ञानिक इत्यपि " कृतमुखः कृती कुशलः दश प्रवीणस्य । “ कृतं कर्म प्रशस्तमस्य कृती" ॥ ४ ॥ पूज्यः प्रती- क्ष्यः द्वे । एतल्लक्ष्यम् । “भक्ति: प्रतीक्ष्येषु कुलोचिता ते” इति । सांशयिकः संशयापनमानसः द्वे संशयमापनं मानसं यत्र स्थाप्यादौ तस्य । तथा च संशयविषयीभूतोऽर्थः सांशयिक इति दीक्षिताः । संशयमापत्र इति ठम् । दक्षिणीयः दक्षिणाई: दक्षिण्यः " दाक्षिण्य इत्यपि " त्रीणि यो दक्षिणामर्हति तस्य ॥ ५ ॥ वदान्यः "वदन्य इत्यपि " स्थूललक्ष्य: "स्थूललक्ष इत्यपि " दानशौण्डः बहुप्रदः चत्वारि दानशूरस्य । “मां याचस्खेति बदति वदान्यः | स्थूलैर्महद्भिर्लक्ष्यते स्थूललक्ष्यः ।" जैवादकः आयुष्मान् द्वे "जैवातृकः पुमा न्सोमे कृषकायुष्मतोखिषु” इति विश्वमेदिन्यौ | अतिशयितमायुरस्यायुष्मान् । अन्तर्वाणिः शास्त्रवित् द्वे शासशस्य । “अन्तर्वाणयति । वण शब्दे । ” ॥ ६ ॥ परीक्षकः कारणिकः द्वे प्रमाणैरर्थनिधायकस्स । “करनैयरति कारणिकः । " 27 " Digheized by Google सटीकामरकोशल्य [विशेष्य निवर्गः परीक्षकः कारणिको वरदस्तु समर्घकः || हर्षमाणो विकुर्वाणः प्रमना हृष्टमानसः ॥ ७ ॥ दुर्मना विमना अन्तर्मनाः स्यादुत्क उन्मनाः ॥ दक्षिणे सरलोदारौ सुकलो दातृभोक्तरि ॥ ८ ॥ तत्परे प्रसितासक्ताविष्टार्थोयुक्त उत्सुकः ॥ प्रतीते प्रथितख्यातवित्तविज्ञातविश्रुताः ॥ ९ ॥ गुणैः प्रतीते तु कृतलक्षणातलक्षणौ ॥ इभ्य आब्यो धनी स्वामी त्वीश्वरः पतिरीशिता ॥ १० ॥ अघिभूर्नायको नेता प्रभुः परिवृढोऽधिपः ।। २५४ बरदः समर्थकः द्वे वराणां दातरि । हर्षमाणः विकुर्वाणः प्रमनाः हृष्टमानसः चत्वारि हृष्टचेतसः । “प्रकृष्टं मनो यस्य प्रमनाः ” ॥ ७ ॥ दुर्मनाः विमनाः अन्तर्मना: त्रीणि सान्तानि व्याकुलचेतसः “दुःस्थितं मनोऽस्य दुर्मनाः । विगतं विविधं वा मनो यस्य विमनाः ।" उत्कः उच्छब्दात्स्वार्थे कन् । उन्मना: द्वे उत्कण्ठितस्य । “उद्गतं मनोऽख उन्मना: । " दक्षिणः सरलः उदारः त्रयं सरलस्य | दक्षति वर्धते ऋज्वाशयत्वादक्षिणः । यो दाता चासौ भोक्ता च तत्र सुकल इत्येकम् ॥ ८ ॥ तत्परः प्रसितः आसक्तः त्रीणि तात्पर्ययुक्तस्य । तत्परं उत्तमं यस्य तत्परः । इष्टार्थोयुक्त उत्सुकः द्वे अभिमतार्थे सोद्योगस्य । प्रसितासक्ताविष्टा उयुक्त इति पाठे आविष्टान्तं चतुष्कमासक्ते । "पश्चापि तत्परपर्याया इत्येके ।" प्रतीतः प्रथितः ख्यातः वित्तः विज्ञातः विश्रुतः षट् ख्यातस्य । प्रथते स्म प्रथितः । “प्रथ प्रख्याने " ॥ ९ ॥ कृतलक्षणः आहतलक्षण: "आहितलक्षण इत्यपि" द्वे शौर्यादिभिः ख्याते "लक्षणं नाम्नि चिहे च" इति विश्वः । आहतमभ्यस्तं लक्षणमस्य । “आहतं गुणितेऽपि स्यात्" इति विश्वः । यल्लक्ष्यम् । ककुत्स्थ इत्याहतलक्षणोऽभूदिति । इभ्यः आढ्यः धनी त्रीणि "इभ्यो धनवतीभ्या तु करेण्यां सड़कीतरौ” इति हेमचन्द्रः । बहुधनमस्य धनी । खामी ईश्वरः । "ईश्वरो मन्मथे शम्भौ नाये स्वामिनि वाच्यवत्" इति विश्वमेदिन्यौ । पतिः ईशिता ।। १० । अघिभूः नायकः नेता प्रभुः परिवृढः अधिपः दश प्रभोः । Digitized by Google १] A-45 तृतीयं काण्डम्. अधिकर्द्धिः समृद्धः स्यात्कुटुम्बव्यापृतस्तु यः ॥ ११ ॥ स्यादभ्यागारिकस्तस्मिनुपाधिश्च पुमानयम् || वराङ्गरूपोपेतो यः सिंहसंहननो हि सः ॥ १२ ॥ निर्वार्यः कार्यकर्ता यः संपन्नः सत्त्वसंपदा || अवाचि मूकोऽथ मनोजवसँः पितृसन्निभः ॥ १३ ॥ सत्कृत्यालङ्कृतां कन्यां यो ददाति स कूँकुदः ।। लक्ष्मीवाँलक्ष्मणः श्रीलः श्रीमान्त्रिग्घस्तु वत्सलः ॥ १४ ॥ स्यायालुः कारुणिकः कृपालुः सूरतः समाः ॥ स्वतत्रोपावृतः स्वरी स्वच्छन्दो निरवग्रहः ॥ १५ ॥ ईशितारौ । अघिभुवौ । नेतारौ । अधिकद्धिः समृद्ध द्वे सुसंपन्नस्य | “ अधिका ऋद्धिर्यस्य अधिकर्द्धिः" । कुटुम्बव्याप्तः ॥ ११ ॥ अभ्यागारिकः उपाधि: त्रीणि कुटुम्बपोषणादिव्यापारयुक्तस्य । “अभ्यागारे नियुक्तः अभ्यागारिकः " । अगारान्ताइन् इकादेशः । उपाधिर्नित्यं पुंसि । अङ्गान्यव- सवाः रूपं लावण्यं वरैरङ्गरूपैरुपेतो यः स सिंहसंहनन इत्येकम् ॥ १२ ॥ यः सवसंपदा व्यसनेऽप्यक्षुब्धं मनः सत्वं तत्संपत्त्या संपन्नः सन्कार्य करोति स निर्वार्य इत्येकम् । “निर्धार्य इत्यपि " । संपन्न इत्यत्र संयुक्त इति पाठः । "व्यसनेऽभ्युदये वापि ह्यविकारं सदा मनः । तत्तु सत्त्वमिति प्रोक्तं नमवि- निर्बुधैः किल" इति सरणात् । अवाक् मूकः द्वे “मूयते बध्यते वागस्य " । मनोजवसः । मनोजव इत्यपि । “मनोजवपितृसधर्माण: " इति नाममाला । पितृसभिभः द्वे पितृतुल्यस्य ॥ १३ ॥ परिणेत्रे आदरपूर्वकमलंकृतां कन्यां यो ददाति स कूकुद इत्येकम् । “कुकुद इत्यपि " । लक्ष्मीवान् लक्ष्मणः श्रील: "लील इत्यपि” श्रीमान् चत्वारि लक्ष्मीवतः । स्त्रिग्धः वत्सलः बत्से पुत्रादिस्नेहपानेsभिलाषोऽस्यास्ति द्वे स्नेहयुक्तस्य ॥ १४ ॥ दयालुः कारुणिक: कृपालुः सूरतः “सुरत इत्यपि " चत्वारि स्वतन्त्रः अपावृतः स्वैरी “स्खैर इत्यपि " खच्छन्दः न्दस्य । “ख: आत्मा तत्रं प्रधानं यस्य स्वतन्त्र : ' ॥ १५ ॥ परतन्त्रः परा- श्रीन: परवान् नाथवान् चत्वारि पराधीनस्य । "पर स्वाम्पसास्ति पर- निरवग्रहः दयाशीलख | पश्च स्वच्छ- "" Dightized by Google [ विशेष्यनिनवर्गः २५६ सटीकामरकोशस्य परतन्त्रः पराधीनः परवान्नाथवानपि ॥ अधीनो निम्न आयत्तोऽखच्छन्दो गृह्यकोऽप्यसौ ॥ १६ ॥ खलपूः स्याडहुकरो दीर्घसूत्रश्चिरक्रियः ॥ जाल्मोऽसमीक्ष्यकारी स्यात्कुण्ठो मन्दः क्रियासु यः ॥१७॥ कर्मक्षमोऽलङ्कमणः क्रियावान्कर्मसूद्यतः ॥ स कार्मः कर्मशीलो यः कर्मशूरस्तु कर्मठः ॥ १८ ॥ भरण्यभुक्कर्मकरः कर्मकारस्तु तत्क्रियः ॥ अपस्नातो मृतस्रात आमिषाशी तु शौष्कुलः ॥ १९ ॥ वान्” । परवन्तौ । अधीनः निघ्न आयतः अस्वच्छन्दः गृह्णकः पञ्चकमधीन- मात्रे ! इनमधिगतः अधीनः अघि उपरि इनो यस्येति वा । न स्वच्छन्दो- ऽस्याखच्छन्दः" । नवानामेकार्थत्वमित्येके || १६ || खलपू: बहुकरः द्वे संमा- र्जनादिकारिणः । खलं चत्वरं पुनाति मार्जयति खलपूः खलप्वौ । दीर्घसूत्रः चिरक्रियः द्वे यः स्वल्पकालसाध्यं चिरेण करोति तस्यालसविशेषस्य | दीर्घे सूत्रं व्यवस्था यस्य दीर्घसूत्रः । “सूत्रं तन्तुव्यवस्थयोः" इति विश्वः । चिरेण क्रियाऽस्य चिरक्रियः । जाल्मः असमीक्ष्यकारी द्वे यो गुणदोषानविसृश्य करोति तस्य | यः क्रियासु मन्दोऽलसो मृढो वा स कुण्ठ इत्येकम् ॥ १७ ॥ कर्मक्षमः अलङ्कमण: द्वे कर्मणि शक्तस्य । “कर्मणे क्रियायै अलं समर्थः अलकर्मीणः” । कर्मसु य उयुक्तः स क्रियावान् एकम् । कार्मः कर्मशीलः द्वे नित्यं कर्मण्येव प्रवृत्तस्य । स्त्रियां तु कार्मी । कर्मशूर: कर्मठ: द्वे प्रयत्नेन य आरब्धं कर्म परिसमापयति तस्य । “कर्मणि घटते कर्मठः” । “कर्मणि घटो- उठच्” इति पाणिनिः ॥ १८ ॥ भरण्यभुक् भरण्यं वेतनं भुङ्गे “कर्मण्यभुगि- त्यपि " कर्मकरः द्वे वेतनं गृहीत्वा कर्म करोति तस्य । तत्कर्मैव क्रिया यस्य स तत्क्रियः । वेतनं विनापि क्रियावान् स कर्मकार इत्येकम् । अपस्नातः मृतस्त्रातः द्वे मृतमुद्दिश्य स्नातस्य । आमिषाशी शौष्कुलः द्वे मत्स्यमांसमक्ष- कस्य । “शौष्कल इति वा पाठः ” । शुष्कलः । "शुष्कलः शुष्कमांसल पणिके पिशिताशिनि " हैमः ॥ १९ ॥ बुभुक्षितः भुषितः जिषत्सुः अश- नायितः चत्वारि बुभुक्षितस्य । अत्तुमिच्छु: जिषत्सुः । सनन्तादुः । “अशनस Digized by Google i १] तृतीयं काण्डम्. बुभुक्षितः स्यात्सुघितो जिघत्सुरशनायितः ॥ परान्नः परपिण्डादो भक्षको घस्मरोऽमरः ॥ २० ॥ आथूनः स्यादौदरिको विजिगीषाविवर्जिते || उभौ त्वात्मम्भरिः कुक्षिम्भरिः स्खोदरपूरके ॥ २१ ॥ सर्वान्नीनस्तु सर्वान्नभोजी गृधुस्तु गर्धनः ॥ लुब्घोऽभिलाषुकस्तृष्णक् समौ लोलुपलोलुभौ ॥ २२ ॥ सोन्मादस्तून्मदिष्णुः स्यादविनीतः समुद्धतः || मत्ते शौण्डोत्कटक्षीबाः कामुके कमिताऽनुकः ॥ २३ ॥ कम्रः कामयिताऽभीकः कमनः कामनोऽभिकः ॥ २५७ 40-23 " इच्छा अशनाया सा जाताऽख " | परान्नः परपिण्डाद: द्वे परानोपजीविनः । भक्षकः घसरः अग्ररः त्रीणि भक्षणशीलस्य । “अतीत्यमरः ” ॥ २० ॥ आधूनः औदरिकः द्वे विजिगीषाविवर्जिते उत्कर्षेच्छारहिते । बुभुक्षयाय - न्तपीडिते इत्यर्थः । उदरे प्रसित औदरिकः । “उदराहगाधूने” इति ठक् । आत्मम्मरि: कुक्षिम्भरिः द्वे यः खोदरं बिभर्ति तस्य "पोटभरू इति ख्यातस्य" । आत्मानं बिभर्ति आत्मम्भरिः ॥ २१ ॥ सर्वानीनः सर्वानमोजी द्वेयः सर्वेषां वर्णानां अभानि भुक्ते तस्य परमहंसादे: । गृभुः गर्धनः द्वे आकाङ्क्षाशीलस्य । लुब्धः । अभिलाषुकः तृष्णक् त्रीणि अभिलाषशीलस्य । “लुभ्यति स लुब्धः” । अभिलष्यतीति अभिलाषुकः । “लष कान्तों" कान्तिरिच्छा । “लक्ष्-' पतेत्युकञ् ” । पश्चापि लुब्धस्येति केचित् । तृष्णजौ । लोलुपः लोलुभः द्वे अतितृष्णाशीलस्य ।, गर्हितं लुम्पति लोलुपः” ॥ २२ ॥ सोन्माद: । “उम्मद इति सून्माद इति वा पाठः । सु अतिशयित उन्मादोऽस्य" । उन्मदिष्णुः द्वे उन्मादशीलस्य । अविनीतः समुद्धतः द्वे दुर्बिनीतस्य । “न. व्यनायि अविनीतः " । मत्तः शौण्डः उत्कटः क्षीब: "श्रीममिति नान्तो- ऽप्यस्ति " चत्वारि मत्तस्य । झुण्डायां पानागारे भवः शौण्डः । तत्र भव इत्यण् । “झौण्डो मत्ते च विख्याते” इति विश्वः । “उत्कटस्तीव्रमचयोः” इति हैमः । कामुकः कमिता अनुकः ॥ २३ ॥ कञः कामविता अभीक: कमनः कामनः अभिकः नव कामुकस्य । अनु कामयते अनुकः । अमीको Diglized by Google 24-27 २५८ सटीकामरकोशस्थ विधेयो विनयग्राही वचनेस्थितः आश्रवः ॥ २४ ॥ वश्यः प्रणेयो निभृतविनीतप्रश्रिताः समाः ।। धृष्टे धृष्णग्वियातच प्रगल्भः प्रतिभान्विते ॥ २५ ॥ स्यादष्टे तु शालीनो विलक्षो विस्मयान्विते || अधीरे कातरस्त्रस्ते भीरुंभीरुकभीलुकाः ॥ २६ ॥ आशंसुराशंसितरि गृहयालुर्ब्रहीतरि | श्रद्धालुः श्रद्धया युक्ते पतयालुस्तु पातुके ॥ २७ ॥ लज्जाशीलेऽपत्रपिष्णुर्वन्दारुरभिवादके || [ विशेष्यनिनवर्गः दीर्घमध्यो इस्त्रमध्यथ । विधेयः विनयग्राही वचनेस्थितः आश्रवः चत्वारि वचनब्राहिणि । प्रवृत्तौ निवृत्तौ वा विधातुं शक्यः विधेयः । बचने तिष्ठति स बचनेस्थितः । “तत्पुरुषे कृति" इत्यलुक् ॥ २४ ॥ वश्यः प्रणेयः वे चशङ्गतस्य “प्रकर्षेण नेतुं शक्यः प्रणेयः ” । अत्र विधेयादिषडपि वशत्र- तस्म वा । निभृतः विनीतः प्रश्रितः त्रयं विनीतस्य । नितरां अमारि निभृतः । "भृञ् भरणे" । धृष्ट: कृष्णक् “धृष्णुरित्यपि " बियातः त्रीणि अविनीतस्य । “विरुद्ध यातं चेष्टितं यस्य दियातः " । धृष्णजौ । प्रगल्मः प्रतिभान्वितः द्वे सप्रतिभस्य । प्रत्युत्पन्नमतित्वं प्रतिभा । "प्रज्ञा नवन- वोन्मेषशालिनी प्रतिभा मता" इति रुद्रः ॥ २५ ॥ अभृष्टः शालीनः द्वे सलज्जस्य । विलक्षः विस्मयान्वितः द्वे " परकीयधर्मशीलादों प्राप्ताथ- र्यस्य" । अधीरः कातरः द्वे भयक्षुत्पिपासादिव्याकुलस्य । " ईषत्तरति कातरः । ईषदर्थे चेति कोः कादेशः " । त्रस्तः " त्रस्तुरित्यपि " मीरु: “भीत इत्यपि " भीरुकः मीलुकः चत्वारि भयशीलस्य ॥ २६ ॥ आशंसुः आशंसिता द्वे वाञ्छाशीलस्य । गृहयालुः ग्रहीता द्वे ग्रहणशीलस्य । श्रद्धा आस्तिक्यबुद्धिस्तया युक्ते श्रद्धालुरित्येकम् । पतयालु: पातुक: द्वे पतनशी- लस । “पतयति तच्छीलः पतयालुः " ॥ २७ ॥ लजाशीलः अपत्र- पिष्णुः द्वे लोकलजायुक्तस्य । “लजा शीलमस्य लज्जाशीलः" । बन्दारुः अभिवादकः द्वे बन्दनशीलस्य । “वन्दते तच्छीलः वन्दारूः हिंसः श्रीहंसामीले । “शृणाति तच्छील: शराः" । वर्धिष्णुः Diglized by Google १] तृतीयं काण्डम्. २५९ शरारुर्घातको हिंसः स्यादर्धिष्णुस्तु वर्धनः ॥ २८ ॥ उत्पतिष्णुस्तृत्पतिताऽलकरिष्णुस्तु मण्डनः || भूष्णुर्भविष्णुर्भविता वर्तिष्णुर्वर्तनः समौ ॥ २९ ॥ निराकरिष्णुः क्षिप्तुंः स्यात्सान्द्रस्निग्धस्तु मेदुरः || ज्ञाता तु विदुरो विन्दुर्विकासी तु विकस्वरः ॥ ३० ॥ विसृत्वरो विसृमरः प्रसारी च विसारिणि || सहिष्णुः सहनः क्षन्ता तितिक्षुः क्षमिता क्षमी ॥ ३१ ॥ क्रोधनोऽमर्षणः कोपी चण्डस्त्वत्यन्तकोपनः ॥ जागरूको जागरिता घूर्णितः प्रचलायितः ॥ ३२ ॥ स्वभक् शयालुर्निद्रालुर्निद्राणशयितौ समौ ॥ 28-32 वर्धनः द्वे वर्षनशीलस्य । “वर्धते तच्छीलः वर्धिष्णुः " ॥ २८ ॥ उत्पतिष्णुः उत्पतिता द्वे उत्पतनशीलस्य । “उत्पतति तच्छील: उत्पतिष्णुः" । अत्र ये तृमिष्णुचूस्नुक्रुक्मरजित्यादयः प्रत्ययास्ते तच्छीलतद्धर्मतत्साधुकारिषु बोद्धव्याः | ताच्छील्ये प्रयोगः प्रायेण । अलङ्करिष्णु: मण्डन: द्वे अलङ्करण- शीले । भूष्णुः भविष्णुः भविता त्रीणि भवनशीले । वर्तिष्णुः वर्तनः द्वे वर्तनशीले ॥ २९ ॥ निराकरिष्णु: क्षिमुः “क्षिष्णुरिति केचित् " द्वे निराकर्तरि । सान्द्रो घनः स चासौ स्त्रिग्घश्य सान्द्रस्निग्धः मेदुरः स्यात् एकम् | यल्लक्ष्यम् । मेघैर्मेदुरमम्बरमिति | ज्ञाता विदुरः विन्दुः त्रयं ज्ञातरि । “वेदनशीलः विदुरः" विकासी "तालव्यान्तोऽपि " विकस्वरः “विक- श्वर इत्यपि " द्वे विकासशीले ॥ ३० ॥ विसृत्वर: विटमरः प्रसारी विसारी चत्वारि प्रसरणशीले । सहिष्णुरित्यादिषद् क्षमाशीले ॥ ३१ ॥ क्रोधन: अमर्पण: कोपी त्रीणि कोपशीलस्य । “अवश्यं कृप्यति कोपी " । चण्ड: अत्यन्तकोपनः द्वे अतिक्रोधशीले । जागरूक: जागरिता द्वे जागरण- शीले । चूर्णितः प्रचलायितः द्वे निद्राघूर्णितस्य । घूर्ण भ्रमणे । “प्रचलाया जाताऽस्येति प्रचलायित " ॥ ३२ ॥ स्वप्नक् शयालु: निद्रालु: त्रीणि निद्राशीलस्य । “शयालु: स्यादजगरे निद्राशीले च कुकुरे" इति विश्वमे- दिन्यौ । खप्नजौ । निद्राण: "निद्रित इत्यपि " शयितः द्वे सुतस्य । परा- मुखः पराचीन: विमुखस्य । 'पराअत्यनमिमुखीभष 44 Digitized by Google -33-3b सटीकामरकोशस्य. [ विशेष्यनिनवर्गः पराङ्मुखः पराचीनः स्यादवाङयधोमुखः ॥ ३३ ॥ देवानथति देवय विष्वँग्रङ् विष्वगवति || यः सहायति सध्यङ् स स तिर्यङ् यस्तिरोंऽञ्चति ॥ ३४ ॥ वदो वदावदो वक्ता वागीशो वाक्पतिः समौ ॥ वाचोयुक्तिपटुर्वाग्मी वावदूकोऽतिवक्तरि ॥ ३५ ॥ स्याज्जल्पाकस्तु वाचालो वाचाटो बहुगर्हावाक् || दुर्मुखे मुखराबद्धमुखौ शक्ः प्रियंवदे || ३६ ॥ लोहलः स्यादस्फुटवाग्गर्ह्यवादी तु कदः || २६० परामुख: " । अवाङ् अधोमुख: द्वे “अवाश्चत्यधोमुखीभवति अवाङ्" अवाश्रौ ॥ ३३ ॥ यो देवानञ्चति गच्छति पूजयति वा स देवधम् । एकम् । चान्तम् " । स्त्रियां देवद्रीची” । यो विष्वक् समन्तादश्चति गच्छति स विष्वन्यङ् "विष्यव्यङ् इति तालव्यमध्योऽपि " | त्रियां विष्वद्रीची । “विष्वग्देवयो टेरपश्चतावप्रत्यये” इति पाणिनिः । चान्तं एकम् । यः सहाञ्चति तुल्यं गच्छति स सध्यङ् | एकम् | सध्ययौ । स्त्रियां सधीची । “सहस्य सध्रिः” इति पाणिनिः । यस्तिरो वक्रमञ्चति स तिर्यङ् । एकम् । “तिरसस्तिर्यलोपे" इति पाणिनिराह ॥ ३४ ॥ वदः वदावदः वक्ता श्रीणि वक्तरि | वागीशः वाक्पतिः द्वे अनवद्योदामवादिनि । वाचोयुक्तिपटु: "पटुरिति पृथगपि ” । "वाग्मी पटौ सुराचार्ये" इति विश्वमेदिन्यौ । वाम्मी द्वे नैयायिकस्य | वाचो- युक्तीति वाग्दिगिति पछ्या अलुक् । “प्रशस्ता वागस्य वाग्मी " । चावदूकः अतिवक्ता द्वे बहुभाषिणि ॥ ३५ ॥ जल्पाकः बाचाल: वाचा : बहुगर्सवाक चत्वारि यो बहु अवाच्यं वक्ति तस्य । कुत्सितं बहु भाषते वाचालः वाचाटः । "आलजाटचौ बहुभाषिणि" इति सूत्रेण साधु । जल्पाकी । विवात्त्रियां ढी । दुर्मुखः सुखरः अबद्धमुखः त्रयमनर्गलमुखस्य | "निन्दितं सुखमस्य सुखरः । न बद्धं नियमितं मुखमख अबद्धमुखः " । शक्लः प्रियंवदः द्वे प्रिय- वादिनि । शक्नोति वक्तुमिति शक्त इति स्वामी । शन इति सर्वधरः ।। ३६ ॥ लोइलः अस्फुटवाक् द्वे अस्फुटवादिनि । “न स्फुटा वागस्यास्फु टयाक्” । गर्मवादी कद्रदः द्वे कुत्सितमापिणि । कुत्सितं मति कद्रदः । Diglized by Google १] तृतीयं काण्डम्. समौ कुवादकुचरौ स्यादसौम्यस्वरोऽस्वरः ॥ ३७ ॥ रवणः शब्दनो नादीवादी नादीकरः समौ ॥ जडोऽज्ञ ऍडमूकस्तु वक्तुं श्रोतुमशिक्षिते ॥ ३८ ॥ तूष्णींशीलस्तु तूष्णीको नमोऽवासा दिगम्बरे || निष्कासितोऽवकृष्टः स्यादपध्वस्तस्तु धिकृतः ॥ ३९ ॥ आत्तगँर्वोऽभिभूतः स्याद्दापितः साधितः समौ ॥ प्रत्यादिष्टो निरस्तः स्यात्प्रत्याख्यातो निराकृतः ॥ ४० ॥ २६१ 37-4.0 " “रथवदयोध” इति कोः कदादेशः । गर्ह्य वदति गर्ह्यवादी " | कुवादः कुचरः द्वे दोषकथनशीले । “कुत्सितं चरति कुचरः" । असौम्यस्वरः अस्वरः द्वे काकादिस्वरवदपस्वरयुक्तस्य ॥ ३७ ॥ रवणः शब्दनः द्वे शब्दशीलस्य । नान्दीवादी नान्दीकर: द्वे स्तुतिविशेषवादिनः । “ नान्दीं बदति तच्छीलः नान्दीवादी" | "आशीर्वचनसंयुक्ता स्तुतिर्यस्मात्प्रवर्तते || देवद्विजनृपादीनां तस्मानान्दीति कीर्त्यते” इति भरतः । जडः अज्ञः द्वे अस्यन्तमूढस्य | यदुक्तम् । “इष्टं वानिष्टं या सुखदुःखे वा न चेह यो मोहात् । विन्दति परवशगः स मवे- दिह जडसंज्ञकः पुरुषः" इति । यो वक्तुं श्रोतुं च शिक्षितो न भवति स. एडमूकः । अनेडसूक इति पाठे नास्त्येडो मूकोऽसादिति विग्रहः । एडो बधिरः । “त्रिलिङ्गोऽनेडमूकः स्याच्छठे वाक्श्रुतिवर्जितः” इति रमसः ॥ ३८ ॥ तूष्णींशीलः तूष्णीकः द्वे तूष्णीम्भावयुक्तस्य । शीले को मलोपत्रेति बार्ति- केन तूष्णीमो मस्य लोपः । “तूष्णीं शीलं यस्य तूष्णींशील: " । नमः अवासाः दिगम्बरः त्रीणि नमस्य । अवाससौ । निष्कासितः निष्कामित इत्यपि । अवकृष्टः द्वे निर्गमितस्य । अपध्वस्तः धिकृतः द्वे निर्भत्सितस्य ॥ ३९ ॥ आत्तगर्वः आसगन्धः । “गन्धो गन्धक आमोदे लेशे संबन्धगर्वयो:" इति बिश्वः । “गन्धो गर्यो लवोऽपि च" इति त्रिकाण्डशेषः । अभिभूतः द्वे भग्न- दर्पस्य । “आत्तगन्धः पलायितः” इति कोशान्तरे । पलायनकर्तुरपि । लक्ष्यम् । "कर्णोऽपि भूत्वा कथमातगन्धः" इति भारतचम्पू: । “चत्वारोऽपि पर्याया इत्येके” । दापितः “दायित इत्यपि । तत्र दय दाने इति धातुः " साघितः द्वे " धनादिकं प्रदापितस्य प्रदापितस्य धनादेर्वा ” । “धनादिकं दापयतीति दापितः” इति राजमुकुटः / नेत्यादिष्टादि चतुष्कं निराकृतस्य ॥ ४० ॥ Digitized by Google . 40-44 २६९. सटीकामरकोशस्य [विशेष्यनिनवर्गः निकृतः स्यादिप्रकृतो विप्रलब्धस्तु वशितः || मनोहतः प्रतिहतः प्रतिबद्धो हतश्च सः ॥ ४१ ॥ अघिक्षिप्तः प्रतिक्षिप्तो बद्धे कीलितसंयतौ || आपन्न आपत्प्रातः स्यात्कान्दिशीको भयद्भुतः ॥ ४२ ॥ आक्षारितः क्षारितोऽभिशस्ते संकसुको स्थिरे || व्यसनातपरक्तौ दो विहस्तव्याकुलौ समौ ॥ ४३ ॥ विक्लवो विह्वलः स्यानु विवशोऽरिष्टदुष्टधीः ॥ कश्यः कशाई सन्नद्धे त्वाततायी वघोद्यते ॥ ४४ ॥ द्वेष्ये त्वक्षिगतो वध्यः शीर्षच्छेद्य इमौ समौ ॥ निकृत: विप्रकृतः द्वे विवर्णीकृतस्य । विप्रलब्धः वश्चितः द्वे "वधानं प्राप्तस्य " | मनोहतः प्रतिहतः प्रतिबद्धः हतः चत्वारि मनसि इतस्य । “कृतमनोभङ्गस्येत्यर्थः” ॥ ४१ ॥ अधिक्षिप्तः प्रतिक्षिप्तः द्वे "कृताक्षेपस्य" कस्यचिच्छौर्यादिकं प्रति स्पर्धमानस्य | "दुर्वचनमधिक्षेपः" इति राजमुकुटः ।. बद्धः कीलितः संयतः त्रीणि रज्ज्वादिना निबद्धस्य | आपन्न: आपत्प्राप्तः द्वे आपदं गतस्य । " आपद्यते स आपन: " । कान्दिशीक: भगद्रुतः द्वे मयात्पलायितस्य । कां दिर्श गच्छामीति चिन्तयन् पलायितः कान्दिशीक ॥ ४२ ॥ आधारितः क्षारितः अभिशस्तः त्रयं लोकायवादेन दूषितस्य । मैथुननिमित्तं मिथ्यादूषितस्येति केचित् । “आक्षारो मैथुनं प्रत्याक्रोशो जातो. ऽस्य आधारितः " । संकसुकः अस्थिरः द्वे चलप्रकृतेः । संकसतीति संक- सुकः । “कस गतौ " । व्यसनातः उपरक्तः द्वे व्यसनपीडितस्य । विहस्तः व्याकुलः द्वे शोकादिभिरितिकर्तव्यतामूढस्य । “विक्षिप्तो हस्तो यस्य विहस्तः " ॥ ४३ ॥ विक्लवः विहलः द्वे शोकादिना गात्रभङ्गं प्राप्तस्य । विडलतीति विडलः । “हल चलने ” । विवशः अरिष्टदुष्टषी: द्वे आसनमरणदूषितषुद्धेः अरिष्टेन दुष्टा धीर्यस्स" । कश्यः कशाई द्वे कशाषातमर्हतः । कशा- वेत्रम् | समद्धे वर्म जिघांसौ आततायीत्येकम् । आततं यथा तथाऽयितुं शीलमस्य | "अय गतौ” ॥ ४४ ॥ द्वेष्यः अक्षिगतः द्वेषार्हस्य | "मई: द्वेष्यः" । वध्यः शीर्षच्छेषः द्वे बघाईस । “वघमर्हति वध्यः” । यो विषेण . Digitized by Google १] तृतीयं काण्डम्. विष्यो विषेण यो वध्यो मुसल्यो मुसलेन यः ॥ ४५ ॥ शिश्विदांनोऽकृष्णकर्मा चपलश्चिकुरः समौ ॥ दोषैकदृक् पुरोभागी निकृतस्त्वनृजुः शठः ॥ ४६ ॥ कर्णेजपः सूचकः स्यापिशुनो दुर्जनः खलः || नृशंसो धातुकः क्रूरः पापो धूर्तस्तु वञ्चकः ॥ ४७ ॥ अज्ञे मूढयथाजातमूर्खवैधेयबालिशाः || कदर्ये कृपणक्षुद्रकिंपचानमितंपचाः ।। ४८ ।। निःखस्तु दुर्विषो दीनो दरिद्रो दुर्गतोऽपि सः || 45-28 वध्यः हन्तव्यः स विष्य इत्येकम् । यो सुसलेन वध्यः स मुसल्यः एकम् ॥४५॥ शिविदानः अकृष्णकर्मा द्वे पुण्यकर्मणः । “शिविदानं कृष्णकर्मेति पाठे द्वे पापकर्मणः । अत्र श्विता वर्णे इति धातोः वितेत्यान दत्वं सनों- लुक् च । वेतितुमिच्छति शिश्चिदानः” । चपलः चिकुर: द्वे यो विचारमन्त- रेण शटिति वधादिकार्यमाचरति तसिन् । दोषैकडक् पुरोभागी द्वे दोषमात्रं पश्यतः । “दोष एकसिन् दृक् ज्ञानं यस्य दोषैकहकू " निकृत: अनुजुः शठ? त्रयं यस्यान्तःकरणं वक्रं तस्य । निकृन्तति निकृतः । “कृती छेदने " ॥ ४६॥ कर्णेजपः । “तत्पुरुषे कृति" इति सप्तम्या अलुक् । सूचकः द्वे कर्णे परापवाद् वदतः । विस्मृतबोधकस्येति कश्चित् | पिशुनः दुर्जनः खलः त्रयं परस्परमेदन- शीलस्य। पिशुनः सूचकस्यापि पर्यायो वा । नृशंसः धातुकः क्रूरः पापः चत्वारिं परद्रोहशीले । “नॄन् शंसति नृशंसः” । धूर्तः वञ्चकः द्वेप्रतारणशीलस्य । “धूर्वति हिंसति धूर्तः " ॥४७॥ अज्ञः मूढः “मुग्ध इत्यपि " यथाजातः मूर्खः धैधेयः बालिश: पप्पूर्खस्य । बालिशस्तु शिशौ मूर्खे इति । “जातं जन्मकालविशेषम- नतिक्रम्य वर्तते तदस्यास्ति यथाजातः । कदर्यः कृपणः क्षुद्रः किंपचानः मितं- यचः । “मितनखे च” इति खच् सुमागमः । पञ्च यो धर्मात्मपुत्रदारादिकं पी- डयन् लोमादर्थसंचयं करोति तस्य । “कुत्सितोऽर्थः स्वामी कदर्यः । किंपचः अ- नमितंपच इति छेदो वा । तत्र न मितंपचोऽमिर्तपचः । तद्भिश्रोऽनमितंपच:" ॥४८ ।। निःखः दुर्विषः दीनः दरिद्रः दुर्गतः पश्य दरिद्रस्य । “खानिष्क्रान्तो निःस्वः " । वनीयकः “बनीपक इत्यपि " याचनका मार्गणः याचकः अर्थी Digitized by Google 49-52 सटीकामरकोश वनीयँको याचनको मार्गणो याचकार्थिनौ ॥ ४९ ॥ अहंकारवानहंयुः शुभंयुस्तु शुभान्वितः ॥ दिव्योपपादुका देवा नृगवाद्या जरायुजाः ॥ ५० ॥ स्वेदजाः कृमिदंशाद्याः पक्षिसर्पादयोऽण्डजाः || ( इति प्राणिवर्गः (१) २६४ [ विशेष्यनिवर्गः उद्भिदस्त रुगुल्माद्या उद्भिदुद्भिज्जमुद्भिदम् ॥ ५१ ॥ सुन्दरं रुचिरं चारु सुषमं साधु शोभनम् || कान्तं मनोरमं रुच्यं मनोज्ञं मञ्ज मञ्जुलम् ॥ ५२ ॥ तदाँसेचनकं तृप्तेर्नास्त्यन्तोयस्य दर्शनात् || पत्र याचकस्य ।। ४९ ॥ अहंकारवान् अहंयुः द्वे अहंकारिणः । अहंकारो यस्यास्ति अहंकारवान् । मतृप् | अहमिति मान्तमव्ययम् | अहंयुरित्यत्र मत्व- र्थीयो युस् प्रत्ययः एवं शुभंयुरित्यत्रापि । “अहंशुभमोर्युम्” इति पाणिनिः । शुभंयुः शुभान्वितः द्वे "शुभयुक्तस्य । “अकसादुपपद्यन्त इत्युपपादुकाः दिवि भवाः दिव्याः दिव्याय ते उपपादुकाध | नारकन्यावृत्त्यर्थं दिव्यपदम् । मातापित्रादिदृष्टकारणनिरपेक्षा अदृष्टसहकृतभ्यो गुणेभ्यो जाता ये देवास्ते दिव्योपपादुका उच्यन्ते । एकम् नृगवाद्या जरायुजाः स्युः । एकम् । आ शब्दादश्वादयः । गर्भाशयो जरायुस्ततो जाता जरायुजा: । कमिदंशाषा: स्वेदजाः स्युः । एकम् । आद्यशब्दान्मत्कुणमशकादयः ॥ ५० ॥ वेदहेतुत्वा- दुष्मा स्वेदः ततो जाताः खेदजाः । पक्ष्यादयोऽण्डजाः । एकम् । अण्डेभ्यो जाता अण्डजाः । आदिना मत्स्यादिग्रहः ॥ इति प्राणिवर्गः | तरुगुल्माद्या उद्भिदः । ते हि जायमाना भुवमुद्भिन्दन्तीत्युद्भिदः । आद्यशन्दात्तृणादिग्रहः । एकम् | उद्भित् उद्भिज उद्भिदं त्रयमुद्भिदि ॥ ५१ ॥ सुन्दरं रुचिरं चारु सुषमं साधु शोभनं कान्तं मनोरमं “ मनोहरमित्यपि ” । रुच्य मनोज्ञं मञ्ज मञ्जुलं द्वादश सुन्दरस्य । सु शोभनं॑ स॒मं सर्वमस्य सुषमम् । “सुविनिर्दुर्ग्य: " इति समः सस्य षत्वम् । रम्यं मनोरमं सौम्यं भद्रकं रामणीयकमित्यपि ।। ५२ ॥ यस्य दर्श- नात् दृङ्मनसोस्तृप्तेरन्तो नास्ति । यह्नहुशो दृष्टमप्यधिकामेव प्रीतिं जनयतीति १ इदं तालपत्रपुस्तकेऽपि मा 11 Digitized by Google i । तृतीयं काण्डम्. अभीष्टेऽभीप्सितं हृद्यं दयितं वल्लभं प्रियम् ॥ ५३ ॥ निकृष्टप्रतिकृष्टार्वरेफॅयाप्यावमाघमाः कुप्यकुत्सितावद्यखेटगर्ह्याणकाः समाः ॥ ५४ ॥ || मलीमसं तु मलिनं कच्चरं मलदूषितम् || पूतं पवित्रं मेध्यं च वीघ्रं तु विमलार्थकम् ।। ५५ ।। निर्णितं शोधितं मृष्टं निःशोष्यमनवस्करम् || असारं फल्गु शून्यं तु वशिकं तुच्छरिक्तके ॥ ५६ ।। क्लीबे प्रधानं प्रमुखप्रवेकानुत्तमोत्तमाः ॥ मुख्यवर्यवरेण्याश्च प्रवर्होऽनवरार्ध्यवत् ॥ ५७ ॥ परार्ध्याग्रप्राग्रहरप्राग्र्याम्याग्रीयमग्रियम् ।। २६५ 53-57 44 46 44 यावत् तदासेचनकं स्यात् । “असेचनकमित्यपि” । अभीष्टं अभीप्सितं हृद्यं दयितं वल्लभं प्रियं षडभीष्टस्य । “अभ्यालुमिष्यते स अभीप्सितम्" ॥ ५३ ॥ निकृष्टः प्रतिकृष्टः अर्वा । “अर्वा तुरङ्गमे पुंसि कुत्सिते वाच्यलिङ्गके” इति कोशान्तरे | रेफः रेपः । “ रेप: स्यानिन्दिते क्रूरे” इति विश्वः । याप्य:- अवमः अघमः कुपूयः “कपूय इत्यपि | पृषोदरादित्वादत्वम्" । कृत्सितः अवद्यः खेट: गर्हाः अणक: 'आणक इत्यपि" त्रयोदशावमस्य । “खेटति त्रासयति खेट: " । अर्वा नान्तः । अर्वन्तौ ॥ ५४ ॥ मलीमस मलिन कचरं मलदूषितं चत्वार्यनुज्ज्वलस्य । “कुत्सितं घरति कन्वरम् " । पूतं पवित्रं मेध्यं त्रीणि । वीघ्रमित्येकं विमलार्थकं स्वभावनिर्मलस्येत्यर्थः । 'विमला- त्मकमित्यपि पाठः " ॥ ५५ ॥ निर्णिक्तादिपञ्चकमपनीतमलस्य । असारं फल्गु द्वे निर्बलस्य | शून्यं “शुन्यमित्यपि । शुनः संप्रसारण वा च दीर्घत्व- मिति यत्" । वशिकं तुच्छे रिक्तकं चत्वारि “रिक्तस्य " ॥ ५६ ॥ प्रधान प्रमुखः प्रवेकः अनुत्तमः उत्तम: मुख्यः वर्ग: वरेण्यः प्रवई: अनवरार्ध्यः ॥ ५७ ॥ परार्ध्यः अग्रः प्राग्रहरः प्राभ्यः अन्यः अग्रीयः अप्रियः सप्तदश प्रधानस्य | सुखमिव मुख्य: । अवरसिभ मवः अवरार्ध्यः न अव- रार्ध्यः अनवरार्ध्यः । तत्र प्रधानं नित्यं लीये । पूर्वोचरशन्दास्तुल्यार्थी इति बता ज्ञापितम् । श्रेयान् श्रेष्ठः पुष्कलः सत्तमः अतिशोभनः पश्चात्यन्त- Digitized by Google 59-62 सटीकामरकोशस्य [ विशेष्यनिभवर्ग: श्रेयान् श्रेष्ठः पुष्कल: स्यात्सत्तमश्चतिशोभने ॥ ५८ ॥ स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जराः ॥ सिंहशार्दूलनागाद्याः पुंसि श्रेष्ठार्थगोचराः ॥ ५९ ॥ अप्राग्यं दयहीने द्वे अप्रधानोपसर्जने ॥ विशङ्कटं पृथु बृहद्धिशालं पृथुलं महत् ॥ ३० ॥ वड्रोरुविपुलं पीनपीनी तु स्थूलपीवरे || स्तोकाल्पक्षुल्लकाः सूक्ष्मं लक्ष्णं दभ्रं कृशं तनु || ६१ ॥ स्त्रियां मात्रा त्रुटि: पुंसि लवलेशकणाणवः ॥ अत्यल्पेल्पिष्ठमल्पीयः कनीयोग्णीय इत्यपि ॥ ६२ ॥ . श्रोभनस्य । “अतिशयेन सन् उत्तमः " । श्रेयांसौ ॥ ५८ ॥ व्याघ्रादय एते शब्दा उत्तर पदे श्रेष्ठार्थो गोचरो विषयो येषां ते । “गोचरा इत्यत्र बाचका इति पाठः कचित्" । यथा पुरुषोऽयं व्याघ्र इव पुरुषव्याघ्रः | पुरुषश्रेष्ठ इत्यर्थ: । आद्यशब्दात्सोमादयः । नृसोमः । व्याघ्रादिराकृति- .गण: । “उपमितं व्याघ्रादिभिः सामान्याप्रयोगे” इति विशेषस्य पूर्वनिपाते व्याघ्रादेरुत्तरपदत्वम् ।। ५९ ॥ अप्राग्र्यं अप्रधानं उपसर्जनं त्रयमप्रधानस्य | "प्राग्याद्भित्रमप्राग्यम्" । तत्राप्रधानोपसर्जने द्वे द्वयीने द्वयं स्त्रीपुंसौ ताभ्यां हीने क्लीने इत्यर्थः । विशङ्कटं पृथु बृहत् विशालं पृथुलं महत् ।। ६० ।। व उरु विपुलं नव विस्तीर्णस्य | पीनं पीव स्थूलं पीवरं चत्वारि स्थूलस्य । स्त्रीपुंसयोस्तु पीवा । स्तोकः अल्पः क्षुल्लकः त्रयमल्पस्य । सूक्ष्मं लक्ष्णं दअं कृशं तनु । “तनुः काये त्वचि स्त्री स्यात्रिष्वल्पे विरले कृशे" इति कोशान्तरे ॥ ६१ ॥ मात्रा त्रुटि: लवः लेश: कणः अणुः एकादश सूक्ष्मस्य | स्तोका- घण्वन्ता एकार्था इत्येके । तत्र मात्रात्रुटी स्त्रियौ । “ त्रुटीति ङीबन्तोऽपि कचित् ” | लवादिः पुंसि । शेषं विशेष्यनितम् । “अत्यल्पेऽस्पिष्ठमल्पीयः कनीयोऽणीय इत्यपि" इति कोशान्तरम् । एतन्मूलगतमेवार्षे सर्वत्रास्य सूलग्रन्थ एव दर्शनात् । रामाश्रम्यादिष्वपि तथा ग्रहणाच । अलिषष्ठं जल्पीमः कनीमः अणीयः चत्वार्यत्यल्पे | ॥ ६२ || प्रभूतं प्रखुरं प्राज्यं अदर्भ बहुलं बहु पुरुहू: “पुरुहमित्यपि पुरहमिति घ" । पुरु भूयिष्ठं स्कारं Digitized by Google । १] तृतीयं काण्डम्. प्रभूतं प्रचुरं भाज्यमद्रं बहुलं बहु | पुरुहू: पुरु भूयिष्ठं स्फॉरं भूयश्च भूरि च ॥ ६३ || परःशताद्यास्ते येषां परा संख्या शतादिकात् || गणनीये तु गणेयं संख्याते गणितमथ समं सर्वम् ॥ ६४ ॥ २६७ विश्वमशेषं कृत्स्त्रं समस्तनिखिलाखिलानि निःशेषम् ॥ समग्रं सकलं पूर्णमखण्डं स्यादनूनके ॥ ६५ ॥ घनं निरन्तरं सान्द्रं पेलवं विरलं तनु || समीपे निकटासन्नसन्निकृष्टसनीडवत् ।। ६६ ।। सदेशाभ्याशँसविधसमर्यादसवेशवत् || उपकण्ठान्तिकाभ्यर्णाभ्यमा अप्यभितोऽव्ययम् ॥ ६७ ॥ संसक्ते त्वव्यवहितमपदाँन्तरमित्यपि ॥ “स्फिरमित्यपि ” । भूयः भूरि द्वादश बहुलस्य । पुरुहौ । लीषे तु पुरुहु ॥ ६३ ॥ येषां संख्येयानां संख्या शतात्सहस्राच परा ते क्रमेण परःशताः परः सहस्राः स्युरित्यर्थः । एकैकम् । राजदंतादित्वाच्छतसहस्रयोः परनिपातः । पारस्करादित्वात्सुट् । विशेष्यनिघ्नत्वाद्वाच्यलिङ्गता | यल्लक्ष्यम् । “परःशतानां विदुषां समाजे” इति । गणनीयं गणेयं द्वे गणयितुं शक्यस्य | संख्यातं गणितं द्वे यस्य संख्या कृता तस्य | समं सर्वम् ॥ ६४ ॥ विश्व अशेषं कृत्वं समस्तं निखिलं अखिलं निःशेषं समग्रं सकलं पूर्ण “पूर्वमित्यपि पाठः । पूर्व पूरणे" । अखण्डं अनूनकं चतुर्दश समग्रस्य || ६५ ॥ घनं निरन्तरं सान्द्रं त्रीणि निवि- डस । निर्गतमन्तरमसात्तनिरन्तरम् | पेलवं विरलं तनु त्रीणि विरलस्य । समीपः निकटः आसन्नः सनिकृष्टः सनीडः ।। ६६ ।। सदेशः अभ्यासः अभ्यास इति दन्त्यान्त इति मुकुटः । सविधः समर्याद: सवेशः उपकण्ठः अन्तिकः अभ्यर्णः अभ्यग्रः अभितः पञ्चदश समीपस्य । तत्रामित इत्यव्ययम् । समानं नीर्ड वासस्थानमस्य सनीडः । उपगतः कण्ठः सामीप्यमस्य उपकष्ठ:: ।। ६७ ।। संसक्तं अव्यवहितं अपदान्तरं "अपटान्तरमित्यपि " श्रीणि संल- प्रस्य । “न व्यवधीयते स अवहितम्” । नेदिष्ठं अन्तिकतमं द्वे अति- Digized by Google सटीकामरकोशल्य नेदिष्ठमन्तिकतमं स्याद्दूरं विप्रकृष्टकम् ॥ ६८ ॥ दवीयश्च दविष्टं च सुदूरं दीर्घमायतम् || वर्तुलं निस्तलं वृत्तं बन्धुरं तूत्रतानतम् ॥ ६९ ॥ उच्चप्रांशूभतोदग्रोच्छ्रितास्तुङ्गेऽथ वामने || न्यङ्नीचखर्वइस्खाः स्युरवाङ्गेऽवनतानतम् ॥ ७० ॥ अरालं वृजिनं जिह्ममूर्मिमत्कुञ्चितं नतम् || आविद्धं कुटिलं भुमं वेलितं वक्रमित्यपि ॥ ७९ ॥ ऋजावजियप्रगुणौ व्यस्ते त्वगुणाकुला || शाश्वतस्तु ध्रुवो नित्यसदातनसनातनाः ॥ ७२ ॥ स्थानुः स्थिरतरः स्थेयानेकरूपतया तु यः ॥ कालव्यापी स कूटस्थः स्थावरो जङ्गमेतरः ॥७३॥ [विशेष्यनिनवर्गः निकटस्य । दूरं विप्रकृष्टकं द्वे || ६८ || दवीयः दविष्टं सुदूरं त्रयमत्यन्तदूरस्य । दघीयांसौ । दीर्ष आयतं द्वे "दीर्घस्य " । वर्तुलं निस्तलं वृतं " त्रीणि वर्तुलस्य ” । यत्स्वभावादुमतमु॒पाधिषशादीषभदं च तद्वन्धुरमित्यर्थः “बन्धूर- मित्यपि " एकम् ॥ ६९ ।। उच्चः प्रांशुः उन्नतः उदग्रः उच्छ्रितः तुङ्गः षट् उन्नतस्य | "उचैस्त्वमस्य उचः । उनमति स उन्नतः " । वामनः न्यक् नीचः खर्वः वे: इस्खः पश्च इखस्य | न्यक् । चान्तः । स्त्रियां तु नीची । अवाग्रं अवनतं आनतं त्रयमधोमुखस्स । “अवनतमग्रमस्य अवाग्रम्" ॥ ७० ॥ अरालं वृजिनं जिनं ऊर्मिमत् कुश्चितं नतं आविद्धं कुटिलं भुनं वेल्लित वक्रं एकादश वक्रस्य । “कुटिं कौटिल्यं लाति कुटिलम्" |॥ ७१ ॥ ऋजु: अजिशः प्रगुणः श्रीण्यवत्रस्य । “मिनो जिलाद जिलः" । व्यस्तः अप्रगुण: आकुलः त्रयमा- कुलस्य । “मिनः प्रगुणादप्रगुणः” । शाश्वतः ध्रुवः नित्यः सदातनः सनातनः पश्च नित्यस्य । “शश्वद्भवः शाश्वतः ” ॥ ७२ ॥ स्थास्नुः स्थिरतरः स्थेयान् श्रीण्यतिस्थिरस्य । “स्थानशीलः स्थास्नुः" । स्थेयांसौ । य एकरूपतया एके- नैव स्वभावेन कालव्यापी कालस्य व्यापक आकाशादि: स कूटस्यः कूटो निभलः सन् तिष्ठतीति । “कूटोऽत्री निथले राशौ” इति मेदिनी । स्थावरः जनमे- Digtizaed by Google १] तृतीयं काण्डम्. चरिष्णु जङ्गमचरं त्रसमिङ्गं चराचरम् ।। चलनं कम्पनं कम्णं चलं लोलं चलाचलम् ॥ ७४ ॥ ·चथलं तरलं चैव पारिप्लवपरिप्लवे || अतिरिक्तः समधिको दृढसंघिस्तु संहतः ॥ ७५ ॥ कर्कश कठिनं क्रूरं कठोरं निष्ठुरं दृढम् ।। जठरं मूर्तिमन्मूर्त प्रवृद्धं प्रौढमेघितम् ॥ ७६ ॥ पुराणे प्रतनमनपुरातनचिरन्तनाः || प्रत्यग्रोऽभिनवो नव्यो नवीनो नूतनो नवः ॥ ७७ ॥ नूतश्च सुकुमारं तु कोमलं मृदुलं मृदु ॥ अन्वगन्वक्षमनुगेऽनुपदं क्लीषमव्ययम् ॥ ७८ ॥ २६९ 73-78 तरः द्वे अचरस्य ||७३|| चरिष्णु जङ्गमं चरं त्रसं इङ्गं चराचरम् । “चरिचलिपति" इति वार्तिकेन चरतेद्वित्वे अभ्यासस्याकारः । एवं चलाचलं इत्यत्रापि । षट् चरस्य । “चरणशीलं चरिष्णु” । चलनं कम्पनं कम्प्रे त्रयं कम्पशीलस्य । चलं लोलं चलाचलम् ||७४॥ चञ्चलं तरलं पारिप्लवं सतकं चलस्य | परिलवते पारिप्लवम् । चपलं चटुलं चैवेत्यपि पाठः । अतिरिक्तः समधिकः द्वे अधिकभूतस्य । “सम्यगधिकः समधिकः " । दृढसन्धिः संहतः द्वे दृढसन्धानयुक्तस्य || ७५ ॥ कर्कचं कवटम् । खक्खटमिति कबर्गद्वितीयादिरपि । कठिनं क्रूरं कठोरं निष्ठुरं दृढं जठरं मूर्तिमत् मूर्ते नव कठिनस्य | "मूर्तिः काठिन्यम- स्यास्ति मूर्तिमत्" । जठरं टवर्गद्वितीयमध्यम् । प्रवृद्धं औढं एघितं त्रयं प्रवृ द्धस्य ।। ७६ ।। पुराणं प्रतनं प्रत्नं पुरातनं चिरन्तनं पश्च पुरातनस्य | पुरा भवं पुराणम् | सायंचिरेतिसाधुः पुराणप्रोक्तेति निपातनात् । पुराणं प्रत- शास्त्रयोरित्युक्तत्वात् । प्रत्यग्रः अभिनवः नव्यः नवीनः नूतनः नवः ॥ ७७ ॥ नूतः सप्त नूतनस्य । “प्रतिनवमग्रमस्य प्रत्यग्रः ” । सुकुमार कोमलं मृदुलं मृदु चत्वारि कोमलस्य । अन्वक् अन्वक्षं अनुगं अनुपदं चत्वारि पयादि- त्यर्थे । अव्ययीभावत्वात्कीनमव्ययं च । “पदस्य पत्रादनुपदम् " ॥ ७८ ॥ प्रत्यक्षं “समक्षमित्यपि " ऐन्द्रियर्क द्वे इन्द्रियग्रासस्य | इन्द्रियेणानुभूतं ऐन्द्रिय- Diglized by Google सटीकामरकोशस्य ॥ प्रत्यक्षं स्यादैन्द्रियकर्मप्रत्यक्षमतीन्द्रियम् एकतानोऽनन्यवृत्तिरेकाग्रैकायनावपि ।। ७९ ॥ अप्येकसर्ग एकाग्योऽप्येकायनगतोऽपि सः || पुंस्यादिः पूर्वपौरस्त्यप्रथमाद्या अथास्त्रियाम् ॥ ८० || अन्तो जघन्यं चरममन्त्यपाश्चात्यपश्चिमाः || मोघं निरर्थकं स्पष्टं स्फुटं प्रव्यक्तमुल्बणम् ॥ ८१ ॥ साधारणं तु सामान्यमेकाकी त्वेक एककः ॥ भिन्नार्थका अन्यंतर एकस्त्वोऽन्येतरावपि ॥ ८२ ॥ उच्चावचं नैक भेदमुच्चण्डमविलम्बितम् ॥ अरुन्तुदस्तु मर्मस्पृगबाघं तु निरर्गलम् ॥ ८३ ।। २७० [ विशेष्यनिघ्नवर्गः कम् । अप्रत्यक्षं अतीन्द्रियं द्वे इन्द्रियैरग्राह्यस्य धर्मादेः । अनध्यक्षमित्यपि पाठः। "अपरोक्षमैन्द्रियक परोक्षं स्यादतीन्द्रियम्” इति । एकतानः अनन्यवृत्तिः एकाग्रः एकायनः ॥ ७९ ॥ एकसर्गः एकाग्र्यः एकायनगतः ससैकाग्रस्य । एकं तानयति एकतानः । “तनु श्रद्धोपकरणयोः” । आदि: पूर्वः पौरस्त्यः प्रथमः आद्यः पञ्चकमाद्यस्य | पुरो भवः पौरस्त्यः । “दक्षिणापश्चा" इति त्यक्- प्रत्ययः । “आ प्रथमं दीयते गृह्यते आदि: " । तत्रादिः पुंस्येव || ८० || अन्तः जघन्यं चरमं अन्त्यं पाश्चात्यं पश्चिमं पण्डन्त्यस्य । तत्रान्तः पुत्रपुंसकयो रेव | यथा खच्छन्दा स्त्री कुलस्यान्तः । मोघं निरर्थकं द्वे व्यर्थस्य । “निर्ग- तोऽर्थो यसात्तनिरर्थकम् ' । स्पष्टं स्फुटं प्रव्यक्तं उल्वर्ण चत्वारि “स्पष्टस्य” ॥ ८१ ॥ साधारणं सामान्यं द्वे । एकमप्यनेकसंबन्धि साधार- णम् । जातिवाचि सामान्यं तु क्लीबम् । एकाकी एकः एककः त्रयमसहाये । मित्रः अन्यतरः “एकतर इति पाठः " एकः त्वः अन्यः इतरः षट् मिन्ना- र्थकाः मिनस्य वाचका इत्यर्थः । त्वशब्द: सर्ववत् | त्वौ वे ॥ ८२ ।। उच्चावचं नैकभेदं द्वे बहुविधस्य | उदक् | च अवाक् च उच्चावचम् | मयूरर्व्य- सकादिः । उच्चण्डं अविलम्बितं "अविलम्बनमिति क्षीरस्वामी" द्वे तूर्णस्य | अरुन्तुदः मर्मस्पृक् द्वे मर्मभेदिनः । मर्मस्पृशौ | अबाधं निरर्गलं द्वे निर्बाधस्य । “न बाधाऽस्य अनाघम्" ॥ ८३ ॥ प्रसव्यं प्रतिकूलं अपसव्यं अपशु Dighazned by Google । । । १] • तृतीयं काण्डम्. प्रसव्यं प्रतिकूलं स्यादपसव्यमपटु च ॥ वामं शरीरं सव्यं स्यादपसव्यं तु दक्षिणम् ॥ ८४ ॥ संकटं ना तु संबाघः कलिलं गहनं समे ॥ संकीर्णे संकुलाकीर्णे मुण्डितं परिवापितम् ॥ ८५ ॥ ग्रन्थितं सन्दितं दृब्धं विसृतं विस्तृतं ततम् || अन्तर्गतं विस्मृतं स्यात्माप्रणिहिते समे ॥ ८६ ॥ वेलितप्रेविताधूतचलिताकम्पिता धुते ॥ नुत्तनुन्नास्तनिष्ठ्यूँताविद्धक्षिप्तेरिताः समाः ॥ ८७ ॥ परिक्षिप्तं तु निवृतं भूषितं मुषितार्थकम् ।। २७१ 83-87. चत्वारि विपरीतस्य । 'प्रगतं सव्यात्प्रसव्यम्" यद्दामं शरीरं तत्सव्यं एकम् । यदक्षिणं शरीरं तदपसव्यं एकम् ॥ ८४ ॥ संकटं संबाधः द्वे अल्पा- बकाशे वर्त्मादौ । ना पुनान् । कलिलं गहनं द्वे दुरधिगम्यस्य । यथा गहनं शास्त्रम् | दुर्ज्ञानमित्यर्थः । संकीर्ण संकुलं आकीर्ण त्रीणि जनादिभिरत्यन्तमि- अस्य | यथा संकीर्णवर्गः । केचित्तु एतान्पूर्वपर्यायानाडुः । संकीर्णमृषिप- सीनामिति योगात् । सृण्डितं परिवापितं द्वे कृतमुण्डनस्य ।। ८५ ।। प्रन्थितम् । ग्रथितमित्यपि पाठः । सन्दितं "गुम्फितं गुफितं चेत्यपि पाठः " दृन्धं त्रीणि गुम्फितस्य । विसृतं विस्तृतं ततं त्रीणि लब्धप्रसरस्य । “विस्तीर्यते स विस्तृ- तम्” । अन्तर्गतं विस्मृतं द्वे "विस्मृतस्य । विसर्यते स विस्मृतम् " । प्राप्तं प्रणिहितं द्वे लब्धस्य | "प्राप्यते स प्राप्तम् " ॥ ८६ || वेल्लितः प्रेक्षितः आभूतः चलितः आकम्पितः धुतः षडीषत्कम्पितस्य । “वेलयते स बेल्लितः । "वेल चलने” । “प्रेसोलितस्तरलितोल्लासितान्दोलितावपि ” इति कोशान्तरम् । नुत्तः नुमः अस्तः निथ्यूतः " निष्हूत इत्यपि " । आविद्धः क्षितः ईरितः सप्त प्रेरितस्य । “नुद्यते स नुत्तः " ॥ ८७ ॥ परिक्षिप्तं निवृतं द्वे प्रकारादिना सर्वतो बेष्टितस्य । निवियते स निवृतम् । “वृञ् आवरणे" । भूषितं श्रुषितं द्वे चोरितस्य " मुष्यते स मूषितम् " | प्रवृद्धं प्रसृतं द्वे प्रसरणयुक्तस्य । “ प्रसरति स प्रसृतम् ” । न्यस्तं निसृष्टं द्वे निक्षितस्य | निसृज्यते स निसृष्टम् | "सृज विसर्गे " | गुणितं आहतं द्वे पेभ्याषर्तितस्य । मथा पञ्चमिराहतामत्वारो Diglized by Google' 35-42 सटीकामरकोशल्य [ विशेष्यनिनवर्गः प्रवृद्धप्रसृते न्यस्तनिसृष्टे गुणिताहते ॥ ८८ ॥ निदिग्धोपचिते गूढगुप्ते गुण्ठितरूषिते ॥ दुतावदीर्णे उद्भूर्णोद्यते काचितशिक्यिते ॥ ८९ ॥ प्राणघाते दिग्धलिते समुदक्तोद्धृते समे ।। वेष्टितं स्यालयितं संवीतं रुद्धमावृतम् ॥ ९० ॥ रुग्णं भुमेऽथ निर्शिततशातानि तेजिते । स्यादिनाशोन्मुखं पक्कं ह्रीणहीतौ तु लजिते ॥ ९१ ॥ वृत्ते तु वृतव्यावृत्तौ संयोजित उपाहितः ।। प्राप्यं गम्पं समासाद्यं स्यन्नं रीणं श्रुतं सुतम् ॥ १२ ॥ विंशतिः ॥ ८८ ॥ निदिग्धं उपचितं द्वे समृद्धस्य । निदिह्यते स निदिग्धम् । “दिह उपचये" । गूढं गुप्तं द्वे गोपनयुक्तस्य । यथा मत्रो गुप्तो विधातव्यः । गुण्ठितं "गुण्ठितमित्यपि । गुड वेष्टने " रूपितं द्वे धूलिलिसस्य । “गुंडाळलेले इति ख्यातस्य वा " । द्रुतं अवदीर्ण द्वे द्रवीभूतस्य । उनूर्ण उद्यत द्वे “उत्तो- लितस्य शखादे: " । काचितं शिक्यितं द्वे “शिक्ये स्थापितस्य " ॥ ८९ ॥ घ्राणं घातं द्वे नासिकया गृहीतगन्धस्य पुष्पादेः । दिग्धं लिप्तं द्वे "विलिप्तस्य" । समुदक्तम् । यथा समुदक्तमुदकं कूपात् | उद्धृतं द्वे उभीतस्य "कूपादेर्जलादेः” । वेष्टितं वलयितं संवीतं रुद्धं आवृतं पश्च वेष्टितस्य “नद्यादिना नगरादेः " ।। ९० ।। रुग्ण भुमं द्वे व्यथितस्य । ' भन्मस्य वा काष्ठहस्तपादादेः" । निशितं निशातमित्यपि । “शाच्छोरन्यतरस्याम् ” इतित्वविकल्पात् । क्ष्णुतं शातं तेजितं चत्वारि साणादिना तीक्ष्णीकृतस्य शस्त्रादेः । निशायते स निशातम् । “शो तनूकरणे”। विनाशोन्मुखं प्रत्यासन्नविनाशं पकं स्यात् एकम् । “पच्यते स पकम् " । ह्रीणः ह्रीतः लजितः त्रयं संजातलज्जस्य ।। ९१ ॥ वृत्तः वृतः व्यावृत्तः “वावृत्त इति केचित् " त्रयं कृतवरणस्य । यल्लक्ष्यम् | “पौरोहित्याय भगवान्वृतः काव्यः किलासुरैः” इति । संयोजितः “संयोगित इति भरतमालायाम्" । उपाहितः वे संयोगं प्रापितस्य | प्राप्यं गम्यं समा- साधं त्रीणि प्रातुं शक्यस्य । “समासाद्यते प्राप्यते तत्समासाद्यम्” । सनं रीणं सुतं स्रुतं चत्वारि प्रस्तुतस्य | स्वन्द्यते स स्वनम् । प्रखवणे " ।। ९२ ॥ संमूढः संकलितः द्वे योजितस्याङ्कादेः । यथा द्वौ त्रयः Digitized by Google 66 स्यन्दू 1 तृतीयं काण्डम् संगूढः स्यात्संकलितोऽवगीतः ख्यातगर्हणः || विविधः स्याहुषिघो नानारूपः पृथग्विधः ॥ ९३ ॥ अवरीणो घिकृतश्चाप्यवॅध्वस्तोऽवचूर्णितः ॥ अनायासकृतं फाटं खनितं ध्वनितं समे ॥ ९४ ॥ बद्धे संदानितं मूतमुहितं संदितं सितम् || निष्पके कथितं पाके क्षीराज्यहविषां भृतम् ॥ ९५ ॥ निर्वाणो मुनिवड्यादौ निर्वातस्तु गतेऽनिले || पकं परिणते गूनं हन्ने मीढं तु मूत्रिते ॥ ९६ ॥ पुष्टे तु पुषितं सोढ़े क्षान्तमुद्धान्तमुद्गते ॥ २७३ पच च संकलिता दश भवन्ति । अवगीतः ख्यातगईण: द्वे निन्दितस्य । “अवगीयते निन्द्यते स अवगीतः " । विविधः बहुविधः नानारूप: पृथ- ग्विघः चत्वारि "नाना रूपं यस्य नानारूप: " ।। ९३ ।। अवरीग: घिकृतः द्वे निन्दितमात्रस्य । अबध्वस्त : अपध्वस्तः । “ अपध्वस्तं परित्यक्ते निन्दितेऽप्यवचूर्णिते " इति विश्वः । अवचूर्णितः द्वे चूर्णीकृतस्य | अनाया- सकृतं अनायासेन कृतः कषायविशेषः फाण्टं स्यात् एकम् । “क्षुग्घखान्त" इत्यादिनाऽनायासे निपातितम् । भाघवस्तु नवनीतभावात्प्रागस्थापणं द्रव्यं फाट इति बेदभाष्ये आह । स्वनितं ध्वनित द्वे शब्दितस्य ॥ ९४ ॥ पर्द्ध संदानित मूतं "मूर्णमिति मुकुट : " | उद्दितं “उदितमित्यपि " संदितं सितं षट्

"5

बद्धस्य | "यूह बन्धने" क्तः मृतम् । “दो अवखण्डने" उत्पूर्व: संपूर्वश्च बन्धनार्थ: उदित संदितम् । निष्पकं कथित द्वे साकल्येन पकस्य कवायादेः" । श्रीरादीनां पाके शतमित्येकम् | यथा शुतं क्षीरं पकमित्यर्थ: । क्षीराज्य- पयसां ऋतमित्यपि पाठः ॥ ९५ । निर्वाण इत्येक सुनिवह्नयादौ प्रयुज्यते न तु बाते । यथा निर्वाणो मुनिः निर्मुक्त इत्यर्थः । निर्वाणो वह्निः निर्गत इत्यर्थः । आदिशब्दाभिर्वाणो हस्ती “निर्मग्न इत्यर्थः" । निर्वाणो पात इति निष्पूर्वाद्वातेर्निष्ठाता नत्वम् । एकम् | गते अनिले निर्वात इत्येकम् । पर्क परिणतं द्वे पार्क प्राप्तस्य | गूनं हवं द्वे कृतपुरीपोत्सर्गस्य । इद्यते स्म "इद पुरीपोत्स" । मीढं मूत्रितं द्वे कृतमूत्रोत्सर्गस्य ॥ ९६ ॥ पुष्टं पुषित द्वे कृतपोषणस्य । सो शान्तं द्वे क्षम प्राषितस्य । उद्वान्तः “उद्वात- मिति सुकुटः । उद्धान्तमिति रामनाथः” उङ्गतः द्वे “नमनेन त्यक्तस्पाग्रादे।” Diglized by Google 07-100 सटीकामरकोशस्य [ विशेष्यनिघ्नवर्गः दान्तस्तु दमिते शान्तः शमिते प्रार्थितेर्दितः ॥ ९७ ॥ ज्ञतस्तु ज्ञपिते छन्नश्छादितेपूजितेऽञ्चितः ।। पूर्णस्तु पूरिते क्लिष्टः क्लिशितेऽवसिते सितः ॥ ९८॥ प्रुष्टोषिता दग्घे तष्टत्वष्टौ तनूकृते | वेधितच्छिद्रितौ विद्धे विनवित्तौ विचारिते ॥ ९९ ॥ निष्प्रभे विगतारोको विलीले विद्रुतद्रुतौ ॥ सिद्धे निर्वृत्तनिष्पन्नो दारिते भिन्नभेदितौ ।। १००। ऊतं स्यूतमुतं चेति त्रितयं तन्तुसंतते ॥ स्यादर्हिते नमस्थितं नमसितमपचायितार्चितापचि- तम् ।। १०१ ।। २७४ । यथा दान्तः दमितः द्वे दम प्रापितस्य । यथा दमितमिन्द्रियम् । शान्तः शमितः द्वे शमनं प्राषितस्य । यथा शान्तो रोगः निवर्तित इत्यर्थः । प्रार्थितः अर्दितः द्वे याचितस्य । “अर्दितं याचितेऽपि स्याद्वातव्याधौ च हिंसिते" इति कोशा- न्तरे ।। ९७ ।। ज्ञप्तः इपितः द्वे “बोधं प्रापितस्य" । छमः छादितः द्वे "आच्छादितस्य" । पूजितः अश्चित: “अर्चित " इत्यपि पाठः । “अर्च पूजायां" द्वे । पूर्णः पूरितः द्वे । “वा दान्तशान्तपूर्ण” इत्यादिना णिचि निष्ठाता निपातिताः क्लिष्ट: क्लिशितः द्वे क्लेशं प्रातस्य । अवसितः सितः द्वेः समा- सस्य । षोऽन्तकर्मणीत्यतो निष्ठा ॥ ९८ ॥ प्रुष्टः पुष्टः उपित: दग्धः चत्वारि दुग्धस्य । तष्टः त्वष्टः तनूकृतः त्रीणि “असनुस्तनुरकारि तनुकृतः तष्टं काष्ठं शस्त्रेणाल्पीकृतमित्यर्थः । वेधितः छिद्रितः विद्धः त्रीणि । यथा कर्णी विद्धौ | विनः वित्तः विचारित: त्रीणि “प्राप्तविचारस्य " ॥ ९९ ॥ निष्प्रभः विगतः अरोकः श्रयं दीसिहीनस्य । “विगतौ वीतनिष्प्रभौ" इति रुद्रः । विलीनः विद्रुतः द्रुत: त्रीणि द्रवीभूतस्य घृतादे: । सिद्धः निर्वृतः निष्पन्नः त्रयं सिद्धस्य । दारितः भिनः भेदितः त्रीणि "भेदं प्रापितस्य " ॥ १०० ।। ऊतं स्यूतं त्रितयं तन्तुसंतते । यथा प्रोतः पटः तन्तुभिरनुस्यूत इत्यर्थ: । अर्हितं नमस्थित नमसितं अपचायितं अर्चित अपचित पडर्चि- -तस्प | नमस्थितं नमसितमित्युभयत्र “नमोवरिव" इति क्यचू क्यस्य विभा षेति लोपविकल्पः । एवं वरिवसितेत्यत्रापि शेयम् ।। १०१ ।। परिषसितं Google Digitized by 400-10°t. १] तृतीयं काण्डम्. वरिवसिते वरिवस्थितमुपासितं चोपचरितं च ॥ संतापितसंतसौ धूपितधूपायितौ च दूनश्च ॥ १०२ ॥ हृष्टे मत्तस्तृतः प्रहन्नः प्रमुदितः प्रीतः ।। छिन्नं छातं लूनं कृतं दातं दितं छितं वृक्णम् ॥ १०३ ॥ स्रस्तं ध्वस्तं भ्रष्टं स्कनं पन्नं च्युतं गलितम् || लव्धं प्राप्तं विन्नं भावितमासादितं च भूतं च ॥ १०४ ॥ अन्वेषितं गवेषितमन्विष्टं मार्गितं मृगितम् ॥ २७५ आर्द्र सार्द्रं क्लिन्नं तिमितं स्तिमितं समुन्नमुत्तं च ॥ १०५॥ त्रातं त्राणं रक्षितमवितं गोपायितं च गुप्तं च ॥ अवगणितमवमतावज्ञातेऽवमानितं च परिभूते ॥ १०६ ॥ व्यक्तं हीनं विधुतं समुज्झितं घूतमुत्सृष्टे | उक्त भाषितमुदित जल्पितमाख्यातमभिहितं लपितम् ।। १०७ ।। वरिवस्थित उपासितं उपचरितं चत्वारि शुश्रूषितस्य । संतापितं संतमं धूपितं धूपायित दूनं पञ्च संतापितस्य । “एभ्यः अकर्मकेभ्यः कर्तरि तेऽप्येता- न्यैव रूपाणि" ।। १०२ ॥ हृष्टः मत्तः तृप्तः अन्नः प्रमुदितः प्रीतः षट् प्रमु- दिवस । छिर्भ छातं लूनं कृतं दातं दितं छितं वृक्णं अष्टौ खण्डितस्य ॥ १०३ ॥ वस्तं ध्वस्तं भ्रष्टं स्कनं पद्मं च्युतं गलितं सप्त व्युतस्य । “एभ्यो गत्यर्था- कर्मकेति कर्तरि क्के एतान्येव रूपाणि " । लब्धं प्राप्तं विनं भावितं आसा- दिसं भूर्त षद् प्राप्तस्य ॥ १०४ || अन्वेषितं गवेषितं अन्विष्टं मार्गित मृगितं पत्र गवेषितस्य । यथा इतस्ततो गवेषितोऽपि चोरो न दृष्टः । आर्द्र सा लिनं तिमितं स्तिमितं समुझे उत्तं सप्त किन्नस्य | यथा स्तिमितलोचनो- भुमिः ।। १०५ ।। त्रातं त्राणं रक्षितं अवितं गोपायितं गुप्तं षद् रक्षितस्य । अवगणितं अवमतं अवज्ञातं अषमानितं परिभूर्त पञ्च अवमानितस्य ॥ १०६ ॥ व्यक्तं हीनं विधुतं समुज्झितं धूतं उत्सृष्टं षडत्सृष्टस्य । उक्तं भाषितं उदितं जल्पितं आख्यातं अभिहितं लपितं षडदितस्य ।। १०७ ॥ बुषितं मनितं विदितं प्रतिपर्क अवसित अवगत सप्तावगतस्स | ऊरी- Diglized by Google I 107-41:2 २७६ सटीकामरकोशस्य [विशेष्यनिघ्नवर्गः बुद्धं बुधितं मनितं विदितं प्रतिपन्नमवसितावगते । ऊँरीकृतमुररीकृतमङ्गीकृतमाश्रुतं प्रतिज्ञातम् ॥ १०८ ॥ संगीर्णविदतसंश्रुतसमाहितोपश्रुतोपगतम् ।। ईलितशस्तपणायितपनायितप्रणुतपणितपनितानि ॥१०९॥ अपि गीर्णवर्णिताभिष्टुतेडितानि स्तुतार्थानि ॥ भक्षितचर्वितलीढंप्रत्यवसितगिलितखादित सातम् ॥११०॥ अभ्यवहृतान्नजग्घग्रस्तग्लस्ताशितं भुक्ते ॥ क्षेपिष्ठक्षोदिष्ठप्रेष्ठवरिष्ठस्थविष्ठबंहिष्ठाः ॥ १११ ॥ क्षिप्रक्षुद्राभीप्सितपृथुपीवरबहुलप्रकर्षार्थाः ॥ साधिदाधिष्ठस्फेष्ठगरिष्ठद्रसिष्ठवृन्दिष्ठाः ।। ११२ ।। बाढव्यायतबहुगुरुवामनवृन्दारकातिशये ॥ इति विशेष्यनिम्नवर्गः ॥ १ ॥ ॥ कृतं " उरीकृतमित्यपि " उररीकृतं अङ्गीकृतं आश्रुतं प्रतिज्ञातम् ॥ १०८ ॥ संगीण विदितं संयुतं समाहितं उपश्रुतं “प्रतिश्रुतमित्यपि " उपगतं एका- दशाङ्गीकृतस्य | ईलितं शस्तं पणायितं पनायितं प्रणुतं पणितं पनितम् । संगीर्ण संविदितं संश्रुतमित्यपि कचित्पाठः ॥ १०९ ।। गीर्ण वर्णित अभि- हुतं ईडितं स्तुतं द्वादश स्तुतार्थानि । भक्षितं चर्वितं लीढं “लिप्तमित्यपि " प्रत्यवसितं गिलितं खादित प्सातम् ॥ ११० ॥ अभ्यवहृतं अर्थ जग्धं प्रस्तं ग्लस्तं अशितं भुक्तं चतुर्दश खादितस्य । “प्सा भक्षणे" प्सातम् । “अद्यते म अन्नम् " । क्षेपिष्ठादयः क्षिप्रादीनां प्रकर्षार्थाः । प्रकर्षोऽर्थो येषां ते तथा अतिशयविशिष्टेषु क्षिप्रादिषु क्रमेण वर्तन्त इत्यर्थः । यथाऽतिशयन क्षिप्रः क्षेपिष्ठः । अतिशयेन क्षुद्रः क्षोदिष्ठः । अत्र प्रेष्ठादिचतुष्टये प्रियोरुस्थूलबहुला एवेष्ठनः प्रकृतयः । अभीप्सितादीनां निर्देशस्तु तत्पर्यायत्वात् । अतिशयेन प्रियः प्रेष्ठः इत्यादि । एकैकम् ॥ १११ ॥ ११२ || बाढादीनामतिशये साविष्ठादयः स्युः । अत्र व्यायतबहुवामना दीर्घस्फिरहखानां पर्यायाः । अतिशयेन वाढ: साधिष्ठः । एवं वृन्दारकान्तेषु अतिशयविशिष्टेषु द्राषिष्ठादिक्रमेणैकैकं ज्ञेयम् । “वृन्दारको मुख्यः ” ॥ इति विशेष्यनिघ्नवर्गः ॥ १ ॥ पूर्वकाण्डद्वये स्वर्गादि- Diglized by Google २] तृतीयं काण्डम्. प्रकृतिप्रत्ययार्थाद्यैः संकीर्णे लिङ्गमुन्नयेत् || कर्म क्रिया तत्सातत्ये गम्ये स्युरपरस्पराः ॥ १ ॥ साकल्यासङ्गवचने पारायणपरायणे । २७७ नामानि प्रकरणैः सजातीयानि निषद्धानि । अत्रापि काण्डे सुकृत्यादीनि विशेष्यनिमानि न्यवनात् । इदानीं पूर्वेषां संकीर्णत्वापत्तिभयेन पे पूर्व नोक्तांस्तत्संग्रहार्थ संकीर्ण प्रकरणमारभते ॥ अत्र हि कर्मक्रियादयो भाव- समूह - बचनाः । अपरस्परादिर्विशेष्यनिमः । स्तम्बनादि: करणवचनः । तथा वचन आपूपिकादिः । एवं संकीर्णै: संकीर्णायैः संकीर्णलिङ्गैच कथनात्सं- कीर्णवर्गोऽयम् । भिन्नजात्यर्थसंसर्ग एव हि संकरः । स चात्र प्रायेण विद्यत इति इहैव तव्यपदेशः । नन्वत्र संकीर्णत्वे विशेषविधानाभावे च कथमत्र लिङ्ग- ज्ञानं स्यादित्याकाङ्क्षायां तदुपायमाह । प्रकृतीति । संकीर्णनानि अत्र वर्गे वक्ष्यमाणलिङ्गसंग्रहोक्तरीत्या प्रकृत्यर्थेन प्रत्ययार्थेन च आद्यशब्दात्कचि- द्वपमेदादिना लिङ्गमुमयेत् ऊहेत् । तत्र प्रकृत्यर्थेन गया । अपरस्परेति विम क्तिप्रकृतित्वात्प्रकृतिः | तस्याः सततक्रियासंबन्धात् क्रियायोगः | अपरत्वा- दिगुपयोगथ | एवं गुणद्रव्यक्रियायोगोपाधिभिः परगामिन इत्यभिधेय लिङ्गत्वम् । प्रत्ययार्थेन यथा । स्फातिप्रभृतीनां क्तिमादिप्रत्ययान्तानां सीमा- बादावनितिमिति बक्ष्यमाणत्वात्त्रीलिङ्गत्वम् । तथा संधिप्रभृतीनां किप्रत्य यान्तानां को धोः किरिति वक्ष्यमाणत्वात्पुंस्त्वम् । रूपभेदेन कर्मादे: लीप- त्वादि । साहचर्येण च डिम्बे डमरविष्टवाविति डिम्बस्य पुंस्त्वम् । संकीर्ण इत्युपलक्षणम्, वर्गान्तरेष्वप्यनिश्चितलिङ्गानां मुत्प्रीतिरित्यादीनां प्रकृतिप्रत्य- यादिभिरेव लिङ्गनिश्रयात् । कर्म क्रिया द्वे क्रियायाः । तच्छब्देन किया परामृश्यते । क्रिमासातत्ये गम्ये सति अपरस्परा इत्येकं नाम । अपरस्पराः सार्था गच्छन्ति । अपरे च परे च सहाः सततं गच्छन्तीत्यर्थः । सातत्यमनि- च्छेदः । “अपरस्पराः क्रियासातत्ये" इति सुद् निपात्यते । सातत्ये किम् । अपरस्परा सकृद्रच्छन्ति । वाच्यलिङ्गत्वादपरस्परा योषितः । अपरस्पराणि कुलानि । “निर्दिष्टं कर्मसातत्यं सुधीभिरपरस्परम्” इति भागुरिणोकत्वात् । तत्सातत्ये क्रियायाः क्रियावतां च नैरन्तर्ये । तद्यथा | "क्रियासातत्ये अपर- स्परं गच्छन्ति । क्रियावतां च सातत्ये तु लित्रयम्” ॥ १ ॥ साकल्यवचनं पारायणम् । पारस्पायनम् । पूर्वपदादिति णत्वम् । आसङ्गवचनं "परावर्ण तुरायणमिताधि पाठः " | "तुर त्वरणे" | तुरस्य अयनम् । "पारायणं समास- Digized by Google A. 2-5. सटीकामरकोशस्य [ संकीर्णवर्गः यहच्छा खैरिता हेतुशून्या त्वस्या विलक्षणम् || २ || शमयस्तु शमः शान्तिर्दान्तिस्तु दमथो दमः || अवंदानं कर्म वृत्तं काम्यदानं प्रवरणम् ॥ ३ ॥ वशक्रिया संवननं मूलकर्म तु कार्मणम् || विघूननं विधुवनं तर्पणं प्रीणनावनम् ॥ ४ ॥ पर्याप्तिः स्यात्परित्राणं हस्तधारणमित्यपि ॥ सेवनं सीवनं स्यूतिर्विदरः स्फुटनं भिदा ॥ ५ ॥ आक्रोशनमभीषङ्गः संवेदो वेदना न ना ॥ २७८ गकार्त्स्यपारगतावपि” इति मेदिनी । आसङ्गः आसक्तिस्तद्वचनं क्रमेणैकैकम् । यहच्या खैरिता द्वे खच्छन्दताया: । हेतुशून्या कारणरहिता आस्या स्थिति- विलक्षणं स्यात् विगतं लक्षणमालोचनं यत्र । तदुक्तं भागुरिणा | "विलक्षणं मतं स्थानं यद्भवेभिष्प्रयोजनम्” इति । एकम् ॥ २ ॥ समथः शमः शान्तिः त्रयं चित्तोपशमस्य । दान्तिः दमथः दमः त्रयमिन्द्रियनिग्रहस्य | वृत्तं कर्म भूतपूर्व चरित्रं तदवदानं एकम् । प्रशस्तकर्मणो बा । “अपदानमित्यपि पाठः 1 काम्यदानं काम्यस्य तुलापुरुषादेर्दानं तत्मवारणं एकम् । प्रहारणमिति भरतमालायाम् | "प्रवारणं महादानम्" इति त्रिकाण्डशेषः ॥ ३ ॥ वशक्रिया संवननं "संवदनम् " । " स्यात्संवदनमालोचे वशीकारे नपुंसकम्" इति मेदिनी । द्वे मणिमत्रादिना वशीकरणस्य | भूलकर्म ओषधीनां मूलैरुचा- टनादि यत्कर्म तत्कार्मणमेकम् । विधूननं विधुवनं “ विधुननमित्यपि जटा- घर: " द्वे कम्पनस्य । तर्पण प्रीणनं अवनं त्रीणि तृसेः ॥ ४ ॥ पर्याप्तिः परित्राणं हस्तधारणं "इस्तवारणमित्यपि " श्रीणि नषोद्यतनिवारणस्य । सेवनं सीवनं स्यूतिः त्रयं सूचीक्रियायाः | शिवणे इति लौकिकभाषायाम् । “सेवस्तु सेवनं स्यूतिरिति पाठो वा " | विदरः स्फुटनं "स्फोटनमिति भर- तमालायाम् " | मिदा श्रयं द्विधाभावस्य । उकलणें इति लौकिकभाषायाम् ॥५॥ आक्रोशनं अमीषङ्गः अभिषङ्गः इत्यपि । “उपसर्गस्येति दीर्घत्वविकल्पात्" द्वे गालिप्रदानस्य शिव्या देणें इति प्रसिद्धस्य | संवेदः वेदना द्वे अनुभवस्य । तत्र वेदना न पुमान् । “अतो वेदनमित्यपि” । संमूर्छनं अभिव्याप्सिः द्वे सर्वतो व्याप्तेः । १ 'स्वाय' इत्यत्र 'स्वास्था' इत्यप्रपाठ एवेत्यमे २१ लोकतोञ्चगम्यते ।। Dighized by Google तृतीयं काण्डम्, संमूर्कनमभिव्याप्सिर्याच्या भिक्षार्थनार्दना ॥ ६ ॥ वर्धनं छेदनेऽथ दे ऑनन्दनसभाजने ॥ आमच्छन्नमथाम्नायः संप्रदायः क्षये क्षिया ॥ ७॥ हे ग्राहो वशः कान्तौ रक्षणखाणे रणः कणे || व्यधो वेघे पचा पाके हवो हूतौ वरो वृतौ ॥ ८ ॥ ओषः प्लोषे नयो नाये ज्यानिर्जीर्णो भ्रमो भ्रमौ ॥ स्फातिर्वृद्धौ प्रथा ख्यातौ स्पृष्टिः पृक्तौ नवः स्रवे ॥ ९ ॥ एंधा समृद्धौ स्फुरणे स्फुरणा प्रमितौ प्रमा || प्रसूतिः प्रसवे त्र्योते प्राघारः लमयः कृमे ॥ १० ॥ २७९ 6-10 याझा मिक्षा अर्थना अर्दना चत्वारि याचकस्य । याजेति "यजयाच" इति न ॥ ६ ॥ वर्धनं छेदनं द्वे कर्तनस्य | आनन्दनं “आमन्त्रणमिति कचित्पाठः " सभाजनं स्वभाजनमिति राजमुकुटः | आमच्छनं त्रीणि स्वागतसंप्रभा - दिना विहितस्यानन्दस्य । आझायः संप्रदाय: द्वे गुरुपरम्परागतस्य समुप- देशस्य । क्षयः क्षिया द्वे अपचयस्य ॥ ७ ॥ ग्रहः ग्राहः द्वे ग्रहणस्य | वशः कान्तिः द्वे इच्छायाः । रक्ष्णः “रक्षा" त्राणः रक्षणस्य | रणः कणः द्वे शब्दकरणस्य | व्यधः वेधः द्वे वेधनस्य | पचा पाक: द्वे “पचनस्य " | इवः हूतिः द्वे आह्वानस्य | वरः वृतिः द्वे वेष्टने संभक्तौ च । " तपोभिरि- ष्यते यस्तु देवेभ्यः स वरो मतः” इति ॥ ८ ॥ ओष: प्लोष: "प्रोष इत्यपि शब्दार्थकोशे " द्वे दाहस्य | नयः नायः द्वयं नीतेः । ज्यानिः जीर्णि: द्वे जीर्णतायाः । भ्रमः भ्रमिः द्वे भ्रान्तेः । स्फातिः वृद्धिं द्वे “वृद्धेः " । प्रथा ख्यातिः द्वे "प्रख्याते: " | स्पृष्टिः पृक्तिः द्वे स्पर्शस्य । नवः सवः द्वे प्रस्रवणस्य ॥ ९ ॥ एवा "विवेत्यपि " | "विधा गजामे ऋद्धौ च प्रकारे चेतने विधौ” इति मेदिनी । समृद्धिः द्वे उपचयस्य । स्फुरणं स्फुरणा ." स्फुलनं स्फोरणं स्फारणं स्फरणं चेत्यपि " द्वे " स्फुरणस्य । प्रमितिः प्रमा द्वे यथार्थज्ञानस्य | प्रसूतिः प्रसवः द्वे गर्भविमोचनस्य । थ्योतः प्राचारः द्वे घृतादेः क्षरणे । कमथः क्रमः द्वे ग्लानेः ॥ १० ॥ उत्कर्षः अतिशयः द्वे Diglized by Google i P 7 10-14. [ संकीर्णवर्गः सटीकामरकोशस्य उत्कर्षोऽतिशये संधिः श्लेषे विषय आश्रये ॥ क्षिपायां क्षेपणं गीर्णिर्गिरौ गुरणमुद्यमे ॥ ११ ॥ उन्नाय उन्नये श्रायः श्रयणे जयने जयः || निगादो निगदे मादो मद उद्वेग उद्धमे ॥ १२ ॥ विमर्दनंं परिमलोऽभ्युपपत्तिरनुग्रहः ।। निर्ब्रहस्तबिरुद्धः स्यादभियोगस्त्वभिग्रहः ॥ १३ ॥ मुष्टिबन्धस्तु संग्राहो डिम्बे डमरविप्लव ।। - बन्धन प्रसितिश्चारः स्पर्श: स्त्रैष्टोपतसरि ॥ १४ ॥ निकारो विप्रकारः स्यादाकारस्त्विङ्ग इङ्गितम् ॥ प्रकर्षस्य | संधिः श्लेषः द्वे संधानस्य | विषयः आश्रयः "आशय इत्यपि " हूँ "आश्रयस्य" । क्षिपा क्षेपणं द्वे "प्रेरणस्य " । गीर्णि: गिरि द्वे निगरणस "गिळणे इति ख्यातस्य" । गुरणं "गूरणमिति डकुट:" उधम: द्वे "भारायुधमनस्य " ॥ ११ ॥ उन्नाय: उभयः द्वे ऊर्ध्वं नगनख ऊहस्य च । आयः श्रयणं द्वे सेवायाः । जयनं जयः द्वे “जंगस्य" । निगादः निगद द्वे कथनस्य | माद: मदः द्वे हर्षस्य । उद्वेगः उमः द्वे उद्दे- जनस्य ॥ १२ ॥ विमर्दनं परिमला द्वे कुङ्कुमादिमर्दनस्य । “परिमलो बिमर्दे- ऽपि” इति विश्वः । अभ्युपपत्तिः अनुग्रह द्वे अङ्गीकारस्य । ततोऽनुब्रहादिको निग्रहः स्यात् । विग्रहस्तु विरोषः स्यादिति । “अथवा निग्रहस्तु निरोधः स्वादिति वा कचित्पाठः" । एकम् । अभियोगः अभिग्रह: द्वे कलहाहानख ॥ १३ ॥ सृष्टिबन्धः संग्राह: द्वे सृष्टिना डढग्रहमस्य । डिम्बः डमरः विलवः अयं नरलुण्ठनादेरुपसर्गविशेषस्य प्रलयस्य वा । अशक्षकलहस्खेति रामस्वामी । बन्धनं प्रसितिः चारः त्रीणि बन्धनस्य । “चारस्थाने खारं पठित्वा खारा- 'दीनां चतुर्णी पर्यायतामाह खामी । “स्पृ शब्दोपतापयोः" अच् प्रज्ञाघम् । "खारः" । स्पर्श: "स्पश इति रेफहीनोऽपि " स्त्रष्टा स्पष्टेत्यपि " उक ततो त्र्यं उपतापाख्यरोगविशेषस्य । “संततस्य वा " । स्पृञ्जवीति स्पर्व: । “स्पर्शो रुजायां दाने च" इति विश्वः ॥ १४ ॥ निकारः विप्रकार द्वे अपका- "रख । आकार इइइङ्गितं “इङ्गितः " त्रयं “अभिप्रायानुरूपचेष्टितस" । . Digheized by Google २] तृतीयं काण्डम्. परिणामो विकारो दे समे विकृतिविक्रिये ॥ १५ ॥ अपहारस्त्वपचयः समाहारः समुच्चयः ।। प्रत्याहार उपादानं विहारस्तु परिक्रमः ॥ १६ ॥ अभिहारोऽभिग्रहणं निर्झरोऽभ्यवकर्षणम् ।। अनुहारोऽनुकारः स्यादर्थस्यापगमे व्ययः ॥ १७ ॥ प्रवाहस्तु प्रवृत्तिः स्यात्मवहो गमनं बहिः || वियामो वियमो यामो यमः संयामसंयमौ ॥ १८ ॥ हिंसाकर्माभिचारः स्याजागर्या जागरा द्वयोः ॥ विनोऽन्तरायः प्रत्यूहः स्यादुपनोऽन्तिकाश्रये ॥ १९ ॥ निर्वेश उपभोगः स्यात्परिसर्पः परिक्रिया || २८१ 15--19 परिणामः विकारः द्वे प्रकृतेरन्यथाभावे । यथा मृद्विकारो घटः । विकृतिः विक्रिया द्वे विरुद्धक्रियायाः । परिणामस्यैम पर्यागाविमावपि वा । य कुण्डलं कनकस्यैव विकृतिः परिणाम इत्यर्थः ॥ १५ ॥ अपहारः अपचयः द्वे अपहरणस्य । समाहारः समुचय: द्वे राशीकरणस्य । सम्यगाहरणमेकत्र करणं समाहारः । सम्यकपूर्वकस्स हन् हरम इत्येतस्य रूपम् । प्रत्याहारः उपादानं द्वे इन्द्रियाकर्षणस्य | बिहारः परिक्रमः द्वे पनयां गते । मल्लक्ष्यम् | “सुराइनानामवनी परिक्रमः” इति ॥ १६ ॥ जमिहार: "अभ्याहार इत्यपि " अभिग्रहणं द्वे चौर्यकरणस्थ । निर्झरः अभ्यवकर्षण द्वे शल्पादेर्निष्काशनस । अनुहारः अनुकारः द्वे विडम्बनस | यथा खणखणेति नूपुरध्वनेरनुकारः । अर्थस्य धनादेरपगमे व्यय इत्येकम् । खर्च इति लौकिकभाषायाम् ॥ १७ ॥ प्रवाहः प्रवृत्तिः द्वे जलादीनां निरन्तरगतेः । यद्धहिर्गमनं स प्रबह इत्येकम् । विनाम: वियमः नामः यमः संयामः संयमः षद् संयमस योगाख ॥ १८ ॥ हिंसाकर्म हिंसाफलक कर्म जारणमारणादि अभिचार: स्यात् एकम् । • जागर्या "अप्रिया जागर्तिमेति राजमुकुट: " जामरा द्वे जायरणस्य । रात्र जागरा जीपुंसयोः । विशः अन्तरामः प्रत्यूह: त्रीणि विमस्य । समीपभूत आश्रये उपन इत्येकम् । उपनआश्रम इति सूत्रेण सिद्धमेतत् । “आश्रयणस्य बा" ।। १९ । निर्देशः उपयोग: द्वे "उपभोगल" । परिसर्पः परकिया द्वे परिजनादिवेष्टनस्य । विधुर प्रविश्लेषः द्वे अत्यन्तवियोगस "बैकल्येऽपि Digheized by Google · 5 2 20-24 सटीकामरकोशस्य [संकीर्णवर्गः विधुरं तु प्रविश्लेषेऽभिप्रायश्छन्द आशयः ॥ २० ॥ संक्षेपणं समसनं पर्यवस्था विरोधनम् ॥ परिसर्या परीसारः स्यादास्या त्वासना स्थितिः ॥ २१ ॥ १८२ विस्तारो विग्रहो व्यासः स च शब्दस्य विस्तरः ॥ संवाहनं मर्दनं स्याविनाशः स्याददर्शनम् ॥ २२ ॥ संस्तवः स्यात्परिचयः प्रसरस्तु विसर्पणम् ।। नीवाकस्तु प्रयामः स्यात्सन्निधिंः सन्निकर्षणम् ॥ २३ ॥ लवोsभिलावो लवने निष्पावः पवने पवः || प्रस्तावः स्यादवसरस्सरः सूत्रवेष्टनम् ॥ २४ ॥ प्रजनः स्यादुपसरः प्रश्रयप्रणयौ समौ ॥ व विश्लेषे विधुरं किकले त्रिपु” इति मेदिनी" | अभिप्रायः छन्दः आशयः श्रीणि " अभिप्रायस्य " । छन्दोऽदन्तः ॥ २० ॥ संक्षेपणं समसन द्वे अबि- स्वारस्य । पर्यवस्था विरोधनं द्वे विरोधस्य । परिसर्या परीसारः "परिसार इति शब्दार्थकोशः" द्वे परितः सरणस्य | आस्या आसना स्थिति: त्रीणि “आसनस्य " ॥ २१ ॥ विस्तारः विग्रहः व्यासः त्रयं विस्तृतेः । विस्तारः शब्दसंबन्धी चेद्धिस्तर इत्येकम् । संवाहनं मर्दनं द्वे अङ्गमर्दनस्य | यथा पाद- संवाहनम् । विनाशः अदर्शनं द्वे तिरोधानस्य ॥ २२ ॥ संस्तवः परिचयः द्वयं परिचितौ । प्रसरः बिसर्पर्ण द्वे "त्रणादिप्रसरणस्य" | नीवाकः प्रयामः द्वे धनधान्यादिषु जनानामादरातिशयस्य । नितरामुच्यते नीवाकः । सनिधिः “समिधं” समिकर्षणं द्वे नैकव्यस्स | सन्निधिः पुंसि ॥ २३ ॥ लवः अभिलाव: लवनं त्रयं धान्यादिच्छेदनस्स | निष्पावः पवनं पवः श्रीणि धान्यादीनां पूतीकरणस्य । संकीर्णत्वाल्लिङ्गसंकरः । प्रस्तावः अबसरः द्वे प्रसङ्गय । यथा । अबसरपठिता बाणीत्यादि । असरः “तसर इति वा पाठ: " सूत्रवेष्टनं द्वे तन्तुवायकृतसूत्रवेहन मेदस्य तसरी इति प्रसिद्धस ॥ २४ ॥ प्रजनः उपसरः द्वे गर्भग्रहणस्य | प्रअयः प्रणयः द्वे प्रेम्णः । प्रसर इति वा पाठः | "असर: प्रणये वेगे" इति मेदिनी । घीशक्तिः निष्क्रमः द्वे बुद्धिसाम । “निष्क्रमो बुद्धिसंपतौ" इति विश्वः | "ब्रुश्रूषा श्रवणं Digitized by Google तृतीयं काण्डम्. धीशक्तिर्निष्कमोऽस्त्री तु संक्रमो दुर्गसंचरः ॥ २५ ॥ प्रत्युत्क्रमः प्रयोगार्थः प्रक्रमः स्यादुपक्रमः ॥ स्वादभ्यादानमुद्धात आरम्भः संभ्रमस्त्वरा ॥ २६ ॥ प्रतिबन्धः प्रतिष्टम्भोऽवनायस्तु निपतनम् || उपलम्भस्त्वनुभवः समालम्भो विलेपनम् ॥ २७ ॥ विप्रलम्भो विप्रयोगो विलम्भस्त्वतिसर्जनम् ॥ . विश्रावस्तु प्रतिख्यातिरवेक्षा प्रतिजागरः ॥ २८ ॥ निपाठनिपठो पाठे तेमस्तेमौसमुन्दने || आदीनवालवा क्लेशे मेलके समौ ॥ २९ ।। २८३ चैव ग्रहणं धारणं तथा । ऊहापोहौ च विज्ञानं तत्वज्ञानं च धीगुणाः ” इति । संक्रम: दुर्गसंचरः द्वे दुर्गमार्गस्य । “दुर्गादिप्रषेशक्रियाया या " । संक्रमते संक्रम्यते वाऽनेन संक्रमः । स न सियाम् । “दुर्गसंचार इत्यन्यत्र " ॥ २५ ॥ प्रत्युत्क्रमः “प्रत्युत्क्रान्तिरित्यपि " प्रयोगः द्वे युद्धार्थमतिशयितोद्योगस । प्रयोगोऽय यस्य सः । प्रयुद्धार्थ इत्यपि पाठः । “प्रत्युत्क्रमः प्रयुद्धार्थः" इति मागुरि: । उपक्रम: प्रक्रमः द्वे प्रथमारम्भस्य | अभ्यादानं उद्धातः आरम्भः अयमारम्भमात्रस्य । यल्लक्ष्यम् | उद्धातः प्रणवो यासामिति । प्रक्रमादिपश्चा- ध्येकार्था वा । संग्रमः त्वरा द्वे संवेगस्य । “आवेगस्तु त्वरा त्वरी" इति वाच - स्पतिः ॥ २६ ॥ प्रतिबन्धः प्रतिष्टम्भः द्वे कार्यप्रतिघातस्य । यथा मणिमन्त्रा- दिप्रतिबन्धादग्नेरनुष्णतेति । अवनायः निपातनं “नियातनमित्यपि पाठः” द्वे अघोनयनस्य । उपलम्भः अनुभवः द्वे साक्षात्कारस्य । समालम्भः विलेपन कुङ्कुमादिना विलेपने ॥ २७ ॥ विप्रलम्भः विप्रयोगः द्वे रागिणोर्वि- दस्य | बिलम्भः अविसर्जन द्वे अतिदानस्य । विश्राव: प्रतिख्याति: "प्रवि- ख्यातिरित्यपि " द्वे अतिप्रसिद्धे: । अवेक्षा प्रतिजागर: द्वयं वस्तूनां अवेक्ष- गस्य ॥ २८ ॥ निपाठः निपठः पाठः श्रीणि "पठनस्य" | तेमः स्तेमः समुन्दनं त्रयमाद्रभावस्य | आदीनव: आस्रवः क्लेश: त्रीणि क्लेशस्य । आस- बन्तीन्द्रियाण्यनेनेति । आश्रवस्तालव्यमध्य इति केचित् । मेलकः संगः संगमः श्रीणि संगमस्य । “ना मेल' सँगमो ना वा" इत्यमरमाला ॥ २९ ।। संवीक्षनं Digitized by Google 29-34 सटीकामरकोशल्य संवीक्षण विचयनं मार्गणं मृगणा सुगः ॥ परिरंम्भः परिष्वङ्गः संश्लेष उपगूहनम् ॥ ३० ॥ निर्वर्णनं तु निष्यानं दर्शनालोकनेक्षणम् || प्रत्याख्यानं निरसनं प्रत्यादेशो निराकृतिः ॥ ३१ ॥ २८४ [ संकीर्णवर्गः उपशायो विशाय पर्यायशयनार्थको || अर्तनं च ऋतीया च हणीया च घृणार्थकाः ॥ ३२ ॥ स्यात्यासो विपर्यासो व्यत्ययश्च विपर्यये || पर्ययोऽतिक्रमस्तस्मिन्नतिपात उपात्ययः ॥ ३३ ॥ प्रेषणं यत्समाहूय तत्र स्यात्प्रतिशासनम् || स संस्तावः ऋतुषु या स्तुतिभूमिर्द्विजन्मनाम् ॥ ३४ ॥ “अन्वीक्षणं अन्वेषणं गवेषणं चेत्यपि " | विचयनं मार्गणं मृगणा मृगः पद्म तात्पर्येण वस्तूनां गवेषणस्य | परिरम्भः “परीरम्भ इत्यपि" परिष्यङ्गः संश्लेषः उपगूहनं चत्वारि आलिङ्गना ॥ ३० ॥ निर्वर्णनं निध्यान दर्शनं आलोकनं ईक्षर्ण पञ्च निरीक्षणस्य । “दर्शनालोकलक्षणमित्यपि पाठः" । प्रत्याख्यानं निरसनं प्रत्यादेशः निराकृतिः चत्वारि निराकरणस्य ॥ ३१ ॥ उपचायः विशायः धौ पर्यायेणानुक्रमेण यत्प्रहरकादीनां शयनं तदेवार्थो यगोरखौ यथा । अर्तनं ऋतीया हणीया हणिया । “मोहो वीज्या जुगुप्सा च हणीया हणिया घृणा" इति वाचस्पतिः । “हिणीया इणिया थ" इति द्विरूपकोशामर- मालयोः । घृष्णा चत्वारि जुगुप्सायाः । करुणाया इति कचित् । ऋतिः सौत्रो धातुः । जुगुप्सायामिति बहवः । कृपायामिति केचित् । “घृणा जुगुप्साकपयो: " इति विश्वः ॥ ३२ ॥ व्यत्यासः विपर्यासः व्यत्ययः विपर्ययः “ विपर्याय इति भरतमालायाम् " चत्वारि व्यतिक्रमस्य | पर्ययः अतिक्रमः अतिपातः उपात्ययः चत्वारि अतिक्रमस्य ॥ ३३ ॥ समाहूय महत्यादीनां प्रेषणं तत्र प्रतिशासनं स्यात् एकम् । ऋतुषु द्विजन्मनां छन्दोगानां स्तुतिभूमिः स्तवनदेशः संस्तावः एकम् | समेत्य स्तुवन्त्यत्र संस्तावः । “यशे समि स्तुबः" इति घन् ।। ३४ ॥ यस्मिन्काष्ठे कातुं निघाय तभ्यते तनूकिमते स काहरूप आधार Digtized by Google ·* 1 1 २] तृतीय काण्डम्. निधाय तक्ष्यते यत्र काष्ठे काष्ठं स उद्धनः ।। स्तम्बस्तु स्तम्बघनः स्तम्बो येन निहन्यते ॥ ३५ ॥ आविधो विध्यते येन तत्र विष्वक्समे निघः || उत्कारश्च निकारश्च द्वौ धान्योत्क्षेपणार्थकौ ॥ ३६॥ निगारोद्गारविक्षावोद्वाहास्तु गरणादिषु ॥ ३७ || आरत्यवरतिविरतय उपमेज्यास्त्रियां तु निष्ठेवः ॥ निष्ठचूतिर्निष्ठेवनं निष्ठीवनमित्यभिन्नानि ॥ ३८ ॥ जवने जूतिः सातिस्त्ववसाने स्यादथ ज्वरे जूर्तिः ॥ उदजस्तु पशुप्रेरणमकरणिरित्यादयः शापे ॥ ३९ ॥ २८५ i 34-34 उद्धनः एकम् । ऊर्ध्वं इन्यतेऽस्मिन् उद्धनः । “उद्धनोत्याधानम्" इति सूत्रेण साधुः । स्तम्बस्तृणगुच्छो येन निहन्यते स खनित्रविशेषः स्तम्बम्नः स्तम्बधनः द्वे । खुरपें, बिळा इति लौकिकमाषायाम् ॥ ३५ ॥ येन विध्यते तत्र शादौ आविध इत्येकं "भ्रमरसूच्यादे: विघणे इत्यादिख्यातस्य" विष्वक्समे सर्वतः समाने वृक्षे निघ इत्येकं "तुल्पारोहपरिणाहवृक्षादे:” । उत्कार: निकारः द्वौ धान्यस्य उत्क्षेपणमर्थो ययोस्तौ तथा ॥ ३६ || निगारादयो गरणादिषु । यथा गरणे अभ्यवहारे निगार इत्येकं “गिळणे इति ख्यातस्य " । उद्गरणे वमने उद्गारः । “विक्षनणे" शब्दे विशाषः इत्येकं “शिक इति ख्यातायाः" ॥ उग्रहणे ऊर्ध्वंकृत्य ग्रहणे उग्राह: "डेंकर इति ख्यातः । एकैकम् ॥ ३७ ॥ आरतिः अवरतिः विरतिः उपरामः 'उपरम इत्यपि" चत्वार्युपरतेः । निष्ठेवः निष्ठचूतिः निष्ठेवर्न निष्ठीननं चत्वारि मुखेन श्लेष्मोत्सर्गस्य | "क्लीने निष्ठेवम्" । अभिमानि एकार्था- नीत्यर्थः ॥ ३८ ॥ जवनं जूतिः द्वे वेगस्य | जू इति सौत्रो धातुः गतौ वेगे ऊतियूतिज्तीति सूत्रेण साधुः । साति: अवसानं द्वे अन्तस्य । ज्वरः जूर्तिः द्वे ज्वरस्य । पशूनां गवादीनां प्रेरणं उदजः स्यात् एकम् | छापे आको धोये अकरणिरित्यादयः । आक्रोशे नजीति भावे करोतेरनिः । आदिशन्दादजीवनिः । “अजननिः अवग्राहः निग्राह इति” । मया "आ: पाप कथमकरण्या न लजसे । अजीवनिस्ते शठ भूमात्" ॥ ३९ ॥ गोत्रा- म्न: अपत्यार्थप्रत्ययान्तेभ्यः औपणादिशब्दभ्यतस इन्दमित्यर्थे औरण- Digitized by Google 40-43 सटीकामरकोशस्य [ नानार्मवर्गः गोत्रान्तेभ्यस्तस्य वृन्दमित्यौपगवकादिकम् || आपूपिकं शाष्कुलिकमेवमाद्यमचेतसाम् ॥ ४० ॥ माणवानां तु माणव्यं सहायानां सहायता || हल्या हलानां ब्राह्मण्यवाडव्ये तु द्विजन्मनाम् ॥ ४१ ॥ द्वे पर्शुकानां पृष्ठानां पार्श्व पृष्ठयमनुक्रमात् || खलानां खलिनी खल्याऽप्यथ मानुष्यकं नृणाम् ॥ ४२ ॥ श्रामता जनता पाश्या गल्या पृथक्पृथक् ॥ अपि साहसकारीपवार्मणाथर्वणादिकम् ॥ ४३ || ॥ इति संकीर्णवर्गः ॥ २ ॥ नानार्थाः केऽपि कान्तादिवर्गेष्वेवात्र कीर्तिताः ॥ वकादिकं स्यात् । यथा । उपगोरपत्यानि पुमांसः औषगवास्तेषां समूह औषग- बकम् । “गोत्रोक्ष” इति घुम् अकादेशेन साधुः । आदिशग्दाद्गार्गकं दाक्ष- कमित्यादि । एकैकम् । इतः परमावर्गसमाप्तेर्वृन्दमित्यधिकारः । अचेतसां जडानां अपूपादीनां वृन्द आपूपिकम् । शाकुलिकम् । सान्तुकम् । इत्यादि एकैकम् । “अचितहस्तिषेनोष्ठक्" इति सूत्रेणेमे साधवः ॥ ४० ॥ माणवानां समूहो माणव्यम् । मागवा बालाः । सहायाः सखायस्तेषां समूह: सहायता । इलानां समूहो हल्या । एकैकम् । ब्राह्मण्यं वाडव्यं द्वे ब्राह्मणानां समूहस्य ॥ ४१ ॥ पर्शका अस्थिविशेषास्तासां समूहः पार्श्वम् । पृष्ठानां समूहः पृच्यम् । यज्ञविषयेऽदः सरन्ति । खलिनी खल्या हे खलानां समूहस्य | नृणां मनुष्याणां समूहो मानुष्यकम् ॥ ४२ ॥ ग्रामाणां समूहो ग्रामता । जनानां समूहो जनता । धूमानां समूहो धूम्या | पाशानां समूहः पाश्या | गला बृहत्काशास्तेषां समूहों गल्या । सहस्राणां समूहः साहस्रम् | करीषाणां समूह: कारीषम् | करीषं शुष्कगोमयम् । वर्मणां समूहः वार्मणम् । वर्म कवचम् । अथर्वणां समूह: आथर्वणम् । एकैकम् । आदिशब्दाचार्मणमाङ्गार चार्मिणमित्यादि । चर्मणां समूहबार्मिणम् || ४३ ॥ इति संकीर्णवर्गः ॥ २ ॥ अथानेकार्थवर्गः ॥ ननु किमर्थमनेकार्था आरभ्यन्ते । तेषां प्रयुक्तवर्गेष्यमिहि- तत्वात् । यपत्र बक्ष्यन्ते तर्हि कुतः प्रागुक्ता इत्यत आइ / नानार्था इति । अत्र Dighized by Google

भूरिप्रयोगा ये येषु पर्यायेष्वपि तेषु ते ॥ १ ॥
आकाशे त्रिदिवे नाको लोकस्तु भुवने जने ॥
पद्ये यशसि च श्लोकः शरे खङ्गे च सायकः ॥ २ ॥
जम्बुकौ क्रोष्टुवरुणौ पृथुकौ चिपिटार्भकौ ॥
आलोकौ दर्शनद्योतौ भेरीपटहमानकौ ॥ ३ ॥
उत्सङ्गचिह्नयोरङ्कः कलङ्कोङ्कापवादयोः ॥
(तक्षको नागवर्धक्योरर्कः स्फटिकसूर्ययोः ) ॥ ४ ॥ ( १ )

वक्ष्यमाणेषु कान्तादिवर्गेष्वेव केऽपि नानार्था उक्ता नतु प्रागुक्तपर्यायेषु । यथा । मारुते वेधसि ब्रध्ने पुंसि कः कं शिरोऽम्बुनोरिति । भूरिप्रयोगा यत्र कुत्रापि काव्यादिषु कविभिः प्राचुर्येण प्रयुक्ता ये नाकलोकादयः शब्दास्ते पूर्वोक्तेषु येषु पर्यायेषु दृश्यंते तेषु पर्यायेषु अपिशब्दादत्रापि कान्तादिषु कीर्तिताः । यथा नाकशब्दः प्रचुरप्रयोगत्वात्प्राक् स्वर्गाकाशयोरुक्तोपि पुनरिहोक्तः। जम्बुकशब्दस्तु सृगालपर्यायेष्वेवोक्तो नतु वरुणपर्यायेषु । भूरिप्रयोगत्वाभावात् । इह तु जम्बुकौ क्रोष्टुवरुणावित्युभयत्रोच्यते ॥ १ ॥ नाक इत्येकं नाम ककारान्तं आकाशे स्वर्गे च वर्तते । न अकं दुःखमत्र नाकः “नम्राद्” इति सूत्रे निपातितः । • भुबने स्वर्गादौ जने च लोक इत्येकम् । “लोक्यते लोकः " । पये अनुष्टुवादौ पचे यशसि कीर्तौ श्लोक इत्येकम् । श्लोक्यते श्लोकः । “श्लोक संघाते" | यक्षसि यथा । उत्तमलोको हरिः । श्चरे बाणे खड्ने च सायकः ॥ २ ॥ कोष्टा सृगालः बरुणः प्रसिद्ध उभौ जम्मुकशब्दवाच्यौ । “जम्बुक: फेरवे नीचे पश्चिमाशापतावपि " इति मेदिनी । चिपिटो भ्रष्टव्रीहितण्डुलः पोहे इति लौकिक भाषायाम् । अर्भकः शिशुः तावुभौ पृथुकौ । “पृथुकः पुंसि विपिटे शिशौ स्यादभिधेयवत्" इति । दर्शनं प्रकाशआलोकौ । “आलोकस्तु पुमान् धोते दर्शने बन्दिभाषणे" इति मेदिनी | भेरीपटहं वाद्यविशेषौ | तूर्याइत्वादेकवद्भावः | उमावानकौ । “आनकः पटहे भेर्या मृदङ्गे ध्वनदम्बुदे " इति मेदिनी ॥ ३ ॥ उत्संगः क्रोडः तत्र चिहे चाइः । “अङ्को रूपकभ्रेदाऽवचिहरेखाजिभूषणे । रूपकांशान्तिकोत्सङ्गस्थानेऽङ्कं पापदुःखयोः” इति मेदिनी | चिहे दोषारोपे च कलङ्कः । “कलको केऽपवादे च कालायसमलेsपि च" इति मेदिनी । नागविशेषे त्वष्टरि व तक्षकः । स्फटिकसूर्यसोरर्क


मारुते वेघसि ब्रघ्ने पुंसि कः कं शिरोऽम्बुनोः ॥
स्यात्पुलाकस्तुच्छघान्ये संक्षेपे भक्तसिक्के ॥ ५ ॥
उलूके करिणः पुच्छमूलोपान्ते च पेचकः ।।
कमण्डलौ च करकः सुगते च विनायकः ॥ ६ ॥
किष्कुर्हस्ते वितस्तौ च शुक्रकीटे च वृश्चिकः ॥
प्रतिकूले प्रतीकस्त्रिष्वेकदेशे तु पुंस्ययम् ॥ ७ ॥
स्याऋतिकं तु भूनिम्बे कत्तृणे भूस्तृणेऽपि च ||
ज्योत्सिकायां च घोषे च कोशातक्यथ कट्फले ॥ ८ ॥
सिते च खदिरे सोमवल्कः स्यादय सिल्हके ||

शब्दो वर्तते । “अर्कोऽर्कपर्णे स्फटिके रखौ ताम्रे दिवस्पतौ" इति मेदिनी ॥४॥ मारुते वायौ बेघसि ब्रह्मणि ब्रह्मे सूर्ये क इत्येकाक्षरं नाम पुंसि । तद्रूपं तु | कः कौ काः इत्यादि देववत् । शिरसि जले च कमिति लीबम् । सुखेऽपि कम् ! " को ब्रह्मणि समीरात्मयमदक्षेषु मास्करे | मयूरेऽऔौ च पुंसि स्यात्सुखशीर्षजलेषु कम्" इति मेदिनी । तुच्छधान्ये तण्डुलशून्ये धान्ये संक्षेपे अविस्तारे भक्तसिक्यके अभावयवे पुलाक इत्येकम् ॥ ५ ॥ करिणो गजस्य पुच्छमूलोपाम्ते गुदाच्छादकमांसपिण्डे उलूकः पक्षिभेदस्तन व पेचकः । कमण्डलौ चकाराद्वर्षीपले दाडिमादौ च करकः । “करकस्तु पुमान् पक्षिविशेषे दाडिमे ऽपि च । इयोर्मेषोपले न स्त्री करकं च कमण्डलौ” इति मेदिन्याम् । सुगते बुद्धे चकाराद्विमराजे गरुडे च विनायकः ॥ ६ ॥ हस्ते हस्तप्रमाणे वितस्तौ च किन्छुः । “प्रकोष्ठेऽप्यनपुंसकः” इति रुद्रः । शुककीटे शूकसशरोमव्याते कीटविशेषे चकारादलौ कर्कटे वृक्षविशेषेऽष्टमराशौ च वृश्चिकः । प्रतिकूले प्य प्रतीकः । तत्र प्रतिकूले त्रिषु | अवयवे पुंसि ॥ ७ ॥ भूनिम्बे किराततिक्ते कत्तृणं भूस्तुणं च गन्धतृणविशेषौ तत्र भूतिकम् । ज्योत्स्नकायां पटल्यां “धोषे अपमार्गे च " कोशातकी । “कोशातकः कचे पुंसि पटोल्यां घोष के स्त्रियाम्” इति मेदिनी ॥ ८ ॥ कट्फले कायफल इति ख्याते वृक्षभेदे शुलखदिरे च सोमवल्कः । सोम इष वल्को बल्फलमस्य । सिल्हके पण्यभेदे तिलकल्के निःस्नेहतिलचूर्णेच पिण्याक: । रामठे हिनि । चकाराद्वाल्हिके ३] तृतीयं काण्डम्. २८९ तिलकल्के च पिण्याको बाँहीक रामटेऽपि च ॥ ९ ॥ महेन्द्रगुग्गुलूलूकव्यालमाहिषु कौशिकः ॥ रुक्तापशङ्कास्त्रातङ्कः स्वल्पेपि क्षुल्लकत्रिषु ॥ १० ॥ जैवातृकः शशाङ्गेऽपि खरेऽप्यश्वस्य वर्तकः || व्यात्रेऽपि पुण्डरीको ना यवान्यामपि दीपकः ॥ ११ ॥ शालातृका: कपिक्रोष्टश्वानः स्वर्णेऽपि गैरिकम् ॥ पीडार्थेऽपि व्यलीकं स्यादलीकं त्वप्रियेऽनुते ॥ १२ ॥ शीलान्वयावनूके द्वे शल्के शकलवल्कले ॥ साष्टे शते सुवर्णानां हेम्न्युरोभूषणे पले ॥ १३ ॥ 9-3 देशेऽवे धीरे च । “इस्खमध्यं व बाल्हिकमिति । बाल्हीकमित्यपि ” ॥ ९ ॥ ब्यालप्रासाहितुण्डिकः । “कौशिको नकुले व्यालग्राहे गुग्गुलुशयोः । विश्वा- मित्रे च कोशझोलूकयोरपि कौशिक" इति विश्वः । रुक् रोगः | तापः संतापः । शङ्का भयं अत्रातक इति नाम । “स्वल्पे अपिशब्दामीचकनिष्ठ- दरिद्वेष्वपि क्षुल्लकः । क्षुल्लकत्रिषु नीचेऽल्पे" इति कोशान्तरात् ॥ १० ॥ जैवा- दफः पुमान्सोमे दीर्घायुःकृषयोतिषु । अपिशब्दात्पक्षिभेदे च बर्तकः । अपिशब्दादमौ दिग्गजादौ च पुंसि पुण्डरीकः । सिताम्भोजादौ क्लीचे च । बवानी ओषधीभेद: अजमोदाख्यः | अपिशब्दादर्हिचूडेऽपि दीपकः प्रका- शेऽपि । “दीप्यक इत्यपि " ॥ ११ ॥ कप्यादयः शालानुकाः स्युः । अपिशब्दाङ्गेरू इति ख्याते धातौ च गैरिकम् । “गैरिकं धातुरुक्मयोः” इति मेदिनी । “व्यलीकमप्रिया कार्यवैलक्ष्येष्वपि पीडने” इति विश्वः ॥ १२ ॥ श्रीलं स्वभावोऽन्वयो वंशः तत्रानुकमिति । “अनूकं तु कुले शीले पुंसि सागतजन्मनि" इति मेदिनी । शकलं खण्डम् | वल्कलं त्वक् द्वे शल्के इति । सुवर्णानां हेनः कर्षाणां साष्टे शतेऽष्टाधिकशतके निष्कः । सहाष्टभिर्वर्तत इति साष्टम् | सराजस्त्वयमितिवत् | यथा हेभि सुवर्णमात्रे उरसो बक्षसो भूषणे हेमपले व दीनारे सांव्यवहारिके द्रव्यमेदे च निष्कः | पलं कर्मच- तुष्टयम् | गुजानामशीतिः कर्षः || १३ || शमलं पुरीषम् । एनः पापम् । "त्रिषु पापाशये कल्कोऽसी विकिद्वेमदन्तयोः" इति विश्वः । "कल्कोकी Diglized by Google 13-17, 1 २९० सटीकामरकोशस्य दीनारेऽपि च निष्कोऽस्त्री कल्कोऽस्त्री शमलैनसोः ॥ दम्भेऽप्यथ पिनाकोऽस्त्री शूलशङ्करघन्वनोः ॥ १४ ॥ घेनुका तु करेण्वां च मेघजाले च कालिका || कारिका यातनावृत्त्योः कर्णिका कर्णभूषणे ॥ १५ ॥ करिहस्तेऽकुलो पद्मबीजकोश्यां त्रिषूत्तरे || वृन्दारको रूपिमुख्यावेके मुख्यान्यकेवलाः ॥ १६ ॥ स्याहाम्भिकः कौकुटिको यश्चादूरेरितेक्षणः ॥ लालाटिकः प्रभोर्भालदर्शी कार्याक्षमश्च यः ॥ १७ ॥ 'भूभूनितम्बवलयचक्रेषु कटको स्त्रियाम् || सूच्यप्रे क्षुद्रशत्रौ च रोमहर्षे च कण्टकः ॥ १ ॥ [ नानार्थवर्ग: वृततैलादिशेषे दम्मे विभीतके” इति मेदिनी । “पिनाकोऽसी रुद्रचापे पांसुन- त्रिशूलयो: " इति मेदिनी ॥ १४ ॥ करेण्वां इस्तियां चकाराभवस्तायां गवि धेनुका | मेषजाले मेघवृन्दे चकाराद्देवताविशेषेऽपि कालिका । वृत्ति- विवरणश्लोकः । यथा गृह्णकारिका । “यातनाकृत्योरित्यपि पाठः । कारिका नटयोषिति । कृतौ विवरण श्लोके शिल्पयातनयोरपि । नपुंसकं तु कर्मादौ कारके कर्तरि त्रिषु" इति मेदिनी ॥ १५ ॥ करिहस्तेऽङ्गुलौ गजझुण्डाप्रे अनुलो कमलान्तर्गतकोशे च कर्णिका । “कर्णिका करिहस्ताग्रे करमध्याङ्गुला- वपि । क्रमुकादिच्छटांशेऽनवराटे कर्णभूषणे" इति मेदिनी । उत्तरे अतः परं खान्तेभ्यः प्राक् शब्दाखिषु त्रिलिङ्गा इत्यर्थः । “वृन्दारकः सुरे पुंसि मनोज्ञ श्रेष्ठयोखिषु " इति मेदिनी । मुख्यधान्यच केवलश्चेति एके स्युः ।। १६ । दाम्भिको मायावी । योऽदूरेरितेक्षणः स च कौकुटिक इत्युच्यते । " संज्ञायांं ललाटकुकुव्यौ पश्यति" इति सूत्रेण ठक्प्रत्यये कौकुटिकलाला- टिकशब्दौ साधू । ककुटीशब्देन तत्पाताई: स्वल्पदेशो लक्ष्यते । यो भृत्यः कोपप्रसादचिह्नशानाय प्रभोर्भालं ललाटमेव पश्यति । भावदर्शीत्यपि पाठः । यच कार्याक्षमः प्रभोः कार्ये कर्तुमशक्तः तावुभौ लालाटिकौ । “लाला- टिकः सदालस्ये प्रभुभावनिदर्शिनि" इत्यजयः । इतो भूभृमितम्बेत्यादयः केचि- दमूलका एव पश्च श्लोकाः अतस्तेषां व्याख्यानाभावः ॥ १७ ॥ इति कान्ताः ॥ Diglized by Google 1 (1-5.) 17-19 २९१ तृतीय काण्डम्. (पाको पक्तिशिशु मध्यरने नेतरि नायकः ॥ पर्यः स्यात्परिकरे स्याद्यात्रेऽपि च लुब्धकः ॥ २ ॥ आर्द्रायामपि लुब्धक इत्यपि पाठः ॥ पेटकस्त्रिषु वृन्देऽपि गुरौ देश्ये च देशिकः ॥ खेटको ग्रामफलको धीवरेऽपि च जालिकः ॥ ३ ॥ पुष्परेणौ च किञ्जल्कः शुल्कोऽस्त्री स्त्रीधनेऽपि च ॥ स्यात्कल्लोलेऽप्युत्कलिका वार्द्धकं भाववृन्दयोः ॥ ४ ॥ करियां चापि गणिका दारको बालभेदकौ || अन्धेऽप्यनेडमूकः स्याङ्कौ दर्पाश्मदारणौ ॥ ५ ॥) (१) ( इति पञ्च क्षेपकाः ॥ इति कान्तवर्गः ) ॥ (२) मयूखस्त्विट्करज्वालास्खलिबाणौ शिलीमुखौ || शङ्को निधौ ललाटास्त्रि कम्बौन स्त्रीन्द्रियेऽपि खम् ॥१८॥ घृणिज्वाले अपिशिखे ॥ इति खान्ताः॥ शैलवृक्षौ नगावगौ ॥ आशुगौ वायुविशिखौ शरार्कविहगाः खगाः ॥ १९ ॥ पतङ्गौ पक्षिसूर्यौ च पुगः क्रमुकवृन्दयोः ॥ अथ खान्तानाह | विट्करज्यालासु मयूखः । अत्र स्विद् शोभा । करः किरणः । अमरशरौ शिलीमुखौ | शिली शल्यं मुखे ययोस्तौ । निधौ निधिमेदे लला- टास्थिन कम्मौ च शङ्खः । अपिशब्दादाकाशेऽपि शून्ये खम् । खमिन्द्रिये पुरे क्षेत्रे शून्यबिन्दौ विहायसि । “संवेदने देवलोके शर्मण्यपि नपुंसकम्” इति मेदिनी ॥ १८ ॥ घृणिः किरणः | अपिशब्दाचूडायां प्रपदे बर्हिचूडायां च शिखा । इति खान्तवर्गः । अथ गान्तानाह । शैलवृक्षौ नगसंज्ञकावगसंज्ञकौ च । विशिखो बाणः | बाणार्कपक्षिणः खगशब्दवाच्याः । अर्केति ग्रहणमुपलक्ष णम् ॥ १९ ॥ चकाराच्छालिप्रभेदे पतः । ऋमुको वृक्षभेदः । तत्फले तु क्लीनं पूगम् । वृन्दं समूहः । पशवो हरिणाद्याः । अपिशब्दात् मृगशीर्षे मार्ग- १ इदं पद्यचतुष्टयं सालपत्रपुस्तकेऽपि नास्ति ॥ २ इद्मपि तालपत्रपुस्तके नास्ति ! एवममेऽपि ॥ Dightired by Google 1 20-23 २९२ सटीकामरकोशस्य पशवोऽपि मृगा वेगः भवाहजवयोरपि ॥ २० ॥ परागः कौसुमे रेणौ स्नानीयादौ रजस्यपि ॥ गजेपि नागमातङ्गावपाङ्गस्तिलकेऽपि च ॥ २१ ॥ सर्गः स्वभावनिर्मोशनिश्चयाध्यायसृष्टिषु || योगः सन्नहनोपायध्यानसंगतियुक्तिषु ॥ २२ ॥ भोगः सुखे स्यादिभृतावहेश्च फणकाययोः ।। चातके हरिणे पुंसि सारङ्गः शबले त्रिषु ॥ २३ ॥ कपौ च प्लवगः शापे त्वभिषङ्गः पराभवे || [ नानार्थवर्ग: णायां च मृगः | जवो रहः । अपिशब्दाद्विष्ठादेर्बहिर्निर्गमेऽपि वेगशब्द: स्यात् ॥ २० ॥ कुसुमसंबन्धिनि रेणौ परागः । स्नात्यनेन स्नानीयं गन्धचूर्ण- विशेषः । आदिना सुरतादिश्रमशान्तये कामशाखायुक्तं यत्कर्पूरादिचूर्ण तद्ब्रहः । अपिशब्दादुपरागेपि । परागः रजसि धूलौ । नागमातडौ गजे बर्तेते । अपिशब्दात्काद्रवेयनागकेशरनागवल्लीहास्तिनपुरमेषशुस्तकादौ । नागः पुंसि । क्लीषं सीसलवङ्गयोः । अपिशब्दाचण्डालेऽपि मातङ्गः । “ अपिश- उदात् " नेत्रस्यान्तेऽग्रहीने चापाङ्गः । “अपाङ्गस्त्वङ्गहीने स्याभेत्रान्ते तिलकेऽपि च" इति विश्वः ॥ २१ ॥ स्वभावः प्रकृतिः । निर्मोक्षस्त्यागः । निश्चये यथा । "गृहाण शतं यदि सर्ग एष ते" इति रघुः । अध्यायः काव्यादिविरामस्थानं सृष्टिर्निर्माण एतेषु सर्गः । “सर्गस्तु निचयाध्यायमोहोत्साहात्मसृष्टिषु” इति मेदिनी । सग्रहनं कवचः । उपायः सामादिः । ध्यानं चिचवृचिनिरोधः संगतिः संगम इत्यादिषु योगशब्दः । “योगोऽपूर्वार्थसंप्राप्तौ संगतिध्यानयु- तिषु । वपुःस्थैर्ये प्रयोगे च विष्कम्भादिषु भेषजे । विभग्धघातके द्रव्योपा- यसग्रहनेष्वपि । कार्मणेऽपि च " इति मेदिनी ॥ २२ ॥ त्यादिभृतौ पण्य- श्रीणाम् । आदिशब्दाद्धस्त्यवादिकर्मकाराणां भृतौ मूल्ये पारणेचा भोगः । “पालनेऽभ्यवहारे च निर्वेशे पण्ययोषिति" इति विश्वः । अहे सर्पस्य । शबले कर्बुरे त्रिलिङ्गाम् । “सारङ्गः पुंसि हरिणे चातके व मतहजे | शबले त्रिषु” इति मेदिनी ॥ २३ ॥ कपौ वानरे चकाराद्भेके सारथ्यादौ च लवगः । शापे आक्रोशे पराभषे तिरस्कारेऽभिषङ्गः । यानाद्यङ्गे रथशकटादीनामवयवे 66 Digitized by Google ३] तृतीयं काण्डम्. यानाद्यङ्गे युगः पुंसि युगं युग्मे कृतादिषु ॥ २४ ॥ स्वर्गेषुपशुवाग्वत्रदिङ्नेत्रघृणिभूजले ॥ लक्ष्यदृष्ट्या स्त्रियां पुंसि गौर्लिङ्गं चिह्नशेफसोः ॥ २५ ॥ शृङ्गं प्राधान्यसान्वोश्च वराङ्गं मूर्धगुह्ययोः ॥ भगं श्रीकाममाहात्म्यवीर्ययत्नार्ककीर्तिषु ॥ २६ ॥ इति गान्ताः ॥ परिघः परिघातेऽस्त्रेऽप्योघो वृन्देऽम्भसां रये ॥ मूल्ये पूजाविधावर्षी होदुःखव्यसनेष्वघम् ॥ २७ ॥ त्रिष्विष्टेऽल्पे लघुः ॥ इति घान्ताः ॥ काचाः शिक्यमृद्धेददृयुजः ॥ २९३ 66 युगः । युग्मे द्वये कृतत्रेतादिषु हस्तचतुष्टये औषधभेदे च युगम् ॥ २४ ॥ इषुः शरः । पशु सुरभिवृषौ । घृणिः रश्मिः । स्वर्गादीनां दशानां द्वन्द्वैक्यम् । लक्ष्यदृष्ट्या प्रयोगानुसारेण गोशब्द: स्त्रियां पुंसि चोभेयः । यथा सुरभौ लियाम् । वृषभे पुंसि । “गौः स्वर्गे वृषमे रश्मौ बजे शीतकरे पुमान् । अर्जु- नीनेत्रदिग्बाणभूवागादिषु योषिति" इति विश्वः । योषिति स्त्रीलिङ्गे । कोशा- न्तरे तु । “गौर्नादित्ये बलीवर्दे किरणक्रतुभेदयोः । स्त्री तु स्यादिशि भारत्यां भूमौ च सुरभावपि । नृसियोः स्वर्गवज्राम्पुरस्मिहग्बाणलोमसु" इति । शेफः शिश्नः । अनुमाने हरमूर्तिभेदे च लिङ्गम् । “लिङ्गं चिहेऽनुमाने च सांख्यो- क्तप्रकृतावपि । शिवमूर्तिविशेषेऽपि मेहनेऽपि नपुंसकम्" इति मेदिनी ॥ २५ ॥ प्राधान्यं॑ प्र॒ञ्च॒त्वम् । सानुः शिखरम् । चकारात्पशोरवयवे शृङ्गम् । “शुङ्गं प्रभुत्वे शिखरे चिके क्रीडाम्बुयत्रके । पाषाणोत्कर्षयोचापि शृङ्गः स्यात्कूर्चशीर्षके " इति मेदिनी । मूर्खा मस्तकः । गुह्यं योनिः । श्रीः संप- च्छोमा । काम इच्छा च | माहात्म्यं ऐश्वर्यम् । यतः प्रयत्नः । अर्ककीर्ती सूर्ययशसी भगम् । “ भर्ग श्रीयोनिवीर्येच्छाज्ञानवैराग्यकीर्तिषु । माहात्म्यै- श्वर्ययत्तेषु धर्मे मोक्षेऽथ ना रखौ " इति मेदिनी ॥ इति गान्तवर्गः ॥ २६ ॥ अथ वान्तानाह । परिघाते परितो हनने अस्ले लोहमयलगुडे अपिशब्दाथो- गभेदे च परिषः । अम्भसां रये जलप्रवाहे ओघः । परम्परायां नृत्यभेदे च । मूल्ये पण्ये पूजोपहारे चार्यः । अंहः पापम् । दुःखं जरामरणादिकम् । व्यसनं मृगयाधूसादि । विपद्रागद्वेषादि वा तत्राघम् ॥ २७ ॥ इष्टे मनो- शेऽल्पेऽगुरौ लघुखिषु। “निःसारे च त्रिषु" । इति धान्ताः ॥ ॥ धान्त- कथनानन्तरं चकारान्ताः स्मृताः । शिक्यं दधिभाण्डादिलम्बनार्थ रज्जुसमूह- Diglized by Google 27-21 सटीकामरकोशल्य [ नानार्थवर्गः विपर्यासे विस्तरे च प्रपञ्चः पावके शुचिः ॥ २८ ॥ मास्यमाये चात्युपधे पुंसि मेध्ये सिते त्रिषु || अभिष्व स्पृहायां च गभस्तौ च रुचिः स्त्रियाम् ॥ २९ ॥ इति चान्ताः।। (“ प्रसन्ने भक्छुकेऽप्यच्छो गुच्छः स्तबकहारयोः परिधानाञ्चले कच्छो जलान्ते त्रिलिङ्गकः ||१||") (१) इति क्षेपकश्छान्तः ॥ केकितार्थ्यावहिभुजौ दन्तविप्राण्डजा द्विजाः ॥ २९४ अजा विष्णुहरच्छागा गोष्ठाध्वनिवहा ब्रजाः ॥ ३० ॥ धर्मराजौ जिनयमौ कुञ्जो दन्तेऽपि न स्त्रियाम् ॥ वलजे क्षेत्र पूरे वलजा वल्गुदर्शना ॥ ३१ ॥ कृत आश्रयविशेषः । मृद्भेदो मृद्विशेषः । यलक्ष्यम् । “काचः काचो मणिर्मणिः” इति । इप्रुक् नेत्ररोगः पटलप्रायः । एते त्रयः काचा: । विपर्यासे वैयरीत्ये । चात्मतारणे प्रपञ्चः | पावकेऽऔ शुचिः पुंसि ॥ २८ ॥ मास्याषाढे अमात्ये सचिवे अत्युपधे उपधा धर्माद्यैः परीक्षणं तामतिक्रान्ते शुद्धचित्ते इत्यर्थः । “एतेषु च पुंसि " । "शुचिर्भीष्मानिशृङ्गारेष्वाषाढे शुद्धमत्रिणि । ज्येष्ठे च पुंसि धवले शुद्धेऽनुपहते त्रिषु" इति मेदिनी । मेध्ये पवित्रे सिते शुक्ले व त्रिषु | स्पृहायामत्या- सक्तौ गभस्तौ किरणे चकाराहीसौ शोभायां च रुचिः ॥ २९ ॥ इति चान्ताः । "अपिशब्दात्स्फटिके अच्छः । स्तम्बे कलापे च गुच्छः | तुभवृक्षे नांदुर्खी इति प्रसिद्धे नौकाने व कच्छ” ॥ १ ॥ इति छान्ताः । अथ जान्तानाह । केकि साक्ष्य मयूरगरुडौ । अहीन्यु इत्याहि । विप्रेत्युपलक्षणं क्षत्रवैश्ययोः । “विप्रक्षत्रियविशुद्रा वर्णास्त्वाचा द्विजाः स्मृताः" इति स्मृते अण्डजाः पक्षिण एते द्विजाः । छागो बस्तः । “अजो हरौ हरे कामे विधौ छागे रषोः सुते" इति विश्व: । गोष्ठं गोस्थानकम् । अध्वा मार्गः । निवहः संघः । एते व्रजाः ॥ ३० ॥ जिनो बुद्धः । युधिष्ठिरेऽपि धर्मराजशब्दः । दन्तिदन्ते कुञ्जः अपिशब्दा भिकुञ्जे “हनौ चापि पुत्रपुंसकलिङ्गः" । क्षेत्रे नगरद्वारे च चलजं क्लीषम् । “बलज गोपुरे क्षेत्रे सस्यसंगरयोरपि" इति मेदिनी । बल्गुदर्शना बरखीत्यर्थः । बल्गु सुंदरं दर्शनं यस्याः सा । “वलजा वरयोषायाम्” इति कोञ्चान्तरात् ॥३१॥ १ इवं पथं तालपत्रपुस्तकेऽपि नास्ति । Digitized by Google } ३] तृतीर्य काण्डम्. समे क्ष्मांशे रणेऽप्याजिः प्रजा स्यात्संततौ जने ॥ अनौ शङ्खशशाङ्कौ च स्वके नित्ये निजं त्रिषु ॥ ३२ ॥ ॥ इति जान्ताः ॥ पुंस्यात्मनि प्रवीणे च क्षेत्रजो वाच्यलिङ्गकः संज्ञा स्याचेतना नाम हस्ताद्यैश्वार्थसूचना ॥ ३३ ॥ इति आन्ताः ॥ काकेभगण्डौ करटौ गजगण्डकटी कटौ ॥ शिपिविष्टस्तु खलतो दुश्चर्मणि महेश्वरे ॥ ३४ ॥ देवशिल्पिन्यपि त्वष्टा दिष्टं दैवेऽपि न दयोः ॥ रसे कटुः कट्वकार्ये त्रिषु मत्सरतीक्ष्णयोः ।। २९५ 39-34 समे क्ष्मांश भूभागे तत्र आजिरिति । रणे संग्रामे । संततिरपत्यम् । घकारा- द्धन्वन्तरावजः । पद्मेऽपि अब्नम् । खके आत्मीये नित्ये चिरस्थिते । यथा धर्मो निजः नित्य इत्यर्थः । इति जान्ताः ॥ ३२ ॥ अथ जन्तानाह । आत्मनि पुरुषे क्षेत्रज्ञः पुंसि । प्रवीणे तु वाच्यलिङ्गक | चेतना धीः । नामाभिधानम् । इस्तायैईस्त भूलोचनादिभिर्या अर्थसूचना प्रयोजनविज्ञापन सापि संज्ञा | गायत्री सूर्यस्त्री थ संज्ञा । तदुक्तं मेदिन्याम् । “संज्ञा नामनि गायत्र्यां चेतनारवियोषितोः । अर्थस्य सूचनायां च हस्ताद्यैरपि योषिति" इति ॥ ३३ ॥ अत्र क्षेपकोऽयम् । “दोषज्ञो वैद्यविद्वांसौ सौ विद्वान्सोमजोऽपि च । बिज्ञौ प्रवीणकुशलौ कालज्ञौ ज्ञानिकुकुटौ” इति ॥ १ ॥ इति आन्ताः ॥ अथ टान्तानाह । काकचेमगण्डो हस्तिकपोलथ काकेभगण्डौ करटौ खाताम् | "करटो गजगण्डे स्यात्कुसुम्मे निन्धजीवने | एकादशाहादिश्राद्धे दुर्दुरूद्धेऽपि बायसे । करटो वाद्यमेदे" इति मेदिनी । गजगण्ड: कटिथ कटौ स्याताम् । कटिः श्रोणिः । “कट: श्रोणी क्रियाकारे कलिञ्जेऽतिशये शवे । समये गजगण्डेऽपि पिप्पल्यां तु कटी मता" इति विश्वः | रुजा निष्केशशिराः खलतिः तसिन्दुधर्मणि निष्कृषितत्वचि महेश्वरे शिपिविष्टः । “शिपषिष्टः शिविपिष्टः” इति राजमुकुटः ||३४|| देवशिल्पिनि विश्वकर्मण्यपिशव्दाद्रविभेदे काष्ठतथे त्वष्टा । दैवे प्राक्तनकर्मणि दिष्टम् । नपुंसकम् । अपिशब्दात्काले तु ना । रसे पिप्पल्यादिरसमेदे कटुः पुंसि । अकार्ये करणानर्हे कटु लीम् । मत्सरतीक्ष्णयोखिषु । क्षेमे कल्याणे । अशुमेऽमङ्गले । अभावे अशुभसैवाभावे रिष्टमिति | शुभाशुभे अरिष्टे । सूतिकागृई धारिष्टम् । अरिष्टमशुभे तक्रे सूति- Digitized by Google 35-39 २९६ सटीकामरकोशल्य [ नानार्थवर्ग: रिष्टं क्षेमाशुभाभावेष्वरिष्टे तु शुभाशुभे ॥ ३५ ॥ मायानिश्चलयत्रेषु कैतवानृतराशिषु || अयोघने शैलशृङ्गे सीराङ्गे कूटमस्त्रियाम् || ३६ || सूक्ष्मैलायां त्रुटिः स्त्री स्यात्कालेऽल्पे संशयेऽपि सा || आयुत्कर्षाश्रयः कोट्यो मूले लमकचे जटा ॥ ३७ ॥ व्युष्टिः फले समृद्धौ च दृष्टिर्ज्ञानेsक्षिण दर्शने || इष्टिर्यागेच्छयो: सृष्टं निश्चिते बहुनि त्रिषु ॥ ३८ ॥ कष्टे तु कृच्छ्रगहने दक्षामन्दागदेषु च ॥ पटु वाच्यलिङ्गौ च ॥ इति टान्ताः ॥ नीलकण्ठः शिवेपि च ।। ३९ । पुंसि कोष्ठोऽन्तर्जठरं कुसूलोऽन्तर्गृहं तथा ॥ कागार आसवे । शुभे मरणचित्रे च" इति मेदिनी ॥ ३५ ॥ मायादिषु नवसु कूटम् । तदस्त्रियाम् । अन्यथाकारदर्शनं माया । निश्चलमविकारमाकाशादि । यत्रं मृगबन्धनविशेषः । कैतवं कपटम् अनृतं असत्यम् । राशिः पुञ्जः । अयो- घनो लोहहननार्थ आयुधविशेषः । सीराङ्गं हलाङ्गम् ॥ ३६ || सूक्ष्मैला प्रसिद्धा | काले हस्वाक्षरचतुर्थभागग्रहणात्मके कालभेदे । अल्पे लेशे । संशये संदेहे । आर्तिचापाग्रम् | उत्कर्षः प्रकर्षः । अधिः कोणः । संख्या- मेदेऽपि कोटिः । “स्यात्कोटिरश्री चापाग्रे संख्याभेदप्रकर्षयोः" इति विश्वः । मूले संश्लिष्टकेशे जटामांस्यां वेदविकृतौ च ॥ ३७ ॥ फले साध्ये समृद्धौ संपदि व्युष्टि: । अक्षिण चक्षुषि | यागो यज्ञः । इच्छा स्पृहा । " इष्टिर्म - ताभिलाषेऽपि संग्रहश्लोकयागयोः" इति मेदिनी । बहुनि प्रचुरे | मुक्तनि- मिंतयोग सृष्टम् । सृष्टिर्निथिते बहुले त्रिष्विति कचित्पुस्तके पाठः ॥ ३८ ॥ कृच्छ्र दुःखम् । गहनं दुरघिगमान्तःप्रान्तम् । उभे कटे । दक्षोऽनलसः । अगदो रोगहीनः । एते पटवः । द्वौ कष्टपटू वायलिङ्गौ ॥ इति टान्ताः || ठान्तानाह | अपिशब्दान्मयूरेऽपि नीलकण्ठः ॥ ३९ ॥ अन्तर्जठरं जठर- स्यान्तरम् । कुलो धान्यागारम् अन्तर्गृहं गृहाभ्यन्तरं च एतेषु कोष्ठः पुंसि । निष्पत्तिर्निष्पादनम् । नाशः अदर्शनम् । अन्तः प्रध्वंसः । Diglized by Google ३] तृतीयं काण्डम्. २९७ निष्ठा निष्पत्तिनाशान्ताः काष्ठोत्कर्षे स्थितौ दिशि ॥ ४० ॥ त्रिषु ज्येष्ठोऽतिशस्तेऽपि कनिष्ठोऽतियुवाल्पयोः ॥ इति ठान्ताः ॥ दण्डोत्री लुगडेऽपि स्यागुडो गोलेक्षुपाकयोः ॥ ४१ ॥ सर्पमांसात्पशू व्याडौ गोभूवाचस्विडा इलाः || क्ष्वेडा वंशशलाका पि नाडी नालेऽपि षटक्षणे ॥ ४२ ॥ काण्डोsस्त्री दण्डवाणार्ववर्गावसरवारिषु || स्याद्भाण्डम श्वाभरणेऽमत्रे मूलवणिग्घने ॥ इति डान्ताः॥४३॥ भृशप्रतिज्ञयोर्बाढं प्रगाढं भृशकृच्छ्रयोः ।। शक्तस्थूलो त्रिषु दृढौ व्यूढौ विन्यस्तसंहतौ ॥ ४४ ॥ इति ढान्ताः ॥ 40-44 स्थितौ मर्यादायां कालविशेषेऽपि ॥ ४० || अतिशस्ते सुप्रशस्ते । अपिशब्दादतिवृद्धे । अग्रजे मासि च ज्येष्ठः । अतियूनि बाले । अनुजेऽपि कनिष्ठः ॥ इति ठान्ताः ॥ “दण्डो दमे मानमेवे लगुडे यमसैन्ययोः । व्यूहमेदे प्रकाण्डेऽश्वे कोणमन्थनयोरपि । अभिमाने ब्रहे दण्डअण्डांशो: पारिपार्श्वके" इत्यपिशब्दात् ज्ञेयाः । गोलो मृदादिगुडकः । इक्षुपाकः इक्षुविकारः । इस्ति- समाहेऽपि गुडः । बुहीगुडिकयोर्गुडा ॥ ४१ ॥ मांसात्पयुर्व्याघ्रः । मांसम- तीति मांसात् स चासौ पशुश्चेति । डलयोरेकत्वेन व्यालश्च । “खलेऽपि च " | गौर्धेनुः । उलयोरैक्यादिडा इलाभ | इला बुधपत्नी च । वंशशलाका पञ्जरा- द्यर्था वा शूर्पाद्यर्था वेणुशलाका क्ष्वेडा । अपिशब्दाद्विषे पुंसि । “सिंहनादे च स्त्रियाम् | “क्ष्वेडा वंशशलाकार्या सिंहनादे च योषिति" इति कोशान्तरे । पक्षणमिते काले नाले अपिशब्दाच्छिरादिषु च नाडी । “शिरायां गण्डदू- गयां चर्यामां कहनस्य च " इति मेदिनी ॥ ४२ ॥ दण्डादिषु षट्सु काण्डः । स च पुनपुंसकयोः । अर्वा कुत्सितः । वर्गः परिच्छेदः । यथा प्रथमकाण्डे- ऽभिहितम् । अवसरः प्रस्तावः । अमत्रे पात्रे | मूलं यद्वणिग्धनम् तत्र च भाण्डम् । काञ्चनादिनिर्मितेऽश्चाभरणे भूषणमात्रे च ॥ ४३ ॥ इति डान्ताः || भृशमत्यर्थं प्रतिज्ञा स्वीकारः । दृढेऽपि प्रगाढम् । "शक्तः समर्थः तत्र स्थूले च दृढः । विन्यस्ते संहते च व्यूढ | पृथुले च" ॥४४॥ इति ढान्ताः ॥ त्रिया ३८ Diglized by Google 44-45 सटीकामरकोशस्य [ नानार्थवर्ग: भ्रूणोऽर्भके स्लैणगर्ने बाणो बलिसुते शरे ॥ कणोऽतिसूक्ष्मे धान्यांशे संघाते प्रमथे गणः ॥ ४५ ॥ पणो द्यूतादिषूत्सृष्टे भृतौ मूल्ये धनेऽपि च ॥ मौर्या द्रव्याश्रिते सत्त्वशौर्यसंध्यादिके गुणः ॥ ४६ ।। निर्व्यापारस्थितौ कालविशेषोत्सवयोः क्षणः || वर्णो दिजादौ शुक्कादौ स्तुतौ वर्णं तु वाक्षरे ॥ ४७ ॥ अरुणो भास्करेऽपि स्याद्वर्णभेदेऽपि च त्रिषु || स्थाणुः शर्वोऽप्यय द्रोणः कार्केऽप्याजो रखे रणः ॥ ४८ ॥ ग्रामणीर्नापिते पुंसि श्रेष्ठे ग्रामाघिपे त्रिषु ॥ २९८ अयं णः सौ गर्भव तसिन् बाले च भ्रूणः । बलिपुत्रे शरेच बाणः । “बाणः स्याद्गोतने दैत्यभेदे केवलकाण्डयोः” इति मेदिनी । अतिसूक्ष्मवस्तुनि धान्यांशे व कणः । प्रमथे रुद्रानुचरे गणः ॥ ४५ ॥ धूतमक्षादिभिः क्रीडा । आदिना मेषकुक्कुटादियुद्धादिकं तत्र उत्सृष्टे न्यस्तार्थे । भृतौ बेतने मूल्ये विक्रेयवस्तुद्रव्ये धने काकिणीचतुष्टये च पणः । “अपिशब्दात् ग्लहे कथ्य- शाकादिकायां च " । तदुक्तं घरण्याम् । “पणो माने बराटानां मूल्ये कार्पा- पणे धने । द्यूते विक्रय्यशाकादौ बद्धमुष्टौ ग्लहे भृतौ” इति । मौर्ष्या ज्यामां द्रष्याश्रिते रसगन्धादौ । आदिशब्दस्य प्रत्येकं संबन्धात्सत्वरजआदौ शौर्य- चातुर्यादौ संधिविग्रहादौ इन्द्रिये अदेङित्युक्ते च गुणः । “गुणो मौर्व्यामप्र- धाने रूपादौ सूद इन्द्रिये । त्यागे शौर्यादितत्त्वादिसंध्याद्यावृत्तिरज्जुषु । शुक्लादावपि वव्यां च" इति मेदिनी ॥ ४६ ॥ निर्व्यापारस्थिती तूष्णीमध:- स्थाने कालविशेषे मुहूर्तस्य द्वादशे भागे उत्सवे पुत्रजन्मादौ क्षणः । “पर्वणि च" । विप्रक्षत्रियादौ शुक्लपीतादौ स्तुतौ स्तवे च वर्णः | अक्षरे वर्षे वा क्लीचे पुंसि चेत्यर्थः । “वर्णो द्विजादिशुक्लादियशोगुणकथासु च । स्तुतौ ना न त्रियां भेदरूपाक्षरविलेपने" इति मेदिनी ॥४७॥ “वर्णमेदे कपिले" । अपिशब्दात्सूर्यसारथौ । “अव्यक्तरागे संध्यारागे थ" || सोऽरुणशब्दः । "अपिशब्दात् " स्तम्भादौ स्युषि च स्थाणुः । "अपिशब्दात्" अन्य- स्थान: पितरि परिमाणविशेषे च द्रोणः । आजौ युद्धे रखे शब्दे । काकेsपि च रखे रण इत्यपि पाठान्तरम् ॥ ४८ ॥ श्रेष्ठो मुख्यः । " ग्राम- Digitized by Google ३] तृतीयं काण्डम् २९९ ऊर्णा मेषादिलोम्नि स्यादावर्ते चान्तरा भ्रुवोः ॥ ४९ ॥ हरिणी स्यान्मृगी हेमप्रतिमा हरिता च या || त्रिषु पाण्डौ च हरिणः स्थूणा स्तम्भेऽपि वेश्मनः ॥ ५० ॥ तृष्णे स्पृहापिपासे द्वे जुगुप्साकरुणे घृणे || वणिक्पथे च विपणिः सुरा प्रत्यक्च वारुणी ॥ ५१ ॥ करेणुरिभ्यां स्त्री नेभे द्रविणं तु बलं धनम् || शरणं गृहरक्षित्रोः श्रीपर्ण कमलेऽपि च ॥ ५२ ॥ विषाभिमरलोहेषु तीक्ष्णं क्लीवे खरे त्रिषु || प्रमाणं हेतुमर्यादाशास्त्रेयत्तात्रमातृषु ॥ ५३ ॥ 49-53 णीर्मोगिके पत्यो प्रधाने नापितेऽपि च " इति विश्वप्रकाशः । ग्रामं नय- तीति ग्रामणीः । “अग्रग्रामाभ्याम्” इति णत्वम् । “भेषलोम्नि भ्रुवोरन्तरावर्ते च ऊर्जा " आदिना शशोष्ट्रादीनां च लोम सा ऊर्जा । सोर्णा चक्रवर्त्या- दीनां महायोगिना च महापुरुषलक्षणभूता मृणालतन्तुसूक्ष्मा शुभ्रायता प्रश- स्ताबर्ता प्रायेण भवति ।। ४९ || हेनः सुवर्णस्य प्रतिमा या च हरिता हरि- द्वर्णा । “हरिण हरिताया॑ च नामितभेदयोः । सुवर्णप्रतिमायां च” इति मेदिनी | पाण्डौ पाण्डरवर्णे चकारान्मृगभेदे | वेश्मनो गृहस्य स्तम्मे स्थूणा । अपिशब्दाल्लोहस्य मायाम् ॥ ५० ॥ स्पृहा वाञ्छा । पिपासा पानेच्छा | "जुगुप्सा निन्दा करुणा च घृणेत्युच्यते" । वणिक्पथे पण्यवीभ्यां आपणे पण्ये च विपणिः । सुरा मद्यम् । प्रत्यक् प्रतीची दिक् । उभे वारुण्यौ । गण्डदूर्नापि वारुणी । “वारुणी गण्डदूर्वायां प्रतीची सुरयोः खियाम्” इति कोशान्तरात् ॥ ५१ ॥ इभ्यां हस्तियां करेणु: त्रीलिङ्गा | इमे इस्तिनि करेणुन पुंलिङ्गः । बलं पराक्रमः गृहे रक्षितरि शरणम् । “वभरक्षणयो- रपि शरणम् " । चकारादग्निमन्थे च श्रीपर्णम् ॥ ५२ ॥ अभिमरो युद्धम् । खरे तिम्मे । “तीक्ष्ण सामुद्रलवणे विषलोहाजिमुष्कके । लीवं यवाग्रजे पुंसि तिग्मात्मत्यागिनोलिषु” इति मेदिनी । हेतुर्भूमादिः मर्यादा सीमा । इमचा परिच्छेदः । प्रमाता ज्ञाता एष्वर्येषु प्रमाणशन्दो वर्तते । "प्रमाणं नित्यमर्यादाशास्त्रेषु सत्यवादिनि । इयत्तायां व हेतौ च क्लीबैकत्वे प्रमातरि" इति मेदिनी ॥ ५३ ॥ साधकतमं क्रियासिद्धौ प्रकृष्टो हेतुः । साधकतमं करण- Digized by Google सटीकामरकोशल्य करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि ॥ प्राण्युत्पादे संसरणमसंबाघचमूगतौ ॥ ५४ ॥ घण्टापथेऽथ वान्तान्ने समुगिरणमुन्नये || अतस्त्रिषु विषाणं स्यात्पशुशृङ्गेभदन्तयोः ॥ ५५ ॥ प्रवणं क्रमनिम्म्रोय प्रह्ने ना तु चतुष्पथे || = = संकीर्णो निचिताशुद्धौ विरिणं शून्यमूषरम् ।। ५६ ।। ("सेतौ च वरणो वेणी नदीभेदे कचोच्चये ॥” ) (१) इति णान्ताः ॥ देवसूर्यौ विवस्वन्तौ सरस्वन्तौ नदार्णवौ || पक्षिताक्ष्य गरुमन्तौ शकुन्तौ भासपक्षिणौ ।। ५७ ।। अभ्युत्पातौ धूमकेतू जीमूतौ मेघपर्वतो ॥ [ नानार्थवर्ग: मिति पाणिनिराह | यथा रामेण बाणेन हतो वालीत्यत्र हननक्रियां प्रति बाणस्य साधकतमत्वात् करणत्वमस्ति । क्षेत्रं सस्पोत्पत्तिस्थानम् | "करणं साघने क्षेत्रे " इति विश्वः । अपिशब्दात्कर्मादि । “करण करणे काये साघ- नेन्द्रियकर्मसु । कायस्थे व्रतबन्धे च नाट्यगीतप्रभेदयोः । पुमान् शूद्राविशो: पुत्रे वानरादौ च कीर्त्यते” इत्यजयः । प्राणिनामुत्पादे जन्मनि । असंबाघच मृगतौ निर्वाधसैन्यगमने घण्टापथे च संसरणम् ॥ ५४ ॥ वान्ताने मुक्तो- ज्झिताभे । उन्नये जलपात्रादेरुर्ध्वनयने । उन्मूलिते च "उद्भिरणम्" ।' अतः परं वक्ष्यमाणा णान्तशब्दास्ते त्रिषु । पशुशुङ्गं चेमदन्तम तयोः विषा- णम् । स्त्रियां विषाणी ॥ ५५ ॥ क्रमेण निम्ना क्रमनिम्ना सा चासौ उर्ती च पृथ्वी तत्र | हे नम्रे चतुष्पथे प्रवणः पुंस्थेष । निषितो व्याप्तः । अशुद्धः अमित्रः । “संकीर्ण संकटे व्याप्ते कुत्रचिद्वर्णसंकरे " इत्यजयः । शून्यं निराश्रयो देशः । ऊषरं स्थलभेदः तद्विरिणमिति स्यात् । “दीर्षा- दिरपि । इरणमित्यपि ईरणमिति च । ईरणं तूवरे शून्यमित्युक्तत्वात् " ॥ ५६ ।। सेतौ च वरणो वेणी नदीमेदे कचोचय इत्यमूलकः ॥ इति णान्ताः ॥ अथ तान्तानाह || नदः सरिद्विशेषः ॥ ताक्ष्यों गरुडः | भासः पक्षिमेदो गोष्ठ- कुकुटारूयः । पक्षी पक्षिमात्रम् ॥ ५७ ॥ उत्पातो धूममयी तारा । ग्रहमेदेऽपि १ इदम वाढपत्रपुस्तकेऽपि नास्ति ॥ Diglized by Google 1 ३] तृतीयं काण्डम्. हस्तौ तु पाणिनक्षत्रे मरुतौ पवनामरौ ॥ ५८ ॥ यन्ता हस्तिपके सूते भर्ता घातरि पोष्टरि ॥ यानपात्रे शिशौ पोतः प्रेतः प्राण्यन्तरे मृते ॥ ५९ ॥ ग्रहभेदे ध्वजे केतुः पार्थिवे तनये सुतः ॥ स्थपतिः कारुभेदेऽपि भूभृद्भूमिघरे नृपे ॥ ६० ॥ मूर्घाभिषिक्तो भूपेऽपि ऋतुः स्त्रीकुसुमेऽपि च ॥ विष्णावप्यजिताव्यक्तौ सूतस्त्वष्टरि सारथौ ॥ ६१ ॥ व्यक्तः प्राझेऽपि दृष्टान्तावुभौ शास्त्रनिदर्शने ॥ क्षत्ता स्यात्सारथौ दाःस्थे क्षत्रियायां च शूद्रजे ॥ ६९ ॥ वृत्तान्तः स्यात्प्रकरणे प्रकारे कार्यवार्तयोः || 58-62 धूमकेतुः । जीवनं जलं मुवतीति जीमूतो मेषः । पृषोदरादिः । “जीमूतोऽद्रौ धृतिकरे देवताडे पयोधरे” इति मेदिनी । “धूमकेतुः स्मृतो बहावृत्पातप्रमेदयोः” इति विश्वः । पाणिः करः । नक्षत्रं त्रयोदशम् | पवनो बायुरमरभ मरुत्संज्ञौ ॥५८॥ महामात्रसारथी यन्तारौ । धाता धारकः । "स्वामिन्यपि भर्ता " । यानपात्रे वहित्रे "गृहस्थाने वाससि च पोतः । प्राप्यन्तरे भूतान्तरे ॥ ५९ ॥ “केतुर्ना रुक्पताकारिग्रहोत्यातेषु लक्ष्मणि" इति मेदिनी । आर्थिवे राशि । तनये पुत्रे | कारु: शिल्पी तद्भेदे | अपिशब्दात्कशुकिनि जीवेष्टियाजके च स्थपतिः । भूमिघरः शैलः ॥ ६० ॥ अपिशब्दात् प्रधाने क्षत्रियमात्रे च मूर्धाभि- षिक्तः । स्त्रीकुसुमे रजसि हेमन्तादौ च ऋतुः । अजितश्राव्यक्तश्चेति तकारा- न्ताविमौ विष्णावपि वर्तेते । अपिशब्दादपरिभूते शहरे वाजितः । “अव्यक्त शहरे विष्णावष्यक्तं महदादिके । आत्मन्यपि स्यादव्यक्तमस्फुटे त्वभिधेय- वत्" इति बिश्वः । त्वष्टरि शिल्पिमेदे । "क्षत्रियाद्रामणीजेऽपि सूतः सारथिव- न्दिनोः” इति विश्वः ॥ ६१ ॥ स्फुटेऽपि व्यक्तः । शास्त्रं तर्कादि । निदर्शनव- दाहरणम् । इमे उमौ दृष्टान्तौ । द्वाः स्ये द्वारपाले । वैश्यायामित्यपिपाठः । "क्षचा मुद्रात्यत्रियाजे" इति विश्वकोशात् । चात् भुजिष्यातनये ॥ ६२ ।। प्रकरणं प्रस्तावः | प्रकारो भावः । कात्स्यै साकल्पम् । वार्ता जनश्रुतिः । नृत्यखाने नृत्यमण्डपे । नीवृद्विशेषो जनपदविशेषः स च पश्चिमसागरस्यो Digitized by Google 63-02 ३०२ सटीकामरकोशस्य [ नानार्थवर्गः आनर्तः समरे नृत्यस्थाननीवृद्धिशेषयोः || ६३ ॥ कृतान्तो यमसिद्धांतदैवाकुशलकर्मसु || श्लेष्मादि रसरक्तादि महाभूतानि तद्गुणाः ।। ६४ ॥ इन्द्रियाण्यश्मविकृतिः शब्दयोनिश्च वातवः || कक्षान्तरेऽपि शुद्धान्तो नृपस्यासर्वगोचरे || ६५ || कासूसामर्थ्ययोः शक्तिर्मूर्तिः काठिन्यकाययोः ।। विस्तारवल्लयोव्रततिर्वसती रात्रिवेश्मनोः ।। ६६ ।। क्षयार्चयोरपचितिः सातिर्दानावसानयोः ।। अर्तिः पीडाघनुष्कोट्योर्जातिः सामान्यजन्मनोः ॥ ६७ ॥ प्रचारस्यन्दयो रीतिरीतिर्डिम्बप्रवासयोः ।। द्वारावती । “आनत नृत्यशालायां जने जनपदान्तरे" इत्यजयः ॥ ६३ ॥ यमो धर्मराजः । दैवं प्राक्तनं कर्म । अकुशलकर्म पापम् । श्लेष्मादयो धातुशब्द- बाच्याः । आदिशब्दात्पिादिग्रह | रस आहारपरिणामजो भागविशेषः । रसरक्तादीत्यादिना बसामजादिग्रहः । महाभूतानि पृथिव्यादीनि पत्र | तद्गुणा गन्धादयः ।। ६४ ॥ इन्द्रियाणि चक्षुरादीनि । अश्मषिकृतिः मनःधि- लादिः । शब्दयोनिः भू सत्तायामित्यादिः । “भूवादयो धातवः" इति सूत्रात् । नृपस्य कक्षान्तरे राजधानीस्थानविशेषे । असर्वगोचरे इति कक्षान्तरस्य विशे- षणम् | अपिशब्दादन्तःपुरे आशौचान्ते च युद्धान्तः ॥ ६५ ॥ कासूः महा- राष्ट्रभाषायां सैतीति ख्यातः आयुषमेद: । “कासूर्विकलवाची स्यात् कासू शक्त्यायुषेऽपि च" इति विश्वात् । काठिन्यं दृढता | पल्ली लता । रात्रौ गृहे च बसतिः । ६६ ।। क्षयो हानिः अर्चा पूजा तत्रापचितिः निष्कृतौ व्यये च | अवसानं अन्तः । धनुष्कोटिः चापाग्रम् । आर्तिरिति पाठः । “उपसर्गादृति" इति वृद्धिः । सामान्य गोत्वादि । मालत्यां च जातिः । “जातिः सामान्यगो- त्रयोः । मालत्यामामलक्यां च चुल्लयां कम्पिल्लजन्मनोः | जातीफले छन्दसि च" इति हैमः ॥ ६७ ॥ प्रचारः लोकाचार इति यावत् । स्पन्दः प्रस्रवणम् । तत्र रीतिः । “ रीतिः प्रचारे स्यन्दे व लोहकिट्टारकूटयोः" इति विश्वः । डिम्बे प्रबासे च ईतिः । डिम्बो विशवः । स च सप्तविधः । “अतिवृष्टिरना- Diglized by Google | तृतीयं काण्डम्. उदयेऽधिगमे प्रातिस्त्रेता त्वमिवये युगे ॥ ६८ ॥ वीणाभेदेऽपि महती भूतिर्भस्मनि संपदि ।। नदीनगर्योर्नागानां भोगवत्यथ सङ्करे ॥ ६९ ॥ सङ्गे सभायां समितिः क्षयवासावपि क्षिती ॥ रखेरर्चिश्व शस्त्रं च वह्निज्वाला च हेतयः ॥ ७० ॥ ३०३ जगती जगति च्छन्दोविशेषेsपि क्षितावपि || पश्छिन्दोऽपि दशमं स्यात्मभावेऽपि चायतिः ॥ ७१ ॥ पत्तिर्गतौ च मूले तु पक्षतिः पक्षभेदयोः ॥ प्रकृतियनिलिङ्गे च कैशिक्याद्याश्च वृत्तयः ॥ ७२ ॥ सिकताः स्युर्वालुकापि वेदे श्रवसि च श्रुतिः ॥ 68-7-20 इष्टिः शलभा भूषकाः शुकाः । स्वचक्रं परचक्रं च सप्तैता ईतयः स्मृताः" इति भेदात् । उदये उत्पत्तौ । अघिगमे लामे । अग्नित्रये दक्षिणगाईपत्याहवनी - याख्ये । द्वितीये युगे । त्रेताशब्द आबन्तः ॥ ६८ ॥ वीणाभेदो नारदी वीणा । महत्वयुक्तायां भार्यादौ च । अणिमादौ च भूतिः । “भूतिर्भसनि संपदि । मांसपाकविशेषे च जनने गजमण्डने " इत्यमरशेषः । नद्यां नागानां नगयी व भोगवती । सङ्गरादित्रये समितिः ॥ ६९ । वासो निवासः । अपिशब्दान्मेदिन्याम् । कालभेदे च क्षितिः । सूर्यप्रभादिषु हेतिः ॥ ७० ॥ जगति लोके क्षितौ ऋषि छन्दोविशेषे द्वादशाक्षरपादकवृत्ते जगती । “अपि- शब्दाजने " । दशर्म छन्दः दशाक्षरपादकं आवलिरपि पतिः । उत्तरका- लेऽप्यायतिः । “आयतिः संयमे दे प्रभावागामिकालयोः" इति विश्वः ।। ७१ || वीरभेदे सैन्यभेदे च पत्तिः । पक्षभेद्योरिति षष्ठी । पक्षशब्दो मासार्धवाची खगावयववाची व अतो द्विवचनम् । मासार्धस्य मुले प्रति- पदीत्यर्थः । पक्षिपक्षस्य मूलेऽघोदेशे | पक्षस्य मूलं पक्षतिः “पक्षात्तिः” इति खत्रेण तिप्रत्ययः । योनिलिङ्गे द्वंद्वैक्यम् । योनौ लिङ्गे च प्रकृतिः । चकारा- प्रधानत्वे अमात्यादौ स्वभावे च । आद्यशब्दादारभटीसात्वतीभारत्यः । "भारती सात्वती चैव कैशिक्यारमटी तथा । चतलो वृत्तयता यासु नाव्यं प्रतिष्ठितम्” इति । चकाराजीविकायां सूत्रविवरणे च वृत्तिः ॥ ७२ ॥ सिक- साशब्दो वालुकायां खीलिङ्गो बहुवचनान्तय | अपिशब्दात्सिकतान्त्रितदेशे Diglized by Google f3-77. [ नानार्थवर्ग: ७३ ॥ ३०४ सटीकामरकोशस्य वनिता जनितात्यर्थानुरागायां च योषिति ॥ गुतिः क्षितिव्युदासेऽपि धृतिर्धारणधैर्ययोः ॥ बृहती क्षुद्रवार्ताकी छन्दोभेदे महत्यपि ७४ ॥ वासिता स्त्रीकरिण्योश्च वार्ता वृत्तौ जनश्रुतौ ॥ वार्तं फल्गुन्यरोगे च विष्वप्सु च वृतामृते ॥ ७५ ॥ कलधौतं रूप्यहेनोर्निमित्तं हेतुलक्ष्मणोः ॥ श्रुतं शास्त्रावटतयोर्युगपर्याप्तयोः कृतम् ॥ ७६ ।। अत्याहितं महाभीतिः कर्म जीवानपेक्षि च ॥ युक्ते क्षमादावृते भूतं प्राण्यतीते समे त्रिषु ॥ ७७ ॥ व शर्करायां च कीर्तितः । श्रवसि कर्णे । “श्रुतिः श्रोत्रे तथानाये वार्तायां श्रोत्रकर्मणि" इति विश्वः । जनतोऽत्यन्तानुरागो यस्यां तस्यां योषिन्मात्रे च बनिता । “वनिता जनितात्यर्थरागयोषिति योषिति” इति विश्वः ॥ ७३ ॥ क्षितिव्युदासे भूविवरे । “गतार्थक्षितेरुत्खनने” इति सुभूतिः । अपिशब्दाद्रक्षणे च गुप्तिः | "गुप्तिः कारागृहे प्रोक्ता भूगर्ते रक्षणेऽधमे " इति विश्वः । तुष्टौ योगभेदे “अध्वरे " च धृतिः । क्षुद्रवार्ता की ओषधिविशेषः । “बृहती क्षुद्र- वार्ताक्यां कण्टकार्यो च वाचि च” इति विश्वः । छन्दोभेदो नवमं छन्दो बृहती । महती विपुला सापि बृहती स्यात् ॥ ७४ ॥ स्त्रीकरिण्योर्योषिद्धस्तिन्योर्वा - सिताशब्दः । रामस्वामी तु वाशितेति तालव्यमध्यमाह । “बाश शब्दे” इत्यस्य रूपम् । धान्ये पक्षिशब्दे च वासित क्लीनम् । वृत्तौ जीविकायाम् । जनभु- तिर्वृचान्तः फल्गुन्यसारे क्लीबम् । रोगरहिते त्रिषु । घृवामृते द्वे अप्सु वर्तेते । चकारात् घृतमाज्ये जले लीषम् | अमृतं तु वृते पीयूष यज्ञशेषे च ॥ ७५ ।। रूप्यं रजतम् । लक्ष्म चिह्नम् । अवधृतमाकर्णितम् । युगे प्रथमयुगे पर्याप्ते अलमर्थे कृतम् ||७६|| जीवानपेक्षि साहसरूपं कर्म । महाभीतिर्महन्वयं अत्या- हितं स्यात् । युक्ते न्याय्ये | क्ष्मादौ क्षित्यादिपञ्चके । ऋते सत्ये । प्राणिनि जन्तौ । अतीते वृते । प्राण्यतीत इति द्वंद्वैक्यम् | समे सदृशम् | "भूतं क्ष्मादौ पिशाचादौ न्याय्ये सत्योपमानयोः” इति । ॥७७॥ पद्ये लोके । अतीते भूने । Diglized by Google १] तृतीयं काण्डम्. वृत्तं पद्ये चरित्रे विष्वतीते दृढनिस्तले ॥ महद्राज्यं चावगीतं जन्ये स्याद्गर्हिते त्रिषु ॥ ७८ ॥ वेतं रूप्येऽपि रजतं हेम्नि रूप्ये सिते त्रिषु || त्रिष्वँतो जगदिपि रक्तं नील्यादिरागि च ॥ ७९ ॥ अवदातः सिते पीते शुद्धे बद्धार्जुनौ सितौ ॥ युक्तेऽतिसंस्कृते मर्षिण्यभिनीतोऽथ संस्कृतम् ॥ ८० ॥ कृत्रिमे लक्षणोपेतेऽप्यनन्तोऽनवधावपि ॥ ख्याते हृष्टे प्रतीतो ऽभिजातस्तु कुलजे बुधे ॥ ८१ ॥ विविक्तौ पुतविजनौ मूर्छितो मूढसोच्छ्रयौ ।। 77-81 हढे गाढे निस्तले वर्तुलेऽतीतादौ त्रिलिजां वृत्तम् । राज्यं चकारात् दृष महत् । “महद्राज्ये विशाले च" इति विश्वः । जन्ये जनापवादे गर्हिते निन्दिते- अवगीतम् ॥ ७८ || अपिशब्दाच्छुभेऽपि शेतम् । “श्वेतं रूप्येऽन्यवच्छुक्ले वेतो द्वीपाद्रिभेदयोः" इति विश्वः | हेन्नि रूप्ये सिते च रजतम् । अतो रजतात् परे तान्ताः शब्दाखिषु । इत्रे जमे भुवने च अगत् । नील्यादिरागयुक्तम् । “रफो- अनुरक्ते नील्पादिरजिते लोहिते त्रिषु । क्लीषं तु कुरुमे तात्रे” इति मेदिनी । त्रिष्यतो इत्यस्य स्थाने त्रिष्वितो इत्यपि पाठः । इतो रजतात्परे तान्साः त्रिषु ॥ ७९ ॥ सितादित्रयेऽवदातः । शुद्धं निर्मलम् | अर्जुनः शुक्ल: बद्धब सितः । युक्ते न्याय्ये अतिप्रशस्ते भूषिते मर्पिणि क्षन्तरि च अमिनीतः ॥ ८० ॥ कृत्रि- मे भटादौ । लक्षणोपेते शास्त्रोपलक्षणयुक्ते च संस्कृतम् । अनवधी निःसीमे अपिशब्दाच्छेपादौ अनन्तः । “अनन्तः केशवे शेषे पुमाननवधौ त्रिषु" इति मेदिनी । “अनन्तं से निरषषौ " इति हैमः । ख्याते प्रसिद्धे इष्टे च प्रतीतः । "प्रतीत सादरे प्राज्ञे प्रथिते ज्ञातदृष्टयोः" इति हैमः । इलजे कुलीने पुषे पण्डितेऽभिजातः । “अभिजातः कुलीने स्वाभ्याय्यपण्डितयोसिषु" इति मे दिनी ॥ ८१ ।। पूर्व पवित्रम् | विजनो विगतजन एकान्त इत्यर्थः । एतौ विवि- कौ । “विविक्त स्याद्संपृक्ते रहः पूतविवेकिषु” इति हैमः । मूढो मोहं गतः सोच्छ्षो वृद्धियुक्तः द्वौ मूर्छितौ । अम्लं चुक्रम् | त्रिरात्रि काञ्जिकमिति यावत् । परुषो निष्ठुरः द्वौ शुक्तास्यौ । “शुक्तं पूवाम्लनिठुरे " इति मेदिनी । Digitized by Google

22-86 सटीकामरकोशस्य [ नानार्थवर्ग: दौ चाम्लपरुषौ शुक्तौ शिती धवलमेचकौ ॥ ८२ ॥ सत्ये साधौ विद्यमाने प्रशस्तेऽभ्यर्हिते च सत् || पुरस्कृतः पूजितेरात्यभियुक्तेऽअतः कृते ॥ ८३ ॥ निवातावाश्रयावातौ शस्त्राभेद्यं च वर्म यत् || जातोन्नद्धवृद्धाः स्युरुच्छ्रिता उत्थितास्त्वमी ॥ ८४ ॥ वृद्धिमत्प्रोद्यतोत्पन्ना आदृतौ सादरार्चितौ ॥ इति तान्ताः ॥ अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु ॥ ८५ ॥ निपनागमयोस्तीर्थसृषिजुष्टे जले गुरौ ॥ समर्थस्त्रिषु शक्तिस्थे संबद्धार्थे हितेऽपि च ॥ ८६ ।। दशमीस्थौ क्षीणरागवृद्धौ वीथी पदव्यपि || मेचकः कृष्णवर्णः । “शिञ् निशाने” इति धातोः क्तिनि शितिः । “निशिते- ऽपि शितिर्भूर्जे ना सितासितयोखिषु " इति मेदिनी ॥ ८२ || धर्ममात्रे क्ली तक्ते त्रिषु सत् । अम् धातोः शतृप्रत्यये अलोपः । साघौ मान्ये । अरात्य- भियुक्ते शत्रुणाक्रान्ते । अग्रतः कृते पुरःस्थिते || ८३ || आश्रयो निवासः | अवातो वातवर्जितः । उभौ निवातौ । यच्छखामेधं धर्म कवचं तदपि निषाता- ख्यम् । यथा । निवातकवचो वीरः । “निवातो दृढसमाहः" इत्यजयः। जात उत्प नः उन्नद्धो हसः प्रवृद्धभैते उच्छ्रिताः । अमी वक्ष्यमाणा वृद्धिमदादय उत्थिताः ||८४|| वृद्धिमांच प्रोद्यतश्रोत्पन्नश्चेति । अत्र कचित् केचित् उदास्थितेत्यादयः सन्ति तेऽमूलकत्वादुपेक्ष्याः । इति तान्ताः ॥ अथ थान्तानाह || अभिषेयो वाच्यः । राः धनम् । वस्तु तवम् | निवृत्तिर्निवर्त्तनम् । अत्र विषयेऽप्यर्थः । " अर्थों हेतौ प्रयोजने । निवृत्तौ विषये वाच्ये प्रकारद्रव्यवस्तुषु" इति हैमः ॥८५॥ निपानसुपकूपजलाशयः । आगमो बौद्धशाखादन्यच्छासम् | ऋषिजुष्टे जले ऋषिभिः सेवितोदके गुरावुपाध्याये च तीर्थम् । “तीर्थ शाखाध्वरक्षे- श्रोपायनारीरजःसु च । अवतारर्षिजुष्टाम्बुपात्रोपाध्यायमत्रिषु” इति मेदिनी । "निपानेलपत्र निदानमित्यपि पाठः । निदानमुपाय: " ॥ शक्तिस्थे शक्तिमति । संपदायें गया । समर्थः पदविधिः । हितेनुकूले ॥ ८६ || क्षीणो रागो रसोऽख क्षीणरागः । वृद्धोऽतिवृद्धः । उभौ दशमीस्यो । “दशमीस्थो नष्टजीजे स्वविरे च" इति विश्वः पदवी मार्गः अपिशब्दात् पहिरपि । आस्थामी समा:। Digtized by Google तृतीयं काण्डम्. ३०७ आस्थानीयनयोराखा प्रस्थोऽस्त्री सानुमानयोः ॥ ८७ ॥ “शास्त्रद्रविणयोर्ग्रन्थः संस्थाधारे स्थितौ मृतौ " ॥ ( १ ) ॥ इति थान्ताः ॥ अभिप्रायवशौ छन्दावन्दौ जीमूतवत्सरौ ॥ अपवादौ तु निन्दाने दायादौ सुतबान्धवौ ॥ ८८ ॥ पादा रश्म्यङ्गितुर्याशाश्चद्राग्न्यस्तमोनुदः ॥ निर्वादो जनवादेऽपि शादो जम्बालशष्पयोः ॥ ८९ ॥ आरावे रुदिते त्रातर्थ्याक्रन्दो दारुणे रणे || स्यात्प्रसादोऽनुरागेऽपि सूदः स्थायअनेऽपि च ॥ ९० ।। गोष्ठाध्यक्षेऽपि गोविन्दो हर्षेऽप्यामोदवन्मदः || प्राधान्ये राजलिङ्गे च वृषाङ्गेककुदोऽस्त्रियाम् ॥ ९१ ॥ 87-91 यत्वः प्रयतः । सानु पर्वताग्रम् | मानं परिमाणभेदः ||८७|| “शास्त्रद्रविणयोर्ब्रन्थः संस्थाधारे स्थितौ मृतौ " इत्यन्यत्र प्रक्षिप्तः पाठः । इति थान्ताः ॥ अथ दान्तानाह || अभिप्राय आशयः । बशोऽधीनः । “छन्दो वशेऽभिप्राये च दृषत्पा- माणमात्रके | निष्पेषणार्थपट्टेऽपि" इति हैमः । जीमूतो मेषः । वत्सरो वर्षम् । "अब्द: संवत्सरे मेषे गिरिभेदे च सुस्तके " इति विश्वः । निन्दा गर्दा । आशा । शासनं तत्रापवादः । अववाद इत्यपि पाठः । पुत्रो ज्ञातिय दामादौ ॥ ८८ ॥ रश्मिः किरणः । तुर्या॑ञ्चचतुर्थभागः । “पादो मूलालतुर्याक्षादिषु प्रत्यन्तपर्वते" इति हैमः । तमो नुतीति तमोनुत् । जनवादे लोकापवादे अपिशब्दानिर्णी- तबादे निर्वादः । “निर्वादः स्यात्परीवादपरिनिश्चितबादयोः” इति विश्वः। जम्बाले कर्दमे | ऋष्पे वालतुणे ॥ ८९ ॥ आराधे आर्तध्वनौ । त्रातरि रक्षके दारुणे रणे भीषणे युद्धे च आक्रन्दः । अनुरागेऽनुग्रहे । प्रसभतायां काव्यगुणे च प्रसादः । “प्रसादोऽनुग्रहे काव्यगुणस्खास्थ्यप्रसत्तिषु" इति मेदिनी । व्यञ्जने तेमने खुपकारे च सूदः ।। ९० ।। गोष्ठं गोस्थान तस्याध्यक्षे गोपालादौ बृहस्पतौ कृष्णेऽपि गोविन्दः । दकारान्त आमोदशब्दो यथा हर्षे वर्तते अपिशब्दा दतिनिर्हारिगन्धे च तथा मदोऽपि हर्षे । अपिशब्दागर्वगजदानरेतः सु चेत्यर्थः । प्रधानमेव प्राधान्यम् । राजलिङ्गे छत्रादौ वृषाङ्गे वृषावयवे ककुदः ॥ ९१ ॥ १ इदमर्भ तालपत्रपुस्तकेऽपि नास्ति । Digitized by Google / 91-96 सटीकामरकोश [ नानार्थवर्मः स्त्री संविज्ज्ञानसंभाषाक्रियाकाराजिनामसु || धर्मे रहस्युपनिषत्स्यादृतौ वत्सरे शरत् ॥ १२ ॥ पदं व्यवसितित्राणस्थानलक्ष्माङ्किवस्तुषु ।। गोष्पदं सेविते माने प्रतिष्ठाकृत्यमास्पदम् ॥ १३ ॥ त्रिष्विष्टमधुरौ खाद् मृदू चातीक्ष्णकोमलौ ॥ मूढाल्पापटुनिर्भाग्या मन्दाः स्यु तु शारदौ ॥ १४ ॥ प्रत्यप्राप्रतिभौ बित्सुप्रगल्भौ विशारदो ॥ इति दान्ताः ॥ व्यामो वटश्च न्यशोधावुत्सेघः काय उन्नतिः ॥ १५ ॥ पर्याहारश्च मार्गश्च विवधौ वीवधौ च तौ ॥ परिधिर्यज्ञियतरोः शाखायामुपसूर्यके ॥ ९६ ।। संभाषा संभाषणम् । क्रियाकारः कर्मनियमः आजिर्युद्धम् । नाम संज्ञा । एतेषु संकेते च त्रीलिङ्गं संविदिति नाम । “संबित्संभाषणे ज्ञाने संयमे नाम्नि तोषणे । क्रियाकारे प्रतिज्ञायां संकेताचारयोरपि” इति हैमः । स्त्री इति तु संविदुपनि- पठरद्भिः संबध्यते । रहस्येकान्ते । वेदान्तेऽप्युपनिषत् ॥ ९२ ॥ व्यवसि तिर्म्यवसायः । “पदं स्थाने विभक्त्यन्ते शब्दे वाक्यैकवस्तुनोः । त्राणे पादे पादचिह्ने व्यवसायापदेशयोः” इति हैमः । सेविते गोभिरेव सेविते देशे माने खुरप्रमाणे गोष्पदम् । “गोष्पदं सेवितासेविराप्रमाणेषु" इति सूत्रेण सुडागमः सस पत्वं च निपात्यते । प्रतिष्ठा स्थानम् । कृत्यं कार्यम् । प्रतिष्ठाकत्ये आस्पदशब्दो वर्तते । “आस्पदं प्रतिष्ठायाम्" इति निपातनात् सुडागमः ||९३।। अतः परं वर्ग- समाप्तेर्दान्तात्रिषु । इष्टो मनोहरः। उभौ खादू । “खादुर्मनोज्ञे मिष्टे च" इति विश्वः । अतीक्ष्णोऽतिग्मः | कोमलोऽकठिनः । उभौ मृदू । “मृदु: स्यात्कोमले खरे" इति विश्वः । मूढो मूर्खः । अल्पे यथा । मन्दोदरी । अपदुरतीक्ष्णः निर्माग्यो हीन- भाग्यः । एते मन्दाः ॥ ९४ । प्रत्यग्रोऽभिनवः । अप्रतिभोऽप्रगलमः । द्वाविमौ शारदौ । “प्रगल्भो धृष्टः । बिचारदो बुधे धृष्टः" इति हैमः । इति दान्ताः ॥ अथ धान्तानाह ॥ प्रसारित भुजयकुण्डलं व्यामः। वटो वृक्षमेदः । द्वयं न्यग्रोधा- ख्यम् । कायो देहः । उनतिरुछ्रायः ॥ ९५ ॥ परित आयतेऽसौ पर्याहारो ध्यानादिः मार्गः पथाः एतौ विवधसंज्ञौ च भारेऽप्येतौ । यज्ञियतरोः पलाशादेः शास्त्रायां समिघि तत्र उपसूर्य के सूर्यसमीपमण्डले परिवेषाख्ये च परिधिः ॥ ९६॥ Diglized by Google ३] तृतीयं काण्डम्. बन्धकं व्यसनं चेतः पीडाविष्ठानमाधयः ॥ स्युः समर्थननीवाकनियमाश्च समाषयः ॥ ९७ ॥ दोषोत्पादेऽनुबन्धः स्यात्प्रकृत्यादिविनश्वरे || मुख्यानुयायिनि शिशौ प्रकृतस्यानुवर्तने ॥ १८ ॥ विधुर्विष्णौ चन्द्रमसि परिच्छेदे बिलेऽवधिः || विधिर्विघाने दैवेऽपि प्रणिधिः प्रार्थने चरे ॥ १९ ॥ बुधवृद्धौ पण्डितेऽपि स्कन्धः समुदयेऽपि च ॥ देशे नदविशेषेऽब्धौ सिन्धुर्ना सरिति स्त्रियाम् ॥ १०० ॥ विधा विधौ प्रकारे च साधू रम्येपि च त्रिषु || 76-100 उत्तमर्णगृहे ऋणमोचनपर्यन्तं विश्वासार्थ यद्वस्तु स्थाप्यते तद्वन्धकम् | गाहान इति लौकिकमाषायां प्रसिद्धम् । व्यसनमापत्तिः । चेतःपीडा मानसी व्यथा । अधिष्ठानमध्यासनं एते आषमः | समर्थन चोधपरिहारः । नीवाको वचनाभावः । नियमोऽङ्गीकारः एते समाधयः ॥ ९७ ॥ दोषोत्पादनं दोषोत्पादस्तन्त्र प्रकृत्यादिषु प्रकृतिप्रत्यमाणमादेशेषु शक्यणसु- डादिषु मनश्वरमित्संज्ञालोपाभ्यामदर्शनशीलमक्षरं तत्र । यो मुख्यं पित्रा- विकमनुयाति तसिन् शिशौ । प्रकृतस्य प्रक्रान्तस्य पदस्य निवृत्यभावः तत्रैतेषु अनुषन्धः ।। ९८ । “विधुः शशाङ्के कर्पूरे हृषीकेशे च राक्षसे" इति विश्वः । परिच्छेदे सीनि । बिले गर्ते । कालेऽपि अवधिः । विधाने कर्तव्ये दैवे प्राक्तनशुभाशुभकर्मणि ब्रह्मण्यपि विधिः ।। ९९ ।। बुधवृद्धौ धान्तौ पण्डितेऽपि वर्तेते । जपिशब्दानुषः सौम्ये । वृद्धः स्थविरे । समुदये समूह | यथा । अनलस्कन्धमपुष इति । अपिशब्दात्काण्डे नृपेंऽसे च । “स्कन्धः प्रकाण्डे कार्येऽसे विज्ञानादिषु पश्सु । नृपे समूहे व्यूहे च " इति हैमः । देशभेदेऽम्बौ समुद्रे सिन्धुशम्दः पुंसि | "इमदाने च" | नदीसामान्ये तु स्त्रीलिङ्गे । "सिन्धुः समुद्र नयां च नदे देशेमदानयोः" इति विश्वः ॥ १०० ॥ विधौ विषाने । प्रकारे विभाशब्द: स्यात् । गथा द्विविधं किंविधमित्यादि । अपि- शब्दादाघुषिके सज्जने “चारावपि " साधुः । जाया भार्या कुषा पुत्रस्य पनी तत्र सीमाशे च वधूः । जायानुषयोः पार्थक्यं वर्तत इति द्योतनाय Digitized by Google 101-105. सटीकामरकोशस्य [ नानार्थवर्ग: वधूर्जाया खुषा स्त्री च सुघा लेपोऽमृतं तुही ॥ १०१ ॥ सन्धा प्रतिज्ञा मर्यादा श्रद्धा संप्रत्ययः स्पृहा || मधु मद्ये पुष्परसे सौन्द्रेऽप्यन्धं तमस्यपि ॥ १०२ ।। अतस्त्रिषु समुन्नद्धौ पण्डितम्मन्यगर्वितौ || ब्रह्मबन्धुरषिक्षेपे निर्देशेऽयावलम्बितः ॥ १०३ ।। अविदूरोऽप्यवष्टब्धः प्रसिद्धौ ख्यातभूषितौ ॥ इति धान्ताः ॥ सूर्यवही चित्रभानू भानू रश्मिदिवाकरौ ॥ १०४ ॥ भूतात्मानौ घातृदेहौ मूर्खनीचौ पृथग्जनौ || ग्रावाणौ शैलपाषाणौ पत्रिणौ शरपक्षिणौ ॥ १०५ ॥ तरुशैलौ शिखरिणौ शिखिनौ वह्निबर्हिणा || पृथक् तद्ब्रहणम् । देवालयादि येन लिप्यते सः लेपचूर्णविशेषः । “सुधा प्रासादभाक् द्रव्यं सुधा विद्युत्सुधामृतम् । सुधाहिभोजनं ज्ञेयं सुधा धात्री सुधा सुही " इति मञ्जरी ॥ १०१ ॥ प्रतिज्ञा स्वीकारः । तत्र यथा सत्यसन्धः। संप्रत्यय आदरः । स्पृहा काङ्क्षा तत्र श्रद्धेति । क्षौद्रे माक्षिके । दैत्यचैत्रवसं- न्तेषु द्रुमेदे च पुमान् मधुः । अक्षिहीनेऽप्यन्धशब्दः । “अन्धस्तु तिमिरे क्लीगं चक्षुर्हिनेऽभिधेयवत्" इति विश्वः ॥ १०२ ।। अतः परे धान्तवर्गपर्यन्तात्रिषु । पण्डितमात्मानं मन्यते पण्डितंमन्यः । अधिक्षेपे निन्दाप्रयोगे यथा । हे ब्रह्म- बन्धो दुष्टोऽसीति । "ब्रह्मबन्धुरधिक्षेपे निर्देशे च द्विजन्मनाम्" इति विश्वः ॥ १०३ || अवलम्बितः आश्रितः | अविदूरः सन्भिहितः । उभाववष्टब्धौ । "ष्टमि प्रतिस्तम्भे " " स्तम्भु रोधने” वा । “अबाचालम्बनाविदूर्ययोः” इति पत्वे अवष्टब्धशब्दः साधुः । अपिशब्दाद्बद्धोऽपि । लेशेऽपि गन्धः संषाधो गुझसंकटमो- ईयोः । बाधा निषेधे दुःखे च ज्ञातृचान्द्रिसुरा बुधाः ॥ इति धान्ताः ॥ अथ नान्तानाइ || चित्रा मानवो रश्मयो ययोस्तौ ॥ १०४ ॥ धाता थ देहथ । नीचो हीनजातिः । पृथम्जन इति चतुरक्षरम् । “पृथकार्यो जनः पृथग्जन: " । ग्रावा प्रस्तरे जलदे गिराविति । “पत्री श्येने रथे काण्डे लगदुरथिकाद्रिषु" इति विश्वः ॥ १०५ ॥ वहीं मयूरः । स्वभौ वृक्षे केतुग्रहे शरे । चूडावति बलीवर्दे मयूरे कुकुटे इयः " इति हैमः । लिप्सा वाञ्छा | उपग्रह अनुकूलनम् । उभौ प्रतियत्तौ "प्रतियवस्तु Digitized by Google " शिखी ३ ] तृतीयं काण्डम्. प्रतियत्नावुभौ लिप्सोपग्रहावथ सादिनौ ।। १०६ ।। द्वौ सारथिहयारोहौ वाजिनोऽश्वेषुपक्षिणः ।। कुलेऽप्यभिजनो जन्मभूम्यामप्ययहायनाः ॥ १०७ ॥ वर्षार्चित्रहिभेदाश्च चन्द्राग्न्यर्का विरोचनाः || क्लेशेऽपि वृजिनो विश्वकर्मार्कसुरशिल्पिनोः ॥ १०८ ॥ आत्मा यत्नो धृतिर्बुद्धिः खभावो ब्रह्म वर्ष्म च || शको धातुकमत्तेभो वर्षकाब्दो घनाघनः ॥ १०९ ॥ घनो मेघे मूर्तिगुणे त्रिषु मूर्ते निरंतरे ॥ अभिमानोर्थादिदर्पे ज्ञाने मणयहिंसयोः ११०।। Anb --445 संस्कारलिप्सोपग्रहणेषु च " इति मेदिनी ॥ १०६ ॥ सारथिरश्वारोहव सादिनौ । “सादी तुरङ्गमारोहे निषादिरथिनोरपि” इति हैमः । अश्यो इयः । इषुः शरः पक्षी चैते वाजिनः । कुले कुलमुख्ये च जन्मभूम्यां जननस्थाने अभिजनः । “अभिजनः कुले ख्यातो जन्मभूम्यां कुलध्वजे” इति विश्वः ॥१०७ वर्षोऽन्दः । अर्ची रश्मिः व्रीहिमेदते हायनाः । जहात्युदकमिति हायनो व्रीहिः । जहाति मावानिति हायनो वर्षम् | जिद्दीते प्राप्नोतीति वा । "इस श्रीहिकालयोः” इत्यनेन फ्युद् अनादेशः | प्रहादपुत्रेऽपि विरोचनः । कल्मषेऽपि क्लीनं वृजिनम् । “इजिनः क्लेशे वृजिनं शुभेऽघे रक्तचर्मणि" इति हैमः । अर्के सुरशिल्पिनि च विश्वकर्मा ॥ १०८ ॥ अततीत्यात्मा । “अत सातत्यगमने” । मनिन् प्रत्ययः । वर्ष्म देहः । “आत्मा कलेवरे यले स्वभावे परमात्मनि । चित्ते धृतौ च बुद्धौ च परव्यावर्तनेऽपि च" इति धरणिः । शक्र इन्द्रः । धातुक- चासौ मत्तेमवेति कर्मधारयः । तथा वर्षुकशासावन्दति । घनाषन इति चतुरथरं नाम | शक्रधातुकमन्त्रेभवर्षुकाब्दा धनाघना इति कचित्पाठः ॥१०९॥ मूर्तिगुणे काठिन्ये भेषे च घनः पुंसि । मूर्ते कठिने निरन्तरे सान्द्रे च त्रिषु । “घनं स्वास्कांस्पतालादिवाद्यमध्यमनृत्ययोः । ना मुस्ताब्ध्योषदार्भेषु विस्तारे लोहडद्गरे । त्रिषु सान्द्रे दृढे च" इति मेदिनी । अर्थपञ्चकुलगुणादिमियों दर्प- स्तमिन् ज्ञाने प्रणये हिंसायां चाभिमानः ॥ ११० ॥ प्रभौ नृपे च पत्यो वा १ 'केशेऽपि' इत्यत्र 'केशेऽपि'-पाठोऽपि कचिदृश्यते ॥ Diglized by Google 101-105. सटीकामरकोशल्य [ नानार्थवर्गः वधूर्जाया खुषा स्त्री च सुधा लेपोऽमृतं तुही ॥ १०१ ।। सन्धा प्रतिज्ञा मर्यादा श्रद्धा संप्रत्ययः स्पृहा || मधु मद्ये पुष्परसे सौन्द्रेऽप्यन्धं तमस्यपि ॥ १०२ ॥ अतस्त्रिषु समुन्नद्धौ पण्डितम्मन्यगर्वितौ ॥ ब्रह्मबन्धुरधिक्षेपे निर्देशेऽथावलम्बितः ।। १०३ || अविदूरोऽप्यवष्टव्यः प्रसिद्धौ ख्यातभूषितौ ॥ इति वान्ताः ॥ सूर्यवही चित्रभानू भानू रश्मिदिवाकरौ ॥ १०४ ।। भूतात्मानौ घातृदेहौ मूर्खनीचौ पृथग्जनौ ।। आवाणी शैलपाषाणौ पत्रिणी शरपक्षिणौ ॥ १०५ ॥ तरुशेली शिखरिणौ शिखिनौ वहिबर्हिणौ || पृथक् तद्ब्रहणम् । देवालयादि येन लिप्यते सः लेपचूर्णविशेषः । “सुधा प्रासादाक् द्रव्यं सुधा विद्युत्सुधामृतम् । सुधाहिभोजनं शेयं सुधा धात्री सुधा बड़ी" स्वीकः । दो राजशब्दः । “राजा प्रभौ च नृपतो क्षत्रिये रजनीपतौ । गो शक्रे च पुंसि स्यात्” इति मेदिनी । मृगाङ्कचन्द्रः । नर्तकीदूत्यो बाणिन्यौ । “वाणिनी नर्तकीमचाविदग्धावनितासु च” इति मेदिनी । स्रषन्त्यां नयां सेना- यामपि ।। १११ ॥ वज्रं कुलिशम् । तडिडिद्युत् । वन्दावृक्षे विजातीयप्ररोहे । योषिन्मात्रे विलासिन्यामपि कामिनीशब्दो बर्तते । "तनुः काये त्वचि स्त्री स्यात्रिष्वल्पे विरले कुशे” इति मेदिनी। अधोजिदिका गलकण्ठिका सा सूना । अपिशब्दात्पुत्र्यां बधस्थानेऽपि ॥ ११२ || ऋतुर्यज्ञः | तुच्छके शून्ये मन्दे च वितानं त्रिषु । मन्दे यथा । वितानभूतहृदयः । केतौ ध्वजे उपनिमन्त्रणे निवा- सेऽपि केतनम् ॥ ११३ || तन्वं चैतन्यम् | तपो ब्रह्मा यथा ब्रह्मचारीति । वेदादित्रये ब्रह्मशब्दः क्लीषे । विप्रवेधसोः पुंसि । “ऋत्लिग्योगभिदोच । सूचने आशयप्रकाशनेऽपि " ॥ ११४ || प्रतीवापः क्षीरादौ तक्रादेर्निक्षेपः । जवनं वेगः । आप्यायनं प्रीणनम् । एतदर्भकमातनम् | लाञ्छनं चिहम् । निष्ठानं तेमनम् | अवयवोऽवयवभेदः । स्त्रीपुंसयोरिति भावत् । एतेषु व्यञ्जन नाम ॥ ११५ ॥ लोकवादे लोकापवादे पश्चादीनां युद्धे च "इली- नत्वे च " कौलीनम् । निःसरणे ग्रहादेर्निर्गमे उपवने प्रयोजने च Digized by Google ३ ] तृतीयं काण्डम्. प्रतियतावुभौ लिप्सोपग्रहावथ सादिनौ ।। १०६ ।। दौ सारथिहयारोहौ वाजिनोऽश्वेषुपक्षिणः ॥ कुलेऽप्यभिजनो जन्मभूम्यामप्यथहायनाः ॥ १०७ ॥ वर्षार्निर्जीहिभेदाश्च चन्द्राग्न्यर्का विरोचनाः || क्लेशेऽपि वृजिनो विश्वकर्मार्कसुरशिल्पिनोः ॥ १०८ ।। आत्मा यत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्ष्म च || शको घातकमत्तेभो वर्षकान्दो घनाघनः ॥ १०९ ॥ घनो मेघे मूर्तिगुणे त्रिषु मूर्ते निरंतरे || अभिमानोर्थादिदर्फे ज्ञाने प्रणयहिसयोः ११० ।। 102 - 415 संस्कारलिप्सोपग्रहणेषु च " इति मेदिनी ॥ १०६ ॥ सारथिरश्वारोह सादिनौ । “सादी तुरङ्गमारोहे निषादिरथिनोरपि " इति हैमः । अश्वो इयः । चैते वाजिनः । कुले कलमख्येच जन्मभूम्यां जननस्थाने प्रोक्तः" इति विश्वः । रुने उद्योगे । तत्रं कुटुम्बकृत्ये स्यात्सिद्धान्ते ॥ समे । समिविष्टस्योगमे ऊर्ध्वमषने । “उत्थानमुद्यमे तत्रे पौरुषे पुस्तके रमे । प्राङ्गणोद्गमहर्षेषु मलरोगेऽपि न द्वयोः" इति मेदिनी ॥ ११७ ॥ प्रतिरोषे तिरस्कारे । “खातन्त्र्यकत्येऽपि व्युत्थानम् ” । मारणाद्यष्टके सैन्ये मे च साधनमिति नाम । तत्र मारणे यथा पारदसाधनम् । मृतसंस्कारेऽग्नि- दाहे । गतौ गमने | द्रव्ये धने । अर्थस्य धनादेर्दापने ॥ ११८ । निर्वर्तन अर्थ- निष्पादनम् । उपकरणं परिकरः । उपाय इति केचित् । अनुव्रज्या अनुगमनम् । दाने त्यागे । न्यासार्पणे निश्चितद्रव्यस्यार्पणे निर्यातनम् ॥ ११९ ॥ अंशे अपाये पतने वा । दोष इत्यस्य प्रत्येकं संबन्धः । कामजदोषस्तु मृगयास्तत्रीमद्यपानेषु प्रसक्तिः । कोपजदोषस्तु वाक्यारुम्यादिः । “व्यसनं स्वशुमे सक्तौ पानसी- मृगयादिषु । दैवानिष्टफले पापे बिपत्तौ निम्फलोयमे " इति मेदिनी । अक्षि- लोनि चक्षुर्लोसि फिझल्के केसरे । अनीयसि तन्त्वायंशे अल्पतरे सूत्रा- ग्रंशे | पक्ष्मेति नान्तम् ॥ १२० || तिथिभेदेऽष्टमीदर्शादौ क्षने उत्सवे पर्व । " वर्ष प्रस्तावोत्सवयोर्ब्रन्थौ विषुवदादिषु । दर्शप्रतिपत्सन्धौ च तिथिग्रन्थ- विशेषयोः” इति हैमः | नेत्रपिधायकचर्मपुढे अध्वनि मार्गे वर्त्म ॥ अकार्ये ४० Digitized by Google

421-125

[ नानार्थवर्गः सटीकामरकोशस्य अकार्यगुह्ये कौपीनं मैथुनं संगतौ रते ॥ १२१ ॥ प्रधानं परमात्मा घी: प्रज्ञानं बुद्धिचिह्नयोः ॥ प्रसूनं पुष्पफलयोर्निघनं कुलनाशयोः ॥ १२२ ॥ क्रन्दने रोदनाह्वाने वर्ष्म देहप्रमाणयोः || गृहदेहत्विद्रप्रभावा धामान्यथ चतुष्पये ॥ १२३ || सन्निवेशे च संस्थानं लक्ष्म चिह्नप्रधानयोः || आच्छादने संपिधानमपवारणमित्युभे ॥ १२४ ॥ आराधनं साधने स्यादवासौ तोषणेऽपि च || अधिष्ठानं चक्रपुरप्रभावाभ्यासनेष्वपि ॥ १२५ ॥ रत्वं स्वजाति श्रेष्ठेऽपि वने सलिलकानने || अकरणार्ये गुझे उपस्थे कौपीनम् । कूपपतनमर्हति कौपीनं पापं तत्साधन- त्वाचद्वत् गोप्यत्वाद्वा पुरुषलिङ्गमपि तदाच्छादनत्वाइलमपि । संगतौ भार्या- दिसंबन्धे । रते सुरते मैथुनं स्यात् ॥ १२१ ॥ श्रीः बुद्धिः । महामात्रे । "प्रकृतौ प्रज्ञायां " च प्रधानम् । बुद्धिचिहयोः प्रज्ञानम् 64 } प्रसूनो ·वाच्य- वज्जाते क्लीषं तु फलपुष्पयोः” इति मेदिनी । कुले वंशे || १२२ ॥ आह्वान - मारावः । उभे क्रन्दनसंज्ञे | प्रमाणमियता । उभयोर्वष्र्ष्म । “ वर्ष्म देहत्र- माणातिसुन्दराकृतिषु स्मृतम्" इति मेदिनी | गृहादीनि चत्वारि धामशब्द- बाच्यानि । “धाम रश्मौ गृहे देहे स्थाने जन्मप्रभावयोः” इति हैमः । चतु- ष्पये शृङ्गाटके || १२३ || सनिवेशे अवयवविभागे संस्थानम् । संस्थान त्वाकृतौ भृतौ । चतुष्पये समिवेशे " इति हैमः । “ चिहे प्रधाने लक्ष्म ” । संपिधानं तिरोधानम् । अपवारणं वस्त्रादिना परिवृत्तिः । उभे आच्छा- दनसंज्ञे । बसेऽप्याच्छादनम् ॥ १२४ ॥ साधने निष्पादने अवासौ लाभे तोषणे तुष्टौ आराधनं स्यात् । चक्रं रथाङ्गम् । पुरं नगरम् | अध्यासन- माक्रमणं अधिष्ठानं स्यात् ॥ १२५ || खजातिश्रेष्ठे रतम् | यथा स्त्रीरतम् । मणावपि । सलिलं जलम् । काननमरण्यम् । उमे बने । “वर्न प्रस- बजे गेहे प्रवाहेऽम्भसि कानने” इति हैमः । विरले सान्तरे | स्तीके- ऽल्पे | तलिनम् । “स्वच्छे च” । “तल प्रतिष्ठायाम्” इति धातोरिनन् । बथा 44 Diglized by Google ३] तृतीयं काण्डम्. ३१५ तलिनं विरले तोके वायलिङ्गं तथोत्तरे || १२६ ॥ समानाः सत्समैके स्युः पिशुनौ खलसूचकौ || हीनन्यूनावूनगर्यो वेगिशूरी तरखिनौ ॥ १२७ ॥ अभिपन्नोऽपराद्धोऽभिप्रस्तव्यापगतावपि ॥ इति नान्ताः ॥ कलापो भूषणे बर्हे तूणीरे संहतावपि ॥ १२८ ।। परिच्छदे परीवापः पर्युतौ सलिलस्थितौ ।। गोधुग्गोष्ठपती गोपौ हरविष्णू वृषाकपी ।। १२९ ॥ बाष्पमूष्माश्रु कशिपु त्वन्नमाच्छादनं वयम् || 123-12 तलिनं वाच्यलिङ्गं तथा उत्तरेऽपि नान्तसमाप्तिपर्यन्तं वाध्यलिङ्गाः ॥ १२६ ।। सन् पण्डितः समः सहशः एकचैते समानाः स्युः । एकसिअर्थे गथा | समा- नोदरौ बन्धू एकोदराबित्यर्थः । खलो दुर्जनः । सूचकः कर्णेजपः उभौ पिशुनौ । "पिशुनं कुसुमेऽपि ण । कपिवक्त्रे च काके ना सूचककरयोखिषु” इति मेदिनी । ऊनोऽल्पः गर्यो निन्धः द्वावेतौ हीनन्यूनशब्दबाच्यौँ । बेगी बेग- युक्तः । शूरो बली ॥ १२७ ॥ अपराद्धोऽपराधवान् | अभिग्रस्तः शत्रुणा- क्रान्तः । व्यापद्गतः प्राप्तविपत्क: । एते अभिपभवाच्याः । प्रक्षिप्तश्लोकद्धमं लिख्यते । “लेख्ये भूम्यादिदानार्थ यातनाऽऽज्ञा च शासनम् | निदानमवसाने च सार्थे वार्द्धषिके धनी । कक्षापटेऽपि कौपीनं न ना खेदेऽपि वेदना | धुर्झ बलेऽथ भार्यापि जातिदोषेऽपि लाञ्छनम् ॥” इति नान्ताः ॥ भूषणे अलङ्कार- मात्रे । बर्हे मयूरपिच्छे । तूणीरे इषुधौ | संहतौ समुदाये । काम्यां च " कला- पशब्द: " || १२८ || परिच्छदः पटमण्डपायुपकरणम् । पर्युप्तिः सर्वतो वप- नम् । "दुषप् बीजसन्ताने" धातुः । सलिलखितौ जलाधारे परीवापः । गां दोग्धीति गोधुग्गोपालः गोष्ठाध्यक्षच गोपौ । “गोषो ग्रामौषगोष्ठाधिकृत- योर्षलवे नृपे" इति विश्वः । वृषाकपिसंज्ञौ हरो विष्णुध “ अभिभ " ।। १२९ ।। उष्मोष्णम् । अथु नेत्रोदकं च बाप्पसंज्ञम् । अथबोष्माशु इत्येकं माष्पसंज्ञमिति बदन्ति । अनं भोजनम् । आच्छादनं वनम् । एतत् इयं कशि- पुसंज्ञम् । बस्यमाणमतियामिति कशिषौ तल्पे धान्वीयते । अहोऽहालिका | दाराः की। अत्र यथा गुस्तस्पः । स्तम्मे तृणादिगुच्छे । अपिशन्दाद्विस्तार- " Digitized by Google ! 430-173 सटीकामरकोशल [ नानार्थवर्गः तल्पं शय्याट्टदारेषु स्तम्बेऽपि विटपोऽस्त्रियाम् || १३० ॥ प्रातरूपस्वरूपाभिरूपा बुधमनोज्ञयोः ॥ भेद्यलिङ्गा अमी कर्मी वीणाभेदश्च कच्छपी ॥ १३१ ॥ ("कुतपो मृगरोमोत्थपटे चाहोऽष्टमेंऽशके ॥” इति पान्ताः॥ रवर्णे पुंसि रेफः स्यात्कुत्सिते वाच्यलिङ्गकः ।। ) इति फान्ताः ॥ ( १ ) अन्तराभवसत्त्वेऽश्वे गन्धर्वो दिव्यगायने || १३२ ॥ कम्बुर्ना वलये शङ्खे डिजिड़ो सर्पसूचकौ ॥ पूर्वोऽन्यलिङ्गः प्रागाह पुंबहुवेपि पूर्वजान् || १३३ || इति बान्ताः ।। शाखमोच । “पल्लवे विटाविपेऽपि " बिटपः ॥ १३० । अमी प्राप्तरूपादयत्रयः पान्ता भेद्यलिङ्गाः बुधे पण्डिते मनोज्ञे मनोहरे च वर्तते । प्राप्तं रूपं येन प्रासरूपः । स्वमेव रूपं यस्य स्वरूपः | अभिलक्ष्य रूपमस्यामिरूपः" । कूर्मी कमठी । बीणाभेद: सारस्वतीषीणा। सरस्वत्यास्तु कच्छपीत्युक्तत्वात् । द्वे कच्छपीसंज्ञे । 'कच्छपी बल्लकीमेदे डुलौ क्षुद्रगदान्तरे” इति विश्वः ॥१३१|| “कुतपो मृगरो- मोत्थपटे चाहोऽटमेंऽशके" इत्यन्यत्र कचित् । इति पान्ताः ॥ रखर्णे राक्षरे रेफ पुंसि । यथा रेफे परे लोपः । कुत्सिते रेफो बाध्यलिङ्गकः । शिफा शिखायां सरिति मांसिकायां च मातरि । शर्फ मूले तरूणां स्याद्रवादीनां खुरेऽपि च ॥ गुम्फः स्याद्गुम्फने बाहोरलङ्कारे च कीर्तितः । इति साथै पयं मूलादितरत् ।। इति फान्ताः ॥ अथ घबयोः सावर्ण्यत्वात् बान्तावान्तांबाह । यो मरणजन्मनो- रन्तराले स्थितः प्राणी सोऽन्तराभवसत्त्वः तसिन् । अवे धोटके | दिव्यगा- यने विश्वावसुप्रभृतौ । गायनमात्रे च गन्धर्वः । “गन्धर्वस्तु नभवरे | पुंस्को- किले गायने च मृगभेदे तुरङ्गमे । अन्तराभवदेहे च" इति हैमः ॥ १३२ ॥ ना पुंसीत्यर्थः । गजलम्बूकयोरपि कम्बुः । “ग्रीवायां च” । सूचकः पिशुनः । पूर्वशब्द: प्राम्बाची वाच्यलिङ्गकः । यथा । पूर्वा नदी पूर्वी ग्रामः पूर्व वनम् । यदा तु पूर्वजान् पितामहादीनाह तदा पुंसि बहुत्वे वर्तते । यद्धक्ष्यम् । पूर्वेषामपि पूर्वजाः इति । “पूर्वे स्युः पूर्वजाः पूर्वे ज्ञातयः" इति भरणिः । प्राक् पूर्वमत्रत इति च ॥ १३३ ॥ इति बान्ताः ॥ घटः कलश: इमस्य गजल १ इवं पद्यमपि तालपत्रपुस्तके भास्ति । Dightirad by Google ! 133-137 ३] तृतीयं काण्डम्. कुम्भौ घंटेभमुद्धांशो डिम्भौ तु शिशुवालिशौ || स्तम्भौ स्थूणाजडीभावौ शम्भू ब्रह्मत्रिलोचनौ ॥ १३४ ॥ कुक्षि भ्रूणार्भका गर्भा विसम्भः प्रणयेऽपि च || स्याय दुन्दुभिः पुंसि स्यादक्षे दुन्दुभिः स्त्रियाम् ॥ १३५॥ स्यान्महारजने क्लीबं कुसुम्भं करके पुमान् || क्षत्रियेsपि च नाभिर्ना सुरभिर्गवि च स्त्रियाम् ॥ १३६ ॥ सभा संसदि सभ्ये च त्रिष्वष्यक्षेऽपि वल्लभः ॥ इति भान्ताः।। किरणमग्रहो रश्मी कपिभेकौ प्लवङ्गमौ ॥ १३७ ॥ इच्छामनोभवौ कामौ शौर्योद्योगो पराक्रमौ ॥ मूत्र: शिरोभागः । “कुम्भः सात्कुम्भकर्णस्य सुते बेश्यापतौ घंटे ॥ राशि- भेदे द्विपाङ्गे च" इति विश्वः । बालिशो मूर्खः । स्थूणा गृहस्तम्भः | जडीभाषो जडत्वम् । “शम्भुर्ब्रह्माईतोः शिवः” इति हैमः ॥ १३४ ॥ भूमो गर्भलो जन्तुः । अर्मकः शिशुः । एते गर्भाः । “गर्भः कुक्षौ शिक्षौ सन्धी भ्रूणे पन- सकण्टके" इति हैमः । प्रणये शृङ्गारप्रार्थनायां अपिशब्दाहियासादौ विसम्मः विवम्भोऽपि । “विश्रम्मः केलिकलहे विश्वासे प्रथये बधे” इति विश्व- हैमौ ॥ दुन्दुमिर्यो पुंसि । अधे बालक्रीडोपकरणे तितरिंगि इति देशान्तर- प्रसिद्धे सियाम् । “दुन्दुमिः पुमान् | वरुणे दैत्वमेव पक्षविन्दुविरुद्धमे" इति मेदिनी ॥ १३५ ।। महारजने पुष्पभेदे | येन रक्कं वर्ण कौसुम्भम् । करके कमण्डलौ । क्षत्रिये नामिः पुंसि । अपिशब्दान्नुपे चक्रमध्ये च । प्राप्य तु द्वयोः । मृगभेदे तु सियाम् । गवि सौरमेय्याम् । सुरभिः श्री | चकाराद्वसन्तजातीफलचम्पकेषु ना । सुगन्धिमनोशयोतिषु । "सुवर्णे पहजे च लीमम्" ।। १३६ ॥ संसदि सदसि | सभ्यः सदखः । “नियां सामा- जिके गोध्यां धूतमन्दिरयोः सभा” इति रमसः ” । अपिशव्दादयिते । कुली- नावे च बल्लमः | "बल्लमो दमितेऽध्यक्षे सलक्षणतुरङ्गमे" इति कोशान्तरात् || इति मान्ताः ॥ अथ मान्तानाह | अश्वादेर्बन्धनरज्जुः प्रब्रहः । “रश्मिः पुमान् दीघितौ स्यात्पक्षप्रग्रहयोरपि” इति भेदिनी ॥ १३७ ॥ मनोभवो मदनः । शौर्य सामर्थ्यम् । पुण्यादौ पदके धर्मशब्दस्तत्र | गमोऽन्तकः । न्याये गथा धर्मा- Diglized by Google 135-441 सटीकामरकोशस्य [ नानार्थवर्ग: घर्माः पुण्ययमन्यायखभावाचारसोमपाः ॥ १३८ ॥ उपायपूर्व आरम्भ उपघा चाप्युपक्रमः || वणिक्पथः पुरं वेदो निगमो नागरो वणिक ॥ १३९ । नैगमौ द्वौ बले रामो नीलचारुसिते त्रिषु || शब्दादिपूर्वो वृन्देऽपि ग्रामः कान्तौ च विक्रमः ॥ १४०॥ स्तोमः स्तोत्रेऽध्वरे वृन्दे जिह्मस्तु कुटिलेऽलसे || उष्णेsपि धर्मालङ्कारे भ्रान्तौ च विभ्रमः ॥ १४१ ॥ गुल्मा रुस्तम्बसेनाश्च जॉमिः स्वसूकुलस्त्रियोः ॥ ध्यक्षः । स्वभाषे यथा क्रूरधर्मा | आचारे धर्मशास्त्रोक्ते । सोमं पिबति स सोमपाः ।। १३८ ।। उपायं ज्ञात्वा य आरम्भः स उपायपूर्व: । अमात्यक्षी- लपरीक्षोपाय उपभा । चिकित्सायां चोपक्रमः । “उपक्रम: स्यादुपधा चिकि स्सारम्भविक्रमः" इति विश्वः । वणिक्पथो वाणिज्यम् । पुरं नगरम् | वेद आझायः । एते निगमाः । “निगमो वाणिजे पूर्वी कटे वेदे वणिक्पथे" इति मेदिनी | नगरे भवो नागर: वणिक् बैतो "" नैगमौ । " नैगमः स्वादुपनिषद्वणिजोर्नागरेऽपि च " इति मेदिनी ॥ १३९ ॥ बले बलदेवे पुंसि । नीलादिषु त्रिलिजां रामशब्दः । नीलोऽसितः । चारुः मनोशः । “रामः पशुविशेषे स्याज्जामदग्न्ये हलायुधे । राघवे चासिते वेते मनोज्ञेऽपि च बाच्यवत्" इति कोशान्तरम् । शब्दादिपूर्वो ग्रामशब्दो वृन्दे वर्तते । गया शब्दग्रामः । अपिशब्दात्संवसथे “खरे च " ग्राम: । क्रान्तिर्विक्रमणं पराक्रमे च विक्रमः ॥ १४० ॥ कचिदत्र स्तोमेस्पादिपद्यममूलकमस्ति । अपिशब्दा- स्स्वेदाम्मसि घर्मः । चेष्टालङ्कारो हावः । शोभायां च विनमः" ॥ १४१ ॥ क रोगभेद: प्लीहाख्यः । स्तम्बः कुशादिगुच्छो बेट इति ख्यातः । सैन्यरक्षने व गुल्मशब्दः । “ गुल्मः सेनाषट्टभिदोः । सैन्यरक्षणरुग्भिदोः स्तम्बः" इति मेदिनी । स्वसा भगिनी । कुलस्त्री कुलवधूः तयोर्जामिशब्दः । “ग्रहरे संयमे गामो यामिः स्वसृकुलखियोः" इति रमसात् । “यामिः कुलसीखस्रो: श्री" इति कोशान्तरात्र अन्तस्थादिरपि | क्षितिर्भूमिः । शान्तिस्तितिक्षा तयोः क्षमा । युक्ते योग्ये "क्षमम् " शक्ते हिते क्षमस्त्रिलिङ्गः । “धरणिस्तु Diglized by Google ! 142-4135 ३ ]. तृतीयं काण्डम्. क्षितिक्षान्त्योः क्षमा युक्ते क्षमं शक्ते हिते त्रिषु ॥ १४२ ।। त्रिषु श्यामौ हरिकृष्णौ श्यामा स्याच्छारिवा निशा ॥ ललाम पुच्छपुण्ड्राश्वभूषाप्राधान्यकेतुषु ॥ १४३ ॥ सूक्ष्ममध्यात्ममप्याद्ये प्रघाने प्रथमत्रिषु ॥ वामौ वल्गुप्रतीपौ दावघमो न्यूनकुत्सितौ ॥ १४४ ॥ जीर्णं च परिभुक्तं च यातयाममिदं द्वयम् ॥ इति मान्ताः ॥ तुरङ्गगरुडौ तार्क्ष्यो निलयापचयौ क्षयौ ।। वशुर्यो देवरश्यालो भ्रातृव्यौ भ्रातृजद्विषौ ॥ १४५ ॥ भूषा सामी- योग्ये शक्ते हिते क्षममित्याह " ॥ १४२ ॥ हरित्यालाशः । कृष्णः कालः उभौ श्यामौ । शारिवा शतावरी निशा च श्यामा । “श्यामो वटे प्रया- गस्य वारिदे वृद्धदारके । पिके च कृष्णहरितोः पुंसि स्यात्तद्वति त्रिषु । मरीचे सिन्धुलवणे क्लीर्ष स्त्री शारिवौषधौ । अप्रसूताङ्गनायां च प्रियङ्गावपि चोच्यते । यमुनायां त्रियामायां कृष्णत्रिवृतिकौषधौ । नीलिकायाम्” इति मेदिनी | पुण्ड्रमवादीनां ललाटचित्रम् | अश्वो घोटकः । प्यादश्वस्यैव " । प्रधानमेव प्राधान्यम् | केतुर्ध्वजः षट्सु ललामम् । “लला- मेल्यपि । “प्रधानध्यजपुष्ट्वालभिलक्ष्मसु । भूषावाविप्रभावेषु ललार्म स्खाल्ललाम च" इति रुद्रः १४३ || अध्यात्म आत्मन्यभिकर्त लिनदेहम् । अपिशदात्तने । “सूक्ष्मे स्यात्कैतवेऽध्यात्मे पुसणौ त्रिषु चाल्पके" इति मेदिनी । आधे आदौ प्रधाने मुख्ये प्रथमः । त्रिष्विति यावन्मान्तमधिकारः । प्रतीपो विपरीतः । बलगुर्यथा | वामलोचना: लियः । “वामः कामे सव्ये पयोघरे । उमानाथे प्रतीकूले चारौ बामा तु योषिति" इति हैमः । न्यूनच कुत्सितमाघमौ ॥ १४४ ॥ जीर्णे प्राप्तपरिणामम् । परियुक्तं भुक्तोज्झितम् । द्वगं यातयामसंशम् । यातः यामः उपभोगकालो यस्य । तदुक्तं हैमे । “यातया- मोऽन्यवजीर्णे परियुक्तोज्झितेऽपि च” इति ॥ इति मान्ताः ॥ अथ यान्तानाह । अश्वगरुडौ तार्क्ष्यसंज्ञौ । “तार्क्ष्यस्तु स्यन्दने वाहे गरुडे गरुडाप्रज्जे ॥ अश्वकर्णा- इयतरौ स्यात्” इति हैमः । निलयो गृहम् । अपचयो हासः । उभौ क्षयौ । “क्षयो गेहे कल्पान्तेऽपचमे रुजि" इति हैमः । श्यालो भार्यात्राता । असुर- संगड्यं वशुग्री: आदशत्रः शत्रुपुत्रथ आतृव्यौ ॥ १४५ ॥ रसदग्दो ध्वन- Dightized by Google 145 - 127 ३२० सटीकामरकोशस्य [ नानार्थवर्ग: पर्जन्यौ रसदन्देन्द्रौ स्यादर्यः स्वामिवैश्ययोः ॥ तिष्यः पुष्ये कलियुगे पर्यायोऽवसरे क्रमे ॥ १४६ ॥ प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु || रन्ध्रे शब्देऽथानुशयो दीर्घद्वेषानुतापयोः ॥ १४७ ॥ स्थूलोधयस्त्वसाकल्ये नागानां मध्यमे गते । समयाः शपथाचारकालसिद्धान्तसंविदः ॥ १४८ ॥ व्यसनान्यशुभं दैवं विपदित्यनयास्त्रयः ।। अत्ययो तिक्रमे कृच्छ्रे दोषे दण्डेऽप्यथापदि ॥ १४९ ॥ ॥ प्रत्य- दुम्बुदः । इन्द्रः शक्रः । उभौ पर्जन्यौ । “मेषशब्देऽपि पर्जन्यः " प्रश्ववैश्ययो- रर्यः । पुष्य तुर्ययुगे च तिष्यः | अवसरे प्रस्तावे क्रमे च पर्यायः । “पर्यायस्तु प्रकारे स्वाभिर्माणेऽवसरे क्रमे " इति विश्वः ॥ १४६ यनं प्रत्ययः । प्रतीयते अनेन वा प्रत्येतीति वा प्रत्ययः । “इण्गतौ” “घर” अथवा पचादित्वात् साधुः । अधीनादिषु सप्तसु प्रत्यमन्नन्दस्तत्राऽवीने यथा । राजप्रत्ययाः प्र॒जाः । शपथः शपनम् । ज्ञाने गया । प्रत्यक्षप्रत्ययः । विश्वासे गथा । न क्षत्रोः प्रत्ययं गच्छेत् । हेतो मया । माईस्थ्यं मार्गा- प्रत्ययम् । रन्ध्रे छिद्रे | शब्दे यथा । चिकीर्षतीत्यत्र सन् प्रत्ययः । “प्रत्ययः शपथे रन्ध्रे विश्वासाचारहेतुषु । प्रथितत्वे च सभादावधीनशानयोरपि" इति विश्वः । चिरद्वेषे पञ्चाचापे चानुशयः । “अनुबन्धे च” ॥ १४७ ॥ असाकल्वे- ऽकात्स्यें । नागानां हस्तिनां यत्र शीघ्रं नापि मन्दं गमनं तत्रेत्यर्थः । स्थूलो- चयो गण्डोपलेऽपि च । “गजानां मध्यमगतेऽप्यसाकल्प करण्डयोः" इति मे- दिनी । शपथादयः समयाः । तत्र शपथे गथा | कृतसमयोऽपि चोरो दण्यः । संबित् संभाषा | “समयः शपथे भाषासंपदोः कालसंविदोः । सिद्धान्ताचा- रसंकेतनियमावसरेषु च । क्रियाकारे व निर्देशे " इति हैमः || १४८ ॥ व्यसनानि धूतादीनि । अनुममिति दैवविशेषणम् । विपद्विपत्तिरेतमयं जन- यसंज्ञम् । अशुभदैवे यथा । निःस्खोऽभूदनयेन सः । जतिक्रमे उल्लङ्घने । “ अपिशब्दात् नाशे चात्ययः " । आपदादित्रमे संपरामः ॥ १४९ ॥ आयतिः उत्तरकालः | अपिशब्दात्पूजार्हेऽपि पूज्य: । सेनायाः पृष्ठमाने Digitized by Google


149-154.

३] तृतीय काण्डम्. युद्धायत्योः संपरायः पूज्यस्तु श्वशुरेऽपि च || पश्चादवस्थायिबलं समवायश्च संनयौ ॥ १५० ॥ संघाते सन्निवेशे च संस्त्यायः प्रणयास्त्वमी ॥ विसम्भयाच्या प्रेमाणो विरोघेऽपि समुच्छ्रयः ॥ १५१ ।। विषयो यस्य यो ज्ञातस्तत्र शब्दादिकेष्वपि ॥ निर्यासेऽपि कषायोऽत्री सभायां च प्रतिश्रयः ।। १५२ ।। प्रायो भूम्न्यन्तगमने मन्युदैन्ये ऋतौ कुषि || रहस्योपस्थयोर्गुह्यं सत्यं शपथतथ्ययोः ॥ १५३ ॥ वीर्य बले प्रभावे च द्रव्यं भव्ये गुणाश्रये ॥ विष्ण्यं स्थाने गृहे भेऽमौ भाग्यं कर्म शुभाशुभम् ॥ १५४ ॥ कशेरुहेग्नोर्गाङ्गेयं विशल्या दन्तिकाऽपि च ॥ ३२१ तिष्ठति यत्सैन्यं तत्पश्चादवस्यायिनलम् । समवायः समूहः । उमौ संनयौ ॥ १५० ।। सभिषेशे स्थानविशेषे “विस्तृतौ च संस्त्यायः " । अभी मित्र- म्भादयस्त्रयः प्रणयाः । विस्रम्भो विश्वासः । “प्रसरत्र प्रणयः ” । “बैरोअत्योः समुच्छ्रयः” इति रमसः ॥ १५१ ॥ यस्य मत्स्यायों जलादिर्ज्ञातो नित्यसे- वितस्तस्य तत्र विषयः । शब्दादिकाः शंदस्पेशरूपैरसगन्धोथ विषयाः । देशगोचरौ विषयौ । निर्यासः काथरसः । अपिशब्दाद्विलेपनादौ । “कषायो रसभेदे स्यादरागे विलेपने” इति विश्वः । आश्रये "अभ्युपगमे" व प्रति- अयः ।। १५२ ।। भूनि बाहुल्ये । यथा प्रायेण ब्राह्मणा भोज्या: । बाहुल्ये- नेत्यर्थः । अन्तो नाशो गम्यतेनेन । तत्रानशने यथा । प्रायोपवेशः कृतः । "प्रायश्चानशने मृत्यौ तुल्यबाहुल्युयोरपि” इति विश्वः । ऋतौ यज्ञे कोपे च मन्युः । “शोके च” । रहस्यं गोप्यम् । तथ्यमृतम् । " कृतयुगे च सत्यम् " ।। १५३ || बलं सामर्थ्यम् । प्रभावस्तेजोविशेषः । तत्र वीर्यम् । “वीर्ये तेजःप्रभावयोः । शुक्रे शक्तौ च " इति हैमः । भव्ये सत्वे गुणाश्रये पृथि- ध्यादौ द्रविणे व द्रव्यम् । “ द्रव्यं भव्ये धने क्षमादौ जतुडुमविकारयोः । विलेपे मेषजे रीत्याम्” इति हैमः । मे नक्षत्रे । अनौ वहौ । शुभाशुभमिति शुभमशुभं वा जन्मान्तरीयं यत्कर्म तद्भाग्यमित्युच्यते । ऐश्वर्येऽपि ॥ १५४ ॥ कशेरु खनानैव ख्यातम् । दन्तिका निकुम्भः | अपिशब्दादभिशिखा गुडू- व्यपि विशल्पा । “त्रिनुटायां च " । श्रीलक्ष्मीः । “वृषाकपायी जीवन्त्यां Digitized by Google 66 155-458 सटीकामरकोशल्य [ नानार्थवर्गः वृषाकपायी श्रीगौर्योरभिख्या नामशोभयोः ॥ १५५ ॥ आरम्भो निष्कृतिः शिक्षा पूजनं संप्रधारणम् ॥ उपायः कर्म चेष्टा च चिकित्सा च नव क्रियाः ॥ १५६ ॥ छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः || कक्ष्या प्रकोष्ठे हर्म्यादेः काश्यां मध्येभबन्धने ॥ १५७ ॥ कृत्या क्रियादेवतयोस्त्रिषु भेद्ये घनादिभिः ॥ जन्यं स्याजनवादेऽपि जघन्योऽन्त्येऽधमेऽपि च ॥ १५८ ॥ ३२२ शतावर्युमयोः श्रियाम्” इति हैमः । नामाभिधानम् । शोमा कान्तिः तत्रा- भिख्येति । “अभिख्या. त्वभिघाने स्वाच्छोभायां च यशसपि" इति मेदिनी ।। १५५ ।। आरम्भादयो नव शब्दाः क्रियाशब्दबाच्यास्तत्रारम्भे गया। सर्वा: क्रिया मत्रमूला नृपाणाम् । निष्कृतौ प्रायभिते यथा । “महापात- किनां पुंसां क्रिया प्राणान्तिका स्मृता" । शिक्षायां यथा । “क्रिया हि वस्तूप- हिता प्रसीदति” । पूजने यथा । देवक्रियापरस्तपस्वी | संप्रधारणं विचारः | तत्र गथा । क्रियां विना को हि जानाति कृत्यम् । उपाये यथा । सप्त सामा- दिकाः क्रियाः । कर्मणि यथा । निष्क्रियस्य कुतः सुखम् । चेष्टायां यथा । मृतः किं निष्क्रियो यतः । चिकित्सायां यथा । “पूर्वे ज्वरे समुत्पन्ने क्रिया पूर्वज्य- ··रानुगा" ।। १५६ ।। सूर्यप्रियादिचतुष्के छायाशब्दः । सूर्यप्रिया शनैश्वरमाता । कान्तौ यथा | विच्छायः । प्रतिबिम्बे यथा । संछाय आदर्श: । आतपाभावे यथा | नष्टछायो मध्याह्नः । छाया की प्रतिमामामर्कयोषित्यनातपे । उत्कोचे पालने कान्तौ शोभायां च तमस्यपि " इति मेदिनी । हर्म्यादेः राज- गृहादेः प्रकोष्ठेऽन्तर्गृहे । यथा । सप्त कक्ष्या अतिक्रम्येति । काजी मेखला | मध्येभबन्धने वरत्रायाम् । मध्ये भागे यदिभबन्धनं तत्रेत्यर्थः । “कक्ष्या गृह- प्रकोष्ठे स्यात्सादृश्योद्योगकाञ्चिषु । बृहत्तिकेभनाड्योष” इति हैमः ।। १५७ ।। क्रिया कर्म । कृत्या देवतानामसद्दैवतविशेषः । यलक्ष्यं भागवते । “तया स निर्ममे तस्मै कृत्यां कालानलोपमाम्" इति । क्रियायां यथा । कां का कल्याम्- कार्षीः । धनस्त्रीभूम्यादिभिर्भेदनीयो यः परराष्ट्रगतपुरुषादिस्तत्र कृत्याशब्दो वाच्यलिङ्गः | जनवादे निन्दितवादे | अपिशब्दासुद्धादौ । “जन्यं इहे परी वादे संग्रामे च नपुंसकम्” इति मेदिनी । अन्त्येऽयमे च जघन्यः । अपिशब्दा- किने । “जघन्यं हेमले क्लीर्ष घरमे गर्हितेऽन्यवत्" इति मेदिनी ॥१५८॥ चका- Diglized by Google ३] तृतीयं काण्डम्. गह्यहीनौ च वक्तव्यौ कल्यौ सज्जनिरामयौ ॥ आत्मवाननपेतोर्थ्यादर्थ्यो पुण्यं तु चार्वपि ॥ १५९ ।। रूप्यं प्रशस्तरूपेऽपि वदान्यो वल्गुवागपि ॥ नाम्येऽपि मध्यं सौम्यं तु सुन्दरे सोमदैवते || १६० ।। इति यान्ताः ।। निवहावसरौ वारौ संस्तरौ प्रस्तराऽध्वरौ || गुरू गीष्पतिपित्राथो द्वापरौ युगसंशयौ ॥ १६१ ।। प्रकारौ भेदसादृश्ये आकाराविङ्गिताकृती ॥ ३२३ 158-161 राद्वचनार्हेपि वक्तव्यशब्दः । “वक्तव्यं कुत्सितेऽहीने बचनार्हे च वाच्यवत्" इति मेदिनी । अहीनस्थाने अधीन इति कुत्रचित्पाठो दृश्यते । सज्जः सोपकरणः । निरामयो नीरोगः । उमौ कल्यौ । कलासु साधुः कल्यः | उषस्यपि कल्यम् । “ कल्यं प्रभाते क्लीगं स्यात्फल्यो वाक्थुतिवर्जिते । सअनीरोगदक्षेषु कल्या- णवचनेऽपि च । उपायवचनेऽपि स्यात्" इति मेदिनी । आत्मवान् धीमान् । अर्थापोऽनपेतः अपगतो न भवति स चार्थ्य: “अर्ध्यः संप्रार्थ्ये न्याय्यं विज्ञयोः" इति हैमः । चारु सुन्दरं अपिशब्दात्सुकृतधर्मयो: “पावने च " पुण्यम् । “पुण्यं त्रिषु मनोशे स्यात्लीवं सुकृतधर्मयोः” इति विश्वः ॥ १५९ ॥ प्रशस्तं रूपं यस्य तस्मिन् | “रूपदाइतप्रशंसयोर्यप्” इति सूत्रेण साधुः । अपि- शब्दात् । “रूप्यं स्यादाहतस्वर्णरजते रजतेऽपि च । रम्ये प्रशस्तरूपे तु वाष्यवत्” इति विश्वः । अपिञ्चब्दादातर्यपि वदान्यः । न्याय्ये उचितेऽपिश- ब्दावलम्ने च । " न्याय्यावलमयोर्मध्यमन्तरे चाधमे त्रिषु" इति रमसः । सोमदैवते यथा । सोमबन्द्रो दैवतमस्य सौम्य हविः । “सौम्यो ज्ञे ना त्रिष्वनुप्रे मनोशे सोमदैवते " इति मेदिनी ॥ १६० ॥ "सर्वशभिषजौ बैद्यौ कुल्या कुलबधूः सरित् । फलकल्याणयोर्मव्यं योग्यं सांप्रतिके त्रिषु ॥ १ ॥ क्रियाचारातिक्रमेऽपि जलाधारेऽपि चाशयः ॥ दैत्याचार्येऽपि घिष्ण्यो ना कषायः सुरभावपि ॥ २ ॥ चन्द्रोदये वितानेऽपि स्यादानायोऽन्वये श्रुतौ ॥ इदं साथै लोकद्वयं फुत्रचित्पुस्तके भूलेऽपि दृश्यते ॥ इति यान्ताः ॥ अथ रान्तानाह | निवहो वृन्दः । अवसरः प्रस्तावः उमौ बारौ । वार: सूर्यादिदिवसे बारोऽवसरवृन्दयोरिति । प्रस्तरो दर्भमुष्टिर्दर्भशय्या वा । अध्वरः क्रतुरूमौ संस्तरौ । आयशब्दावेदशास्त्राध्यापकब्ध गुरुः ॥ १६१ ।। भेदो बिशेषो यथा । . Digitized by Google C 1162-166 ३२४ सटीकामरकोशस्य [ नानार्थवर्ग: किंशारू संस्यशूकेषू मरू धन्वधराधरौ ॥ १६२ ॥ अद्रयो द्रुमशैलार्काः स्त्रीस्तनादौ पयोधरौ || ध्वान्तारिदानवा वृत्रा बलिहस्तांशवः कराः ॥ १६३ प्रदरा भङ्गनारीरुक्रवाणा अस्राः कचा अपि || अजातशृङ्गो गौः कालेऽप्यश्मश्रुर्ना च तूबरौ ॥ १६४ ॥ स्वर्णेsपि राः परिकरः पर्यकपरिवारयोः ॥ मुक्ताशुद्धौ च तारः स्याच्छारो वायौ स तु त्रिषु ॥१६५॥ कर्बुरेऽथ प्रतिज्ञाजिसंविदापत्सु संगरः ।। । पलाण्डभेदा गृञ्जनादयः । सादृश्यं यथा । मर्कटप्रकारं करोति । इति चेष्टितम् । “किंशारुनी सस्यशूके बिशिखे कङ्कपक्षिणि" इति मेदिनी । सस्य- स्थाने धान्य इति कुत्रचित् पाठः || धन्वा निर्जलदेशः । धराधरः पूर्वतः सोऽपि मरुस्थलीसंबन्धान्मरुः ॥ १६२ ॥ द्रुमशैलार्केषु अद्रिशब्दो वर्तते । लियाः स्तनः कुचः अब्दो मेघ । उमौ पयोधरौ “पयोधरः कोशकारे नालिकेरे स्तनेऽपि च ॥ कशेरुमेषयोः पुंसि" इति मेदिनी । अरिः शत्रुः । दानवो दनुजभेदः । “वृत्रो मेघे रिपौ ध्वान्ते दानवे बासषे गिरौ” इति हैमः । राज्ञा ग्राह्यभागो बलिः | अंशू रश्मिः ॥ १६३ ॥ नारीरुक् स्त्रीणां रोगमेद: । “प्रदरो रोगभेदे स्याद्विदारशरमजयोः” इति । कचाः केशाः । अपिशब्दात्कोणेऽप्यस्त्रः । न जाते जे यस्य स एवंभूतो गौ | काले श्मश्रू- त्थानसमयेऽपि यो ना पुरुषोऽश्मश्रुः मथुरहितस्तावुभावपि तूनरौ । “काल इत्युमाभ्यां संबध्यते । तूबरोऽमथुपुरुषे प्रौढाशृङ्गारकेऽपि च । पुरुषे व्यञ्ज- नत्यक्ते स्यात्कषायरसेऽपि च " इति मेदिनी ॥ १६४ ॥ अपिशब्दाद्वितमात्रे रा इत्येकाक्षरम् । " भवेत्परिकरो व्राते पर्यङ्गपरिवारयोः । “प्रगाढगात्रिका- बन्धे विवेकारम्भयोरपि” इति विश्वः ।“यलारम्भौ परिकरौ” इति त्रिकाण्डशेषः। तारो मुक्तादिसंशुद्धौ तरणे शुद्धमौक्तिके । “तारं व रजतेऽत्युषस्वरेऽप्यन्य- वदीरितम्” इति विश्वः । स तु शारशब्दः । कर्बुरः शबलवर्णः । शारः साच्छ- बले वाच्यलिङ्गः पुंसि समीरणे ॥ १६५ ॥ आजिर्युद्धम् । संबित् क्रिया- कारः । प्रतिज्ञायां यथा । सत्यसंगरः । “संगरो युषि थापदि । क्रियाकारे विषे चाङ्गीकारे लीर्ष शमीफले " इति मेदिनी । गुप्तवादे रहसिकर्तव्यानधा- Diglized by Google PAR

  • ]

तृतीय काण्डम्. वेदभेदे गुप्तवादे मत्रो मित्रो रवावपि ।। १६६ ।। मखेषु यूपखण्डेऽपि स्वरुर्गुह्येऽप्यवस्करः || आडम्बरस्तूर्यरवे गजेन्द्राणां च गर्जिते ॥ १६७ ॥ अभिहारोऽभियोगे च चौर्ये सन्नहनेऽपि च || स्याज्जङ्गमे परीवारः खनकोशे परिच्छदे ।। १६८ ॥ विष्टरो विटपी दर्भमुष्टिः पीठाद्यमासनम् ।। द्वारि बास्ये प्रतीहारः प्रतीहार्यप्यनन्तरे ॥ १६९ ॥ विपुले नकुले विष्णो बभ्रुर्ना पिङ्गले त्रिषु || सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु ॥ १७० ।। ३२५ 166- 17/0 रणे मन्त्रः । “ मन्त्रो देवादिसाधने । वेदांशे गुप्तवादे च" इति हैमः । अपिशब्दा- सौमित्रं क्लीषम् । मित्रं सुहृदि न इयोरित्युक्तत्वात् ।। १६६ ॥ “ यूपे तक्ष्यमाणे प्रथमपतितं शकलं यूपखण्डम्” । अपिशब्दाहम्मौलौ च स्वरुः । स्वरुर्बज्रध्वनौ बाणे यूपखण्डेऽपि च स्वरुः । गुझे उपस्थे । अपिशब्दाथे- ऽप्यवस्करः । तूर्यरवो वाद्यध्वनिः । “आडम्बरः समारम्भे गजगर्जिततूर्ययो:" इति कोशान्तरम् ।। १६७ ।। अभियोगोऽभिग्रहणम् | चोरस्य कर्म चौर्यम् । सन- हनं कबच्चादिग्रहणम् । एतेष्वमिहारः । जङ्गमे जङ्गमविशेषे परिजन इति यावत् । खत्रकोशे असिपिधायके चर्मादौ परिच्छदे उपकरणे परीवार: ।। १६८ ।। विटपी वृक्षः । दर्भमुष्टिपरिमाणं तु | पश्चाशता भवेद्ब्रह्मा तदर्धेन तु विष्टर इत्यादि । पीठमाद्यं यस्य तदासनं च विष्टरः । आद्यशब्दात् कृष्णा- जिनादि । अत्र पीठं काष्ठादिमयमासनम् । द्वाःस्त्रे द्वारपाले प्रतीहारः । अनन्तरोक्ते प्रतीहारे प्रतीहारीत्यपि शब्दः । स तु पुंव्यक्तावपि स्त्रियाम् । “उपसर्गस्य घञि” इति दीर्घः । गौरादित्वात् डीज् । अपिशब्दात् "द्वाः स्थितायां च योषिति" इति मेदिनी । अयमिनन्त इति न अमितव्यम् । रान्तेषु तस्य पाठा- बोगात् ॥ १६९ ॥ विपुल इति नकुलविशेषणम् । तेन विशालनकुले विष्णौ च पशुः पुंसि | पिछले त्रिषु । “बभ्रुः पिङ्गाऽग्निशूलिषु । सुनौ विशाले नकले विष्णौ" इति हैमः । स्थिरांशो वृक्षादे: कठोरभागः । तत्र यथा । शिशपासारः । न्याय्ये न्यायादनपेते | वरे श्रेष्ठे । “सारो बले स्थिरांशे च मज्ज्नि पुंसि अले भने । न्याय्ये क्लीषं त्रिषु वरे” इति मेदिनी ॥ १७० ॥ Digitized by Google 44 170 - 17: [ नानार्थवर्गः सटीकामरकोशस्य दुरोदरो धूतकारे पणे द्यूते दुरोदरम् || महारण्ये दुर्गपथे कान्तारं पुन्नपुंसकम् ।। १७१ ।। मत्सरोऽन्यशुभद्धेषे तद्वत्कृपणयोत्रिषु ।। देवाट्टते वरः श्रेष्ठे त्रिषु क्लीबं मनाकप्रिये ।। १७२ ।। वंशाङ्कुरे करीरोऽस्त्री तरुभेदे घंटे च ना ॥ ना चमूजघने हस्तसूत्रे प्रतिसरोऽस्त्रियाम् ॥ १७३ ॥ यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु ॥ शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु ॥ १७४ ॥ शर्करा कर्परांशेऽपि यात्रा स्याद्यापने गतौ || "धूतकारे पणे च" । दुरोदरचतुरक्षरः । धूते दुरोदरं क्लीबम् । दुर्गपथे दुर्गवर्त्मनि । “कान्तारोऽत्री महारण्ये बिले दुर्गमवर्त्मनि । पुंसि सादिक्षु- भेदे " इति मेदिनी ॥ १७१ ॥ अन्यशुमद्वेषे परसंपत्त्यसहने मत्सरः पुंसि । तइति मात्सर्ययुक्त कृपणे च मत्सरोऽभिधेयलिङ्गकः । देवादेवसकाञ्चाङ्ग- तेऽभीप्सिते बरः पुंसि । श्रेष्ठे त्रिषु । मनाप्रिये ईषदिष्टे क्लीषम् । “बरो जामातरि वृतौ देवतादेरमीप्सिते || पिङ्गे पुंसि त्रिषु श्रेष्ठे कुङ्कुमे तु नपुंस- कम् । वरी प्रोक्ता शतावर्या वरा च स्यात्फलत्रिके । मनागिष्टे वरं क्लीन केचिदाहुस्तदव्ययम्" इति मेदिनी ॥ १७२ ॥ वंशस्य वेणोरकुरे करीरः पुत्रपुंसकयोः । ना पुमान् | चमूजघने सेनापत्राद्भागे प्रतिसरो ना पुंलिङ्गः । हस्तसूत्रे मङ्गलार्थ मन्त्रैरभिमत्रितं सूत्रं यत्करे बच्यते तत्र । “भवेत्प्रतिसरो मन्त्रभेदे माल्ये च कङ्कणे | व्रणशुद्धौ चमूपृष्ठे पुंसि न स्त्री तु मण्डले | आरक्षे करसूत्रे च नियोज्ये त्वन्यलिङ्गके” इति मेदिनी ॥ १७३ ॥ यमादिषु चतुर्दशसु हरिशब्दो वर्तते । तत्र त्रयोदशसु ना पुमान् । कपिलवर्णे त्रिलिङ्गः । अनिलो वायुः । अंशुः किरणः । वाजी हयः । शुकः पक्षिभेदः । अहिः सर्पः । “लोकान्तरहरिद्वर्णयोष हरिः" ॥ १७४ ॥ कर्परांशें सिकतासु | अपिशब्दात्खण्डविकृत्यादौ शर्कराशब्दः । “ शर्करा खण्डविकृतायुपलाकर्ष- रांशयोः । शर्करान्वितदेशेऽपि रुग्भेदे सकलेऽपि च " इति मेदिनी | याप्यते- ऽनेन यापनं तस्मिन् । “यात्रा तु यापनोपाये गतौ देवार्चनोत्सवे” इति Digized by Google ३ ] तृतीयं काण्डम्. ३२७ इरा भूवाक्सुराऽप्सु स्यात्तन्द्री निद्राप्रमीलयोः ॥ १७५ ॥ धात्री स्यादुपमाताऽपि क्षितिरप्यामलक्यपि ॥ क्षुद्रा व्यङ्गा नटी बेश्या सरघा कण्टकारिका ।। १७६ ।। त्रिषु क्रूरेऽघमेऽल्पेsपि क्षुद्रं मात्रा परिच्छदे || अल्पे च परिमाणे सा मात्रं कात्यैश्वधारणे ॥ १७७ ॥ आलेख्याश्चर्ययोचित्रं कलत्रं श्रोणिभार्ययोः || योग्यभाजनयोः पात्रं पत्रं वाहनपक्षयोः ।। १७८ ।। निदेशप्रन्थयोः शास्त्रं शस्त्रमायुषलोहयोः ।। बिश्वः । भ्वादिषु चतुर्षु इराशब्दः । सुरा मद्यम् । आपो जलम् । श्रमादिना सर्वेद्रियापटुत्वं प्रमीला । "तन्द्रेति टाबन्तोऽपि ” ॥ १७५ ॥ उपमात्रादिषु धात्रीशब्दः । उपमाता क्षीरप्रदा | क्षितिः पृथ्वी । आमलकी वृक्षभेदः । अपिना जनन्यपि धात्री । व्यङ्गादिषु क्षुद्रा । व्यङ्गा हीनाङ्गी | नटी नर्त- नशीला | सरमा मधुमक्षिका । कण्टकारिका बृहती । “क्षुद्रा व्याघ्रीनटी- व्याबृहतीसरबासु च । चाङ्गेरिकायां हिंसायां मक्षिकामात्रवेश्ययोः” इति हैमः ।। १७६ ।। क्रूरादित्रये क्षुद्रं त्रिषु । “क्षुद्रो दरिद्रे कृपणे निकृष्टेऽल्प- नृशंसयोः" इति हैमः । परिच्छदादित्रये मात्रा स्त्रियाम् । कार्यादिद्वये क्लीवम् । परिच्छदे यथा । महामात्रः । अल्पे यथा । शाकमात्रा | परिमाणे यथा । किं इस्तिमात्रोऽङ्कुशः । कार्ये यथा । जीवमात्रं न हिंस्यात् । अबधारणे तु । पयोमात्रं हे । धने कर्णभूषायां वर्णावयवे च मात्रा | "मात्रं त्ववटतौ स्वार्थे कात्यै मात्रा परिच्छदे | अक्षराऽवयवे द्रव्ये मानेऽल्पे कर्णभूषणे | काले वृते च” इति हैमः ॥ १७७ ॥ आलेख्यं मित्यादौ नाना- वर्णलेखनम् । “चित्रं खे तिलकेऽद्भुते । आलेख्ये कर्बुरे" इति हैमः । श्रोणिः कटि: । "दुर्गस्थाने नृपादीनां कलत्रं आणिभार्ययोः" इति रमसः । योग्ये यथा । दानपात्रं श्रोत्रियः “पात्रं तु भाजने योग्ये पात्रं तीरद्वयां- तरे | पात्रं सुबादौ पर्णे च राजमत्रिणि चेष्यते” इति विश्वः । पर्णे च पत्रम् । "पत्रं तु वाहने पर्णे पक्षे च शरपक्षिणोः" इति विश्वः ॥ १७८ ॥ निदेश आज्ञा । ग्रन्थो व्याकरणादिः । तत्र शाब्रम् | जटा वृक्षमूलम् । अंशुकं वस्त्र- भेदः | नेत्र बनविशेषः स्यादिति मञ्जरी । “नेत्रं मधिगुणे बलभेदे मूले Digtized by Google A79-182 ३२८ सटीकामरकोशल [ नानार्थवर्ग: स्याजटांशुकयोत्रं क्षेत्रं पत्नीशरीरयोः ॥ १७९ ॥ मुखाग्रे क्रोडहलयोः पोत्रं गोत्रं तु नाम्नि च || सत्रमाच्छादने यज्ञे सदादाने वनेऽपि च ॥ १८० ॥ अजिरं विषये कायेऽप्यम्बरं व्योनि वाससि || चक्रं राष्ट्रेऽप्यक्षरं तु मोक्षेऽपि क्षीरमप्सु च ॥ १८१ ।। स्वर्णेऽपि भूरिचन्द्रौ दो द्वारमात्रेऽपि गोपुरम् || गुहादम्भौ गहरे दे रहोऽन्तिकमुपहरे ॥ १८२ ॥ तुमस्य च । रथे चक्षुषि नद्यां तु नेत्री नेतरि बाच्यवत्" इति मेदिनी । पन्यां देहे च क्षेत्रम् । “ क्षेत्रं शरीरे केदारे सिद्धस्थानकलत्रयोः" इति मेदि- मीविश्वप्रकाशौ । “इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते” इति श्रीमद्भगवद्गी- तायाम् ॥ १७९ ॥ क्रोडः सूकरः । तस्य हलस्य च मुखाने पोत्रम् । “पोत्रं बसे मुखाग्रे च सूकरस्य इलस्य च" इति विश्वः । चकारागोत्रं शैले कुलेsपि च । “गोत्रं कुलाख्ययोः । संभावनीये बोधे च काननक्षेत्रवर्त्मसु" इति मेदिनी । आच्छादनं बलम् सदादानं नित्यत्यागः । “अपिशब्दाने कैतवे च सत्रशब्दः " ॥ १८० | विषये रूपादौ अपिना चत्वरे अजिरम् । "अजिरं दर्दुरे काये विषये प्राङ्गणेऽनिले" इति हैमः । व्योम्न्याकाशे | वाससि वस्त्रे । “अम्बरं वाससि व्योनि कार्पासे व सुगन्धके" इति विश्वः । अपिशब्दात्सैन्यरथानयोथक्रम् । “चक्रं प्रहरणे गणे । कुलालाचुपकरणे राष्ट्र सैन्यथायोः । जलावर्ते दम्भे" इति हैमः । अपिशब्दादूर्णब्रह्मणो- रप्यक्षरम् । “अ स्यादपवर्गे परमब्रह्मवर्णयोः । गगने धर्मतपसोरम्बरे मूलकारणे” इति हैम: । " द्वाविमौ पुरुषौ लोके क्षरभाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते” इति भगवद्गीतायामक्षरवाच्यः कश्चित कूटस्थः पुमान् प्रतीयते । चकाराहुग्धे क्षीरम् ॥ १८१ ॥ भूरिशब्दचन्द्रशब्द- बैतौ द्वौ रान्तौ स्वर्णेऽपि वर्तेते । तत्र स्वर्णे भूरि रूपभेदात् क्लीनम् | अपि- शब्दात् । “भूरिर्ना वासुदेवे व हरे च परमेष्ठिनि । नपुंसकं सुवर्णे व प्राज्ये स्थाद्वाच्यलिङ्गके " इति मेदिनी । कर्पूरादौ च चन्द्रः । “चन्द्रः कर्पूरकाम्पिल्लसु- धांशस्वर्णवारिषु" इति मेदिनी । न केवलं पूरे किं तु द्वारमात्रेऽपि गोपुरम् । “गोपुरं झारि पूरि कैवर्तीमुस्तकेऽपि थ" इति मेदिनी। गहरस्तु गुहादम्भनिङ- " Digitized by Google ३.] तृतीयं काण्डम् नगरे पुरम् || पुरोऽधिकमुपर्यप्राण्यगारे मन्दिरं चाय राष्ट्रोऽस्त्री विषये स्यादुपद्रवे ॥ १८३ ॥ दरोऽस्त्रियां भये व वज्रोऽस्त्री हीरके पवौ || तत्रं प्रधाने सिद्धान्ते सूत्रवाये परिच्छदे || १८४ ॥ औशीरचामरे दण्डेऽप्यौशीरं शयनासने || पुष्करं करिहस्तात्रे वाद्यभाण्डमुखे जले | व्योनि खङ्गफले पद्मे तीर्थोषघिविशेषयोः ॥ १८५ ।। अन्तरमवकाशावधिपरिघानान्तर्षिभेदतादर्थ्ये ।। 182--185. अगहनेष्वपि " इति विश्वः । रहो विजनम् । अन्तिकं समीपम् । द्वे उपहरसंझे ॥ १८२ || पुर इत्यादीनि त्रीणि अग्रशब्दवाच्यानि । तत्र पुरः पुरस्तात् । यथा । अग्रगामी । अधिकं यथा । सायं शतम् । उपरि यथा । वृक्षाग्रम् | "अप्रै पुरस्तादुपरि परिमाणे पलस्य च । आलम्बने समूहे च प्रान्ते च स्यात्र- पुंसकम् । अधिके च प्रधाने च प्रथमे चामिघेयवत्" इति मेदिनी | पुरं मन्दिरं चेति द्वयमगारे गृहे नगरे च वर्तते । “गृहोपरिगृहं पुरम्” इति धरणिः । “पुरं शरीरे नगरे गृहपाटलिपुत्रयोः” इति हैमः । “मन्दिरं नगरे क्लीषम्” इति मेदिनी । विषये जनपदे उपद्रवे मरणादौ च राष्ट्रः । “स च पुनपुंसक ः " ॥ १८३ ॥ भ्रे गर्ते । हीरके मणिभेदे | पवौ भिदुरे । प्रधाने यथा । स्वतन्त्रः । सिद्धान्ते यथा । तान्त्रिकः । सूत्रवायपरिच्छदयोथ तत्रशब्दः । “त कुटुम्बकत्ये स्वात्सिद्धान्ते चौषधोत्तमे । प्रधाने सन्तुवाये च शास्त्रभेदे परिच्छदे ॥ श्रुति- शाखान्तरे हेतावुभयार्थप्रयोजने । इतिकर्तव्यतायां च" इति मेदिनी ॥ १८४ ॥ चामर इति दण्डविशेषणम् । चमरस्यायं चामरस्तत्र | शयनासनयोः समुदित- मोरौशीरसंज्ञेति स्वामी । सुभूतिस्तु पृथगेव व्याख्यत् । गजशुण्डाग्रादिष्वष्टसु पुष्करम् | बाद्यमाण्डं वादनीयपात्रं तन्मुखे । खत्रफले खड्गमध्ये | पद्मे नलिने । तीर्थविशेषे कुष्ठाल्यौषधिविशेषे च । “पुष्करं द्वीपतीर्थाहिखगराजौषधान्तरे । तूर्यास्येऽसिफले काण्डे झुण्डाग्रे खे जलेऽम्बुजे" इति हैमः ॥ १८५ ॥ अवका- शादिषु त्रयोदशसु अन्तरशब्दः । अबकाशे यथा । अन्तरे हिमम् । अवधौ । ४२ Dighlized by Google 186-133 सटीकामरकोशल्य [ नानार्थवर्ग: छिद्रात्मीयविनाबहिरवसरमध्येऽन्तरात्मनि च ॥ १८६ ।। मुस्तेऽपि पिठरं राजकशेरुण्यपि नागरम् || शार्वरं त्वन्धतमसे धातुके भेद्यलिङ्गकम् ॥ १८७ ॥ गौरोऽरुणे सिते पीते व्रणकार्यप्यरुष्करः ॥ जठरः कठिनेऽपि स्यादधस्तादपि चाधरः ॥ १८८ ॥ अनाकुलेsपि चैकाग्रो व्यग्रो व्यासक्त आकुले || यथा । मासान्तरे देयम् । परिधाने यथा । अन्तरे शाटकाः परिघानीया इत्यर्थः । अन्तर्थौ यथा । पर्वतान्तरितो रविः | भेदे यथा । यदन्तरं सर्वपशैलराजयोः । तादर्थ्ये यथा | त्वदन्तरेण ऋणमेतत् । छिद्रे यथा । परान्तरे प्रहर्तव्यम् । आत्मीये यथा । अयमत्यन्तरो मम । विनार्थे यथा । अन्तरेण पुरुषकारमिति । बहिर्यथा । अन्तरे चण्डालगृहाः | बाबा इत्यर्थः । अवसरे यथा । अन्तरङ्गः सेवकः । मध्ये यथा । आवयोरन्तरे जातः पर्वतः । अन्तरात्मनि यथा । दृष्टो- न्तरे ज्योतीरूपः । चकारात्सादृश्ये यथा । हकारस्य भकारोऽन्तरतमः ॥१८६॥ पिठरशब्द मुस्ते मुस्तके | अपिशब्दान्मन्थाने "पिठरः स्वाल्यां ना लीर्ष मुस्तमन्थानदण्डयोः” इति मेदिनी। राजकशेरु जलजतृणमूलं "नागरमोथा इति ख्यातम् ” । “नागरं मुस्तके शुष्ठयां विदग्धे नगरोद्भवे" इति मेदिनी । अन्धतमसे गाढान्धकारे घातुके हिंस्रे शार्वरशब्द: । “धातुकेमे नृलिङ्गकमित्यपि पाठः । धातुकथासाविमश्र तत्र पुंलिङ्गमित्यर्थः” ॥ १८७ ॥ " गौरः पीतेऽरुणे येते विशुद्धे चाभिषेयवत् । ना श्वेवसर्षपे चन्द्रे न द्वयोः पद्मकेसरे " इति मेदिनी । भल्लातकफलेऽप्यरुष्करः । “अरुष्करो व्रणकृति त्रिषु मल्लातके पुमान्" इति मेदिनी । “व्रणकार्येऽप्यरुष्कर इत्यपि पाठः । उदरेऽपि जठरः । कुक्षिवृद्धयोः” इति हैमः । अयस्तादनूवें ओष्ठेऽपि “ हीनेऽपि च " अमरः ॥ १८८ ॥ अनाकले स्वस्थे । अपिशब्दादेकतानेऽपि । व्यासक्ते द्विधा व्यापते । आफुलेऽनेकार्थे न्यस्तचित्ते व्यग्रः । उपर्यादित्रये उत्तरः । उपरि यथा, इत उत्तरम् । उदीच्ये यथा । नर्मदोत्तरे विक्रमशकः । श्रेष्ठे यथा । मुनिश्रो वसिष्ठः । “उत्तर प्रतिवाक्ये स्वादूर्ध्वादीच्योत्तमेऽन्यवत् । उत्तरस्तु बिरा- टस्य तनये दिशि चोचरा” इति विश्वः । एषामुपर्यादीनां विपमेमे नैपरीत्मे श्रेष्ठे जठरः 44 Dighized by Google 1 ३] 189-193 तृतीयं काण्डम्. उपर्युदीच्य श्रेष्ठेष्वप्युत्तरः स्यादनुत्तरः ॥ १८९ ।। एषां विपर्यये श्रेष्ठे दूरानात्मोत्तमाः पराः ॥ स्वादुप्रियौ तु मधुरौ क्रूरौ कठिननिर्दयौ ॥ १९० ।। उदारो दातृमहतोरितरस्त्वन्यनीचयोः ॥ मन्दस्वच्छन्दयोः खैरः शुभ्रमुद्दीसशुक्लयोः ।। १९१ ।। इति रान्ताः ॥ चूडा किरीटं केशाच संयता मौलयस्त्रयः ।। द्रुमप्रभेदमातङ्गकाण्डपुष्पाणि पीलवः ।। १९९ ।। कृतान्तानेहसोः कालश्चतुर्थेऽपि युगे कलिः || स्यात्कुरङ्गेऽपि कमलः प्रावारेऽपि च कम्बलः ॥ १९३ ।। करोपहारयोः पुंसि बलिः प्राण्यङ्गजे स्त्रियाम् || ३३१ चातुत्तरः । श्रेष्ठे तु न विद्यमान उत्तरः श्रेष्ठो यस्मादिति विग्रहः ।। १८९ । दूरादयस्त्रयः पराः । अनात्मा आत्मनोऽन्यः । 'परः श्रेष्ठारिदूरान्योत्तरे क्लीमं तु केवले " इति मेदिनी । रसे च मधुरः । “क्रूरस्तु कठिने घोरे नृशंसे त्वभिधेयवत्” इति विश्वः ।। १९० । दक्षिणे चोदारत्रिषु । “उदारो दातृमह- तोर्दक्षिणे चाभिधेयवत्" इति कोशान्तरात् । नीचः पामरः । स्वच्छन्दः स्वाधीनः । प्रदीप्ते शुक्ले च शुभ्रम् | “शुभं स्यादअके क्लीमुद्दीतयुक्लयो- त्रिषु " इति मेदिनी ॥ १९९ ॥ इति रान्ताः ॥ अथ लान्तानाह । चूडा शिखा । किरीटं मुकुटम् । संयता बद्धा ये च केशास्ते त्रयो मौलयः । श्रय इति मौलेः पुंस्त्वसूचनायोक्तम् । “मौलिः किरीटे धम्मिले चूडाया- मनपुंसकम् । नाऽशोकद्रौ स्त्रियां भूमौ" इति तु मेदिनी । “पील: पुमान् प्रसूने स्यात्परमाणौ मतनजे । अस्थिखण्डे च तालस्य काण्डपादपमेदयोः” इति मेदिनी । मातङ्गो गजः । काण्डो बाणः ॥ १९२ ॥ अनेहाः समयः । “कालो मृत्यौ महाकाले समये यमकृष्णयोः" इति मेदिनी । कलहेऽपि कलिः “कलिः स्त्री कलिकायां ना शूराजिकलहे युगे" इति मेदिनी । अपिशब्दात्कमलं सलिले ताम्रे जलजे व्योनि मेषजे । प्रावियत इति प्राचारः । सानायां नाग- राजेऽपि कुमावपि च कम्बलः ॥ १९३ ॥ करो राजदेयभागः | उपहार उपचारः । तत्र बलिः पुंसि । “दैत्यप्रभेदे च बलिः " | प्राण्यङ्गजे त्वक्स- Dightized by Google 194-197. सटीकामरकोशस्य [ नानार्यवर्गः स्थौल्यसामर्थ्य सैन्येषु बलं ना काकसीरिणोः १९४ ॥ वार्तूलः पुंसि वात्यायामपि वातासहे त्रिषु || भेयलिङ्गः शठे व्यालः पुंसि श्वापदसर्पयोः ॥ १९५ ॥ मलोस्त्री पापविन्यस्त्री शूलं रुगायुधम् ।। शङ्कावपि दयोः कीलः पालिः रूयश्यकपत्रिषु ॥ १९६ ।। कला शिल्पे कालभेदेऽप्याली सख्यावली अपि || अब्भ्यम्बुविकृतौ वेला कालमर्यादयोरपि ॥ १९७ ॥ कोचे बलिः खियाम् । स्थौल्यादित्रये बलम् । “बलं गन्धरसे रूपे स्यामनि स्थौल्पसैम्पयोः" इति मेदिनी । काले हलायुधे च बलो ना पुमान् । "बलिस्तु बलिनि काके दैत्यभेदे हलायुधे” इति हैमः ॥ १९४ ॥ वाल्यायां बातसमूहे । वातविकारासहे प्राणिनि वातूलखिषु । “वातूलो वातुलोऽपि स्यात्" इति द्विरूपकोशास्त्रमध्योऽपि । शठे व्यालो वाच्यलिङ्गः । दुष्ट- गजे सिंहेऽपि च व्यालः ॥ १९५ ॥ विद् विष्ठा | कि स्वेदादिजन्यं मलम् । कृपणे च विशेष्यलिङ्गम् । “लोली रोग आयुभे । मृत्युकेतनयोगेषु” इति मेदिनी । शङ्कौ लोहादिमयकीलके । अपिशब्दाज्ज्वालायामपि कीलः । स्त्रियां तु कीला । कीलोsभितेजसि । “कफोणिस्तम्भयोः शङ्को" इति तु हैमः । पालिः सीलिङ्गा । अतः पाली च । अभिर्घारा कोणो वा । अङ्क उत्सङ्गः चिह्नं वा । पतिः श्रेणिः । “पालिः कर्णलतायां स्यात्प्रदेशे पति- चिह्नयोः” इत्यजयः। “समञ्जुयुवती पालिः पतिः कर्णलतापि च” इति त्रिकाण्ड- झेवः । “पालिः कर्णलताग्रेऽश्रौ पक्कादकप्रभेदयोः । छात्रादिदेये स्त्री पाली यूकासम्मथुयोषितोः” इति मेदिनी ॥ १९६ ॥ शिल्पे गीतवाद्यादिनैपुण्ये | कालभेदे त्रिंशत्काष्ठात्मके काले कला । "अपिना कला स्यान्मूलद्ध शिल्पादावंशमात्रके । षोडशांशे च चन्द्रय कलनाकालमानयोः” इति मेदिनी | सख्यां पको चालि: । आलिविंशदाशये । “त्रिषु त्रियां वय- स्थायां सेतो पौ च कीर्तिता" इति मेदिनी । अन्ध्यम्बुधिकृतौ चन्द्रोदयादिना जलविजलवृद्धौ काले मर्यादायां च वेला । “बेला काले च जलधेस्तीरनीरवि- कारयोः । अलिष्टमरणे रोगे सीनि वाचि बुधसियाम् । भोजनेऽपीश्वराणां स्यात्” इति विश्वप्रकाशः ॥ १९७ ॥ कृतिकाः ताराः । बहुत्वाखहुत्वम् । गावो Diglized by Google ३] तृतीयं काण्ड बहुलाः कृत्तिका गावो बहुल शितो त्रिषु || लीला विलासक्रिययोरुपला शर्करापि च ॥ १९८ ।। शोणितेऽम्भसि कीलालं मूलमाद्ये शिफार्भयोः ॥ जालं समूह आनायगवाक्षक्षारकेष्वपि ॥ १९९ ॥ शीलं स्वभावे सद्वृत्ते सस्ये हेतुकृते फलम् ।। छदिर्नेत्ररुजी: क्लीबं समूहे पटलं न ना ॥ २०० । अघःस्वरूपयोरस्त्री तलं स्याचामिषे पलम् || 197-200 घेनवो बहुलाख्याः । अग्नौ च बहुलः पुंसि । शितौ कृष्णवर्णे त्रिषु । “बहुला नीलिकायां स्यादेलायां गवि योषिति । कृतिकासु स्त्रियां भूमि बिहायसि नपुंसकम् | पुंस्यमौ कृष्णपक्षे च बाच्यवत्प्राज्यकृष्णयोः" इति मेदिनी । विलासे क्रियायां च लीला । “लीलां विदुः केलिबिलासखेलाशङ्कारमाव- प्रभवक्रियासु" इति विश्वप्रकाशः । शर्कराः सिकताः खण्डविकृतिर्वा । अश्मनि पुंसि । उपलः प्रस्तरे रत्ने शर्करायां स्मृतोपला ॥ १९८ ॥ शोणिते रक्ते अम्मसि जले च कीलालं नाम । आद्ये शिफायां वृक्षजटायां मे नक्षत्र- विशेषे मूलम् । आये यथा । मूलप्रकृति: “मूलं पार्थापयोरुडौ । विकुञ्जशि- फयोः खीये शिलायां च वशीकृतौ । प्रतिष्ठायाम् " इति हैमः । अर्थयोरिति पाठे मूलं धनम् । समूहे जालं यथा जनजालम् । आनायः शणसूत्रादिकृतो रज्जुसङ्घः । गवाक्षो वातायनम् । क्षारकोऽस्फुटकलिका | एतेषु जालम् । " दम्मेऽपि जालम्" ।। १९९ ॥ स्वभाषे प्रकृतौ सद्वृते समरिते शीलम् । सस्ये "वृक्षादीनां फलं सस्यम्" इत्युक्ते हेतुकते हेतुना साधिते । यथा यागस्य फलं स्वर्गः | बाणाग्रेऽपि फलम् । “फलं हेतुकृते जातीफलेफलक- सस्ययोः । त्रिफलायां च कक्कोले शस्त्राग्रे व्युष्टिलाभयो" इति हैमः । छदिय नेत्ररुक् च छदिर्नेत्ररुजौ तयोः । छदिषि गृहाच्छादने । समूहे न नेत्युके पटलं पटलेति च । “अथ पटलं पिटके च परिच्छदे । छदिईप्रोगतिलके क्लीषं वृन्दे पुनर्न ना" इति मेदिनी ॥ २०० ॥ अघो यथा । रसातलम् । खरूपे यथा । बश्चस्तलम् । “तलं स्वरूपाधरयोः खसृष्टिचपेटयोः” इति । “तलं खरूपे नूडली क्लीम ज्याघातवारणे । कानने कार्यबीजे च पुंसि तालमहीरुहे । चपेढे च त्सरौ तत्रीघाते सव्येन पाणिना" इति मेदिनी । “पलमुन्मानमांसयो:" । Digized by Google 201-205 ३३४ सटीकामरकोशय [ नानार्थवर्ग: और्वानलेsपि पातालं चैलं वस्त्रेऽघमे त्रिषु || २०१ ॥ कुकूलं शङ्कुभिः कीर्णे वभ्रे ना तु तुषानले ॥ निर्णीते केवलमिति त्रिलिङ्गं त्वेककृत्स्त्रयोः || २०२ ॥ पर्यासिक्षेमपुण्येषु कुशलं शिक्षिते त्रिषु || प्रवालमडरेऽप्यस्त्री त्रिषु स्थूलं जडेऽपि च ॥ २०३ ।। करालो दन्तरे तुक्रे चारौ दक्षे च पेशलः ।। मूर्खेऽर्भकेsपि बालः स्याल्लोलश्चलसतृष्णयोः ॥ २०४ ॥ इति लान्ताः ॥ दवदावौ वनारण्यवही जन्महरौ भवौ || मन्त्री सहायः सचिव पतिशाखिनरा धवाः । २०५ ।। अवयः शैलमेषार्का आज्ञांहानाध्वरा हवाः || इति रुद्रः । और्वानले वाडवाग़ौ । “विवरे पातालम् ” । “पातालं नागलोके स्याद्विवरे वाडवानले" । वसे चैलं क्लीर्ष अघमे त्रिषु | स्त्रीत्वे तु चैली । “चेलमि- त्यपि पाठः” ॥ २०१ ॥ शङ्कुभि: कीर्णे कीलैर्व्याते श्रभ्रे गर्ने कुकूलम् । तुषामौ कुकूलः । निर्णीते निमिते यथा । केवलं मूर्खः । एकसिन्यथा । केवलोऽयं व्रजति । कृत्ले यथा । केवला भिक्षयः । खीलिङ्गे केवली । “केवलः कुहने पुमान्” इति मेदिनी ॥ २०२ || पर्याप्तिः सामर्थ्यम् । शिक्षिते कुशलं त्रिषु । यथा कुशला फुलवधूः । “प्रवालोऽस्त्री किसलयं वीणादण्डे च विद्रुमे " इति मेदिनी | स्थूलं पीवरेऽपि त्रिषु । “स्थूलं कूटेऽथ निष्प्रज्ञे पीवरे चान्यलिङ्गके " इति मेदिनी || २०३|| दन्तुरे उभतदन्तयुक्ते । यथा दंष्ट्राकरालः । तुङ्गे उन्मते । “करालो दन्तुरे तुङ्गे भीषणे चाभिधेयवत् । स सर्जरसतैले ना क्ली कृष्णकुठेरके " इति मेदिनी । चारुदक्षयोः पेशलः । “बालोऽशेऽश्वेमपुच्छयोः । शिक्षौ हीबेरकचयोः” इति हैमः । सतृष्णः साकाङ्क्षः ॥ २०४।। इति लान्ताः ॥ अथ वान्तानाह। वनं काननम् । अरण्यवह्निः वनाग्निः । तत्र वान्तौ दवदाषौ । “भवः क्षेमे च संसारे सत्तायां प्राप्तिजन्मनोः" इति मेदिनी । मन्त्री प्रधानम् | सहायः सखा एतयोरर्थे सचिबशब्दः । पतिर्भर्ता । शाखी वृक्षभेदः। नरो मनुष्यः एते धवाः । “धनो धूर्ते नरे पतौ । द्रुमेदे” इति हैमः || २०५|| "अविर्नाथे रवौ मेषे शैले सूषिकक- म्वले" इति मेदिनी । आज्ञादयत्रयो हवसंज्ञाः । आहानं हूतिः । अध्वरो यज्ञः । · Digtized by Google ३] तृतीयं काण्डम्. भावः सत्ताँस्वभावाभिप्रायचेष्टात्मजन्मसु || २०६ || स्यादुत्पादे फले पुष्पे प्रसवो गर्भमोचने ॥ अविश्वासेsurasपि निकृतावपि निहवः ॥ २०७ ।। उत्सेकामर्षयोरिच्छामसरे मह उत्सवः ।। अनुभावः प्रभावे च सतां च मतिनिश्चये ॥ २०८ ॥ स्याजन्महेतुः प्रभवः स्थानं चाद्योपलब्धये ॥ शूद्रायां विप्रतनये शस्त्रे पारशवो मँतः || २०९ || ध्रुवो भभेदे क्लीवं तु निश्चिते शाश्वते त्रिषु || खो ज्ञातावात्मनि स्वं त्रिष्वालीये स्वोऽस्त्रियां घने ||२१० || " 206-210 . सत्तादिषट्टे भावः । सत्तायां यथा । घटभाव: पटभावः । आत्मनि यथा । स्वमा मावयेद्योगी । “क्रियालीलापदार्थेषु विभूतिबुधजन्तुषु । रत्यादौ च भाव: । केचित् सचास्थाने स्वत्वमिति पठन्ति " ।। २०६ । उत्पादे उत्पनौ । गर्भमोचने प्रसूतौ प्रसवः । “अपत्ये च प्रसवः । अपहवे अप- लापे । निकृतौ शापे ॥ २०७ ॥ उत्सेक उद्गतिः | अमर्षः कोपः । इच्छायाः प्रसरो बेगः | महः क्षण आनन्दाबसर इति यावत् । एतेषु उत्सवः । सत मतेर्ज्ञानस्य निश्रये यथा । महानुभावा इति । “भावसूचने चानुभावः" ॥२०८।। आद्योपलब्धये प्रथमझानाय यत्स्थानम् । यत्र जन्महेतुस्तत्र प्रभवः | जन्म- हेतु: पित्रादिः । स्थानं यथा | गङ्गाप्रभवो हिमवान् | गङ्गाज्ञानस्य प्रथमस्थानं हिमवानित्यर्थः । जन्ममूलमपि प्रभवः । यथा वाल्मीकिः काव्यप्रभवः । "प्रभवो जन्ममूले स्याजन्महेतौ पराक्रमे । ज्ञानस्य चादिमस्थाने" इति मेदिनी । शूद्रायां विप्राजाते तनये शस्त्रे परश्वधाख्ये पारशवः । पारशवः पुमानित्यपि पाठान्तरम् ।। २०९ ।। भमेदे नक्षत्रविशेषे ध्रुषः पुंसि । निश्चित अवधारिते ध्रुवं क्लीम् । यथा भुषं मूर्खः । शाश्वते नित्ये ध्रुवसिषु । यथा "जातस्य हि भुवो मृत्युर्भुवं जन्म मृतस्य च " इति । “भुवः शौ हरे विष्णो बटे चोचान- पादजे । बसुयोगभिदोः पुंसि क्लीवं निश्चिततर्कयोः" इति मेदिनी । सगोत्रे आत्मनि क्षेत्र स्वः पुंसि । आत्मीये स्वसंगन्धिनि । " स्वं त्रिलिङ्गम् । धने स्वः पुनपुंसके" ॥ २१० ॥ श्रीकृव्यां यो बसस भन्भस्तन । परिपणे 66 Dightized by Google 210-212 सटीकामरकोशस्य [ नानार्थवर्ग: स्त्रीकटीवस्त्रबन्धेऽपि नीवी परिपणेऽपि च ॥ शिवा गौरीफेरवयोद्वंद्धं कलयुग्मयोः ॥ २११ ॥ द्रव्यासुव्यवसायेषु सत्त्वमस्त्री तु जन्तुषु || क्लीवं नपुंसकं षण्ढे वाच्यलिङ्गमविक्रमे ॥ २१२ ॥ इति वान्ताः ॥ दो विशौ वैश्यमनुजौ द्वौ चराभिमरौ स्पशौ । दौ राशी पुञ्जमेषाद्यौ दौ वंशो कुलमस्करौ ॥ २१३ || रहःप्रकाशौ वीकाशौ निर्वेशो भृतिभोगयोः ॥ कृतान्ते पुंसि कीनाशः क्षुद्रकर्षकयोस्त्रिषु ॥ २१४ ॥ " शिवा । “राजपुत्रादेर्बन्धके । अपिना" बणिजां मूलघने नीवी । "नीवी सीकटी- नसबन्धने । भूलद्रव्ये परिपणे” इति हैमः । फेरबः सृगालः । ● झाटामलोमयोः । फेरौ शम्यां पथ्याधात्र्योः” इति हेमचन्द्रः । युग्मे द्वमे । “ रहस्ये कलहे तथा मिथुनयुग्मयोः” इति विश्वः ॥ २११ ॥ द्रव्ये वस्तुनि | असुषु प्राणेषु । व्यवसाये वीर्यातिशये । यथा सत्यवान् । अन्तुषु सम्वमखियाम् । “सत्वं द्रव्ये गुणे चित्रो व्यवसायखभावयोः । पिशाचा- दाबात्मभावे बले प्राणेषु जन्तुषु" इति हेमचन्द्रः । “पण्डे तृतीयप्रकृतौ क्लीन- मिति षकारान्तं नाम नपुंसकं नपुंसकलिङ्गे" । अविक्रमेऽलसे क्लीबो वाच्य- लिङ्गः । बवयोः सावर्ण्यादस्यात्र पाठः । "अली नपुंसके क्लीनं वाच्य- लिङ्गमविक्रमे " इति रुद्रः । “क्लीषोsपौरुषषण्ढयोः" इति हैमः । “क्लीनं स्यात्व- ढके न स्त्री वाच्यलिङ्गस्त्वविक्रमे” इति मेदिनी ॥ २१२ ॥ इति वान्ताः ॥ अथ शान्तानाह || मनुजो मनुष्यः । “विद् स्मृतो वैश्यमनुजप्रवेशेषु मनीषिभिः' इति विश्वः । चरो गूढपुरुषः । अभिमरो युद्धं तत्र स्पशोऽदन्तः । आय- शन्दानुषमादिरपि राशिः । मस्करो वेणुः । “वंशः सङ्ग्रेऽन्वये वेणौ पृष्ठा- द्यवयवेऽपि च " इति हैमः ॥ २१३ ।। रहो विजनः । विकाश इत्यपि । “विकाशो रहसि व्यक्ते” इति हैमः | भृतिर्वेशनम् । “भोग उपभोगः । मूर्छने च निर्देशः" । कृतान्तो यमः । क्षुद्रः कृपणः । कर्षकः कृषीवलः । 'कीनाशः कर्षकक्षुद्रोपांशुषातिषु वाच्यवत् । गमे ना” इति मेदिनी ॥ २१४ ॥ पदे व्याजे । “अपदेशः स्मृतो लक्ष्ये निमित्तव्याजयोरपि" इति विवः । इशो Dighized by Google राम-218.

  • )

तृतीयं काण्डम्. पदे लक्ष्ये निमित्तेऽपदेशः स्यात्कुशमप्सु च || दशावस्थानेकविघाप्याशा तृष्णापि चायता ॥ २१५ ॥ वशा स्त्री करिणी च स्यात् हग्जाने ज्ञातरि त्रिषु || स्यात्कर्कशः साहसिकः कठोरामसृणावपि ॥ २१६ ॥ प्रकाशोऽतिप्रसिद्धेऽपि शिशावज्ञे च बालिशः ॥ कोशोऽस्त्री कुडले खड्गपिघानेऽर्थोषदिव्ययोः ॥ २१७ ॥ इति शान्ताः ॥ सुरमत्स्यावनिमिषौ पुरुषावात्ममानवौ ।। काकमत्स्यात्खगौ वाड़ौ कक्षौ तु तृणवीरुधौ ॥ २१८ ॥ अभीषुः प्रग्रहे रश्मौ प्रैषः प्रेषणमर्दने । रामसुते दर्भे । “योक्त्रे द्वीपे च" पुंसि | जले क्लीयम् । अनेकविधवाल्यादिरूपा दशा । अपिशब्दाद्वखान्तेऽपि दशाः स्त्रियां बहुत्वे । “दशा बर्ताववस्थायां वस्त्रान्ते स्पुर्दशा अपि" । आयता दीर्घा या तृष्णा स्पृहा सा आशा | चकारादिगप्याचा ॥ २१५ ॥ योषाहस्तिन्योर्वशा । 64: "बशा वन्ध्यासुतायोपास्त्रीगवीकरिणीषु च" इति मेदिनी । ज्ञाने बुद्धौ । “हुक् स्त्रियां दर्शने नेत्रे बुद्धौ च त्रिषु बीक्षके" इति मेदिनी | साहसिको बिवेकरहितः । अमसृणो दुःस्पर्शः । “कर्कशः परुषे करे कृपणे निर्दये डढे । इक्षौ साहसिके कासमर्दकाम्पिल्ययोरपि" इति विश्वः ॥ २१६ ॥ अपिशब्दादातपेऽपि प्रकाशः । “ प्रकाशोऽतिप्रसिद्धे स्यात्प्र- हासातपयोः स्फुटे" इति विश्वः । कुचले मुकुले । खजस्य पिधाने आच्छा- दने । अर्थौषे धनसमूहे । दिव्ये शपथभेदे कोशः कोष । नाशः क्षये तिरोधाने जीवितेशः प्रिये गमे । नृशंसखौ निखिशावंशुः सूर्याशवः कराः ॥ १ ॥ आश्वाख्यशालिशीघ्रार्थे पाशो बन्धनशस्त्रयोः” इति सौर्घश्लोकद्वयं पुस्त- कान्तरे क्षेपकं दृश्यते ॥ २१७ ॥ इति शान्ताः ॥ अथ षान्तानाह || सुरम- त्स्यावुभौ अनिमिषौ स्तः । आत्मा क्षेत्रज्ञः | " पुरुषयात्मनि नरे पुभागे च" इति हेमचन्द्रः । मत्स्यमत्ति खादति मत्स्यात् यो बकादिः खगः स व ध्वाङ्ग । “ध्वाङ्गस्तु काकबकयोस्तर्कटे मिक्षुके गृहे" इति विश्वप्रकाशः । कार्पा- सबीजनिष्कासनयत्रं तर्कटम् । वीरुलता । “कक्षो वीरुषि दोर्मूले कच्छे शुष्कटणे बने " इति हैमः ।। २१८ ॥ प्रग्रहेऽश्वादिरजौ । रश्मौ किरणे । भर्दनं पीडा । औषः प्रेषणपीडयोरिति “प्रैषः स्यात्प्रेषणे केशे मर्दनोन्मादयो- १ सार्वेसि चिन्त्यम्, रामाश्रन्यां लोकस्यैव दर्शनात् ।। Digitized by Google 219-222 सटीकामरकोशस्य [ नानार्थवर्ग: पक्षः सहायेऽप्युष्णीषः शिरोवेष्टकिरीटयोः ॥ २१९ ॥ शुक्रले मूषिके श्रेष्ठे सुकृते वृषभे वृषः ॥ यूतेऽक्षे शारिफलकेऽप्याकर्षोऽयाक्षमिन्द्रिये ॥ २२० ॥ ना तानेकर्षचत्रे व्यवहारे कलिमे || कर्पूर्वार्ता करीषामिः कर्पू: कुल्याभिधायिनि ॥ २२१ ॥ पुम्भावे तत्क्रियायां च पौरुषं विषमप्सु च ॥ उपादानेऽप्यामिषं स्यादपराधेऽपि किल्मिषम् || २२२ ॥ रपि" इति विश्वः । अपिशब्दान्मासार्घादौ पक्षः । “पक्षो मासार्धके पार्श्वे ग्रहे साध्यविरोधयोः । केशादे: परतो वृन्दे बले सखिसहाययोः । चुल्लीरन्ध्रे पतत्रे च वाजिकुअरपार्श्वयोः” इति मेदिनी । बत्रकृतं शिरसो वेटनं शिरो- वेष्टः । किरीटं मुकुटम् । “उष्णीष लक्षणान्तरे | शिरोबेष्टे किरीटे स्यात्" इति हैमः ॥ २१९ ।। शुक्रं लातीति शुक्रलो वृषणः । भूषिके उन्दुरे सकते धर्मे । “वृषो गव्याखुघर्मयोः । पुंराशिभेदयोः मां वासके शुक्रलेऽपि च । श्रेष्ठे स्यादुचरस्थे च” इति हैमः । धूतादित्रये आकर्षः । अक्षे पाशके | शारिफलकं शारीणां धूतोपकरणानां फलकं पीठिका । "नाऽऽकर्षो पूत इन्द्रिये । पाने शारिफले चैव कोदण्डाभ्यासवस्तुनि | आकर्षणेऽपि पुंसि स्यात् ” इति मेदिनी । इन्द्रियेऽवं क्लीबम् । “अक्षं सौवर्चले तुत्थे हृषीके" इति हैमः । “अक्षो ज्ञातार्थ- चकटव्यवहारेषु पाशके | रुद्राक्षेन्द्राक्षयोः सर्पे विभीतकतरावपि । चक्रे कर्पे पुमान्” इति मेदिनी । घुताङ्गादौ पुंसि ॥ २२० || द्यूताने पाशके । कर्णे मानभेदे | चक्रे रथावयवे । कलिमे निमीतके । वार्ता जीविका | करीषाभिः शुष्कगोमयानलः । “करीषाग्निः पुमान्कर्पू: कुल्यायामपि च स्त्रियाम् ।" कुल्या नदीभेदः ॥ २२१ ॥ पुंभावे पुरुषस्य भावे तत्क्रियायां पुरुषस्य कर्मणि पौरु- पम् । “पौरुषं पुरुषस्य स्याद्भावे कर्मणि तेजसि । ऊर्ध्वविस्तृतदोः पाणिनुमाने त्वभिधेयवत्” इति मेदिनी । चकाराद्गरलेऽपि विषम् । उपादाने उत्कोचेऽ- प्यामिषम् । “आमिषं पुनपुंसकम् | भोग्यवस्तुनि संभोगेऽप्युत्कोचे पललेऽपि च" इति मेदिनी । पापेऽपि किल्मिषं “रोगेऽपि च " || २२२|| दृष्टौ मेघवर्षणे | लोकं घचे लोकमातुर्जम्बुद्रीपस्तस्यांचे मारतादिलण्डे । नस्सरेऽन्दे वर्षशब्द: Digitized by Google ३] तृतीयं काण्डम्. स्यादृष्टौ लोकषात्वंशे वत्सरे वर्षमस्त्रियाम् ।। प्रेक्षा नृत्येक्षण प्रज्ञा भिक्षा सेवार्थना भृतिः ॥ २२३ ॥ लिट शोभापि त्रिषु परे न्यक्षं कार्न्यनिकृष्टयोः ॥ प्रत्यक्षेऽधिकृतेऽध्यक्षो रूक्षस्त्वप्रेम्ण्यचिकणे ॥ २२४ ॥ इति षान्ताः ॥ रविश्वेतच्छदौ हंसौ सूर्यवह्नी विभावसू । वत्सौ तर्णकवर्षो दौ सारा दिवौकसः ॥ २२५ ।। शृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः ॥ पुंस्युत्तंसावतंसौ द्वौ कर्णपूरे च शेखरे || २२६ || 222-226 " स्यात् । नृत्येक्षणं प्रज्ञा चेति द्वयं प्रेक्षासंज्ञम् । “प्रेक्षा धीरीक्षणं नृतमिति हैमादीक्षणं नृत्यं च" इति पृथगपि । अर्थना यात्रा | भृतिर्वेखनम् । “मिक्षि- तबस्तुनि च मिक्षा " || २२३ ॥ अपिशब्दात्कान्तौ । “वाचि रुचौ स्विद् सी" इंति रमसः । परे बक्ष्यमाणात्रयः शब्दाखिषु वाध्यलिना इत्यर्थः । का साकल्ये । निकृष्टेऽधमे | परशुरामोऽपि न्यक्षः । “न्मक्षः परशुरामे सात् न्यथः कार्न्यनिकृष्टयोः” इति कोशान्तरात् । “नियतानि अक्षाणि हृषीकाणि यसिन् न्यक्षः ” । प्रत्यक्षे साक्षात्प्रमित अधिकृते नियुक्तेऽध्यक्षः । “अधिकृतान्य- क्षाण्यस्याध्यक्षः” । अप्रेम्णि स्नेहामावे | अचिकणे अमसृणे || २२४ || इति बान्ताः ॥ अथ सान्तानाह || श्वेतच्छदो विहगभेदः । "हंसः स्यान्मानसौ- कसि । निर्लोमनृपविष्ण्व र्कपरमात्मन्यमत्सरे । योगिभेदे मत्रभेदे शरीरमरु- दन्तरे ” इति मेदिनी । तर्णको गोवत्सः । “वत्सः पुत्रादिवर्षयोः । वर्णके नोरसि क्लीबम्” इति मेदिनी | सारङ्गायातकाः । देवा अपि दिवौकसः | "दिवोकथ दिवौकाच पुंसि देवे च चातके" इति द्विरूपकोशः ॥ २२५ ॥ शङ्गारादौ शङ्गारवीरकरुणादौ नवविधे । विषे गरले । बीर्ये तेजसि । गुणे स्खाइम्लादौ । रागे द्रवे रसशब्दः स्यात् । यथा रागे । रसिको युवा । “ रसो गन्धरसे जले | शृङ्गारादौ विषे वीर्ये तिक्तादौ दूबरागयोः । देहधातुप्रभेदे च पारदस्खादयोः पुमान्” इति मेदिनी । उत्तंसधावतंसमेति सान्तद्वयं कर्णपूरे कर्णाभरणविशेषे शेखरे शिरोभूषणे व वर्तते ॥ २२६ । देवभेदे यथा । अष्टौ बसनः मनरखगोर्षस क्लीवम् । “वसुर्ना देवमेदानिमायोक्लपकराजसु । क्लीवं Digitized by Google 226-230 सटीकामरकोशस्य [ नानार्थवर्ग: देवभेदेऽनले रश्मौ वसू रत्ने धने वसु || विष्णौ च वेधाः स्त्री वाशीर्हिताशंसाहिदंष्ट्रयोः ॥ २२७ ॥ लालसे प्रार्थनौत्सुक्ये हिंसा चौर्यादिकर्म च ॥ मसूरश्वापि भूद्यावौ रोदस्यौ रोदसी च ते ॥ २२८ ॥ ज्वालाभासौ न पुंस्यर्चिज्योतिर्भद्योतदृष्टिषु ॥ पापापराघयोरागः खगबाल्यादिनोर्वयः ॥ २२९ ॥ तेजःपुरीषयोर्वच महस्तूत्सवतेजसोः ।। रजो गुणे च स्त्रीपुष्पे राहौ ध्वान्ते गुणे तमः ॥ २३० ॥ पृथ्यौषधे श्यालरैरले मधुरे त्रिषु" इति मेदिनी । चकाराद्विरिज्योऽपि बेघाः । “वेघा घातृज्ञविष्णुषु" इति हैमः । हितस्याशंसा हिताशंसा । अहे सर्पस्य दंष्ट्रा च तयोराशीरिति सान्तं नाम वर्तते । “तत्त्रियाम् " । "आशीरु- रगदंष्ट्रायां प्रियवाक्याभिलाषयोः" इति कोशान्तरम् ॥ २२७ ॥ प्रार्थना यात्रा औत्सुक्यमुयुक्तता । उमे लालसे | तृष्णातिरेके च लालसा । "लालसो- स्सुक्षतृष्णातिरेकगायासु च द्वयोः” इति मेदिनी । चशब्दाद्ववेऽपि हिंसा | आदिना वृत्तिनाशादिकर्म । अश्वा वडवा जनन्यामपि प्रसूः | “प्रसूरवा- जनन्योभ कन्दलीबीरुधोः स्त्रियाम्” इति मेदिनी । रोदसी रोदस्यौ इति सान्त- द्विवचनान्ते स्यातामेकयोक्त्या भूमिद्यावाँ द्वे अप्युच्यते । पृथगपि प्रयोगोऽस्ति । यदुक्तम् । “रोदश्च रोदसी चापि दिवि भूमौ पृथक् पृथक् । सहप्रयोगे- इप्यनयो रोदस्यावपि रोदसी" इति । रोदसीत्यव्ययमप्यस्ति । यदुक्तम् । "यावापृथिव्यौ रोदस्यौ रोदसी रोदसीति च" इति ॥ २२८ || ज्वालागां मासि च दीसौ अर्चिः । भादित्रये ज्योतिः | भं नक्षत्रम् | धोतः प्रकाशः । दृष्टिः कनीनिकामध्यभागः । “अग्नौ दिवाकरे च ज्योतिः पुंसि" । आगः पापेऽपराधे च । “आगः स्यादेनोवदधे मन्तौ” इति हैमः । आदिना गौषनादि नयः ।। २२९ ।। पुरीषं गूथम् “ बर्चो नपुंसकं रूपे विष्ठायामपि तेजसि । पुंसि चन्द्रस तनये " इति मेदिनी । उत्सवे तेजसि च महः । “मुणे गुणभेदे " : स्त्रीणां पुष्पे आर्तवे च “रेणुपरागयोच रजः । अदन्तो- ऽप्ययम् | "रजोऽयं रजसा सार्धे स्त्री पुष्पगुणधूलिषु" इत्यजयः । राहादि- त्रये च तमः । “पापे शोके थ" ।। २३० ॥ पद्ये गायत्र्यादिवचे । अभिलाषे 44 Digitized by Google 230-23 ३]. तृतीयं काण्डम्. छन्दः पद्येऽभिलाषे च तपः कृच्छ्रादिकर्म च ॥ सहो बलं सहा मार्गों नभः खं श्रावणो नभाः ।। २३१ ।। ओकः सद्माश्रयश्चौकाः पयः क्षीरं पयोऽम्बु च ॥ ओजो दीसौ बले स्रोत इन्द्रिये निमगारये ॥ २३२ || तेजः प्रभावे दीतौ च बले शुक्रेऽप्यतस्त्रिषु ॥ विद्वान् विदेश्य बीभत्सो हिंसेऽप्यतिशये त्वमी ॥ २३३ ॥ वृद्धप्रशस्ययोर्ज्यायान् कनीयांस्तु युवाल्पयोः ॥ वरीयांस्तूरुवरयोः सांघीयान्साघुबाढयोः || २३४ ॥ इति सान्ताः ॥ दलेऽपि वह निर्बन्धोपरागार्कादयो बहाः ॥ इच्छायाम् । “छन्दः पद्ये च वेदे च खैराचाराभिलाषयोः" इति मेदिनी । कृच्छ्रं सान्तपनादिव्रतम् । आदिना चान्द्रायणादि । तपो लोकान्तरेऽपि च । “धर्मे च तपः” । बले सहः क्लीबम् । मार्गो मार्गशीर्षः । अत्र पुंसि । “सहो बले ज्योतिषि च पुंसि हेमन्तमार्गयोः" इति कोशान्तरम् । खमाकाशः । तत्र नमः क्लीबे । श्रावणे पुंसि । “नभो व्योग्नि नभो प्राणे विसतन्तौ पतग्रहे । प्रावृषि श्रावणे " इति हैमः || २३१ ॥ सब गृहम् । ओकः अदन्तोऽप्ययम् । “ओक उचः क” इति निपातनात् । आश्रय आश्रयमात्रम् । “ओकस्त्वाभ- यमात्रे स्वात्” इति हैमः। ओजो दीप्तिप्रकाशयोः। “अबष्टम्भे नले धातुतेजसि” इति हैमः । इन्द्रियनदीवेगयोः स्रोतः ॥ २३२ ॥ प्रभावादिचतुष्के तेजः । "तेज- स्त्विदूतसोर्षले । नवनीते प्रभावेऽसौ " इति हैमः । अतः परं सान्तसमाप्तिप- र्यन्ता वाच्यलिङ्गाः । बिदन् झाता । चकारादात्मज्ञोऽपि विद्वान् । “विद्वाना- त्प्रविदि आशे पण्डिते चामिधेयवत्" इति विश्वः । हिंस्रे क्रूरे | अपिशब्दाद्रसमेदे- ऽपि बीभत्सः । “ बीभत्सो विकृते क्रूरे रसे पायें घृणात्मनि" इति हैमः ॥ २३३ ॥ अमी बक्ष्यमाणा ज्यायआदयः साधीयः पर्यन्ताः सान्ता वृद्धा- दीनां बाढपर्यन्तानां अतिशये ज्ञेयाः । अतिश्चयेन वृद्धे प्रशस्से स्तुत्ये ज्यामान् | अतिशयितयोर्युवाल्पयोः कनीयान् । उरुर्महान् बरः श्रेष्ठस्सयोरति- ऋयितयोर्वरीयान् । अतिशयेन साधुः साधीयान् । अतिशयित वाढं साधीयः । अतिशायनेऽर्थे इष्टमीयसुन्भ्यां इमे शब्दाः साधवः ॥ २३४ ॥ इति सान्ताः । अथ हान्तानाह || दले पत्रे अपिशब्दात्पिच्छेऽपि बईम् । “बई तर्णे परीवारे कलापे” इति हैमः । निर्बन्धादयो ग्रहाः । निर्बन्ध आग्रहविशेषः उपरागम- 44 Dightired by Google -235-233 सटीकामरकोशस्य [ नानार्थवर्गः दार्यापीडे काथरसे निर्व्यूहो नागदन्तके ॥ २३५ ।। तुलासूत्रेऽश्वादिरश्मौ प्रग्राहः प्रग्रहोऽपि च ॥ पत्नी परिजनादानमूलशापाः परिग्रहाः || २३६ ॥ दारेषु च गृहाः श्रोण्यामप्यारोहो वरस्त्रियाः || ब्यूहो वृन्देऽप्यहिर्वृत्रेऽप्यमीन्दर्कास्तमोऽपहाः ॥ २३७ ॥ परिच्छदे नृपायें परिबर्हो ॥ इति हान्ताः ॥ ऽव्ययाः परे । आङीषदर्थे ऽभिव्याप्तो सीमार्थे धातुयोगजे ॥ २३८ ।। ३४२ न्द्रार्कग्रहणम् । “ग्रहो निग्रहनिर्बन्धग्रहणेषु रणोधमे । सूर्यादौ पूतनादौ च सहि- केयोपरागयोः" इति विश्वः ॥ द्वारि द्वारे । आपीडे शेखरे | काथरसे कथितद्र- भ्यरसे । नागदन्तके गृहादिभित्तिस्वकीलद्वये निर्व्यूहः || २३५ ॥ हस्ते यद्भु- हीत्या तुलया द्रव्यमुन्मीयते तत्तुलासूत्रं तत्र । अश्ववृषादिरश्मौ च प्रग्राहम- ग्रहौ । “प्रग्राहः स्यात्तुलासूत्रे वृषादीनां च बन्धने” । “प्रग्रहः किरणे भुजे । तुलासूत्रेऽवादिरश्मौ सुवर्णे हरिपादपे । बन्धे बन्याम्" इति हैमः | परिजनः परिवारः । आदानं स्वीकारः "परिग्रह कलत्रे च मूलस्वीकारयोरपि । शपथे परिवारे च राहुवक्त्रस्य भास्करे " इत्यजयः ॥ २३६ || दारेषु पन्याम् । चकारात्सअनि गृहाः पुंभूति | या वरखी उत्तमा स्त्री तस्याः भोयां कव्या- मारोहः । यथा बरारोहा । अपिशब्दादवरोहे गजारोहे च । “आरोहो दैर्ध्य उच्छ्राये स्त्रीकव्यां मानभिद्यपि । आरोहणे गजारोहे" इति हेमचन्द्रः । अपिशब्दायूहः स्याद्धलविन्यासे । अहिईत्रासुरे सर्पे " निर्माणतर्कयोध" ! बहिचन्द्रसूर्यास्तमोपहाः । “जिने च तमोपहः” ॥ २३७ ॥ नृपाईंऽयें राज- योग्यद्रव्ये सितच्छत्रादौ । “परिवईस्तु राजाईवस्तुन्यपि परिच्छद” इति । “परि- बई: परिवारः " । परेऽतऊर्ध्वं वक्ष्यमाणा आढादिशब्दा अव्यया उच्यन्ते । अव्ययलक्षणं तु । “सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु || वचनेषु च सर्वेषु यत्र व्येति तदव्ययम्” इति । तेषामत्र वर्गे उपन्यासस्तु पूर्ववमानार्थत्वात् । इति हान्ताः || आङित्यम्पयं ईषदर्थादिचतुष्के । तस्य डकारोऽनुबन्धः । ईषदर्चे यथा । आपिङ्गलः ईषत्पिङ्गल इत्यर्थः । अभिष्यातौ यथा । आसत्यलोकादापावालात् । सीमार्थे यथा । आसमुद्रं राजदण्डः । धातु- योगजे क्रियायोगजेऽयें यथा । आहरति “आक्रामतीत्यादि " ॥ २३८ ॥ Digitized by Google तृतीयं काण्डम्. आ प्रगृह्यः स्मृतौ वाक्येऽप्यास्तु स्यात्कोपपीडयोः ॥ पापकत्सेषदर्थे कु घिङ् निर्भर्त्सननिन्दयोः ॥ २३९ ॥ चान्वाचयसमाहारेतरेतरसमुचये ॥ स्वस्त्याशीः क्षेमपुण्यादौ प्रकर्षे लङ्घनेऽप्यति ॥ २४० ॥ स्वित्मने च वितर्फे च तु स्याद्भेदेवघारणे ॥ 238-240 कापथः । यः प्रगृझसंज्ञकः आ इति निपातः सः स्मृतौ सरणे वाक्ये वाक्यपूरणे च वर्तते । प्रगृशस्त्वचि नित्यं प्रकृत्या वर्तते । तत्र स्मृतौ यथा । आ एवं किल तत् । वाक्ये तु आ एवं मन्यसे । “आ प्रगुतः स्मृतौ वाक्येऽनुकम्पायां समुच्चये” इति मेदिनी । सविसर्गस्त्वा इति यो निपातः स पीडायां कोपे च वर्तते । तत्र पीडायां यथा । आः शीतम् । कोपे यथा । आः पाप किं विकत्यसे । “ आः सरणेऽपाकरणे कोपसंतापयोरपि " इति कोशान्तरम् । पापाद्यर्थत्रये कुशब्दः । पापे यथा । कुकर्म । कुत्सायां यथा ईषदर्ये यथा । कवोष्णम् । “कु पापीयसि कृत्सायामीषदर्थे निवारणे” इति " कु कुत्सायां निवारणे” इति विश्वः । अपकारशब्दैर्मयोत्पादनं निर्भर्त्सनम् । दोषाख्यानमात्रं निन्दा । निर्भर्त्सने यथा । षिक् त्वां ताडना- ईमनध्ययनशीलम् । निन्दायां गथा। धिक् परखीगामिनं पुरुषम् ॥ २३९ ॥ अन्वाचयाद्यर्थचतुष्के यशब्दः । अन्यतरस्यानुषङ्गिकत्वेऽन्वाचयः । तत्र यथा | मिक्षामट गां चानय | समाहारः समूहः । तत्र यथा । संज्ञा च परि- भाषा च संज्ञापरिभाषम् । मिलितानामन्वय इतरेतरयोगः । यथा धवभ खदिर भवखदिरौ । परस्परनिरपेक्ष स्पानेकस्मैकमिभन्वयः समुच्चयः । तत्र यथा । ईश्वरं गुरुं च भजस्खेति | "श्च पादपूरणे पक्षान्तरे हेतौ विनिचये" इति त्रिकाण्डशेषः । आशीराशीर्वादः । तत्र यथा । स्वस्ति ते भूयात् । क्षेमे निरुपद्रवे यथा । स्वस्ति गच्छ| पुण्ये यथा । स्वस्तिमान्स्वर्गमभुते । आदिना "स्वस्ति स्यान्मङ्गले. पुण्येऽप्याशंसायामपि कचित्” इति मेदिनी । प्रकर्षे अति गथा । अत्युत्तमो विष्णुः । “अति प्रकर्षे लङ्घने भृये स्तुतावसंप्रतिक्षेपेऽपि" इति हैमः | अतिवेलं जलघितलम् ॥ २४० ॥ प्रश्न- वितर्कयोः खित् । प्रश्ने यथा । किं खित्कुशलमस्ति । बितों नानापक्षवि- मर्शः । स यथा । सर्वेश्वरत्वं विष्णोराहोखिच्छिषस्य | "खित्मभे च वितकें च Digitized by Google I 241-2143 [ नानार्थवर्ग सटीकामरकोशस्य सकृत्सहैकवारे चाप्याराडूरसमीपयोः ॥ २४१ ॥ प्रतीच्यां चरमे पश्चाताप्यर्थविकल्पयोः ॥ पुनःसहार्थयोः शश्वत्साक्षात्प्रत्यक्षतुल्पयोः ॥ २४२ ॥ खेदानुकम्पासंतोषविस्मयामश्रणे बंत || हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः ॥ २४३ ॥ प्रति प्रतिनिधौ वीप्सालक्षणादौ प्रयोगतः || तथैव पादपूरणे" इति मेदिनी | भेदावधारणयोस्तुशब्दो यथा । क्षीरान्मांस तु पुष्टिकृत् । शिष्टैर्मतं तु तयुक्तम् । “तु पादपूरणे भेदे समुययेऽवचारणे । पक्षान्तरे नियोग च प्रशंसायां विनिग्रहे” इति मेदिनी । सहार्थे एकबारे प सकृत् यथा । सकृधान्ति । सकृदपि कुर्याद्गयाथाद्धम् । दूरे "आरात् " यथा । आराच्छोः सदा वसेत् । समीपे तु सखायं स्थापयेदारात् ॥ २४१ ॥ प्रती- च्यां पश्चिमदिशि । चरमेऽन्त्ये च पश्चात् । गथा । “पत्रादस्तङ्गतो रविः । पश्चिमे वयसि नैमिषं वशी" | अपिशब्दस्यार्थः समुच्चयस्तत्र विकल्पे चोत- शब्दो यथा । उत भीम उतार्जुनः । विष्णुरुत शिषः सेव्य: । “उत प्रश्नषि- तर्कयोः ः । समुचये विकल्पे च" इति हैमः। अजयस्तु "उतापी द्रौ च पाढार्था- विति" | पुनरर्थे पौनःपुन्ये सहार्थे च शश्वत् । यथा शवद्विष्णुं मरेत् । शिष्यैः शश्वद्द्रतो गुरुः । “शश्वत्स्यादात्मप्रश्ने च मङ्गले । पुराकल्पे सदार्थे च पुनरर्थे च दृश्यते” इति मेदिनी । अजयस्तु “शश्वत्सहसदार्थयोः” इत्याह । "शश्वत्सह पुनर्नित्यः" इति हैमथ । प्रत्यक्षे तुल्ये च साक्षात् । यथा । साक्षात् दृष्टो मया हरिः । साक्षाल्लक्ष्मीरियं वधूः ॥ २४२ ॥ खेदाद्यर्थपथके नत । गथा । अहो बत महत्कष्टमिति / बत निःखोऽसि । बत पतिरालिङ्गितः । अहो बतायं ध्रुव आप देवम् । एहि बत सखे । “बतेत्यम्पयं दन्त्योष्ठ्यादि " इत्यजयः । हर्षादिचतुष्के इन्तशब्दः । “हर्षे यथा । हन्त लामः शतगुणः । अनुकम्पाय यथा । हन्त दीनो रक्षितव्यः" । बाक्यारम्भे यथा । हन्त ते कथवि ष्यामि | विषादे यथा । "इन्त जातमजातारे: प्रथमेन त्वयाऽरिणा। हन्त दाने - नुकम्पायां वाक्यारम्भविषादयोः । निश्चये च प्रमोदे च" इति हैमः ॥ २४३ । मो मुख्येन सदृशः प्रतिनिधिस्तत्र प्रतिशब्दो यथा । अभिमन्युं प्रति परीक्षित् । वीप्सा व्यातुमिच्छा तत्र यथा | तीर्थ तीर्थं प्रति गच्छति | लक्षणायां यथा । वृक्षत्राणां प्रति विधोतते विद्युत् । आदिना इत्थंभूताख्यानादौ । प्रयोगत इति शिष्टप्रयोगानु- Digitized by Google ! ३]. तृतीय काण्डम् इति हेतुप्रकरणप्रकाशाँदिसमाप्तिषु ॥ २४४ ॥ प्राच्यां पुरस्तात्प्रथमे पुरार्थेऽग्रत इत्यपि ॥ यावत्तावच साकल्येऽवषौ मानेऽवधारणे ॥ २४५ ॥ मङ्गलानन्तरारम्भप्रश्नकार्येष्वथो अथ ॥ वृथा निरर्थकाविष्योर्नानाग्नेकोभयार्थयोः ॥ २४६ ॥ ३४५ 244-248 सारेण प्रतिशब्दस्य प्रक्षेपः । “प्रतीत्थंभूतभागयोः । प्रतिदाने प्रतिनिधौ वीप्सालक्षणयोरपि " इति हैमः । हेत्वर्थे इतिशब्दो यथा । रामो हन्तीति रावणः पलायते । प्रकरणं प्रकारः । यथा विप्रक्षत्रियविद्रा इति वर्णाः । प्रकाशे यथा । इति पाणिनिः । पाणिनिशब्दो लोके प्रकाशते इत्यर्थः । " प्रकर्ष इति पाठः " । आदिशब्दादेवमर्थे । यथा । “क्रमादर्श नारद इत्य- बोघि " | समाप्ताववसाने यथा । घर्ममाचरेदिति । “इति स्वरूपे सानिध्ये विवक्षानिगमेऽपि च । हेतौ प्रकारप्रत्यक्षप्रकर्षेन्यवधारणे । एवमर्थे समाप्तौ स्यात्” इति हैमः २४४ || प्राच्याद्यर्थचतुष्के पुरस्तात् । प्राच्यां पूर्व- दिशि | प्रथमे गथा | पुरा । पुरार्थेऽतीते यथा । पुरस्ताद्वासोऽभूत् । अग्रतोऽग्रे यथा । पुरस्तात्पुस्तकम् । यद्वाग्रत इत्यपि शब्दः प्राध्यायर्ये स्वात् । साकल्यादौ यावत्तावच्छन्दौ यथा | यावदचं ताबद्भुतम् । अवधौ यथा । भूलाच्छाखां यावत्मकाण्डः । माने परिमाणे यथा । यावत्खर्ण ताबद्रजतम् । अवधारणे निश्चये यथा । श्रोत्रियं तावदामन्त्रयख। “यावत्कास्न्र्त्स्न्येऽवधारमे । प्रशंसायां परिच्छेदे मानाधिकारसंभ्रमे । पक्षान्तरे च" इति मेदिनी ॥ २४५ ।। अयो अथ इमौ शब्दौ मङ्गलादिषु । मङ्गले यथा । अथातो ब्रह्मजिज्ञासा । अनन्तरे यथा । खानं कृत्वाऽथ मुञ्जीत । आरम्भे यथा । अथ शब्दानुशासनं लिख्यते । प्रश्ने यथा । अथ वक्तुं समर्थोऽसि । कार्ये यथा । अथ वाद- न्यूमः । अयो अथ समुच्चये । “मङ्गले संशयारम्माधिकारानन्तरेषु च । अन्या- देशे प्रतिज्ञायां प्रभसाकल्ययोरपि” इति हैमः । निरर्थके वृथा | यथा । वृथा दुग्धोऽनवान् । अविधौ विधिहीने पृथा । यथा । वृथा दानम् । “वृथा निष्कारणे बन्ध्ये वृथा स्वाद्विधिवर्जिते " इति विश्वः । अनेकार्थे नानाशब्दो यथा । नानाविधा जनाः । उभयार्थे यथा । नानाविधं न समेत् । "नानावि- नोमयानेकार्येषु” इति हेमचन्द्रः ।। २४६ ।। पृच्छायां यथा । को तु घावति । ४४ Dightized by Google 246-244 सटीकामरकोशस्य नु पृष्ठायां विकल्पे च पश्चात्साहश्ययोरनु || प्रश्नावधारणाऽनुज्ञानुनयामन्त्रणे ननु ॥ २४७ ॥ गर्हासमुच्चयप्रश्नशङ्कासंभावनास्वपि ॥ उपमायां विकल्पे वा सामि त्वर्धे जुगुप्सिते ॥ २४८ ॥ अमा सह समीपे च कं वारिणि च मूर्धनि || इवेत्थमर्थयोरेवं नूनं तर्केऽर्थनिश्चये ॥ २४९ ।। तूष्णीमर्ये सुखे जोषं किं पृच्छायां जुगुप्सने || [ नानार्थवर्गः विकल्पे यथा । अयं मीमो नु धर्मो नु । "नु मनेऽनुनयेऽतीतार्थे विकल्प - वितर्कयोः” इति हैमः । पश्चादर्थे सादृश्यार्थे चानु | पश्चादर्थे यथा । रथम- नुगच्छति । सादृश्ये यथा । ज्येष्ठ अनुकरोति । "अनु लक्षणवीप्सेत्थंभूतभा- गेषु समिधौ । सादृश्यायामहीनेषु पश्चादर्थसहार्थयोः” इति हैमः । प्रश्नादिप- के ननु । प्रश्ने यथा । ननु किमेतत् । अवधारणे यथा । नन्वर्य योगी । अनुज्ञायां यथा । ननु गच्छ । अनुनयः सान्त्वनम् । ननु कोपं मुश्च दयां कुरु । आमन्त्रणं संबोधनम् । ननु राजन् । “नन्वाक्षेपे परिप्रश्ने प्रत्युक्तायवधारणे | वाक्यारम्भे- ऽप्यनुनयामचणानुज्ञयोरपि ” इति हैमः ॥ २४७ ॥ गर्हादिपञ्चके क्रमादपिशब्दो यथा । अपि सिश्चेत्पलाण्डम् | सियं पालय पुत्रमपि । अपि जानासि किश्चि- वम् । अपि चोरो भवेत् । अपि स्थाणुं जयेद्रामः | युक्तपदार्थे कामचार- क्रियासु च अपिशब्दः । उपभाविकल्पयोर्वाशब्द: स्यात् । उपमायां गथा । आशीविषो वा संक्रुद्धः । बिकल्पे यथा | शिवं वा यदि वा विष्णुम् । “वा स्याद्विकल्पोपमयोरेवार्थे च समुचये " इति विश्वः । अर्धे सामि यथा । सामि संमिताक्षी । जुगुप्सिते यथा । सामि कृतमकल्याणकारि ॥ २४८ ॥ सहार्थेऽमा यथा । पुत्रेणामा भुते । समीपे यथा । अमात्यः समीपवर्ती- त्यर्थः । “अमान्तिकसहार्थयोः” इति कोशान्तरे च । “कं शिरःसुखवारिषु” इति मेदिनी । इवार्थे इत्थमर्थे च एवंशब्दो यथा । अभिरेव द्विजः अग्निरिवेत्यर्थः । इत्यमर्थे प्रकारे । एवंवादिनि देवर्षी । “एवं प्रकारोपमयोरङ्गीकारेऽवधारणे” इति धरणिहेमचन्द्रौ । तर्फे नूनं यथा । नूनमयमतियज्वनां प्रियः । अर्थनिधये यथा । क्षुद्रेऽपि नूनं शरणं प्रपद्मे । “नूनं निश्चिततर्कयोः” इति विश्वः ॥२४९॥ तूष्णी- मर्चे मौने यथा । जोषं तिष्ठ । सुखे यथा । जोषमासीत वर्षासु । " जोषं सुखे Digitized by Google ३] तृतीयं काण्डम्. नाम प्राकाश्य संभाव्यकोघोपगमकुत्सने ।। २५० ।। अलं भूषणपर्याप्तिशक्तिवारणवाचकम् ।। हुं वितकें परिप्रश्ने समयान्तिकमध्ययोः ॥ २५१ ॥ पुनरप्रथमे भेदे निर्निश्चयनिषेधयोः ॥ स्यात्मबन्धे चिरातीते निकटागामिके पुरा ॥ २५२ ॥ ३४७ 250-251 46 स्तुतौ । मौनलङ्घनयोश्चापि” इति हैमः | पृच्छायां किम् । यथा । “किमाद्रिये- रन् रसिकाः कृतिं ते” । जुगुप्सने किम् | यथा । स किंराजा यः प्रज न रक्षति । “किं वितर्के परिप्रने क्षेपनिन्दाप्रकारयोः” इति विश्वः । प्राका- श्यादिपञ्चके नामशब्दः । प्राकाश्यं प्रसिद्धिः । यथा “हिमालयो नाम नगा- घिराजः” । संभाव्ये कथविदर्थे यथा । भविष्यति युद्धं नाम । क्रोघे यथा । मम बैरी रावणो नाम पापः । उपगमः सद्वेषाङ्गीकारः । यथा । शत्रोः सकाशागृह्णाति नाम | कृत्सने यथा । को नामार्य प्रलपति मे विशतः सभा- याम् । “नाम कोपेऽभ्युपगमे विस्मये सरणेऽपि च । संभाव्यकृत्साप्राका- श्यविकल्पेष्वपि दृश्यते” इति मेदिनी ॥ २५० ॥ भूषणमलङ्कारः | पर्याप्ति परिपूर्णता । शक्तिः सामर्थ्यम् । वारणं चैतदर्येऽलंशब्दः । क्रमेण गया | अलङ्कृतः शिशुः | अलं भुक्तवान् | अलं मल्लो मलाय । अलं महीपाल तब श्रमेण । “अलं निरर्थके” इति हैमः । वितर्कपरिप्रश्नयोर्हुङ्कारः । बितर्फे हुं अलं मृगतृष्णा हुम् । परिप्रश्ने हुं देवदतोऽयम् । “हुं वितर्फे चानुमतौ” इति त्रिकाण्डशेषः । “हुं वितर्के परिप्रश्ने हुं रुषोत्तयनुनीतिषु" इति विश्वः । “हुं विसर्फे परिप्रश्ने हुं लज्जायां निषारणे" इति हैमः । सभीपमध्ययोः समया । समीपे यथा । समया पतनं नदी | मध्ये यथा । समया शैलयो- ग्रामः ॥ २५१ ।। प्रथमाभावे यथा | पुनरुक्तम् | भेदे यथा । किं पुनर्जा- झणाः पुण्याः । “पुनरप्रथमे मतम् । अधिकारे च भेदे च तथा पक्षान्त- रेऽपि च" इति मेदिनी । निश्रये निर्यथा । निरुक्तम् । निषेधे निर्धनो राजा । “निर्निश्चये कान्ताद्यर्ये निःशेषप्रतिषेधयोः" इति हैमः । प्रबन्धा- दिषु पुराशब्दः । प्रबन्धे यथा | पुराधीते । अविरतमपाठीदित्यर्थः । चिर- न्तनम् । पुराणमिति यावत् । तत्र यथा | पुरासनम् । अतीतं भूतम् । निकटः' समिहितः । आगामिकं भावि । “पुरा पुराणे निकटे प्रबन्धातीतभाविषु" इति विश्वमेदिन्यौ ॥ २५२ ॥ ऊररीत्येको दीर्घादिः शब्दः । उररीत्यपरो Diglized by Google 246-249 सटीकामरकोशस्य नु पृच्छायाँ विकल्पे च पश्चात्सादृश्ययोरनु || प्रश्नावधारणाऽनुज्ञानुनयामन्त्रणे ननु ॥ २४७ ॥ गर्दासमुच्चय प्रश्नशङ्कासंभावनास्वपि ॥ उपमायां विकल्पे वा सामि त्वर्धे जुगुप्सिते ॥ २४८ ॥ अमा सह समीपे च कं वारिणि च मूर्धनि | इवेत्थमर्थयोरेवं नूनं तर्केऽर्थनिश्चये ॥ २४९ ॥ तूष्णीमर्थे सुखे जोषं किं पृच्छायां जुगुप्सने || [नानार्थवर्गः विकल्पे यथा । अयं भीमो नु धर्मो नु । "तु प्रश्नेऽनुनयेऽतीतार्थे विकल्प - वितर्कयोः” इति हैमः । पञ्चादर्थे सादृश्यार्थे चानु । पत्रादर्थे यथा | रथम- नुगच्छति | सादृश्ये यथा । ज्येष्ठ अनुकरोति । “अनु लक्षणवीप्सेत्थंभूतमा- गेषु सन्निधौ | सादृश्यायामहीनेषु पञ्चादर्थसहार्थयोः" इति हैम: । प्रश्नादिप- श्चके ननु । प्रश्ने यथा । ननु किमेतत् । अवधारणे यथा । नन्वर्य योगी | अनुज्ञायां यथा । ननु गच्छ | अनुनयः सान्त्वनम् । ननु कोपं मुझ दयां कुरु । आमन्त्रणं संबोधनम् | ननु राजन् । “नन्वाक्षेपे परिप्रश्ने प्रत्युक्ताववधारणे | वाक्यारम्भे- ऽप्यनुनयामाणानुशयोरपि” इति हैमः ॥ २४७ ॥ गर्हादिपञ्चके क्रमादपिशब्दो गथा । अपि सिवेत्पलाण्डम् | त्रियं पालय पुत्रमपि । अपि जानासि किशि- त्वम् | अपि चोरो भवेत् । अपि स्थाणुं जयेद्रामः | युक्तपदार्थे कामचार - क्रियासु च अपिशब्दः । उपमाबिकल्पयोर्वाशब्दः स्यात् । उपमायां यथा । आशीविषो वा संक्रुद्धः । विकल्पे यथा | शिवं वा यदि वा विष्णुम् । “वा स्पाद्विकल्पोपमयोरेवार्थे च समुच्चये " इति विश्वः । अर्धे सामि यथा । सामि संमिताक्षी । जुगुप्सिते यथा । सामि कृतमकल्याणकारि ॥ २४८ ॥ सहार्थेऽमा यथा । पुत्रेणामा भुते । समीपे यथा । अमात्यः समीपवर्ती- त्यर्थः । “अमान्तिकसहार्थयोः” इति कोशान्तरे च । “कं शिरःसुखवारिषु” इति मेदिनी । इवार्थे इत्थमर्थे च एवंशब्दो यथा । अग्निरेव द्विजः अग्निरिवेत्यर्थः । इत्यमर्थे प्रकारे । एवंवादिनि देवर्षी । “एवं प्रकारोपमयोरङ्गीकारेऽवधारणे" इति धरणिहेमचन्द्रौ । तर्के नूनं यथा । नूनमयमतियज्वनां प्रियः । अर्थनिश्रये यथा । क्षुद्रेऽपि नूनं शरणं प्रपद्मे । “नूनं निश्रिततर्कयोः” इति विश्वः ॥२४९॥ तूष्णी- मर्चे मौने यथा । जोषं तिष्ठ । सुखे यथा । जोषमासीत वर्षासु । " जोषं सुखे Dighized by Google

|

तृतीयं काण्डम्. नाम प्राकाश्यसंभाव्यकोघोपगमकुत्सने ॥ २५० ।। अलं भूषणपर्याप्तिशक्तिवारणवाचकम् ।। हुं वितर्के परिप्रश्ने समयान्तिकमध्ययोः ॥ २५१ ॥ पुनरप्रथमे भेदे निर्निश्चयनिषेधयोः ॥ स्यात्प्रबन्धे चिरातीते निकटागामिके पुरा ॥ २५२ ॥ ३४७ 250-251 स्तुतौ । मौनलङ्घनयोचापि” इति हैमः । पृच्छायां किम् । यथा । “किमाद्रिये- रन् रसिकाः कृतिं ते” । जुगुप्सने किम् | यथा । स किंराजा यः प्रजां न रक्षति । " किं वितर्के परिप्रश्ने क्षेपनिन्दाप्रकारयोः" इति विश्वः । प्राका- श्यादिपञ्चके नामशब्दः । प्राकाश्यं प्रसिद्धिः । यथा “हिमालयो नाम नगा- घिराजः” । संभाव्ये कथञ्चिदर्थे यथा । भविष्यति युद्धं नाम | क्रोधे यथा । मम बैरी रावणो नाम पापः | उपगमः सद्वेषाङ्गीकारः । यथा | शत्रोः सकाशाद्धृह्णाति नाम | कुत्सने यथा । को नामार्य प्रलपति मे विशतः सभा- याम् । “नाम कोपेऽभ्युपगमे विस्मये सरणेऽपि च । संभाव्यकुत्साप्राका- श्यविकल्पेष्वपि दृश्यते” इति मेदिनी ॥ २५० ॥ भूषणमलङ्कारः | पर्याप्तिः परिपूर्णता | शक्तिः सामर्थ्यम् । वारणं चैतदर्थेऽलंशब्दः । क्रमेण यथा । अलङ्कृतः शिशुः । अलं भुक्तवान् | अलं मल्लो मलाय । अलं महीपाल तब श्रमेण । “अलं निरर्थके” इति हैमः । वितर्कपरिप्रश्नयोहुकारः । बितर्फे हुं जलं मृगतृष्णा हुम् । परित्र हुं देवदत्तोऽयम् । “हुं वितर्फे चानुमतौ " इति त्रिकाण्डशेषः । “हुं वितर्फे परिप्रश्ने रुषोक्त्यनुनीतिषु” इति विश्वः । “हुं वितर्फे परिप्रने हुं लजायां निवारणे" इति हैमः । समीपमध्ययोः समया । समीपे यथा । समया पत्तनं नदी | मध्ये यथा । समया शैलयो- ग्रमः ॥ २५१ || प्रथमाभावे यथा | पुनरुक्तम् | भेदे यथा । किं पुनर्मा- क्षणाः पुण्या: । “पुनरप्रथमे मतम् । अधिकारे च भेदे च तथा पक्षान्त- रेऽपि च " इति मेदिनी । निश्रये निर्यथा | निरुक्तम् । निषेधे निर्धनो राजा । "निर्निश्चये कान्ताधर्ये निःशेषप्रतिषेधयोः” इति हैमः । प्रबन्धा- दिषु पुराशब्दः । प्रबन्धे गया । पुराधीते । अविरतमपाठीदित्यर्थः । चिर- न्तनम् । पुराणमिति यावत् । तत्र यथा । पुरातनम् । अतीतं भूतम् । निकटः सम्मिहितः । आगामिकं मावि । “पुरा पुराणे निकटे प्रबन्धातीतभाविषु" इति बिश्वमेदिन्यौ ॥ २५२ ॥ ऊररीत्येको दीर्घादिः शब्दः । उररीत्यपरो Dightired by Google 254-255. ३४८ सटीकामरकोशस्य [ नानार्थवर्ग: ऊर्यूरी चोररी च विस्तारेऽङ्गीकृतौ त्रयम् || स्वर्गे परे च लोके स्वर्वार्तासंभाव्ययोः किल ॥ २५३ ॥ निषेधवाक्यालङ्कारजिज्ञासानुनये खलु || समीपोभयतः शीघ्रसाकल्याभिमुखेऽभितः ॥ २५४ ॥ नाममाकाश्ययोः प्रादुर्मिथोऽन्योन्यं रहस्यपि || तिरोऽन्तर्धी तिर्यगर्थे हा विषादशुगर्तिषु ॥ २५५ ॥ अहहेत्यद्भुते खेदे हि हेताववधारणे ॥ इति नानार्थवर्गः ॥३॥ इखादिरिति भेदाभ द्विरुक्तिः । विस्तारेऽङ्गीकृतौ च ऊरर्यादित्रयम् । यथा ऊररी करोतीत्यादि । स्वः स्वर्गे यथा | स्वर्णयां स्वाति नारदः । परे इति लोकविशेषणम् । परे लोके यथा । “स्वर्गतस्य क्रिया कार्या पुत्रैः परमभक्तितः” । “खः स्वर्गपरलोकयोः" इति विश्वः । वार्तायां यथा । जघान कंसं किल वासुदेवः । संभाव्यं संभावनीयम् । तत्र यथा । गुरून्किलाविशेवे शिष्यः । “किलशब्दस्तु वार्तायां संभाव्यानुनयार्थयोः” इति विश्वः । किल संभाव्यवार्तयोः । “हेस्वरुच्योरलोके च" इति हैमः || २५३|| निषेधे खलु यथा । खलु रुदित्वा | वाक्यालङ्कारे वाक्यभूषायाम् । एतत्खल्वाहः । जिज्ञासायां गथा । खलु जानासि | अनुनये यथा । देहि खलु वाचकम् । “खलु स्याद्वा- क्यभूषायां जिज्ञासायां च सान्त्वने ॥ वीप्सामाननिषेधेषु पूरणे पदवाक्ययोः" इति मेदिनी | समीपादिपञ्चकेऽभितः । समीपे यथा । वाराणसीमभितः भागीरथी । उभयत इत्युभयार्थे यथा । अभितः कुरु चामरौ । शीघ्रार्थे यथा । अमितोऽभीष्व । साकल्ये यथा । अभितो बनदाहः | अभिमुखे गया । अभितो हिंस्रको इन्ति मामेव परिधावति ॥२५४|| नानि प्राकाश्ये च प्रादुः । नाझि यथा | प्रादुरासीचक्रपाणि: । प्राकाश्ये यथा । प्रादुर्बुद्धिर्भविष्यति । अन्योन्यार्थे मिथो यथा | वासिष्ठकौण्डिन्यमैत्रावरुणानां मियो न विवाहः । रहसि मिथो गया । मियो मन्त्रयते । “मिथोऽन्योन्यं मियो रहः” इति विश्वः । अन्तर्धाने तिर्यगर्ये च तिरः । अन्तर्धाने यथा । तिरोभूयास्ते । तिर्यगर्ये यथा तिरोबर्तते चन्द्रः | विषादाद्यर्थत्रये हाकारः | विषादे यथा । हा रमणीयो गतः कालः । शुधि शोके । यथा । हा राम वर्न गतोऽसि । अर्ती पीडायां यथा । हा हतोऽसीति । "कुत्सार्थे च हा शब्दः" ॥ २५५ ॥ अद्भुते गया । अहह बुद्धिप्रकर्षो राज्ञः । खेदे यया । अहह नीतो पूतेन गया Diglized by Google 1 ३] तृतीयं काण्डम् ॥ ॥ १ ॥ चिरायचिररात्रायचिरस्याद्याविरार्थकाः मुहुः पुनः पुनः शश्वदमीक्ष्णमसकृत्समाः साक् झटित्यअसाहाय द्राङ् महू सपदि हुते || बलवत्सुष्टु किमुत स्वत्यतीव च निर्भरे ॥ २ ॥ पृथग्विनान्तरेणर्ते हिरुकू नाना च वर्जने ॥ ३४९ कालः । अहहा दीर्घान्तमपि । अत्र किए । “अहहेत्यद्भुते खेदे परिलेशप्रक- र्षयोः । संबोधनेऽपि” इति मेदिनी | हेतौ कारणे हि । यथा । अभिरत्रास्त्रि धूमो हि दृश्यते । अवधारणे निश्रये यथा । चन्द्रो हि शीतः । “हि पादपूरणे हेतौ विशेषेऽप्यवधारणे । प्रने हेत्वपदेशे च संभ्रमासूययोरपि" इति मेदिनी । दीर्घान्तपाठोऽप्यस्ति । ही दुःखहेतावाख्यातो विषादे विस्मयेऽपि चेति ।। इति नानार्थवर्गः ॥ ३ ॥ चिराय चिररात्राय चिरस्य एते निपाता आद्या येषां ते तथा । आद्यशब्दाविरेण चिरात् चिरं इति पद् चिरार्थकाः । दीर्घका- लस्य बाचका इत्यर्थः । “क्रमेणोदाहरणानि । यथा । चिराय संतर्प्य समि- द्भिरभिम् । चिररात्राय संचितम् । चिरस्य दृष्टैव मृतोत्थितेव । चिरेण नाभि प्रथमोदविन्दवः । चिरात्सुतस्पर्शरसज्ञतां ययौ । स चिरं तपसि स्वितः" । मुहुः पुनःपुनः शश्वत् अभीक्ष्णं असकृत् एते पश्च समा: अर्थतस्तुल्या: । यथा । मुहुः पश्यसि कौन्तेय | आगच्छति पुनः पुनः । बन्यवृत्तिमिमां शश्वत् । अमीक्ष्णमक्षुण्णतयाऽतिदुर्गमम् । असकृजलपानाच सकत्ताम्बूलचर्वणात् । अजयस्तु | अभीक्ष्णशब्दमनव्ययमप्याह । “अभीक्ष्णं तु पौनःपुन्ये सर्वदार्थे च दृश्यते” इत्यनव्ययप्रकरणे पाठात् ॥ १ ॥ साक् झटिति अअसा अह्नाय द्राक् मञ्जु सपदि एते सप्त द्रुते शीघे । यथा । साग्र नयो याति देहिनाम् । वृक्षं झटित्यारुरोह । अञ्जसा याति तुरगः । अह्नाय सूर्येण तमो निरस्तम् । द्राक् भविष्यति सुखं तव प्रिये । मञ्जु झपादि सरितः पटलैरलीनाम् | बच- सस्तस्य सपदि क्रिया केवलमुत्तरम् | बलबत् सुष्टु किसुत सु अति अतीन पद् निर्भरे अतिशये | यथा | पुनर्वशित्वा बलवभिगृह | सुष्टु पीतं मया घृतम् । किमुताबर्द्धत क्षेत्रम् । अतिवृष्टिः । अतीव शोभते राजा ॥ २ ॥ पृथक् विना अन्तरेण ऋते हिरुक् नाना एते बद् वर्जने । यथा । किंचित् पृथक क्रिया | क्षणमप्युत्सहते न मां विना | अन्तरेण सुतं नास्ति सुखं संसा- Digitized by Google सटीकामरकोशस्य [ अव्ययवर्गः यत्तद्यतस्ततो हेतावसाकल्ये तु चिचन ॥ ३ ॥ कदाचिजातु सार्धं तु साकं सत्रा समं सह ॥ आनुकूल्यार्थकं प्राध्वं व्यर्थके तु वृथा मुघा ॥ ४ ॥ आहो उताहो किमुत विकल्पे किं किमत च ॥ तु हि च स्म ह वै पादपूरणे पूजने स्वति ॥ ५ ॥ दिवाहीत्यथ दोषा च नक्तं च रजनाविति ॥ तिर्यगर्थे साचि तिरोऽप्यथ संबोधनार्थकाः ॥ ६॥ स्युः प्याट् पाडङ्ग हे है भोः समया निकषा हिरु || ३५० रिणां ऋवि । ऋते पुण्यात्स्वर्गतिर्न । हिरुक् कर्म न मोखः स्यात् । विष्णुं नाना मोक्षदो नास्ति देवः | यत् तत् यतः ततः चत्वारि हेतौ कारणे । यथा । यन रम्यं तरस्विभ्यः । तदिदं परिरक्ष शोभने । यतो गंगाम्मसि स्त्रातः । ततो निष्कल्मषो नरः । चिठ् चन द्वयं असाकल्ये । यथा कश्चित् । कञ्चन || ३ || कदाचित् जातु द्वे काले । स्मृतिः कदाचित् भवति । ज्ञानं ते जातु खचमम् । सार्वे साकं सत्रा समं सह पञ्चकं सहेत्यर्थे । यथा । सार्धे दानववैरिणा । पत्या साकं पतिर्भ | सत्रा कलत्रेण सुख समभुते । सर्म बधूमिस्तरुणा रमन्ते । निश्वासधूमं सह रहभाभिः | प्राध्यमित्येकमानु- कल्पे | वृथा सुधा द्वे व्यर्थके | यथा । वृथा पुष्टः । बुधा सुधा अमन्यत्र ॥ ४ ॥ आहो उताहो किमुत किं किमु उत षट् विकल्पे । यथा । "देव आहो गन्धर्बः । उताहो ब्रा चोच्यते । किमुत त्वं शिवो मझा स्थाणुर स किं पुरुषः । गृहं कि वनं गतः । विष्णुरुत शिषः सेव्यः " | तु हि ६ वै षद् श्लोकचरणपूर्णतायाम् । यथा । “रामस्तु लक्ष्मणं प्राह । अई हि यास्ये नगरम् । स च प्राह च राजानम् । मया स भुक्तम् । स ह तं ग्राह लक्ष्मणः । तेन वै इतः ” । सु अति द्वे पूजने । “सु स्तुतम् । अत्युत्तमः " ॥ ५ ॥ अहीत्यर्थे दिवाशब्दः । दोषा नक्तं द्वे रात्रावित्यर्थे । “ 'यथा। चोराब- दोषा ययुः । नक्कं गृहस्सो भुञ्जीत" । साचि तिरः द्वे तिर्यगर्थे । “कृतं साचि धनुस्तेन । तिरो गत्वा समीक्षेत " ॥ ६ ॥ प्याट् पाद् अङ्ग हे है भोः एते षट् संबो- धनार्थकाः स्युः । यथा । “प्याद् भीम यज्ञं रक्षख । एवं पाडित्यादि ” । समया निकषा हिरुक् श्रयं सामीप्ये । यथा ग्रामं समया। विलङ्घन्य लङ्कां निकषा हनि- Diglized by Google i 8] तृतीयं काण्डम्. अतर्किते तु सहसा स्यात्पुरः पुरतोऽअतः ॥ ७ ॥ स्वाहा देवहविर्दाने श्रौषट् वौषट् वषट खमा || किञ्चिदीषन्मनागल्पे भेत्यामुत्र भवान्तरे ॥ ८ ॥ व वा यथा तथेवैवं साम्येऽहो ही च विस्मये || मौने तु तूष्णीं तूष्णीकां सद्यः सपदि तत्क्षणे ॥ ९ ॥ दिष्ट्या समुपजोषं चेत्यानन्देऽयान्तरेऽन्तरा || अन्तरेण च मध्ये स्युः प्रसह्य तु हठार्थकम् ।। १० ।। F-16 66 ध्यति "पर्वतस्य हिरुक् नदी " । सहसेत्येकमतर्किते । यथा । “दिव: प्रसूनं सहसा पपात | सहसा विदधीत न क्रियाम्" | पुरः पुरतः अग्रतः त्रयमत्रे इत्यर्थे । यथा । “पुरः पश्यसि किं बाले । पुरतः स्थाप्य सर्वेशम् | लेख: प्रत्यर्थिनोऽग्रतः” ॥ ७ ॥ स्वाहा औौषट् वौषट् चषद् स्वधा देवेभ्यो हविर्दानविशेषे प्रयुज्यन्ते । तत्र पितृदाने खधाशब्दः प्रसिद्धः । किश्चित् ईषत् मनाक् त्रयमल्पे | यथा । "किंचिद्विकसितं सुमम् । ईषदुष्णं पयः पिब । मनाक् विहस्य संतुष्टः " । प्रेत्य अमुत्र द्वयं जन्मान्तरे । “यथा । प्रेत्य खर्गे महीयते । इह चासुत्र च फलम् " ॥ ८ ॥ व वा यथा तथा इब एवं पद् साम्ये । तत्र बशब्दो यथा । शात्रवं व वपुर्यशः । “मणी वो लम्बेते प्रियौ वत्सतरौ मम" इत्यत्र इवार्थे वशब्दो वाशब्दो वा बोध्य इति कौमुद्यामुक्तम् । यथा बुढश्चितस्यानं तथैवार्तस्य चौषधम् । इन्दुरिन्दुरिव श्रीमान् । अभिरेवं द्विजः । "वं प्रचेतसि जानीयादिवार्थे तु तदव्ययम्” इति मेदिन्यादिः । अतो “ब वा यथा तथा " इत्यादिमनोरमोक्तः पाठः साधुः " । न तु बहायथेत्यादिः । अपत्यादि- पर्यायमध्येऽफिञादीनामनुक्तेश्च । अहो ही द्वे विस | यथा । अहो रूपमहो सत्त्वम् । “ही विसयविषादयोः” इति विश्वः | तूष्णीं तूष्णीकाम् | यथा । "तूष्णीं खित्वा क्षणं भूयः | तूष्णी जलमध्यगः" । सद्यः सपदि द्वे तत्काले । यथा । “सद्यो इतः समुत्तस्यौ । शत्रुं जवान सपदि ” ॥ ९ ॥ दिध्या समुपजोषं द्वे आनन्दे । यथा । दिष्टया ते दर्शनं कान्ते । समुपजोषं भूयात् । अन्तरे अन्तरा अन्तरेण त्रीणि मध्ये स्युः । यथा । जनयोरन्तरे तिष्ठ । त्वां मां चान्तरा अन्तरेण वा कमण्डलुः । प्रसोत्येकं इठार्थकम् ।। १० ।। 46 Digitized by Google 10-13. सटीकामरकोशस्य [ अव्ययवर्गः युक्ते द्वे साप्रतं स्थानेऽभीक्ष्णं शश्वदनारते || अभावे नानो नापि मास्म मार्ल च वारणे ॥ ११ ॥ पक्षान्तरे चेद्यदि च तत्त्वे त्वद्धाऽअसा दयम् || प्राकाश्ये प्रादुराविः स्यादोमेवं परमं मते ॥ १२ ॥ समन्ततस्तु परितः सर्वतो विष्वगित्यपि || अकामानुमतौ काममसूयोपगमेऽस्तु च || १३ || । समत॑ स्थाने द्वयं युक्ते । यथा । स्वयं छेत्तुमसांप्रतम् । न युक्तमित्यर्थः । "क्रमशो वच्मि सांप्रतमिति वा " । स्थाने हृषीकेश तव प्रकीर्त्या | अभीक्ष्णं शश्वत् द्वयं अनारते अजसे । "अभीक्ष्णमुष्णैरपि तस्य सोष्मणः । शश्व- त्कालः” । नहि अ नो न चत्वारि अभावे । यथा । “नहि खात्मारामं विष- ममृगतृष्णा अमयति । अ राजदैविकं नष्टम् | नो चक्री किं कुलालः । न मे किंचन दसति " | "अ स्यादभावे खल्पार्थे" इति विश्वः । मास मा अलं श्रयं वारणे । यथा | मास कारिदं पुत्र | मा कुरु । अलं महीपाल तब श्रमेण || ११ || चेत् यदि द्वयं पक्षान्तरे | यथा । “सत्यं चेतपसा च किं शुचि मनो यद्यस्ति तीर्थेन किम् " | अद्धा अजसा द्वे तत्वार्थे । “यदि लैजं देवी यमनिरतदेहार्घघटनादवैति त्यामद्धा । अञ्जसेति रुरुधुः कुचग्रहै: " प्रादुः आविः द्वयं प्राकाश्ये स्पृष्टत्वे । यथा । प्रादुरासीत् । “आविर्बभूव” । ओं एवं परमं त्रयं मते अङ्गीकारे । यथा । “ओमित्युक्तवतोऽथ शार्ङ्गिणः । एवं यदाह भगवान् | परममित्युक्त्वा" । ओमित्यनुमते प्रोक्तं प्रवणे चाप्युपक्रमे इति विश्वः । एवं प्रकारोपमयोरङ्गीकारेऽवधारणे" इति च ॥ १२ ॥ समन्ततः परितः सर्वतः विष्वक् चत्वारि सर्वत इत्यर्थे । “समन्ततो वर्षति मेघः । आयान्ति परितः श्रियः । सर्वतो वाति पवनः | विष्वक् पतन्ति किरणा: " । अका- मानुमतौ अनिच्छयानुमतौ काममित्येकम् । “ त्वं हनिष्यसि चेस्कामम् | कामं कर्णान्तविश्रान्ते विशाले तस्य लोचने” । “कामं प्रकामेऽनुमसाबसूयानुगमेऽपि म्" इति हैमविश्वप्रकाशौ । असूयापूर्वकस्वीकारे अस्त्वित्येकम् | यथा । “तथा- विधस्तावदशेषमस्तु नः ” । चकारात्काममित्यपि । “अस्तु स्वादभ्यनुज्ञानेऽस् माङ्गीकारयोरपि " इति मेदिनी ॥ १३ ॥ नन्वित्येकं विरोधोक्तौ । “यथा ननु Digitized by Google ४ ] तृतीयं काण्डम् ननु च स्यादिरोधोक्तो कञ्चित्कामप्रवेदने || निःषमं दुःषमं गर्थे यथास्वं तु यथायथम् ॥ १४ ॥ सृषा मिथ्या च वितथे यथार्थं तु यथातथम् || स्युरेवं तु पुनर्वैवेत्यवधारणवाचकाः ॥ १५ ॥ प्रागतीतार्थकं नूनमवश्यं निश्चये दयम् || संवद्धर्षेऽवरे त्वर्वागामेवं स्वयमात्मना ॥ १६ ॥ अल्पे नीचैर्महत्युच्चैः प्रायो भूम्यते शनैः ॥ सना नित्ये बहिर्वाह्ये स्मातीतेऽस्तमदर्शने ॥ १७ ॥ ३५३ 13-1'; एवं मन्यसे तर्हि किमपि न स्यात् ” । कचिदित्येकं कामप्रवेदने इष्टपरि- प्रश्ने । इच्छाया आख्याने वा । “यथा कचिजीवति मे माता | निःगमम् दुःषमम् द्वे निन्द्ये । यथा । निःषर्म वक्ति मे मूर्खः । दुःषमं वर्तते वधूः" । यथावं यथायथं द्वे यथायोग्यमित्यर्थे । “यथास्वमाश्रमे च के । यथायथं फलायन्ते " ॥ १४ ॥ मृषा मिथ्या द्वे वितथे असत्ये । “उछ्रायसौन्दर्यगुणा मृषोद्याः । मिथ्योक्तं त्वया " । यथार्थे यथातथं द्वयं सत्ये । यथा । यथार्थ - मुक्त नान्यत् । गुरुर्यथातथं बक्ति । तथाशब्दतथशब्दो वा सत्यार्थ : ” । एवं तु पुनः बै वा पश्च निचयार्थकाः स्युः । “यथा । एवमेव गथा प्राह । "रावणं तु दुरात्मानमवधीद्राघवः प्रभुः " | पुनर्व्यासो वै धर्मशः | वैवेत्यध वा एवेति वा छेदः ॥ १५ ॥ प्रागित्येकं अतीतार्थकम् | यथा प्राकर्म । नूनं अवश्यं द्वयं निश्चिते । नूनं शरणं प्रपना । “अवश्यं यातारभिरतरसुषित्वापि विषयाः" । "नूनं निश्चिततर्कयोः” इति विश्वः । संवदित्येकं वर्षे । यथा प्रम- वाख्या सैवत् । अर्वाणित्येकं अवरे । “कुले ऋतुत्रयादर्वाक् मण्डनाम तु मुण्ड- नम्” । आं एवं द्वयं अङ्गीकारे । यथा आं कुर्मः । “एवं कुर्मः " । खय- मित्येकं आत्मनेत्यर्थे ॥ १६ ॥ नीचैरित्येकमल्पे | " तथापि नीचैनियादह- श्यत ” । उचैरित्येकं महति । “गथा । शृङ्गारसुवैगिरेरिदम् । प्राथ इति भूमि बाहुल्ये । यथा । प्रायो नववधूः कान्तम् । शनैरिति अद्भुते मान्छे । यथा । शनैर्याति पिपीलिका | सनेत्येकं नित्ये । यथा सनातनः । बाहिरिति माझे । “यथा निष्कासितो बहिर्ग्रामात्" । स्ोत्यतीते । यथा वक्ति स व्यासः । अस्तमिति दर्शनाभावे । यथा । सायमस्तमितो रविः ॥ १७ ॥ अस्तीति सत्वे । यथा । अस्ति परलोक इति मतिर्यस्य स आस्तिकः । “रुषो- Digitized by Google 66 66 ४५ 1 I i i 17-19 ३५४ सटीकामरकोशय [ अध्यमवर्गः अस्ति सत्त्वे रुषोक्तावु ऊं मनेऽनुनये त्वयि ॥ हुं तर्फे स्यादुषा रात्रेरवसाने नमो नतौ ॥ १८ ॥ पुनरर्थेऽङ्ग निन्दायां दुष्टु सुष्टु प्रशंसने ॥ ( १ ) सायं साये प्रगे प्रातः प्रभाते निकषाऽन्तिके ॥ १९ ॥ परुत्परायैषमोऽब्दे पूर्वे पूर्वतरे यति ॥ क्तौ कोपेनोक्तौ उ । यथा । उ आगतः शत्रुः । “उ संषोधनरोषोक्त्योरनुक- म्पानियोगयोः । पदपूरणे च पादपूरणेऽपि च दृश्यते " इति मेदिनी । ऊमिति प्रश्ने । ॐ गच्छसि बहिर्धव । इस्वपाठे उमित्यपि । रुषोक्तावूं उं प्रश्ने इति पाठान्तरम् । हूं प्रश्ने इत्यपि पाठः । अयीत्यनुनये सान्त्वने । “यथा | अयि क्रियायें सुलभं समित्कुशम् | अयि बद राषव तथ्यम्” | हुमिति तर्के । “स्याचेकि हुं प्रपद्यते” । उपेति रात्रेरवसाने । यथा । उषातनो वायुः नमः प्रणामे । “नमो ब्रह्मण्यदेवाय " ॥ १८ ॥ अङ्गेति पुनरर्थे | यथा । मूर्खोऽपि नावमन्यते किंमंग विद्वान् । किं पुनरित्यर्थः । दुटु निन्दायाम् । यथा । दुष्ठु खलत्वम् । सुष्टु प्रशंसने । यथा सुष्टु काव्यम् । सायमिति सागे दिनान्ते । यथा । सायं सन्ध्यानुपासिष्ये । प्रगे प्रातः द्वे प्रभाते । “यथा । प्रगे नृपाणामथ तोरणाबहिः । यः पठेत्प्रातरुत्थाय " । निकषेति समीपार्थे ॥ १९ ॥ पूर्वेऽन्दे गते वर्षे परुदित्येकम् । पूर्वतरे गतबर्षात्पूर्ववर्षे परारीत्ये- कम् । यति वर्तमानेऽब्दे ऐषम इत्येकम् । “श्रयाणां यथा । परारि गतः कान्तः । परुभागत ऐषमोऽपि नागतः " । यतीति शत्रन्तखेणः सप्तम्या रूपम् । अत्राह्नि असिग्रहनीत्यर्थे अद्यशब्द: ”। “यथा । अद्य गन्तुं न शक्नोमि " । अथ पूर्वेऽहीत्यादिशब्देन उच्चरेऽहीत्यादिषट्कस्य ग्रहणम् । “पूर्वेऽहीत्यापर्ये पूर्वादिशब्देभ्य एघुम्प्रत्यये पूर्वेषुरित्यादयः सप्त शब्दा भवन्ति । क्रमेण यथा | पूर्वसिमहनीत्यर्थे पूर्वेयुः । “पूर्वरिष्यते प्रातः पूर्वेषु: पूर्वपासरे " इति रुद्रः । उत्तर उत्तरेषुः । “नान्दीमुखाचरेधुर्विवाह: परि- कीर्तितः" । अपरसिअहनि अपरेसुः । “आगतानपरेसुस्तान्" । अघ- रसिमहनि अधरेयुः । “अघरेसु: प्रसूता सा | अघरस्तु पुमानोष्ठे हीनेऽनु न वाध्यवत्" । अन्यसिमहनि अन्येषुः । “अन्येधुरात्मानुचरस भावम् " । अन्यतरसिमहनि अन्यतरेषुः । “अन्यतरेधु: पितरं द्रक्ष्यसि " । १ अत्र 'अमानुगुण्ये ००००' इति पद्यमधिकं तालपत्र पुस्तकेऽस्ति । Diglized by Google तृतीयं काण्डम्. अद्यात्राहृयथ पूर्वेऽहीत्यादौ पूर्वोत्तरापरात् || २० || तथाऽघरान्यान्यतरेतरापूर्वेरादयः || उभयपुश्चोभयेयुः परे त्वह्नि परेद्यवि ॥ २१ ॥ ह्यो गतेऽनागतेहि श्वः परश्वस्तु परेऽहनि || तदा तदानीं युगपदेकदा सर्वदा सदा ॥ २२ ॥ एतर्हि संप्रतीदानीमधुना सांप्रतं तथा ॥ दिग्देशकाले पूर्वादौ प्रागुदक्प्रत्यगादयः || २३ ।। ॥ इत्यव्ययवर्गः ॥ ४ ॥ 8.] ३५५ 20-30- इतरसिनहनीतरेधुः । कष्टदिनादितरेषुः प्रियो द्रष्टव्यः" ॥ २० ॥ उम- ययुः उमयेयुः द्वे उभयसिनहनीत्यर्थे । “सुश्रोभयात् वक्तव्यः" इति वार्तिके- नोमयशब्दात् थुः प्रत्ययः । चकारात् एषुः प्रत्ययश्च । “उमयधुरुपोषणम् ” । परेद्यबीत्येकं परेऽहनि । “मित्रं दृष्टं परेद्यवि ” ॥ २१ ॥ स इत्येकं गतेऽहनि । “सः सर्वमभवत्कार्यम्” । श्र इत्येकमनागते आगामिन्यहनि । ततः परेऽहनि परभ इत्येकम् । श्वः परश्वत्र यथा । “अद्य श्री वा परवो वा सर्वे कर्म भविष्यति " | परश्वस्तत्परे ऽहनीति पाठान्तरम् । तदा तदानीं द्वे तसिन्काल इत्यर्थे । “यथा । तदा चक्षुष्मतां प्रीतिः । यदा स्यात्प्रियया सङ्गस्तदानी- मेव मे सुखम् " | युगपत् । एकदा एकसिन्काल इत्यर्थे । “यथा । शत्रुमि- श्रोदासीना युगपदाहूताः । गवां शतमेकदा दत्तम् ” । सर्वदा सदा द्वे सर्व- सिन्काले इत्यर्थे । यथा । “सर्वदा सर्षदोसीति । याचते याचकः सदा " ॥ २२ ॥ एतर्हि संप्रति इदानीं अधुना सांप्रतं पञ्चकमसिन् काल इत्यर्थे । “यथा । एतर्हि क्रियते कार्यम् । संप्रत्यसौ गृहं याति । इदानीमसि संवृत्तः । बलावलेपादधुना । तत्रास्ते सांप्रतं मुनिः ” । तथेति समुचये । पूर्वादौ दिशि पूर्वादौ देशे पूर्वादौ काले वा प्रागादयः स्युः । “ दिशि प्राग्दिमित्यादि । देशे प्राग्देश इत्यादि । काले प्राकाल इत्यादि " ॥ पूर्वाद इत्यादिशब्देनो- चरपश्चिमदक्षिणाघरोर्ध्वादीनां ग्रहणम् । प्रत्यगादय इत्यादिशब्देन त्ववागि- त्यादिग्रहः । “उत्तरात् अघरात् दक्षिणात् उत्तरेण अधरेण दक्षिणेन दक्षिणा दक्षिणाहि दक्षिणतः उच्चरतम संग्रसन्ते" । ऊर्ध्वे तूपरि उपरिष्टादिति ॥ २३ ॥ इत्यव्ययवर्गः ॥ ४ ॥ अथ लिङ्गसंग्रहवर्गमाह || सलिङ्गशामैः Diglized by Google F

. /- 2 सटीकामरकोसस्य [ लिंगादिसंग्रहवर्गः सलिङ्गशास्त्रैः सन्नादिकृतद्धितसमासजैः ॥ अनुक्तैः संग्रहे लिङ्ग संकीर्णवदिहोजयेत् ॥ ९॥ लिङ्गशेषविधिर्व्यापी विशेषैर्यद्यबाघितः ।। स्त्रियामीदद्धिरामैकाच सयोनिप्राणिनाम व ॥ १॥ नाम विधुनिशावल्लीवीणादिग्भूनदीडियाम् ॥ पाणिन्यायुक्तलिङ्गानुशासनसहितैः समादिप्रत्ययजैविकीर्वादशः रुजैः श्रपाकादिमिः तद्धितप्रत्ययजैः अणायन्तैः समासबैरदन्तो चरपदोनियुरित्या- दिनोक्तैः बाहुल्येन पूर्वमनुक्तैः शन्दैरयं संग्रहः क्रियत इति शेषः । इद्दा- सिन्संग्रहवर्गे लिजमुनयेद्हेत् । कथमित्याकाङ्क्षायां संकीर्णवदिति । यथा संकीर्णवर्गे प्रकृत्याभिरुन्नेयं तथात्राप्युञ्जयेत् । तत्र प्रकृत्यर्थेन यथा । अर्धर्चाः पुंसि चेति । प्रत्ययार्थेन गथा । त्रियां क्तिन् । प्रकृतिप्रत्ययार्था- चैरित्यायशब्दात्कियाविशेषणानां नपुंसकत्वं एकलं च यथा । शोमन पचतीत्यादि ॥ १ ॥ सन्मादिकतद्वितसमासजविषयं पूर्वोक्तशब्दलिनादन्य- लिङ्गं लिङ्गशेष: तस्स विधिः व्यापी खनियस्य व्यापको भवति । प्रामुक्कै रिहोक्तैम विशेषविधिभिः न बाधितः स्यात् तर्फेव व्यापी भवेदित्यर्थः । एतेनाम लिङ्गविशेषविधेरुत्सर्गभूतस्य स्वर्गादिवर्मा अपवादा बेदितव्याः | तत्र प्रागुकानां विशेषाणां पुनरुक्रिदोषसास्तरमाण न पुनसिंह विधानम् । तथा हि । स्वर्गपर्याय इह पुंसि वक्ष्यते । तस्य घोदिवो द्वे किया क्लीने त्रिविष्टपमिति पूर्वोक्तमपणादः । नीप्रभृतीनां तुः कृतः फर्सरीत्यादिना बक्ष्येते । यद्यपि पूर्वलिङ्गमुक्तं तथाप्यमासमापणार्थतमा लिङ्गानुशासनमिहाधि प्रधानमेव । विगामित्यधिकारोऽयं मसीशब्दपर्यन्तं शेयः । ईदूतौ ईकारोकारी बिरामौ अबसानको यस तदीदूद्धिसमं तच तदेकाच ईङ्गिरामैकाम् । ईदन्तमूदन्तं वा यदेकखरं शब्दरूपं तत्वियामित्यर्थः । यथा । श्रीः श्रीः । नमतीति नीरित्यादौ कृतः कर्तरीति भाभितत्वाद्वाच्यलिङ्गत्वम् । मोनि- र्भगं तत्सहितानां प्राणिनां नाम लियास् | यथा | माता दुहिता धेनुरित्यादि । दारभन्दादौ तु दाराः पुंभूझीति बाधकं प्रागुलम् | कलनशब्दस कलजं श्रोणिमार्ययोरिति क्लीमपाठो बाघकः । एक्युमेयमन्यत्रापि ॥ २ ॥ विधु- दादिहीपर्यन्तानां अष्टानां यत्राम तल्लियाम् । यथा । विद्युत् तडित् रात्रिः रजनी बडी व्रततिः बीस्त् वीणा विपीत्यादि । "बीणादिग्सून- दीपियामिति पाठः कचित्" । अदन्तैर्मूलादिशन्दैर्य एकार्थ: समाहा- Diglized by Google ३५६ ५] तृतीयं काण्ड अदन्तैर्द्विगुरेकार्थो न स पात्रयुगादिभिः ॥ ३ ॥ तल् वृन्दे येनिकट्यत्रा वैरमैथुनिकादिन् || स्त्रीभावादावनितिण्ण्युलणण्यम्युजिअङ्गिशाः ३५७ ॥४॥ रार्थो द्विगुसमासः स स्त्रियां स्यात् । क्या । पञ्चानां मूलानां समाहारः पश्च- मूली । एवं त्रिलोकी पडघ्यायीत्यादि । अदन्तैरिति किम् । पश्चानां कुमा- रीणां समाहारः पञ्चकुमारि । पञ्चराजमित्यादौ टचि अदन्तत्वे सत्यपि पात्रा- दित्वाभपुंसकत्वमित्येके । एकार्थ इति किम् । पञ्चसु कपालेषु संस्कृतः पुरो- डाशः पञ्चकपालः । नः सः इति । पात्रयुगापुचरपदैः अदन्तैः एकार्यो विगुः स्त्रियां न स्यात् । यथा | पञ्चपात्रम् | चतुर्युगम् । त्रिभुवनम् ॥ ३ ॥ तल प्रत्ययः लियां स तु भावाद्यर्थे विहितः । तत्र भावे यथा । शुलता । कर्मणि आणता । समूह ग्रामता | स्वार्थे देवता | इन्द इति । वृन्दे समूहे य इनि कव्य त्र एते चत्वारः प्रत्ययाः खियाम् । यथा । पाशादिभ्यो यः । पाशानां समूहा पाश्या । वात्या । खलादिभ्य इनिः । खलिनी पचिनी । स्थादिभ्यः कव्यच् । रथकव्या । एवं गोत्रा | वृन्दे किम् । मुखे भो मुख्यः । दण्डोs- स्वस्य दण्डी | वैरेति । मिथुनत्य कर्म मैथुमिका । गैरमैथुनादौ च यो बुन्- त्वयः त खियाम् । “हादुम्वैरमैथुनिकयोः” इति पाणिनिसूत्रात् । तत्र बैरे विरोधार्थ बथा। अश्वमहियिका । अश्वमहिषस्येद बैरमित्यर्थः । एवं काको- लूकिका | मैथुनिकाय यथा । अत्रिभरद्वाजिका । अत्रिभरद्वाजयोरियं मैथु- निका । विवाहरूपसंचम्न इत्यर्थः । एवं कुत्सम इशिका च तयोमैयुनिका इत्सवृशिकिका । " बुन्ब्रहणं बुज उपलक्षणम् । यथा काशिका गार्गिकया लाषते । कचित् वैरमैथुनिकादिवरिति पाठः " । आदिना बीप्सादौ बुनो ब्रहणम् । स्त्रियां भावादि: सीमावादिस्तस्मिन् | त्रियामित्यधिकृत्य भावादौ ये विहिताः प्रत्वया अनिक्तिमादयस्ते त्रियां स्युरित्यर्थः । अनिर्यथा । आक्रोशे नव्यनिः । अकरणिः अजीवनिः । क्तिन् मथा । कृतिः गतिः । ण्वुल यथा । प्रच्छर्दिका प्रवाहिका आसिका । गद् यथा । ध्यानकोशी । 'वुच् यथा । शाविका इक्षुमक्षिका । क्यप् यथा | व्रज्या इज्या | "सीमा- वादौ किम् । बदः सुपि क्यप् च । मृषोधं ब्रह्मभूयम्" । युच् यथा । कारणा आसना। इव्व् यथा । वापिः वासिः । कां कारिमका: । इस उपलक्षणा- र्थत्वादिण इक् थ । गथा । आजिः कृषिः । अङ् यथा | पचा त्रपा मिदा । निर्यथा । ग्लानि म्लानिः हानिः । शप्रत्यमो यथा । क्रिया इच्छा ॥ ४ ॥ Digitized by Google 1 4-6 सटीकामरकोशंस्य [ लिंगादिसंग्रहवर्गः उणादिषु निरूंरीच ङयाबूङन्तं चलं स्थिरम् || तत्क्रीडायां महरणं चेन्मौष्टा पालवा ण दिक् ॥ ५ ॥ घञो ञः सा क्रियाऽस्यां चेहाण्डपाता हि फाल्गुनी ॥ श्यैनम्पाता च मृगया तैलम्पाता स्वघेति दिक् ॥ ६ ॥ स्त्री स्यात्काचिन्मृणाल्यादिर्विवक्षाऽपचये यदि || ३५८ उणादिषु ये निः ऊः ईः एते त्रयः स्त्रियां स्युः । तत्र न्यन्तो गया । श्रेणिः "श्रोणि: द्रोणिः | उणादिष्यनिरिति पाठे अनिर्यथा । भरणिः धमनिः सरणिः” । ऊदन्तो यथा । चमूः कर्पूः | ईदन्तो यथा । तत्रीः । “तरीः” । ज्यन्तं आबन्तं ऊङन्तं च यथलं जङ्गमं स्थिरं स्थावरं वा तत् त्रियां स्यात् । जङ्गमं यथा । नारी शिवा ब्रह्मवधूः । स्थावरं गथा | कदली माला कर्कन्धूः । तच्छब्देनात्र मुध्यादिकं निर्दिश्यते । तेनावमर्थः | तन्मुष्टयादिकं ग्रहरणं यदि क्रीडायां वर्तते तर्हि तस्मिन्नर्ये विहितो गप्रत्ययः स्त्रियाम् । “तदस्यां प्रहरण- मिति क्रीडायां णः” इति सूत्रात् । दिगित्यनेनोक्सोदाहरणोद्देशः । तेन दाण्डा मौसलेति चोदाइर्तव्यम् । प्रहरणमस्यां क्रीडायां मौष्टा । पाल्लबः प्रह- रणमस्यां क्रीडायां पालवा ॥ ५ ॥ सा वञन्तवाच्या । दण्डपातादिक्रियाऽस्यां फाल्गुन्यादिकायामित्यर्थे घमन्ताविहितो यो अप्रत्ययः स त्रियां स्यात् । “घाः साऽस्यां क्रियेति अः” इति सूत्रात् । उदाहरति । दण्डपातोऽस्यां फाल्गुन्यां दाण्डापाता फाल्गुनी । एवं श्येनपातोऽस्सां श्यैनम्पाता मृगया । तिलपातोऽस्यां स्वभाक्रियायां तैलम्पाता । श्येनतिलस्येति सुम् । “पितृदाने स्वधामतम्" इत्यमर- माला | वररुचिना तु स्वभा क्रिया प्रवेणीति त्रीलिङ्गतोक्ता | इतिशब्देन मुस- लपातोऽस्यां मौसलपाता भूमिरित्यादिसिद्धिः । कचिद्देशे फाल्गुनपौर्णमास्यां दण्डपातेन क्रीडा भवतीति । दिगित्यनेन दाण्डपातादिकं उदाहरणमिति सूचि- तम् || ६ || यदि अपचयेऽल्पत्वे विवक्षा बलुमिच्छा साचाहिं मृणाल्या- दयः सीलिङ्गाः स्युः । यथा । अल्पं मृणालं मृणाली । आदिशब्दायथा । इस्वो वंशो वंशी । गौरादित्वात् ङीष् । एवं कुम्भीप्रणालीछत्री पटीतटीमठी- त्यादयः । हूस्वार्थे कन्प्रत्ययः स्त्रियाम् । यथा पेटिका । काचिदिति किम् । अल्पो वृक्षो वृक्षक इत्यादि न लियाम् । अथ व्याबूङन्तमित्यादिनोतलिङ्गा- नामपि केषांचिनाम्नां सुखेन लिङ्गज्ञानाय पृथक् पाठं कान्तादिक्रमेणाह | लङ्केति । लङ्का राक्षसपुरी | शेफालिका पुष्पभेद: वृक्षभेद । “स तु Diglized by Google T 7-9 तृतीयं काण्डम्. लङ्का शेफालिका टीका घातकी पञ्जिकाऽऽढकी ॥ ७ ॥ सिधका सारिका हिका प्राचिकोल्का पिपीलिका ॥ तिन्दुकी कणिका भङ्गिः सुरङ्गासूचिमाढयः ॥ ८ ॥ पिच्छावितण्डाकाकिण्यश्चूर्णिः शाणी दुणी दरत् ।। सातिः कन्या तथाऽऽसन्दी नाभी राजसभापि च ॥ ९ ॥ निर्गुण्डी इति प्रसिद्ध: " | टीका विषमपदव्याख्या | धातकी वृक्षमेद: "घायटी इति प्रसिद्धा" । पञ्जिका निःशेषपदव्याख्या । आढकी तुबरी ‘तूर इति प्रसिद्धा ” ॥ ७ ॥ सित्रका वृक्षभेदः । सारिका पक्षिभेदः “साळुंकी इति प्रसिद्धा " । हिका खरभेदः "ऊर्ध्ववातप्रवृचौ शब्दवि- शेषः उचकी इति प्रसिद्धः " । प्राधिका वनमक्षिका । “पक्षिमेद इति स्वामी" । उसका तेजःपुञ्जः । पिपीलिका कीटमेद: मुंगी इति प्रसिद्धा । शनैर्याति पिपीलिक इति पुंस्त्वमपीतिः खामी " । तिन्दुकी वृक्षभेद: "शु- रणी इति प्रसिद्धा " । कणिका परमाणुः | भङ्गिः कौटिल्यमेदः । “विच्छि- तिर्वा । ब्याजच्छलनिभे भवैिदर्भीतनमीलिका" इति रभसः । सुरङ्गा विव- रमेद: “सुरंग इति ख्यातः " । सूचिर्ण्यघनी । “ली सूचिनृत्यमेदे च व्यष- नीशिखयोरपि " इति रखकोशः । “माढि: पत्रशिरा " | "माढिदैन्यं पत्रशिरा" इति हैमः ॥ ८॥ पिच्छा । “शाल्मलिनिर्यासः मक्कादिमण्डम | पिच्छा शाल्मा- लिवेटके । “पक्किपूगछटाकोशमण्येष्यश्वपदामये । मोचायां पिच्छले" इति हैम: । वितण्डा बादमेद: । काकिणी पणचतुर्थाशः । “काकिणी पणतु- यशे मानदण्डे च दृश्यते । कृष्णलैकवराट्योः स्यादुन्मानस्यांशकेऽपि च " इति मेदिनी । रभसस्तु नान्तेष्वप्याह । पणोदमानदण्डानां तुर्योशेऽपि च काकि नीति । आढकस्य पश्चाशत्तमो भाग उदमानम् । उक्तं च गणितावल्पाम् । "कुल्या सादष्टमिणैद्रोणपादेन चाढकः । अतोऽर्धशतिको भाग उदमान- मुदतम्" इति । चूर्णि: चूर्णिका | शाणी शेणपटविशेषः । “निकष इति स्वामी " । दुणी कर्णजलौका । “हुणी कूर्म्या जलद्रोण्याम्" इति हैमः । दरत् म्लेच्छजाति | सातिर्दानावसानयोः | कन्या प्रावरणान्तरम् । मृन्मयभित्तौ च तथा प्रावरणान्तरे " इति मेदिनी । आसन्दी आसनमेद: "बेत्रासनमिति प्रसिद्धम् " | अङ्गविशेषो नामिः । राज्ञां समेति तत्पुरुषः । समाराजेत्यत्र राजपर्यायस्यैवेन्यते इत्युक्तम् । तेन राजशन्दपूर्वकसमान्ततरपु- रुपे क्लीनत्यस्य निषेधात् स्त्रीत्वम् ॥ ९ ॥ शहरी वाद्यभेदः । “शलरी शञ्चरी Digized by Google i , 9-10 ३६० सटीकामरकोशस्य [ लिंगादिसंग्रहवर्गः झल्लरी चर्चरी पारी होरा लट्वा च सिध्मला || लाक्षा लिक्षा च मण्डूषा गृअसी चमसी मसी ॥ १० ॥ || इति स्त्रीलिङ्गसंग्रहः || पुंस्त्वे सभेदानुचराः सपर्यायाः सुरासुराः ।। व द्वे हुरुके बालचक्रके” इति मेदिनी । चर्चरी करशब्द: हर्वक्रीडा वा । "चर्चरी गीतभेदे च केशमिस्करशन्दयोः” इति कोशान्तरम् | पारी हस्ति- पादरज्छुः । “पारी पूरापरागयोः । पाभ्यां कर्पूरिकायां च पादबन्धे व इस्तिनाम्” इति हैमः । होरा लमार्थम् । “होरा तुलने राश्यर्द्धे शाखरेखा- प्रमेवयोः" इति हैमः | लढा आमचटकः । “लवा करजभेदे खात्फले वाद्ये खगान्तरे " इति मेदिनी । “सिध्मला मत्स्यविकृती" इति मेदिनी । सिध्मला "कमीने स्त्री त्रिलियां तु किलासिनी" इति त्रिकाण्डशेषः । लाक्षा जतु | लिखा यूकाण्डम् | गण्डूषा जलादिना सुखपूरणम् । पुंस्यपि । “गण्डूषो मुख- पूर्वी स्याद्रजहस्ताकुलाबपि । प्रसृत्या प्रमिसेऽपि स्यात्" इति हैमः । “उभवना- मिस्तु गण्डूषा नापि मुखपूर्तिः" इति बोपालितः । गृध्रसी वातरोगमेवः । स तु उरुसन्धौ भवति । चमसी यज्ञपात्रमेदः । “प्रणीतेति प्रसिद्धा " । माषपि- टपोलिकाविशेष इति वैद्यकग्रन्थे । “चमसो यक्षपात्रस मेदेखी पिष्टके सिया- म्" इति मेदिनी । मसी कज्जलम् । “मेला मसी जलं पत्राञ्जनं च स्वान्मसिई- योः” इति त्रिकाण्डशेषः ॥ १० ॥ इति स्त्रीलिङ्गसंग्रहः ॥ अथ पुलिङ्गसंग्रहः ॥ पुस्ले इति पतग्रहशब्दपर्यन्तमधिकारः । भेदास्तुषितसाध्यादयः । अनुचराः सुमन्दादयः तैः सहिताः सुरासुराः देवदैत्याः पर्यायैः सह पुंसि | सुरपर्वागा यथा । अमरा निर्जरा देवा मरुत इत्यादयः । तद्भेदा यथा । तुषिताः साध्याः। इन्द्रो मरुत्वान्मघवा | सूरसूर्यार्यमा | हाहा हूहूः | तुम्पुरुरित्यादिः । अनुचरा यथा । विष्णोरनुचरा जयविजयप्रभृतयः | रुद्रानुचरा नन्दिकेश्वरादयः । एवं असुरपर्याया दैत्या दानवा इत्यादयः । तद्भेदा बलिनसच्यादयः । असु- रानुचरा: कूश्माण्डमुण्डादयः । एवमुन्भेयं सर्वत्र । एतेषामपि दैवतानि पुंसि वा देवताः त्रियामित्यादिषाधकं सारविष्यति । जनाधिता इति वक्ष्य- माणेन । स्वर्गादयश्रोनविंशतिः सभेदाः सपर्यायाम पुंसि स्युः | स्वर्मप- यो यथा । वर्गो नाकसिदिव इत्यादि । योदियों द्वेलियां लीने Dightized by Google i 1 11-12 तृतीयं काण्डम्. स्वर्गयागाद्विमेघाधिकालासिशरारयः ॥ ११ ॥ करगण्डोष्ठदोर्दन्तकण्ठकेशनखखनाः । अहाहान्ताः श्वेडभेदा रात्रान्ताः प्रागसंख्यकाः ॥ १२ ॥ श्रीवेष्टांद्याच निर्यासा असन्नन्ता अबाधिताः || ३६१ . । त्रिविष्टपमिति बाथकं बलवचरं तद्विना पुंस्त्वम् । बागो महः । ऋतु: | सन्जेदा अभिष्टोमादयः । इष्टपादेर्बाधितत्वं वक्ष्यति । अद्रिः गिरिः पर्वतः । तद्भेदा मेरुसझादयः । एषां मध्येऽववादः चेदुक्त शैलवर्गे :| मेषो भन. इत्यादि पर्यायः । भेदः पुष्करावर्तादिः । अअस तु अञं मेष इति लीपपाठो बाधकः । अब्धिः समुद्र इत्यादयः समुद्रपर्यायाः || क्षीरोदादिभेदः । | खत्यादि पर्यायः । बटादिर्भेदः । अत्रापि कचिद्रपमेदाहिना पाटलाशिक्षपादौ अपवादा उक्ताः । कालो दिष्टः समग | एवं पर्यायः । मासादयो भेदाः । असिः खः । नन्दकादयो भेदाः । “ईल्मादौ बाघः " असे बाणः । भेदो माराचादिः । इषुईयोरिति विशेषो दर्शितः । अरिः बजुः । मेद आतताय्यादिः ॥ ११ ॥ करो राजनासमागो रश्मिः पाणिश्र | दीवित्वादीनां तु पुंस्त्वं बाधितम् | गण्डः कपोलः । ओष्ठो दन्तच्छदः । दश- नक्तमादि तु रूपभेदात् बाधितम् । दोः प्रवेष्टः । भुजबाडोस्तु इयोरिति विशेषः । दन्तो रदः । दन्तस्वाने दण्ड इत्यपि पाठः कण्डो गलः । “समीपग- लभेदेषु कण्ठै त्रिड विदुर्बुवाः " इति शाश्वतः । केशः कचः | नखः करहः । नखोलीत्यादिना बाक्तिम् । स्तनः कुन्धः । एते यथासंभवं सभेदपर्यायाः पुंसि | अहः अहम एतदन्ताः पुंसि स्युः । यथा | अहः पूर्व पूर्वाह्नः । “अहः अपर अपराह्न । द्वे अहनी समाहते व्यहः । क्ष्वेडमेदा विषविशेषाः पुंस्त्वे स्युः । यथा । सौराष्ट्रिकः । अत्र गरलं विषं पुति लीषे च । काकोल इत्यादि नाभितम् | रात्रान्ता इति समासान्तस्यैकदेशानुकरणम् । एक्युचर- त्रापि | रात्रशब्दोऽन्ते येषां से यदि प्राक् असंख्यावाचकशब्दरहितासहि पुसि। क्या । अहम रात्रिबाहोरात्रः सर्वरात्रः पूर्वरात्रः अपररात्रः । प्राणसं- ख्वका इति किम् । परात्रम् | गणरात्रम् | पुण्यरात्र खार्मर्यादिपाठात् लीषत्वं च ॥ १२ ॥ श्रीवेष्टादमो मे निर्यासाः द्रवसारवाचकारते पुंसि स्युः । श्रीबेटः सरलः । “श्रीपिष्टः इति कचित्पाठः” । आधेन श्रीवासङ्घकचूपा- दयः । चकारागुग्गुलुसिडकादयः । अम् च अन् तावन्तौ येषां से असन्ताः Diglized by Google " 13--114 सटीकामरकोशस्य [लिंगादिसंग्रहवर्ग: कशेरुजतुवस्तूनि हित्वा तुरुविरामकाः ॥ १३ ॥ कषणभमरोपान्ता यवदन्ता अमी अथ | पथनयसटोपान्ता गोत्राख्याश्चरणाह्वयाः ॥ १४ ॥ व्यच्कमसिसुसअन्तमित्यादिना वक्ष्यमाणेन अप्सर आदीनां पूर्वोक्तेन च बाघके- नाबाघितात्पुंसि स्युस्तत्र असन्ता यथा । अङ्गिराः बेघाः चन्द्रमाः । अनन्ता यथा । कृष्णवर्त्मा मघवा । अबाधिता इति किम् । इदं वयः । इदं लोम | तुम रुम तुरू तौ विरामे येषां ते तुरुविरामकाः । कशेरुजतुवस्तूनि हित्वा तुशम्दान्ताब रुशम्दान्ताच पुंसि स्युरित्यर्थः । यथा । हेतुः सेतुः धातुः मन्तुस्तन्तुरि- त्यादि । कुरुः मेरुः किंशारुरित्यादि । कसेर्वायुपलक्षणं दारुश्मथुप्रभृतीनाम् । तत्र कसेरु अस्थिविशेषः । तृणविशेषो वा । जतु लाक्षा ॥ १३ ॥ कषणादयः षड्वर्णा उपान्ते अन्त्यसमीपे येषां ते तथा । यदीति । यदि एते कादिवर्णपद्- कोपान्ता अदन्ताः स्युस्तर्हि पुंसि भवन्ति । यथा । अङ्कः लोकः स्फटिकः । शुल्कवल्कादि तु बाधितं पूर्वम् । ओषप्लोषमाषप्रादयः षोपान्ताः । वर्षाद- यस्तु पूर्व बाधिताः । पाषाणगुणकिरणादयो गोपान्ताः । विषाणादि बाधि- तम् । कौस्तुभदर्भशलभादिर्भोपान्तः । कुसुम्भादि बाधितम् । होमग्रामगुल्म- व्यामादयो मोपान्ताः । पद्मादेर्वा पुंसीत्यादिना बाधितत्वम् । शर्शरसीकरसी- रप्रभृतिः रोपान्तः । अजिरादेर्वाधः । पकारादिवर्णषट्कोपान्ता अबाधिताचे- त्पुंसि स्युः । अत्र यद्यदन्ता इति पूर्वोक्तं न संबध्यते । अयादित्वात् । पका- रोपान्ता यथा | यूपवाष्पकलापादयः । कुतपादिर्वाधितः । थकारोपान्ता बेप- थुरोमन्थादयः । नोपान्ता इनघनमान्वादयः । वनादिस्तु बाधितः । योपान्ता आयव्ययजायुतन्तुवायादयः । मृगयादिस्तु बाधितः । सोपान्ता रसहासादयः । बिसादिर्बाधितः । टोपान्ताः पटादयः । किरीटादेर्बाधकमुक्तम् गोत्रेति । गोत्रं वंशः तसिभाख्या संज्ञा येषां ते गोत्राख्या ऋषिसंज्ञका: गोत्रस्यादि- पुरुषाः ये प्रवराध्यायपठिताः येऽप्यन्ये अपत्यप्रत्ययं बिना गोत्रवावित्वेन लोके प्रसिद्धास्ते पुंसि स्युः । यथा । भरद्वाजः गोत्रमस्साकम् । एवं कश्यपव- त्सप्रभृतयः । चरणस्य वेदशाखाया आया: संज्ञाः पुंसि स्युः । यथा | कठः बड़च इत्यादि ॥ १४ ॥ नाम्नि संज्ञायां अकर्तरि चकारके भावमात्रे च विहिता- स्ते घनादयः सप्त प्रत्ययाः पुंसि स्युः | भावे चेति चकारादसंज्ञायां च घम् गृहीतः । घञन्ता यथा । प्रास्यत इति प्रासः । बिदन्ति अनेन वेदः । प्रपतत्य- सात्मपातः । भावः माष: पाक: त्यागः | अचू यथा । जयः चयः नमः । Diglized by Google तृतीयं काण्डम्. नाम्न्यकर्तरि भावे च घञजबनणघाथुचः || ल्युः कर्तरीमनिज्भावे को घोः किः प्रादितोऽन्यतः ॥१५॥ बन्देऽश्ववडवाव श्ववडवा न समाहते ॥ कान्तः सूर्येन्दुपर्यायपूर्वोऽयःपूर्वकोऽपि च ॥ १६ ॥ वटकश्चानुवाकश्च रल्लकच कुंडङ्गकः || ३६३ अप् यथा । कर गरः लव: प्लव: । नकु यथा | यज्ञः प्रश्नः । “याओत्यत्र तु पुंस्त्वं बाधितम् । नङ उपलक्षणार्थत्वात् । खपो नन् । स्वप्नः । स्वतः संवेश इत्यपीति वा पुंस्त्वसिद्धिर्योध्या "। णप्रत्ययो गथा । न्यादः । घप्र- त्ययो यथा । उरश्छदः । अथुन्च् यथा । वेपथुः । ल्युरिति । कर्तरि नन्द्या- दिल्युः पुंसि स्यात् । यथा | नन्दनः रमणः मधुसूदनः । भाषे पृथ्वादिभ्यो य इमनिच् स पुंसि स्यात् । यथा । पृथोर्भावः प्रथिमा महिमा । भाव इति किम् । वृणोतीति वरिमा पृथ्वी । अत्र भावे इति शब्दो देहलीदीपन्यायेन पूर्वत्र परत्र च संबध्यते । मावे को यथा । “आखूत्थः प्रस्थः" । प्रादितः अन्यतम परो यो घुसंज्ञो धातुतसाद्विहितः किप्रत्ययः पुंसि स्यात् । दाप्दैपौ बिना दारूपो धारूपश्च धातुर्घुसंज्ञकः । प्रादितो यथा । प्रधिः निधिः आदिः । अन्यतो यथा । जलधिः इषुधेस्तु द्वयोरिति बाघितत्वम् ॥ १५ ॥ इन्द्वे समा- हारादन्यत्र द्वन्द्वसमासेऽश्ववडवौ पुंसि | स्वयमेवोदाहरति । अश्वाथ वडवा- श्राश्ववडवाः । एवमश्ववडवान् । अश्ववडवैरित्यादिप्रयोगः । समाहारे त्वचव- डवमिति क्लीबम् । सूर्यचन्द्रपर्यायपूर्वकः कान्तशब्दः पुंसि । यथा । सूर्यकान्तः अर्ककान्तः चन्द्रकान्तः इन्दुकान्तः सोमकान्तः । अयोषाचकपूर्वकोऽपि कान्तः पुंसि । यथा । अयस्कान्तः लोहकान्तः ॥१६॥ इदानीं पुलिङ्गविशेषपर्यन्तमनु- क्तानां कान्तादिक्रममनतिक्रम्याह | षटक:: पिष्टकमेदः । अनुबाको बेदाव- यवः | रल्लकः कम्बलः | कुडनको वृक्षलतागहनम् । “क्कुटङ्गक इत्यपि " | पुको बाणावयवः । न्यूः सामवेदे निपातित ओङ्कारः । न्युक्त इति इखो- कारोऽपि । “न्यूहः सम्यानोशे च सान्नः पद्मवणेऽपि च” इति मेदिनी । समुद्रः संपुटकः । बिटो धूर्तः । “बिटो द्रौ लबणे पित्रे मूषिके खदिरेऽपि च " इति मेदिनी । षट्टः काष्ठादिरचित आसनविशेषः । “पहचतुष्पथे पीठे राजादे शासनान्तरे । व्रणादिषन्धने पेषाश्मनि" इति हैमः। घटस्तुला । “घटो दिव्ये तुलायां खाइटी चीरे च वाससे" इति मेदिनी । अन्धकृपादयः खटाः । by Digitized Google • 17-19 सटीकासरकोचालय [ लिंगादिसंग्रहवर्ग: पुढो न्यूकः समुद्रश्य विटपट्टघटाः खटाः ॥ १७ ॥ कोट्टारघट्टहट्टाच पिण्डगोण्डपिचण्डवत् || गडः करण्डो लगुडो वरण्डच किणो पुणः ॥ १८ ॥ हतिसीमन्तहरितो रोमन्थोद्गीयबुहुदाः ॥ कासमोऽर्बुदः कुन्दः फेनस्तूपौ सयूपकौ ॥ १९ ॥ "खटस्तुणे कफे। टक्केऽन्धकूपे प्रहारे " इति हैमः ॥ १७ ॥ कोट्टो दुर्गप्पुरम् । अरषट्टः कूपभेदः । “अरैथक्रावयवसदृशैः काष्ठविशेषैर्घव्यते रच्यते सोऽर- षट्टः । राहाट इति प्रसिद्ध इत्यन्ये" | कस्यचिन्मते टकारान्तेष्वपि मट्टग्राम इति न्यायेन रेफान्तोऽपि कोहार इति व्यक्षरो निबद्ध | " कोट्टारो नगरे कूपे पुष्करिण्याथ पाटके" इति मेदिनी । घट्टः घाट इति प्रसिद्धः । हट्टः क्रय- विक्रयस्थानम् । पिण्डो मृदादिसंघातः । गोण्डो नाभि: । "गोण्ड: पामरजातौ च वृद्धनाभौ च संमते" इति रुद्रः । पिचण्ड उदरम् । पिचिण्ड इत्यपि । “शस्ते पिचिण्ड उदरे पशोरवयवे पुमान्” इति मेदिनी । पिचण्डवत् गादयोऽपि पुंसि स्युरिति वता निर्दिश्यते । गडुर्गलगण्डः । “गडुः पृष्ठगुडे" इति विश्वः । करण्डी शादिकृत माण्डभेद । “करण्डो मधुकोशासिकारण्डेषु दलात" इति हैमः । लजुडो वंशादिदण्डः । बरण्डो मुखरोगः । “वरण्डो वदनव्यथा | अन्त- सवेबिसंधौ च " इति हैमः । किणो मांसप्रन्थिभेदः । स तु खनित्रदण्डादिसंघ- र्षमात्करतलादौ स्पष्टः । “व्रणर्ज चिहं च किण: " । घुणः काष्ठकमिः । 'घुण: स्वास्काष्ठवेधकः" इति रतकोशः ॥ १८ ॥ हतिः चर्मपुटकः । 'इतिश्चर्मपुटे मत्स्खे ना" इति मेदिनी । सीमन्तः केशवेशः । हरित्पालाशवर्णः । "हरिदिशि स्त्रियां पुंसि हयवर्णविशेषयोः । अस्त्रियां स्यात्तृणे च" इति मेदिनी । रोमन्थः पशूनां चर्वितचर्षणम् | उद्गीथः सामभेदः । “उद्गीथः प्रवणः सामवे- दध्वनिः" इत्यरुणः । बुहुदो जलविकारः । कासमर्दो गुल्मभेद: " । अर्बुदो दशकोटमः । "अर्बुदो मांसकीले स्वात्परुषे दशकोटिषु" इति मेदिनी । अर्दनिरिति पाठे अर्दनिरभिः । कुन्दः शिल्पभाण्डम् । “कुन्दोऽच्युते मिघौ । चक्रौच माध्ये च" इति हैमः । फेनो जलविकारः । स्तूपो वटकादिः । एतौ यूपच । “ धूप इत्यपि ” ॥ १९ ॥ आतपः सूर्यालोकः । क्षत्रिये नाभिः । 44 66 Digitized by Google A . तृतीयं काण्डम्.. आतपः क्षत्रिये नाभिः कुणपक्षुरकेदराः ॥ परॲरभचुकाश्च गोलहिङलपुद्गलाः ॥ २० ॥ बेतालभल्लमल्लाश्च पुरोडाशोऽपि पट्टिशः ॥ कुल्माषो रभसञ्चैव सकटाहः पतग्रहः ॥ २१ ॥ ॥ इति पुल्लिङ्गशेषः ॥ . डिहीनेऽन्यच खारण्यपर्णश्चअहिमोदकम् ।। ३६५ -19-21 क्षत्रियवाची नामिशब्दः पुंसीत्यर्थः । कुणः शवभेदः । "कुणः प्रतिगन्धौ शवेऽपि च" इति मेदिनी । क्षुरो बपनशलम् । “सुर:खाच्छेदनद्रव्ये कोकि- लाखे च गोक्षुरे" इति मेदिनी। केदरो व्यवहारपदार्थः । पूरी जलप्रवाहः । "पूरः स्वादम्भसां वृद्धौ व्रणसंशुद्धिखाययोः" इति हैमः । क्षुरमो बाणभेदः । 'खुरम इति कबर्गद्वितीयादिरपि " । चुक्रः शाकभेदः । “युक्रस्त्वम्लेऽम्ल- वेतसे” इति हैमः । गोलो वर्तुलपिण्डः । हिङ्गुलो रागद्रव्यमेदः । हीरे चोको वैश्यवर्गे। “हिङ्गुलो वर्णकद्रव्ये ना भण्टाक्यां तुहिङ्गुली" इति मेदिनी । “हिङ्गुलुः सातु हिङ्गुलम्" इति मुकुट | पुद्गलः आत्मा । “पुलः सुन्दराकारे चित्र पुंखा- स्मदेहयोः” इति मेदिनी ॥ २० ॥ बेतालो भूताधिष्ठितशयः। “भल्लः सांसि मछुकः" इति मेदिनी | मल्हो बाहुबुद्धकुशलः । पुरोडाशो हविर्भेदः । “पुरो- डोहनियमां पिष्टकस्य च । रसे सोमलताबाग दुवशेषे च कीर्तितः इति विश्वः । पहिशोऽजमेद: । “पहिस इति दम्स्यसान्त इति मुकुटः" । इल्मापोऽर्धखिनो यवः इत्सितमाषो वा । “हरमा काझिके बारके हुमान्" इति मेदिनी | रमसः इर्षः । “रमसो हर्षवेगयोः” इति विश्वः । सकटाह कटाहसहितः कटाइशन्दश्र पुंसीत्यर्थः । कटाहो बटकादिपाकपात्रम् | " फटाहो घृततैलादिपाकपात्रेऽपि कर्परे । कटाहः कूर्मपृष्ठे च खूपे च महिपीक्षियौ" इति बिश्वः । “फटाहः कूर्मकर्परे । द्वीपख च प्रभेदे च " इति मेदिनी । सनिष्ठी- बताम्बूलादिचर्वणनिक्षेपपात्रं पतग्रहः ॥ २१ ॥ इति पुलिशेषः || हिंदीबे द्वाभ्यां सीपुंसाम्यां हीने नपुंसके । अधिकारोऽयमाबाडिकात् । लोकडवे प्राधान्वेन निर्दिष्टा खादिशब्दपत्रिंशतिः पर्यायैः सह क्लीषे । अत्रान्यदिति वाभिचात् पदम्यचदेव लीमिति सामधानार्थयुक्तम् । चकाराद्वजावरणादि- Digitized by Google ₁ 22-23 सटीकामरकोशस्प. [ लिंगादिसंग्रहवर्ग: शीतोष्णमांसरुघिरमुखाक्षिद्रविणं बलम् || २२ || फलहेमशुल्बलोहसुखदुःखशुभाशुभम् || जलपुष्पाणि लवणं व्यञ्जनान्यनुलेपनम् ।। २३ ।। कोव्याः शतादिसंख्याऽन्या वा लक्षा नियुतं च तत् ॥ संग्रहः । खमिन्द्रियं व्योम च । तद्यथा । छिद्रं नमः वियत् इत्यादि । अरण्यं विपिनं काननमित्यादि । पर्ण पत्रं दलम् । “पर्णे पत्रे किंशुके च" इति मेदिनी । भ्रं तु पातालमित्यादि । हिमं तु प्रालेयमित्यादि । “हिमं तुषारमलयोन- वयोः स्यानपुंसकम्” इति मेदिनी । उदकं तु जलं नीरम् । शीतं शीतलमि- त्यादि । उष्णं तिग्ममित्यादि । शीतोष्णं गुणे क्लीर्ष तइति त्रिषु । “शीतं हिमगुणे क्लीषं शीतलालसयोखिषु" इति मेदिनी । उष्णो ग्रीष्मे पुमान्दक्षाशी- तयोरन्यलिङ्गके " इति मेदिनी । मांस पिशितं तरसमित्यादि । रुधिरं शोणितं रक्तम् । “रुधिरोऽङ्गारके पुंसि क्लीनं तु कुङ्कुमासृजोः ” इति मेदिनी । मुख तु वदनं वक्त्रम् । “ मुखं निःसरणे वक्त्रे प्रारम्भोपाययोरपि । संध्यन्तरे नाट- कादेः शब्देऽपि च नपुंसकम्” इति मेदिनी । अक्षि तु नयनं नेत्रम् | द्रविणं वनमित्यादि । “दूषिणं काञ्चने घने । पराक्रमे बलेsपि स्यात् ” इति हैमः । बलशब्देन शक्तिसैन्यग्रहणम् । शक्तौ यथा । बलं शुष्मामेत्यादि । सैन्यं चक्रमित्यादि ॥ २२ ॥ फलं फलमात्रं कपित्थमित्यादि । “हलमित्यपि कचि- त्पाठ: " । हेम सुवर्णे कनकमित्यादि । शुल्ब ताम्रमित्यादि । “शुल्वं ताम्रे यज्ञकर्मण्याचारे जलसभिषौ” इति मेदिनी । लोहं कालायसमित्यादि । सुर्ख शर्म शातमित्यादि । दुःखं तु कृच्छ्र कष्टम् । शुभं कल्याणं कुशलमित्यादि । अशुभमकल्याणमित्यादि । जलपुष्पाणि | कुमुदकमलकडारोत्पलादीनि । लवणं सैन्धवमित्यादि । व्यञ्जनं तेमनं निष्ठानमित्यादि । “व्यञ्जनं श्मश्रुचिहयोः । तेम- नेऽवयवेऽकादौ” इति हैमः । व्यञ्जनविशेषाणामपि दघितक्रादीनां ग्रहणम् । अनुलेपनं कुङ्कुमादि । अत्र बाघितादन्यत् इति किम् । आकाशो विहाया धौः । अटवी अरण्यानीत्यादिकम् एवमन्यदप्यूसम् ॥ २३ || कोट्या अन्या कोटिशब्दं बिना या शतादिसंख्या सा लीषे स्यात् । लक्षशब्दो वा लीबे । पक्षे सियाम् । “लक्षा न पुंसि संख्यायां क्लीवं व्याजशरव्ययोः" इति मेदिनी । तदिति लक्षस्य पर्याया नियुतमित्यर्थः । उदाहरणं च । नियुर्त शर्त सहरूम- युतमित्यादि । “शतं सहस्रमयुतं नियुतं प्रयुतं मतम् स्त्री कोटिरर्बुदमिति Digtized by Google तृतीयं काण्डम्. यन्कमसिसुसन्नन्तं यदनान्तमकर्तरि ॥ २४ ॥ त्रान्तं सलोपत्रं शिष्टं रात्रं प्राक्संख्ययान्वितम् || पात्रायदन्तैरेकार्थो द्विगुर्लक्ष्यानुसारतः ॥ २५ ॥ दन्यैकत्वाव्ययीभावौ पथः संख्याव्ययात्परः ।। [५] ३६७ क्रमादशगुणोत्तरम्” इति रखकोशः । असन्तमिसन्तनुसन्तमन्नन्तं च यत् व्यकं द्विस्वरं तत् क्लीगे । असन्तं यथा । पयः मनः | इसन्तं यथा । सर्पिः ज्योतिः । उसन्तं यथा । वपुः यजुरित्यादि । अनन्तं यथा । चर्म शर्म सामेत्यादि । अने- नैन कीवस्ये सिद्धे परतो यन्मर्मशम्दोपादानं तदस्यानित्यत्वज्ञापनार्थम् । वेन "गुणान्धकारशोकेषु वमो राहौ पुमानयस्" इत्यायपि सिद्धस् | अकर्तरि कर्तुरन्यत्र बदनान्तं अनेत्यन्ते यस्य तत्लीबे । यथा । गमनम् । मरणम् | दानम् । करणम् । वरणम् | अकर्तरीति किम् | इध्मब्रशनः कुठारः । नन्दयतीति नन्दनः रमणः ॥ २४ ॥ त्रान्तं क्लीने यथा । पात्रं बहित्रं वज्रं गात्रमित्यादि । सकारी लकारो वा उपघा अन्त्यात्पूर्वी यस्य तत् सलोपघम् । सोपधं यथा | बिसम् | अन्धत- मसम् | लोपधं यथा । कुलं मूलमित्यादि । शिष्टमिति । यदवशिष्टं प्रागुक्ताद- न्यत् तच प्रागुक्तम् । यदबाधितं तदपि त्रान्तादिकं क्लीबे इत्यर्थः । शिष्ट- मिति किम् । पुत्रः वृ॒त्रः हंसः कंसः पनसः शिला कालः गलः | संख्यापूर्वी रात्रशब्दः क्लीषे ! “रात्राहाहाः पुंसि” इति पुंस्त्वप्राप्तेरपवादोऽयम् । “संख्यापूर्वी रात्रं लीबम्” इति वार्तिकं रात्राहाहा इत्यस्य बाधकम् । त्रिराजम् | पञ्चरात्रम् | संख्ययेति किम् । अर्धरात्रः मध्यरात्रः । पात्रादिभिरदन्तैरेकार्थी यो द्विगुः स क्लीषे | पञ्चरात्रम् | आदिना चतुर्युगम् । लक्ष्यानुसारतः शिष्टप्रयोगानुग- मेनेत्यर्थः । अनेन पञ्चमूली त्रिलोकीस्थादिरपवादः । एकार्थः किम् | पञ्चक- पालः पुरोडाशः । द्विगुरयं तद्धितार्थः ॥ २५ ॥ इन्द्वसमासस्यैकत्वं अव्ययी- भावभ क्लीबे । द्वन्द्वैक्यं यथा । पाणिपादम् । शिरोग्रीषम् । मार्दङ्गिकपाणनि- कम् । अव्ययीभावो यथा । अघिसि । उपगङ्गम् । संख्याया अव्ययाच परः पथः क्लीने | यथा । द्विपथम् | त्रयाणां पथां समाहारखिपथम् | चतुष्पथम् । अव्ययाद्यथा । विपथम् । कापथम् । संख्याव्ययादिति किम् । धर्मपथः । योग- पथः । पथ इति समासान्तानुकरणम् । समासे षष्ठीविभक्त्यन्तात्परा छाया लीबे । “छाया बाहुल्पे” इति पाणिनिसूत्रम् । सा चेहूनां संबन्धिनी तर्फेव सदुदाहरति । Digized by Google 24-25 20 सटीकामरकोशय [ लिंगादिसंग्रहवर्ग: षष्ठ्याश्छाया बहूनां वेदिच्छा संहतौ सभा ॥ २६ ॥ शालार्थापि पराराजामनुष्यार्थादराजकात् ॥ दासीसभं नृपसभं रक्षःसभमिमा दिशः ॥ २७ ॥ उपज्ञोपक्रमान्तश्च तदादित्वप्रकाशने || कोपज्ञकोपक्रमादिकन्थोशीनरनामसु ॥ २८ ॥ वीनां पक्षिणां छाया विच्छायमिति | इक्षुच्छायम् | बहूनामिति किम् | कुब्ध- छाया कृल्पञ्चायमिति वा । स्त्रियां तु वक्ष्यते । संहतौ समूहविषये समाशब्द: लीचे । अत्रापि षच्या इत्यनुवर्तते । यथा । दासीनां सभा दासीसमम् । स्त्रीसममित्यादि । संहताविति किम् | दासीनां समा दासीसमा दासीगृह- मित्यर्थः ॥ २६ ॥ शालार्था गृहार्था अपिशब्दात्संहत्य घ मा सभा सा अराजकात् राजशब्दवर्जितात् राजा मनुष्यार्थात् राजार्थात् राजपर्यायात् अमनुष्यार्थात् रक्षआदिशव्दालतात्परा चेतू कीड़े। शाला गृहं अर्थोऽ- भिषेषो यस्याः सा शालार्था । अराजकराजपर्यायात् यथा | इनसभम् । प्रभु- सभम् । अमनुष्यार्थाद्यथा | रक्षःसभम् । पिशाचसमम् । अराजकात्किम् । राज समा । “राजपर्यायग्रहणाचेह चन्द्रगुप्तसभा | राजविशेषोऽयम्" । पछ्या इति किस् । नृपतिविषये सभा नृपतिसभा । नृणां पतिर्यस्यां सा चासौ सभा चेति वा नृपतिसभा | अमनुष्यार्थादिति किम् । दासीसमा । दासीनां शालेत्यर्थ: । इमा दिश इति दासीसममित्यादीनि कमेण त्रीप्युदाहरणानी- त्यर्थः । तत्र दासीसभमित्यादि तुः संहतावित्यस्यैव । इतरे तु शालासंहति- साभारणे ॥ २७ ॥ तयोरुपक्षोपक्रमयोरादित्वं प्राथम्यं तस्य प्रकाशने द्योतने उपशान्त उपक्रमान्तथ समासः क्लीबे स्यात् । उदाहरणमाह | उपज्ञायत इत्यु- पक्षा । को ब्रह्मा तस्योपशा कोपर्श प्रजा । कस्योपक्रम: कोपक्रमं लोकः । प्रजापतिना प्रथमं सृष्टत्वासेनादाबुपज्ञाता प्रजेत्यर्थः । तदादित्वेति किम् । देव- दचोपशा | मृन्मयः प्रकारः । मृस्त्रकारस्थानेककारणत्वात् । देवदत्तेति सामा- न्यशब्देन च तदादित्वप्रतिपादनाभावे क्लीषत्वाभावः । एवं देवदत्तोपक्रमो रथः । अत्रापि पछ्या इत्यनुवर्तते । उशीनराणां नामसु मध्ये षष्ठयन्तात्परा कन्था क्लीगे। सौचमीनां कन्था सौक्षमिकन्थम् | उशीनरादन्यत्र दाक्षिकन्था । नामसु इति किम् । बीरणकन्या ॥ २८ ॥ चकार इत् अनुषन्धो यस स चित् । नम णम कम चिच Digized by Google i तृतीयं काण्डम्- भावे नणकचियोऽन्ये समूहे भावकर्मणोः ॥ अदन्तप्रत्ययाः पुण्यसुदिनाभ्यां त्वहः परः ॥ २९ ॥ क्रियाव्ययानां भेदकान्येकत्वेऽप्युक्थतोटके || चोचं पिच्छं गृहस्थूणं तिरीटं मर्म योजनम् ॥ ३० ॥ राजसूयं वाजपेयं गद्यपद्ये कृतौ कवेः ॥ ३६९ 28-37 नणकचितः । तेभ्योऽन्ये ये तव्यदादयोऽदन्ता धातुप्रत्ययाः मावे विहितास्ते लीबे । तत्र धातुप्रत्यया यथा | भवितव्यम् | भाव्यम् । सहितम् । भुक्तम् । नणकचिद्भ्योऽन्य इति किम् । प्रश्नः न्यादः आखूत्थः । वेपथुः | नणकेति धञ उपलक्षणम् । पाकः । भावे किम् । कर्तव्यो धर्मसंग्रहः । मृतो बैरी । समूहायें यथा | मिक्षाणां समूहो भैक्षम् । गार्मिंणम् । औपगवकम् । काकमित्यादि । भाषे अदन्ता यथा । गोर्भावः गोत्वम् । शुचेर्भावः शौचम् | कर्मणि यथा । शौक्लयम् । राज्ञः कर्म राज्यम् | चौर्यम् । तद्प्रत्ययस्य तु स्त्रीत्वमुक्तम् । पुण्य- सुदिनाभ्यां परो विहितसमासान्तोऽहन्शब्द: क्लीबे | पुण्यसुदिनाभ्यामहः क्लीबतेष्टेति वार्तिकेनेत्यर्थः । अहाहान्ता इति पुंस्त्वस्यापवादोऽयम् । पुण्याहम् । सुदिनाहम् । सुदिनशब्दः प्रशस्तार्थः ॥ २९ ॥ क्रियाणामव्ययानां च भेद- कानि विशेषणानि लीषे एकवचने च स्युः । क्रियाविशेषणं यथा । मन्दं पचति । सुखं तिष्ठन्ति योगिनः । सलील नृत्यति बाला । अव्ययविशेषणं यथा । रम्यं स्खः । सुखदं प्रातः । अथ कानिचित्कण्ठरवेणाह । उक्थं सामभेदः । तोटकं वृत्तमेदः रूपकमेदश | चोचमुपश्चुक्तफलावशिष्टं तालफलं वा । कदल्याः फलमिति कश्चित् । पिच्छं बईम् | गृहस्थूर्ण गेहस्तम्भः | तिरीटं वेष्टनम् । शिरोभूषणमिति केचित् । मर्म सन्धिस्थानम् । योजनं क्रोशचतुष्टयम् । “योजनं परमात्मनि । चतुष्क्रोश्यां च योगे च" इति मेदिनी ॥ ३० ॥ राजस्- यवाजपेये यागभेदौ । “राज्ञा लतात्मकः सोमः सूयतेऽत्र राजसूयम् । वाजं पैष्टी सुरा पेयमत्र वाजपेयम्” । कवेः कृतौ वर्तमानं गद्यं पदसमूह | पर्य श्लोकः । “पद्यं श्लोके पुमान् शुद्रे पद्या वर्त्मनि कीर्तिता" इति मेदिनी । कवेः कृताविति किम् । गद्या वाक् | पद्या पद्धतिः । माणिक्य रमभेद: । “मणिके मणिपुराख्ये नगरे भवं माणिक्यम्” । भाष्यं पदार्थविवृतिः । “सूत्रार्थो वर्ण्यते यत्र वाक्यैः सूत्रानुकारिभिः । स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदुः" इति । सिन्दूरं रक्तचूर्णभेदः । " सिन्दूरस्तरुमेदे खात्सिन्दूर रक्तचूर्णके । ४५ Digitized by Google 31.32 [ लिंगादिसंग्रहवर्ग: सटीकामरकोशस्य माणिक्यभाष्यसिन्दूरचीरचीवरपिञ्जरम् लोकायतं हरितालं विदलस्थालबाह्निकम् ।। ॥ ३१ ॥ इति नपुंसकसंग्रहः ।। पुन्नपुंसकयोः शेषोऽर्धर्चपिण्याककण्टकाः ॥ ३२ ॥ मोदकस्तण्डकष्टङ्कः शाटकः कर्पेटोऽर्बुदः || सिन्दूरी रोचना रक्तवेल्लिका धातकीषु च " इति विश्वप्रकाशः । चीरं वस्त्र- भेदः । “चीरी शिल्लयां नपुंसकम् | गोस्तने वस्त्रभेदे च रेखालेखनभेदयो:" इति मेदिनी । चीवरं मुनिवास: । “शाक्यभिक्षुप्रावरणमिति सुभूतिः" । पिञ्जरं पक्ष्यादिनन्धनागारम् । “पिञ्जरोऽश्वान्तरे पीते क्लीबं स्वर्णे च पीतके " इति कोशान्तरम् । पञ्जरमित्यपि पाठः ॥ ३१ ॥ लोकायतं चार्वाकशास्त्रम् | हरितालं धातुभेदः । “हरितालं धातुभेदे स्त्री दुर्वाकाशरेखयोः" इति मेदिनी । विदलं वंशदलकृतपात्रभेदः । स्थालं भाण्डमेदः । बाल्हिकं कुङ्कुमादि । “बारुकमिति च गाडवमित्यपि | बहुदेशे भवं बाढवम्" || इति नपुंसक- संग्रहः ॥ अथ चिक्कसपर्यन्ताः पुंसि क्लीबे च स्युः । उक्तादन्यः शेषः । यथा शङ्खपयौ निधिवाचकौ पुंसि । कम्बुनलिनवाचिनौ तु पुनपुंसकयोः । तथाऽत्रत्य शब्दोऽपि यत्पर्याये नाघितल्लत्पर्यायाद्भित्रयेत पुनपुंसकयो- रित्यर्थः । ऋचोऽर्धमर्धर्चः । पिण्याकं तिलकल्कम् । “पिण्याकोऽसी तिलकल्के हिजुबाढीकसिडक” इति मेदिनी । कण्टकं रोमहर्षादि । “कष्टकर क्षुद्रशत्रौ च कर्मस्थानिकदोषयोः । रोमाञ्चे च द्रुमाङ्गे च कण्टको मस्करेऽपि च" इति विश्वप्रकाशः । “कण्टको न स्त्रियां क्षुद्ररात्रौ मत्स्यादिकीकसे । नैयोगिफादिदोषोक्तौ सानोमाञ्चकमाङ्गयोः" इति मेदिनी ॥ ३२ ॥ मोदकं मक्ष्यभेद । "मोदकाः खाद्यभेदेऽस्त्री हर्षके पुनरन्यबत्" इति मेदिनी । “मोदको हर्बुले खाद्ये" इति हैमः | तण्डकः उपतापविशेषः । “तण्डकः खञ्जने फेने समासप्रायवाचि च । गृहदारुतरुस्कन्धमायाषडुलके- ष्वपि ?" इति मेदिनी । दण्डक इत्यपि । टक्कोऽश्मदारण: । “टो नीलक- पित्थे च खनित्रे टङ्कनेऽस्त्रियाम् । जवायां स्त्री पुमान्कोपे कोशासिप्रावदा- रणे” इति मेदिनी । शाटकः पटभेद: कर्पर्ट स्थानभेद | बज्रभेदो बा । खर्वटमित्यपि । “यत्रैकतो भवेद्रामो नगरं चैकतः स्मृतम् ॥ मिश्रं तु खर्बर्ट नाम नदीगिरिसमाश्रयम्” इति । अर्बुद संख्याभेदः । पातकं ब्रह्महत्यादि । उद्योग उत्साहः । चरकं वैद्यज्ञानभेद: । “वरकमित्वपि पाठस्तत्र स्वत Digitized by Google ५] तृतीयं काण्डम्. पातकोद्योगचरकतमालामलका नडः ॥ ३३ ॥ कुष्ठं मुण्डं शीधु बुंस्तं वेडित क्षेमकुट्टिमम् || संगमं शतमानार्मशम्बलाव्ययताण्डवम् ॥ ३४ ॥ कवियं कॅन्दकार्पासं पारावारं युगन्धरम् || यूपं प्रग्रीवपात्रीवे यूषं चमसचिकसौ ।। ३५ ।। अर्धर्चादौ घृतादीनां पुंस्त्वाद्यं वैदिकं ध्रुवम् || तन्त्रोक्तमिह लोकेऽपि तच्चेदस्त्यस्तु शेषवत् ॥ ३६ ॥ इति पुन्नपुंसकसंग्रहवर्गः ॥ 33- 36 बस्त्रम् " | तमालो वृक्षभेदः । “तमालस्तिलके खड्ने तापिच्छे वरुणद्रुमें" इति मेदिनी । आमलको धात्रीफलम् | नडोऽन्तर्विवरं तृणमेव || ३३ || कुष्ठं रोगमेदः । “कुष्ठं रोगे पुष्करेखी" इति मेदिनी । “कुष्ठं भेषजरोगयोः” इति हैमः । मुण्डं शिरः । शीषु मद्यम् । बुस्तं भृष्टं मांसं पनसादिफलासारभागच | कचित्पुस्तमिति पाठः । कचित् श्वस्तमपि । क्ष्वेडितं वीरकृतसिंहनादः । क्षेमं कुलम् | “क्षेमोऽत्री लब्बरक्षणे । चण्डायां ना शुभेन र कात्या- यन्यां तु योषिति " इति मेदिनी । मोक्षेऽपि क्षेमः | कुट्टिमं f/तभेदः । "छुट्टिमोडली निषद्धा भूः” इति कोशान्तरम् । “फरसबंदीति रूप तायाः " । संगमं संयोगः । शतमानं मानभेद: । अर्मे अक्षिरोगभेदः । शम्बलं वर्णभेदः । पाथेयं च । “शबलोऽस्त्री सम्बलवत्कूलपाथेयमत्सर " इति मेदिनी | अव्ययं स्वरादिनिपातवाचकम् । “अव्ययोऽस्त्री शब्दभेदे ना विष्णौ निर्व्यये त्रिषु " इति मेदिनी । ताण्डवं नृत्यभेदः ॥ ३४ ॥ कविर्य महाराष्ट्रभाषया कडियाळीति प्रसिद्धम् । लगाम इत्यपि । “नार्थी कवी खलीनं कवियं वा ना तुरङ्गमुखमाण्डम्" इति बोपालितः । कन्दं पद्मिनीमूलादि । “कन्दो- उसी सूरणे सस्यमूले जलघरे पुमान्" इति मेदिनी । कचित्कर्मेति पाठः । कार्पासं वस्त्रयोनिभेदः । “पारावारः पयोराशौ पारावारं तटद्वयम्" इति हैमः । युगन्धरं कूषरम् | यूपं यज्ञाङ्गभेद: । प्रग्रीवं द्रुमशीर्षकं “वातायनं मुख- झाला वा" । पात्रीषं यज्ञपात्रभेदः । यूषं मण्ड इति प्रसिद्धम् । “मुद्रामल- कबूषस्तु ग्राही पित्तकफे हिसः" इत्युक्तं वैद्यके । चमसविकसौ पात्रभेदौ ॥ ३५ ॥ अर्धर्चादौ असिन्वर्गे पुनपुंसकाधिकारे इति यावत् । “घृतादीनां पुंस्त्वार्थ पाणिन्यादिमिरुक्तं तत्तु वैदिकम् । वेदे प्रसिद्धमित्यर्थः । अत- Digitized by Google 36-38 सटीकामरकोश [ लिंगादिसंग्रहवर्ग: स्त्रीपुंसयोरपत्यान्ता दिचतुःषट्पदोरगाः ॥ जातिभेदाः पुमाख्याच स्त्रीयोगैः सह मलकः ॥ ३७॥ ऊर्मिर्वराटकः स्वातिर्वर्णको झाटलिर्मनुः ॥ मूषा सृपाटी कर्कन्धूर्यष्टिः शाटी कटी कुटी ॥ ३८ ॥ ॥ इति स्त्रीपुंसशेषसंग्रहवर्गः ॥ स्त्रीनपुंसकयोर्भावक्रिययोः व्यञ् क्वचिच वुञ् || ३७२ स्तदिह नोक्तम् । तल्लोकेऽप्यस्ति चेत् शेषवत् उक्तादन्यः शेषस्तद्वदस्तु शिष्टप्रयोगतो ग्राममित्यर्थः || ३६ || इति पुनपुंसकसंग्रहवर्गः ॥ अपत्यान्ता अपत्यप्रत्ययान्ताः स्त्रीपुंसयोः स्युः । यथा । उपगो: अपत्यं पुमान् औप- गवः । उपगोरपत्यं स्त्री औषगवी । वैदेह वैदेही | गार्ग्यः गार्गी | द्विचतुःष- दयदोरगा! द्विपदचतुष्पदपद्पदवाचिनो भुजगवाचिनव जातिभेदाः स्त्रीपुं- सयोः । तत्र द्विपदजातिभेदो यथा । मानुषः पुमान् । मानुषी स्त्री | ब्राह्मणः ब्राह्मणी " । “शूद्रः शूद्रा अजादित्वाट्टाप्" । चतुष्पदभेदो यथा । मृगः मृगी । ह्रयः हयी । षट्पदभेदो यथा | भृङ्गः भृङ्गी | उरगभेदो यथा । उरगः उरगी । नागः नागी । स्त्रीयोगैः सह पुमाख्याः पुनामानि स्त्रीपुं- सयोः । यथा | इन्द्रः । इन्द्राणी | मातुर्भ्राता मातुलः । तस्य स्त्री मातुली । पुंसि वर्तमानो मातुलः । स्त्रीयोगात्सीत्वेऽपि वर्तते । शुद्रस्य श्री शूद्री | मल्लकादयश्च स्त्रीपुंसयोः । मल्लक: पुष्पवल्लीभेदः । स्त्रियां तु मल्लिका ॥ ३७ ॥ ऊर्मिस्तरङ्गः सुनिरिति पाठः । “मुनिर्यतीकुदबुद्धपिलायागस्तिकिंशुके” इति विश्वप्रकाशः । वराटकः कपर्दकः । स्त्रियां तु बराटिका । स्वातिर्न- क्षत्रम् । “वर्णकञ्चन्दनम् । विलेपने चन्दने च वर्णकं पुनपुंसकम्” इति रसभः । "वर्णकारणे स्त्री तु चन्दने च विलेपने । द्वयोर्नील्यादिषु स्त्री स्वादुत्कर्षे काश्चनस्य च” इति मेदिनी । झाटलिः किंशुकषक्षसहसः मोखा इति प्रसिद्धः । मनुः स्वायम्भुवादिः मन्त्रो वा । मूषा तैजसावर्तनी । सृपाटी परिमाणभेदः । कर्कन्धूदरी । यष्टिः लगुडः । काठीति महाराष्ट्रभाषायाम् । शाटी पटभेदः । कटी देहावयवः । कुटी ग्रहकोष्टकः । अत्र मूषा नाकारान्तः ॥३८॥ इति स्त्रीपुं- ससंग्रहवर्गः ॥ भाषक्रिययोः भावे कर्मणि च वर्तमानः व्यञ्प्रत्ययो वुन्प्रत्यय कचित्स्त्रीनपुंसकयोर्वर्तते । तत्र ष्यन्प्रत्ययम्मुदाहरति । उचितस्य भावः औचित्यं औचिती च । मित्रस्य कर्म मैत्र्य मैत्री वा । एवं सामग्र्यं सामग्री वा । आर्हन्त्यं Diglized by Google [५] तृतीयं काण्डम्. ३७३ मैत्री मैत्र्यं वुञ् प्रागुदाहृतः ॥ ३९ ॥ औचित्यमौचिती षष्ट्यन्तप्राक्पदाः सेनाछायाशालासुरानिशाः || स्यादा नृसेनं वनिशं गोशालमितरे च दिक् ॥ ४० ॥ आबन्नन्तोत्तरपदो द्विगुश्चापुंसि नश्च लुप् || त्रिखट्वं च त्रिखनी च त्रितक्षं च त्रितक्ष्यपि ॥ ४१ ॥ ॥ इति स्त्रीनपुंसकशेषः ।। त्रिषु पात्री पुटी वाटी पेटी कुवलदाडिमौ ॥ इति त्रिलिङ्गशेषसंग्रहः || 39-41 आईन्ती " । वृ॒न्प्रत्ययस्तु वैरमैथुनिकादिवृन् । इत्थं प्रागुदाहृतः । तथा मिथु - नस्य भावः कर्म वा मैथुनिका मैथुनकं च । मनोज्ञादित्वाञ् ॥ ३९ ॥ तत्पुरुषे षष्ठ्यन्तं षष्ठीविभक्तयन्तं प्राक्पदं यासां ताः षष्ठयन्तप्राक्पदाः सेनाद्याः स्त्रियां क्लीबे च स्युः । उदाहरति । नृणां सेना नृसेनम् । वेति विकल्पानृसे- नापि | इतर इति । एवमन्यत्राप्युदाहर्तव्यमित्यर्थः । यवसुरं यवसुरा । फुड्यस्य छाया कुढ्यच्छायं कुड्यच्छाया वा । षष्ठीबहुवचनान्तप्राक्पदा चेच्छाया क्लीन एवेति प्राग्दर्शितम् ॥ ४० ॥ आगन्तोत्तरपदोऽनन्तोत्तरपदव द्विगुसमासः पुंसि न स्यात् । किंतु स्त्रीनपुंसकयोः । अनन्तोत्तरपदस्य योऽन्त्यनकारस्तस्य लुप् लोपञ्च स्यात् । आबन्तान्त्यपदमुदाहरति । त्रिखद्वमिति । तिस्रः खट्ट्टाः समाहृताः त्रिखम् | त्रिखद्द्वी च । अनन्तोचरपदो यथा । त्रयस्तक्षाणः समाहृतात्रितक्षम् | त्रितक्षी च । तक्षन्शब्दस्यान्त्यनकारो लुप्तः ॥ ४१ ॥ इति स्त्रीनपुंसकसंग्रहः || पात्रादयो दाडिमान्तास्त्रिषु त्रिलिङ्गाः । पात्रं पात्रः इत्यादि । पात्र्यमत्रे त्रिष्विति मेदिनी । “पात्रं तु कूलयोर्मध्ये पर्णे नृपतिमन्त्रिणि । योग्यभाजनयोर्यज्ञभाण्डे नाट्यानुकर्तरि" इति हैमः । “बाटः पथि वृतौ वाटं वरण्डे गात्रभेदयोः । वाटी वास्तौ गृहोद्यानकव्योः" इति हैमः । कुबलं बदरीफलम् । “कुवलं चोत्पले मुक्ताफलेऽपि बदरीफले । कुडले सुकरे पुंसि न द्वयोर्नरकान्तरे" इति मेदिनी ॥ इति त्रिलिङ्गशेषः || द्वन्द्वैकत्वस्याव्ययीभावस्य च लिङ्गं प्रागुक्तम् । स्वप्रधाने उमयपदप्रधाने इतरेतराख्ये द्वन्द्वसमासे घ तत्पुरुषे च यत्परमग्रिमपदस्यं लिङ्गं तदेव लिङ्गं स्यात् तत्र परवलिङ्गं इन्द्रतत्पुरुषयोरिति पाणिनिस्त्रम् । तत्र द्वन्द्वे गया । Diglized by Google 2 42-44 ३७४ सटीकामरकोशस्य [ लिंगादिसंग्रहवर्ग: परं लिङ्गं स्वप्रघाने बन्दे तत्पुरुषेऽपि तत् ॥ ४२ ॥ अर्थान्ताः प्राद्यलंप्रासापन्नपूर्वाः परोपगाः || तद्धितार्थो द्विगुः संख्यासर्वनामतदन्तकाः ॥ ४३ ॥ बहुब्रीहिरदिङ्नाम्नामुन्नेयं तदुदाहृतम् ॥ गुणद्रव्यक्रियायोगोपाधिभिः परगामिनः ॥ ४४ ॥ 6 कुकुटमयूर्याविमे | मयूरीकुकुटाविमौ | तत्पुरुषे यथा | धान्येनार्थो धान्यार्थः । सर्पानीतिः सर्पभीतिः । सर्पमयम् | वाप्यः ॥ ४२ ॥ उक्तस्य तत्पुरुष- लिङ्गस्यापवादमाह । अर्थेति । अर्थान्तशब्दाः परोपगाः परगामिनः वाच्य- लिना इत्यर्थः । यथा । द्विजायायं द्विजार्थ: सूपः । द्विजार्था यवागूः | द्विजार्थं पयः । अर्थेन नित्यसमासो विशेष्यलिङ्गता चेति वक्तव्यमिति वार्तिकम् । प्रेति । प्राथलंप्राप्तापअपूर्वाः परोपगा: । " परं विशेष्यमुपग- चन्तीत्यर्थः" । तत्र प्रादिपूर्वो यथा । अतिक्रान्तो मालामतिमालो हर | अतिक्रान्ता मालामतिमालेयम् । अतिमालमिदम् । अवक्रुष्ट: कोकिलया अबकोकिलः | अलंपूर्वो यथा | अलंकुमार्यै इत्यलंकुमारिरयम् | अलंकुमा- रिरियम् अलंकुमारि इदम् । प्राप्तजीविको द्विजः । प्राप्तजीविका स्त्री । प्राप्तजीविकमिदम् । एवमापनजीविकः । तद्धितार्थो द्विगुर्वाध्यलिङ्गः । पञ्च- कपालः पुरोडाशः । पञ्चकपालं हविः । संख्याशब्दाः सर्वनामसंज्ञकास्तदन्त- का परलिङ्गभाजः । संख्या यथा । एकः पुमान् । एकं कुलम् । द्वौ पुमांसौ । द्वे त्रिय कुले च | " त्रयः पुरुषाः | तिस्रः स्त्रियः । त्रीणि कुलानि । एवं चत्वारः चतस्रः चत्वारि " | पद्संज्ञकान्वक्ष्यति । विंशत्या- दीनां लिङ्गं द्वितीयकाण्डे उक्तम् । शतादिकानां तु नपुंसकसंग्रहे । सर्वनाम यथा । सर्वो देशः । सर्वा नदी । सर्वे जलम् । एवं परः पुमान् । " संख्या- न्तको यथा | ऊनत्रयः । ऊनतिस्रः । ऊनत्रीणि " । सर्वनामान्तको यथा । परमसर्वः । परमसर्वा । परमसर्वम् ॥ ४३ ॥ अदिसूनाम्नां बहुव्रीहिरन्थलि - क्रमाक् । तदुदाहरणं स्वयमुनेयम् | यथा । वृद्धा भार्या यस्य स वृद्धमार्यः । बहुधनः । बहुधना । “बहुधनमित्यादि " । अदिनानामिति किम् । दक्षि- णस्याः पूर्वस्याच दिशोरन्तरालं दिक् दक्षिणपूर्वा । दिनामान्यन्तराले इत्यनेनात्र बहुव्रीहिः । गुणयोगेन द्रव्ययोगेन क्रियायोगेन च य उपाधिर्विशेषणं तेन धर्मिणि प्रवृत्चास्ते धर्मिलिङ्गभाजः । गुणयोगेन यथा । गन्धवती पृथ्वी । Digtized by Google ५] तृतीयं काण्डम्. कृतः कर्तर्यसंज्ञायां कृत्याः कर्तरि कर्मणि ॥ अणाद्यन्तास्तेन रक्ताद्यर्थे नानार्थभेदकाः ॥ ४५ ॥ षट्संज्ञकास्त्रिषु समा युष्मदस्मत्तिङव्ययम् || परं विरोघे शेषं तु ज्ञेयं शिष्टप्रयोगतः || ४६ ॥ ॥ इति लिङ्गादिसंग्रहवर्गः ॥ ५ ॥ 44-46 गन्धवानश्मा | गन्धवक्कुसुमम् | द्रव्ययोगेन यथा | दण्डिनी स्त्री | क्रियायोगेन यथा । पाचिका स्त्री । गुणद्रव्यक्रियायोगोपाधयः परगामिन इति पाठा- न्तरम् ॥ ४४ ॥ असंज्ञायां कर्तरि कृत्प्रत्ययाः परोपगाः । यथा । करोतीति कर्त्री । कर्ता पुमान् | कर्तृ कलत्रम् | असंज्ञायां किम् । प्रजा । हरिः । कर्तरि किम् । कृतिः । कर्मणि कर्तरि व वर्तमानाः कृत्यप्रत्ययाः परगामिनः । कर्मणि यथा । कर्तव्या भक्तिः । कर्तव्यो धर्मस्त्वया । कर्तरि यथा । बस- तीति वास्तव्योऽयम् । वास्तव्या सा | वास्तव्यं तत् । कर्तरि कर्मणीति किम् । भावे तु एघितव्यं त्वया । तेन रक्तमित्याद्यर्थे अणादितद्वितप्रत्य- यान्ता नानार्थभेदका अनेकार्थविशेषणभूताः विशिष्टत्वाद्वाच्यलिङ्गा इत्यर्थः । यथा कुसुम्मेन रक्ता शाटी कौसुम्भी । कौसुम्भः पटः । कौसुम्भं वासः । तेन रक्तं रागादित्यण् । रक्तावर्थ इत्यादिशब्दान्मथुराया आगतो माथुरोऽयम् । इयं माथुरी | अणाद्यन्ता इत्यादिशन्दाग्रामे भवा ग्राम्या स्त्री | ग्राम्यः पुमान् । अत्र यत्प्रत्ययः ॥ ४५ ॥ षसंज्ञकाः षान्तनान्तसंख्या कतिशब्दय त्रिलियां समाः सरूपा नित्यं बहुषु वर्तमाना अतो बहुवचनान्ताचेत्यर्थः । यथा । षडिमे । षडिमाः। षडिमानि । पञ्चभिरेताभिः । कति पुमांसः । कति स्त्रियः । कति कुलानि । युष्मदसच्छन्द: तिङन्तपदाम्यव्ययानि च त्रिषु समानि लिङ्गकृतविशेषरहितानीत्यर्थः । युष्मच्छब्दो यथा । त्वं स्त्री | त्वं पुमान् | त्वं कलत्रम् | असच्छब्दो यथा । आवां पुमांसौ । आवां स्त्रियौ । आषां कलत्रे । तिङ् यथा । स्थाली भवति । घटो भवति । पात्रं भवति । एवं दारा भवन्तीत्यादि । अव्ययं यथा | उच्चैः दाराः | उचैः स्त्री । उचैः कलत्रम् | उच्चैः प्रासाद इत्यादि । परमिति | विरोधे विप्रतिषेधे सति पर लिङ्गानुश्चा- सर्न प्रवर्तते । यथा । मानुषशब्दस्य कषणभमरोपान्ता इति प्रामुक्तविधिना पुंस्त्वे एव प्राप्ते सति द्विचतुःपपदेत्यनेनोत्तरत्रोक्तेन स्त्रीपुंसविधिर्निधेयः | यथा । मानुषीयम् । मानुषोऽयमिति । शेषमिति | शेषमत्रानुक्तम् अभिषा- । Dightized by Google 1 47. सटीकामरकोशल्य इत्यमरसिंहकृतौ नामलिङ्गानुशासने || सामान्यकाण्डस्तृतीयः साङ्ग एव समर्थितः ॥ ४७ ॥ ३७६ नादिकं शिष्टानां महाकवीनां भाष्यकारादीनां प्रयोगतो ज्ञेयम् । यद्धा अनुक्तं शब्दलिङ्गं शिष्टप्रयोगतो बोद्धव्यम् । लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्येति भाष्योक्तेरित्यर्थः । तदशिष्यं संज्ञाप्रमाणत्वादित्यादिमूत्रप्रत्याख्यानावसरे भाष्यकारेणोक्तम् ।। ४६ ।। उक्तमुपसंहरति । इतीति । इत्येव॑प्रकारेणा॒ामरसिंहस्प कृतौ नामलिङ्गशास्त्रे सामान्यनामा तृतीयः काण्ड: प्रस्तावो वर्गसमूहो वा अङ्गैः सहितः समर्थितो निरूपित इत्यर्थः ॥ ४७ ॥ इन्द्रचन्द्रः काशकृत्स्त्रापि - शली शाकटायनः । पाणिन्यमरजैनेन्द्रा जयन्त्यष्टौ च शाब्दिकाः ॥ ॥ श्रीमत्य- मरविवेके महेश्वरेण विरचित इत्थं सामान्यकाण्ड एषोऽन्तिमः समाप्तः || ॥ अमरकोशः समाप्तः । वर्गोकाः ४ अमरकोशतृतीयकाण्डस्य वर्गानुक्रमेण लोकसंख्या. मूलश्लोकाः क्षेपकश्लोकाः वर्गनामानि. १ विशेष्यनिघ्नवर्गः २ संकीर्णवर्गः ३ नानार्थवर्ग: अव्ययवर्गः ५ | लिङ्गादिसंप्रहवर्गः

....... ११२ ॥ [लिंगादिसंग्रहवर्गः ५ ] २५५|| २३ मूलश्लोकाः ४८० एवं ४८७॥ क्षेपक श्लोकाः Digitized by Google शब्द: अ अंश अंशु अंधुक अंशुमती अंशुमल्फका अंस.. अंसक अंहति अंहस अकरणि अपार अकृष्णकमैन् अक्ष अक्षत अक्षदर्शक अक्षदेविन् अधूर्त अक्षर अक्षरधनु अक्षर चण अक्षरसंस्थान अक्षवती अक्षामकीक्षक अक्षाम्सि क्षि अक्षिकूटक अक्षिगत अक्षिषे ४८ अ ... पृष्ठम् श्लोकः शब्दः २३३ २२ सटीकामरकोशस्य अकारादिवर्णानुक्रमेण शब्दानुक्रमणिका. ३३ १५९ ११५ अखण्ड. १०५ ११५ अवात १०५ ११३ | अखिक, १५० १४१ अक्षीव. भोट भक्षोडे.. अक्षौहिणी २४९ १९४ (१५४ ७८ अग.. ४४ | भगव २८ २८५ ३९ अमेरी ५४ २६२ ९३ २२० २३२ ३० अगदङ्कार २३ अगम १५ भगँस्ति. ४६ अगस्त्य ५८ अगाध ५५ अगुरु ३३८ २२० अगुरुशिशपा २२२ ४७ अझायी.. १८१ ५ अभि ४४ अधिकण २४९ २४९ ४४ अभिश्चित् ३२८ १८१ अभिज्वाला १८३ १५ अनिश्रय १८३ १५ अनिभू... १६ अभिमन्य ४५ अग्निमुखी अग्निशिख ४३ अगार ८६ रु १८९ २६२ १५ .... अनिशिक्षा.. २२ ३८ अग्युरपात.. अप्र पृष्ठम् श्लोकः | शब्दः ८७ ३१ अग्रज (२२० ४१ अप्रजम्मन्... ८६ २९ अतः सर ८६ २९ अप्रतस् २०० ८१ ६५ अग्रमांस २७ अग्रेसर १४३ १४५ ८० ९५ १२ १२ १९ ५० | मझीये 4 १९ ५८ १५ ७३ 4 ६३ २० ९५ १२ १०७ १२४ | अप्रिय १६२ १२६ ९४ ६२ १७१ २१ अङ्क ५६ १७० २० अमेदिभिडे अप्रेदिधिष् अग्रेसर. अघ.. अघमर्षण अड़या अकुश मोट अडोल ४२. अड्य (२६५ ५८ २३२८ १८३ अड्डो १६१ १२४ | मङ्ग (१०६ ११८ (११० १३६ अङ्गण ५८, अमे अङ्गना ... पृष्ठम् श्लोक: १६६ * ७२ ३४५ २४५ १५० (१४१ १२६५ २६५ १९७ २८ (२९३ १७७ २२७ २८७ ८० ४२ १४८ ६४ ३५४ ४३ ४३ ५८ २३ १९० ४१ ८६ २९ २९ ५ ५८ १८ ६० १७ ४ ४ 28 २९ - १५७ १०७ १६ born Coogle 1 1 े २ शब्दः अङ्गविक्षेप असंस्कार अङ्गहार अङ्गार अङ्गारक पृष्ठम् श्लोकः शब्दः १६ अजिमयोनि १६० १२१ १५ २१७ २० अङ्गारधामिका... २१७ अङ्गारवरी ९१ ४८ अज्झटा अङ्गारवडी...... १०० अङ्गारशकटी अङ्गीकार अङ्गीकृत अनु किमान २३१ अनुकिमुना ही .........१५१ अनुलीयक......१५७ २०६१०८ ८५ अक्षम. १५७ १०८ अअनकेशी ८२ अनो... १०७ अअनावती ८२ अलि ७१ 1. अग्छ ... अच्छँ ... अनि अहिनामक का अधिका अचण्डी ...... अजित अजिन ...... ...... ..

अजन्य ... ... अच्छमह भब्युरा.... अच्युताभज अजमोदा अजशुक्री अजल अजड़ा भगा अजाजी आजाजीव ......

.... ... ... अवका... अचिकण ... ३३९ २२५ ..... ५८ १४ भञ ..... अर्जेक भजगन्धिका अजगर.......... ....

... ...... ... ..... १५१ १७९ ८२ ...... १०१ १०१ २२७ ७७ ...... ११९ ५ . [२२९ २९४ शब्दानुक्रमणिका. भति ७५ (३२८१८१ अतिक्रम ७२ अतिक्रम २६८ ......२०१ २९ अजुका........... ४३ १०८ ११ अतिचरा १२७ अतिष्छन ३० अजिहा. २५ अजिझग अजिर ...... १५ २४ अअसा ४ अध्या ४ अणक २०६ १०९ ....... ११२ १४५ १०६ ११९ १४ ६९ अण्डज ८ ३७ १११ १३९ अणु ५ .pnost.on १२ १२ भटॅनि ९२ अठनी ७० अटरूष१०३ १ भदवी ३ भा अड्ड.. ....... ....…. अगस्य. .... अणि २० मणिमम् | अणीवस् ...pk. www ......१७७ भरासी अजिनपत्रा......१२६ २६ अति ...... ... ..... अण्डकोश अण्डकोन २२९ ७६ मराट २१९ ३६ अतर्कित ११ ...... ..... ...... ......…. ...... अतकस्पर्श...... पृष्ठम् श्लोकः शब्दः १२० ८ ......... २६३ ३१ २७४ ....... १५२ (३५२ ३४९ २०० १७४ ७५ ५८ १२७ २६४ ७८ ५८ .... ७ अतिथि.. ९८ अतिनिहोरिन्. ३ अतिनु १०९ १३० अतिपथिन्.. १६ |अतिपात .nasa. १०३ १ १२ ३८ अतिष्ठा. ११४ १५२ ४८ अतिजव .….... ...... 19 ८५ अतिप्रसिद्ध १२ अतिबल २ |अतिमात्र ८४ अतिमुक्त .. ...... अतिवक्तृ | अतिबाद अतिविषा अतिवेल ...... (३४९ R (३५० ५ २०३ ९६ २८४३३ (३२० १४९ ... १११ १४६ bikan. ३३ भतीन्द्रिय ५१ मतीव 2 ...... ...... ... ९६ ७२ | अतिमुक्तक ८६ २६ अतिरिक २६९ .opan. ... १७४ २६५ ७९ ८२१० १९४ अतिशत अतिकोभन ८ २६६ (२१४ २० ६२ अतिसंस्कृत अतिसर्जन......२८३ ६२ अतिसारफिन्. १४६ ... १२९ ३७ अतिसौरभ.. १५० ७६ मतीक्ष्ण १५० ७६ मतीत ३०८ असीखनौक. ५८ १४ २७० ७९ ३४९ २ ...

...... ...... ७० अतिशक्तिता २०५ १०२ ६९ ... ..... ...... ...... ५१ १ अतिशय ....{२८. 19 २९७ अतिका अत्यन्त कोपन | अत्यन्तीन अत्यय ..... ...... ... ..... पृष्ठम् श्लोकः ...... १०४ ... ३२ १० ५८ १४

१७५ ३७ २८४ ३३७ २१७ १९७ ३४३ २४० अस्प....... १०२ १४ १९ ३०५ २५९ ८० ३३ ३२ (२०७ ११६ (३२० १४९ १४ ७० Digitized by Google अस्यरूप. अत्याहित भत्रि अथ.. भयो .......

        • ..

Finen.... अदुख अदर्शन.. भवितिनन्दन .... ... अभिप अभिया ..... अमर अप. अनि अद्रयवादिन् ...…. अधम अधमर्ण अधर ..... अरेस् अधसू मधमार्गव अधिकद्धि अधिकाङ्ग अधिकार अच्छ भरष्टि अदा .........३५२ ..{ ... अधिकृत अधिक्षित अधिका .... २६७ ....... २८२ ...... ...

१२ १७ १९ २० ....१५५ २० ७७ 9 (३२४ १६३ ... ......

...... .....

पृष्ठम् श्लोकः / शब्दः २६६ ६२ अरष्ट Jndan ७७ अशुक अधोक्षज अधोभुवन २० २७ ३४५ २४६ | ३४५ २४६ भघोमुख अँधोरण १४६ १८७ ५० ... १८१ २६२ ७९ २५४ १९५ ...... २५४ ७६ ...... १५ २५७ २२ मध्यक्ष ८ ३७ (३१९१४४ (२६५ २१० ५ अभिभू.... अधिरोहिणी अभिवासम अधिविधा......१३२ अधिश्रयणी अधिष्ठान अधीन ......... २५६ अधीर .........२५८ अधीवर १३० १८८ ३५५ २१ 9 शब्दानुक्रमणिका. पृष्ठम् श्लोकः शब्दः २५८ ...... २६ | अनामय १५९ ११७ अनामिका......१५१ ५ १०० २५५ १९५ ६३ १८७ ३१ ६ ४२ ु ....... अध्यवसाय अध्यात्म अध्यापक अभ्याहार अध्यूठा अध्येषणा ..... .... अध्वन्. अध्वनीन अध्यम्य... अध्वर भध्वर्यु अक्षर.. अनङ्ग अनप्छ अनडुद्द. मनध्यक्ष .... .... .... ..... .... अनन्ता... ..... ...........१६७ ..... ..... ...…. ...... ...... अनम्यज अनम्यवृद्धि ६३ अनम ३१ अमर्थक. १८ अनक ...... ....... ..... ... GOARD. २१७ २९ ३१४ १२५ अनवराये, ..... ५० २६० १९४ ... ५९ मनाइत (१८१ ६. अनिमिष (३३९ २२४ / अनिरुद ४८ अनिक ३१९१४४ ७ अनिश

१३२ १७३ १८४ ७१ १८४ ३९ ६ ५८ २२५ २७० २१ मनायासकृत १ अमारत..... ३३ आनार्यतिक १९३ २६ अनागतार्तवा १३२ २ अनासप३२२ ........ ३५५ २३ जनादुर १८० अनवधानता ... ४८ अनवरत १४ अनवस्कर ।।.... २६५ ५६ ......२६५ ५७ ५२ ३२ अमीक स्थ १७ अनीकिनी १७ अनु.... १७, अनुक १३. अनुकम्पा १७ अनुकर्ष.. २१ अनुकल्प २६ अनुकामीन ५७ poran ३० ६९

... १०० १०५ ११२ अनुतर्षण ...... १५७ ...... ... ......... अभीक ·{} ... अनुबन्ध अनुबोध ८! अनुभव अनुभाव ... .. ... .... ... ...... १४ अनुकार ... २८१

१७५ ..... ६० अनुक्रम ७९, अनुक्रोश १ अनुग १४ अनुग्रह - ३०५ ८१ अनुचर.. २६९ ५२ २८० ... १९७ ६७ २ अनुज १४१ ...... ९२ अनुजीविद्....... १८२ २४९ ... Doprn. ...... .... { ..... पृष्ठम् श्लोक: १४३ ११० १३६ ११६ १५८ अनुताप ८३२० १४७ ६ २७ अनुतम २६५ ५७ २७० ७९ मनुचर....... ३३१ १८९ ३२० १४९ असुनय... १८ ३९ २० अनुपद.. १२ ५० ८२ २७३ ९४ ... ***

११२ १४३ १५८ ११२ ३३७ २१८ २८ १० ६५ ६९ (१९८ ७८ (२०५ १०४ १८१ ६ ......

. 1 १३ .....२६९ | अनुपदीमा...... २४६ अनुपमा

- (२०० ३४६ २४७ २५७ २३ १८ १९४ ४० १९८ ७६ १५ १८ ७१ ४३ ९ ४३ १९७ १ ४ ७१ ९८ १६१ १२२ २८३ २७ २३३५ २०८ Digitized by Google शब्दानुक्रमणिका. पृष्ठम् श्लोकः शब्दः पृष्ठम् लोकः शब्दः १० अपस्य ८ ! अन्तावसाबिजू... २४१ १० अन्तिक १२ अन्तिकतम १८३ २६७ ६० अपनपा २६८ ६८ अपञपिष्णु. १५ अपय ४४ ३८ १६ काँ २३ अम्तिका २१७ १२ (१६८ १७ (२४३ अनुशय ३२० १४७ अम्य २७० १४७ अनुष्ण. .........२४३ १८ अफ़... अनुहार........२८१ १७ अन्तिकौ २१७ १३ १५० १९० ४ 30 शब्दः अनुमति अनुयोग अनुरोध अनुकाप अनुलेपन अनुवर्तन १८३ अनुवाक अनुक अनुचान अनूनक. अनूप ... .. ... .. ... ..

.. ...... अन्जु अनुत अनेकप.. अनेडयूँक अमेहस्..... अनोकर अन्त 144 ...…….

...... ...... .... ...... ...….. SHA... अन्तरामवसरव अन्तराय अन्तराख अन्तरिक्ष अन्तरीप अन्तरीय अन्तरे अन्तरेण अन्तर्गत अन्तर्ग अन्वर्धा. ·{₁ .....१८८ अन्तःपुर अन्तक .... अन्तर अन्तरा ..........३५१ ...... ...... अन्तर्धि... अन्तद्वार अन्तर्मनस्. अन्तमंत्री ...... अन्तर्वाणि अन्तवाँसिन् अन्तर्वेशिक ...... .... ..... ...... २८९ ... २६७ ... २१ (२०९ २ ३४ ३८ २२ १ ८० ५ (२०७ ११६ {३७ ८१ ७५ ६२ ३२९ १८६ ३१६ १३२ २८१ १९ ६ १५ ८ १५९ ११७ १० १८ २५४ १३६ २५३ १८२ ...... ...... अन्तेवासिन् ६५ १० नम्ब ३२ अन्धकरिपु. १६ अन्धकार अन्धतमस.

... ....…. .... Donon ..... (३५१ २७१ ८६ ७४ अपक्रम. १२ अपचन.. १२ १४ अपचित ८ २२ अपचिति ६ ११ अपँटान्तर ८ | अपड ..... ... ...... ....

..... ..…... scopon अन्यतर भन्यवरेस् अन्पेशस् अम्वन् अभ्यक्ष, सम्यम ... अन्धस्.. .....२२२ भन्धु

...... Ancpa. ·{ ... aapni... ..... ...Ap. अन्ववाय अन्वाहार्य अन्विष्ट..... अन्वीक्षणे अन्वेषण अन्वेषणा अन्येषित ...... १० अप् (आप)...५५ अपकारगी. ...... ... २६९ ...... ...... .... ११४६ ...... .३१० ...... ...... ...... १६५ १६५ २०७ .....१४८ २८४ १७३ २७५ ...... २९ अपथिन् ११ अर्वेदान

६१ ४८ अपराध.. (२२२ (२७६ १११ अपरास्.. ८२ अपरेस् | अपर्णा ८२ ४१ अपध्वस ४१ अपध्वस्त ६१ अपभ्रंश ...... अपचय.........२८१ अपचावित......२०४१०१ २७८ २० अपदान्तर २६७ ८१ अपदिश ६६ २९ १०२ अपग्रान ३६ अपर ३ अपरस्पर अपवेश...... ...... २१ | अपलाप २१/ अपवर्ग. अपवर्जन ७८ ७८ अपवाद १ १ अपवारण २७५ १०५ | अपशब्द २८४ ३० अपछु ३० अपसव. ३२ अपसर्प १०५ अपसव्य ....... ..... २ २०७ १११ १८९ २७७ 1 अपराजिता.. ८१०३ १०४ ८७१३ १४९ ४८. २६ अपरावरक... १९६ ६८ १८६ २३ ३५५ ९ ३ अपस्कर १४ अपक्षात ...... १११ अपहार. ७० अपांपति अपाङ्ग ...... ...... ..... Fla .....

  • .*...

अपान ६८ अपामार्ग १४५ ५८ अपावृत .... ore... ..... ...... nacond ...... ..... ...... पृष्टम् श्लोक: ४६ २३ २८ १७ १७ २७४ १०१ अपाँची......... १७४ व....... २५८ (३३७ २१५ २६१ ३९ २७३ ३१ १७३ r ५ (१५४ ८२९२ १२ (३१४ १२४ ३ १४ १४९ 100 २० ३९ ...... Digitized by Google १३ ८८ २४२ १८३ १३ २०१ ८४ १९३ ५५ २५६ २८१ ८४ २ ९४ १ ८८ शब्द: पृष्ठम् श्लोकः | शब्द: अपासन ......२०७११३ अभिजात अपि ३४६ २४८ अभिश... १८ १३ | अभितस् ...... अपिधान बपिनद्ध अधूप .........२२२ अपोगण्ड अप्पति..... अपित्त.. अमकाण्ड अप्रगुण.. अप्रत्यक्ष अप्रधान अप्रत.. अमाझ्य ..... अप्सरस् अफल ..... ..... ..... ...... अबन्ध्यै... ....... .... ........ ...... अब्राण्य अभय भज. अयोनि अब्बू .... अभया अभाषण .….......... अभिक्रम अभिस्यों अभिख्या अभिग्रह ..... bolnp. .ns.. ... १३१ ....... (३२० ५४ अग्धि (३०९ अब्धिकफ ......२३६ .….. १४२ १३ १२ ...... २६८ १६६ ११७ ९३ १७४ अभिक..... २५७ ४ ...... ११ ८१ ...... २६० १८ २९५ २७ ......२८० २८१ अभिग्रहण अभिघातिन् १८२ अभिचर अभिचार अभिजन शब्दानुक्रमणिका. पृष्ठम् श्लोक: / शब्दः ३०५ ८३ अमीक.. २५३ ४ अभीक्ष्णम्. अभीप्सित.. ४८ अभिधान ४६ अमिघ्या ६४ अभिनय १८ १७ अमिषैति ३२२ १५५ अभियुर्वै १३ अभिषेजन ५९ अभिष ३६ अभिष २४ अभिषव .….... ५९ अमिनव ९ / अभिनवोनिद्. ७२ | अभिनिर्मुक्त ७९ / अभिनिर्माण ६० | अभिनीत 29 .... .... २८१ १९ अमिहार ८१६५ १ (३१११००/ अभिहित ... ... .... .... ६० अभिपक्ष ११ अभिप्राय ५५ अमिभूत ७ अभिमर २० अभिमँर्द अभिमान ६ (३११ १८२ .......२८० २ अमियाँति ....... १८२ ८३ अभियाँतिन् १४ अभियोग ३२/ अभिरूप १७ अमिखाद २० अभिलाष ८८ अभिलायुक १४६ अभिवादक.. अभिवादन १०० अमिष्यासि १०५ अभिशस्त १४ अभित्रि १६४ अभिशाप .... .... …..... .... .... ... ... ...... .... .... ... १७ अमित ११ अभिसंपास ●१ अमिसारिका ... .... .... ८२६७ .३४८ २५४ ... ४५ २४ अमीरे १६ अमीक ७७ अभीरुपत्री. ४ अभीषङ्ग ५५ अभीषु. ९५ अभीष्ट... २४ अभ्य ८० अभ्यन्तर (३०५ ३१५ १२८ सम्बमित २८२ ८० १७९ २०३ { .........१७३ १३ ३१६ १३७ २८२ ४७ २५७ २५८ २७८ २९२ १७७ ... २४९ ... २८ २२ ... ... २० अभ्यमित्रीण २६१ ४० मध्यमित्रीय ३३६ २१३ मभ्यमिभ्य.... २०६ १०५ मम्वर्ण.. अभ्यादान अभ्यास | अभ्याम ...... पृष्ठम् लोकः ....२५७ २४ (३४९ 9 (३५२ (२६५ ५३ (२७६ ११२ २२४ १०२ १०० १०२ १०१ २७८ ६ ..... २३७ २१९ ....२६५ ५३ ...... ... २१९ २९ १५ २७६ ११० अअक २०५१०५ अम्रपुष्प १० अश्रमातङ ...

...... २२ बर्हित ११० अश्यवकर्षण २८१ १७ २७६ १११ ११ अभ्यवस्कन्दम... २०६ ११० ११ अम्यवहृत अभ्याल्यान अभ्यागम | अभ्यागारिक

... २६७ १७ १४५ १९८ १९८ १९८ ७५ ६ बज्युपथम.. २४ अभ्युपपत्ति ४७ अभ्युच ४२ अभ्यूष ३१ अस्यो ... ....

अभ्यास अभ्यास ६ १६२ ४३ अभ्यासादन | १७३ ३२ अभ्युत्थान......१७४ ११ अम्युदित

... B.ka. ...... ...... ... .….….…....... ३१ २८० २२२ २२२ .... २२२ ... २५५ २८३ १४५ ५८ २०६ १०५ २६७ २६७ ....... ६ ५८ ७५ १३३ (२८१ .... ३२५ १६८ अमुषलम १० २०५१०० अनि ... १२ ३० ५ 10 9 १७ २३५ १०० ४९ ४९ १३ Digitized by Google ६ शब्दः मनिय. अभी अश्रेष अमन अमर .... .... अमरावती...... अमर्त्य अमर्ष अमर्पण. अमकाँ ... .... अमृत अमृता .... अमा अमांस अमात्य अमानस्य अमामाँसी ॲभावसी अमावस्या अमोवासी अमावास्या...... .... .... अमित्र अमुन अमृणाल .... ...... ...... ..... ....

.... .... .... अमृताम्भस् अमोघा.. अम्बु अम्बुकणा खम्बर अम्बरीष अम्बन .... .... .. नम्बडा, अम्बा ..... अम्बिका ..... .... naap ...... ..... ...100 पृष्ठम् श्लोकः | शब्दः ८ अम्बुवेतस १३ युसरण २४ | अम्बूकृत ५७ १८६ २१८ ३ ८ २४ २४ २४ १८२ ९३ ९३ ३३ अम्भस्. ७ अम्भोरुह १८ अम्मय... ३ अन्नातक ५५ ८६ २६ | अम्ल ३२ अरुष्कर २५९ ३२ अम्डलोनिका १११ १४० १०८ १२७ नम्ललोलिकॉ... ११११४० अरुस् ३४६ २४९ अम्हवेतस. ....१११ १४१ अरोक १४१ ४४ स्वान ४ | अम्बिका ३मय.... ५५ १७२ २०९ (३०४ ७५ ५८ २३९ ११ / मयि ८ भयो ११७ १६४ भयोवन ५१ अर. ६ अरग्बंध ९३ शब्दानुक्रमणिका. पृष्ठम् श्लोकः | शब्दः ८७ ३० भरिदुष्टभी ३ खरबह ९२ ५४ १०३ १०६ १ (३२८१८१ २८ | रे ३ अरणि २ ९९ ८५ १११ १४० १४ ३९ ८ ८ ८ अयस् ८ अयःप्रतिमा ८ अयाचित ११ ७ ponsen ..... ... ५९ अरण्यानी ८२ अरबि ८ ..... .... अयन .........{ ४ मरिष्ट ...... ...... .... ..... ..... अरण्य ..... भराक ... अरि... अरित्र अरिमेद. ...... ... ...... .....

...... ... ...... ..... ३९ २० ५५ ...... ९७ १० २९ २५ श्राद्ध ५३ अरविन्द ६४ भराति ... १८२ ....२६८ २३५ २४७ २०९ २५६ ७९ ३६५ १५२ ५ अरुणा २७ अरुन्तुव ९ १८२ ५७ ३५ अर्गको ३ अर्ध १८ अर्ध्य २५ ६८ २३ १८ .…........ २७ अर्कपर्ण......... १३ अर्कबन्धु १५ अर्का ९८ अर्गल ... ८६ अर्जनी १७ ९१ ५० ७४ ५७/अर्णव ३९ | मर्जस् ११ कार्तन ७१ मर्ति अर्थ. ९४ ११३ १४८ २२३ ५३ १२४ २० ........ अर्पित ..... मस्.ि १९ अर्जक 1 २२ अर्जुन.... .... २९८ ४८ ....१०२ १९ ....... २७० ८३ ८५ ४२ ८२३० १८८ १४४ ५४ २७४ १०० २१ २५ ...... ... अधर्म अर्थना ८ ३१ अर्थप्रयोग ६२ अर्थशास ...... .....। पृष्ठम् श्लोक: १४ २९ ३२ अर्थिन्..... ...... २१ २१ {200 ९८ ४ --- ·{200 ८० (१७४ २४७ (२७४ १०१ ८५ ३०६ १२ १७ २७ ९८ ८० ११८ १६७ २२७ ६० ५४ १ ५७ ५५ २८४ ३०२ (२३३ ३०६ (१७३ ३२ (२७९ ६ २०९ V ५ (१८२ २६४ (२३६१०४ Digitized by Google २ ४९ अना अर्दित अर्ध. अर्धचन्द्रा अर्धनाब अर्धरात्र अर्धर्ष अर्धहार. अर्धोकक अर्बुद अर्भक गर्म भर्य. अर्थमन्. अर्या अर्याणी, अय अर्वन् अर्थन् भयो. अस् अर्शस अश अशोरोगयुत अर्हणा मंति जैकं.. भलक मलक भड़क मलक्ष्मी अलगई.. महँगई. ... पृष्ठम् श्लोकः शब्दः २७९ ६ १९ २७४ ९७ १८ १८ १०४ { २४ ३७०

१५७ १६० ११९ (३६४ १२९ ३०८ ३२० १३४ २६५ १९० ५६ ८३५३ १४४ १०९ अलवाल १४ अखस ६ महारा ३२ अलाबू.. १०६ | मलाम्बू १९ / मति अलंकरिष्णु अलंकर्तृ.. अलंकर्मण. २५६ अकंबर. भळं. १७४ २७४ १०१ शब्दानुक्रमणिका. ३८ अलिक ३४ मलिअरें १ अलिन्. १४६ अहिन्द. २८| अलीकै. १४ अलीक १४ भलु १५ अल्प १५५ ९६ ५४ | अल्पतंनु ४४ | अल्पमारिष ८ अस्पसरस्. १६ अल्पिष्ठ.. ५४ अल्पीयस् अवकर... ११५ १५७ अवकीर्णिन्.... १४६ ५९ अषकृष्ट.. ३५ अवकेशिन. वक्रय... २३६ १०३ अवगणित ... २४३ अवगत. १५ १६१ १२५ ७४ अवगीत २ अवग्रह, अषग्राह मवचूर्णित. ५ १५६ १०० (२५९ १५६ १०० अवट १८ | अॅवरि अवज्ञा अवज्ञात अलंकार अकंकृत ......१५६१०० भबटु अकंक्रिया १०१ अवटीट.... पृष्ठम् श्लोकः | शब्दः (३४० १८ (२४३ १५६ १०१ अवतंस.. ......... २४३ ११५ १५६ व्यवदीर्ण ११५ १५६ अवच -१२२ १२७ ३२२ १५४ १२७ अवतमस १५१ अवतोका ११ / अवयंच.. २६६ १४ अवधारण २९ अवधि अवधये १५७ १८९ अवदात २२ ८० २९ अवदान २७८ ३ १८ अवदाह १३७ १६५ ३० भवदारण ....२१२ १२ ९२ अवध्या ३१ अवग २९ भवनंत ७५ १५४ २८९ १२ १२ अवनाट. ९२ | भवनाव २६६ ६ १४३ ६१ २८ ४८ ३२ ६२ ७६ १७९ २६१ ८१ २२९ ७१ २७५ १०६ अवरति. २७६ १०८ अवरवर्ग (२७३ ३९ 19 अवनि अवनी भवन्तिसोम अवध्य अवसुथ अवअट... २७३ १४ अवम अवमत.. भवमर्द. अवमानना.. अवमानित. अवयव. ७८ अवरोध १४२ ७५ १५३ ३३९ अवर अवरोधन ३८ अवरोह, ११ अवर्ण २३. अग... २७५ १०६ | अवकम्बित.. 19 पृष्ठम् लोक: ८८ | अवश्यम् २२६ अवश्याय ...... ३ McM २२७ ६९ २४८ २७२ २६५ ५४ ३२७ १७७ ९९ २० ९४ ४ ६७ २१९ २७८ २३८ १७० १४२ ४५ २८३ २७ ३ ३ १७२ १४२

६ ५४ २७५ १०६ २०६ १०९ ४६ २७५ १०६ १४८ ७० १८९ ४० ४३ २८५ ३८ २३८ ↑ २७३ ७५ १४ १२ १३ १३ ७९ ९५ २५ ८८ ३५३ १६ १८ Digitized by Google ' भवदुग्ध अवसर ........२८२ अवसान ...... २८५ भवसित अपस्कर अवस्था..... अवहार.. अवहित्था अवहेलन ...... .... अविन भवित अवाक भवाइपुष्पी अवाम अवाची.. अवाच्य ...... .... अवासस् अवि .... .... .... .... अविस्पष्ट अॅवी अवीचि. अवीरा. .... ....

... ... …... पृष्ठम् श्लोकः शब्दः ३१० १०२ अशिक्षी २४ अशुभ ... अविकर्णी अविद्या... अविनीत अविरत अविलम्वन अविलम्बित ... { २७० ५९ ४९ (२६०

(२२५ ११४ २६८ ७३ २०४ २७६ १०८ अशोकॉ (१३८ ६७ अश्मगर्म ८६२५ १६७ अश्मज... ....२३६ २९ अश्मन्.. २१ अश्मन्त २५७ १४ ... १३६ ५३ अपेक्षा अम्बर्फ. अब्बकराग अध्यण्डा अन्यथा अध्यय... अव्यवहित.. २६७ २२४ अधनाया ........ अक्षनागित...... २५७ ..... ..... २८३ शब्दानुक्रमणिका. पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोक: १३३ ११ असिधेनुका २०२ ३३६ २३/ असिपुत्री २०२ ६५ असिहेति २६७ २४ ९५ ९९ २३३ ३९ अशेष ४ अशोक. ९८ / अशोकरोहिणी ७० अश्रान्त १ अभि २१/ श्री ८ अधु २६१ ३९ अलीक.. १९ १३ अं १५२ अध ..nnn. ३४ अरमपुष्प ३३ अश्मरी ३३ | अश्मसार २० अश्व (३३४ २०६ अश्वकर्णक ९५ ६७| अश्वस्थ. २७५ १०६ अश्वयुगू ९९ ८४ अन्ववडद ७ अन्या .. ...... ...... १० ....... ...... २३ अश्वामरण ६९ अश्वारोह ८३ अश्विन् ६८ अश्विनी ८३ अश्विनीसुत २१ | अवीय २० अषरक्षीण १अष्टापद


...... .... ...... tana. ...... ६८ असार ५४ असि २० असिक्री ५० असित अवनि नमित .........२७६ १११ असिघाबक si.sss. ...... ...... ...... ...... ...... .... Dropp. ....... ... p.nne ...... .inda. १३ अष्टप २८ महीवत् ६१ असकृत् १५ असती १३३ ८६ असतीसुत १३७ ...... ५९ असन (११२ १४६ अॅसनपर्णी ३४ असमीक्ष्यकारिन्. ..... ..... ...... ..... Bann १३ १४ २०३ १५४ ३९ १९० ९० ८४ १५ १९१ २९७ १९५ १९ १८५ ११३ २५६ २६५ २०१ ....... १३५ २५० १४९ १०७ १२२ असृज् १४५ ५६ असेचन कँ २३५ ९८ असौम्यस्वर १५७ ९३ ...... ८५ असुधारण ८५ असुर ९२ असूक्षण १०४ अस्या. ४ असुग्धारों २९ असुगंधरा २४० अस्त ६२ ६९ अखम् ९३ अखि ९३ वस्तु ९३ अ. १९ अस्थि ४३ अत्रप ६० असु. ५४ अस्वच्छन्द २१ अस्थम B..... .... ५६ अड्ड ८९ अहार्य १८ ...... १४ ....... ४३ अस्थिर. ४४ मस्फुटवाचू २१ ७ अहित adkan. ...... ..... ...... ...... ..... ...... २२ अहंयु ९५ अहंकार ४६ अहंकारवान् ७२ | अइन् .. ५४ अस्वर ४८ अस्वाध्याय...... ... ...... ...... १ अहमहमिका १० अहंपूर्विका.. २६ अहंमति ४४ अहपंति १४९ अहर्मुख १७ | अहंस्कर ...... .. ... ...ba ..1 अहि...... ... Bin. ......

        • ...

२०८ २०८ २ ४६ १४६ १४७ २६१ ७७ ८१७१ ३५३ ३५४ ३५२ २०० १४८ ... २६० २२ ३३ १४७ १५४ ९३ .३२४ १६४ १३ ६२ ९२ ९२ ७० ११९ ११९ १२ २४ ६२ ६२ ६४ ·{₁ २ ८५ १८ ८२ २६२ ४३ १५४ २५६ ३ २६१ १७९ ५४ २६४ १५० ४६ २२ ५० २३ २ २०५ १०१ १६ ८ २०५१०० ३१ २१ ✔ २८ ३४८ २५६

५१ ६ (३४२ २३७ .........१८२ Digitized by Google 7. • शब्द: अहडिक १८७ ...... अभिग अहिभुज् ....... १९४ महे ...१०२ महो अहोरात्र भन्दाय Dolya... आकर माकर्ष आकल्प आ (आ) भां... आकम्पित ...... ...... आकार... आकारगुति आकारणा ....… आकम्प आक्रीड आक्रोश आक्रोशम आक्षारण आक्षारणा. आक्षारित आशीव आक्षेप. .. आखण्डक आखु आलुभुज् आखेट. आलोड आख्या... आगन्तु आगम Ja .... ...... आ ... आकीर्ण २७१

भाकुल. ... २६८ आकृति

  • 1*

ondona .... ... ...... ..... ...... आयात आश्यायिका ... ४९ .....bans ... …….... ..... ...

F पृष्ठम् श्लोकः शब्दः

      • ...*

२५ ३४९ भागस्.......... स्..... ४९ आचाम ३४३ २३९ | आचार्य १६ आचार्या ८७ आचार्यानी ७ आचित ३५३ ७९ ३३८ २२० ८० ३८ १७८ ३८ २६२ ८७ ३७ ११ ऑगार...... ३० : भागू २०. माझीघ्र १०१ जाग्रहायणिक... २६ ९. आमहायणी २० ३४२ १२ आक् २ आङ्गिक आङ्गिरस ४५ २० आचमन १७४ २२२ ३२३ १६२ शब्दानुक्रमणिका. J ९९ आच्छादन.. (२८० १५ आयुरितक (३२३ १६२ आष्ठोदन. १२२ १२० २४४ आजक. ८ आजामेय २ ८५ आखि ७२ आजीव ८६ to १४७ १२ ३ १५ आटि ६ ...... आजू |माझा आज्य ऑॉटी ८१८६ (३४० २२९/ १५ १५ आडम्बर ४३ आडि ... ..... २९ आढळ २९ आढकिक आडकी ..... .... ...... & OTTO २३ आजक.. आणबीन ... ..... ... ...... SHAI... ...... ....... .... ..... भांडी ...१२५ Dara... ..... पृष्ठम् श्लोकः शब्दः १३४ १३४ २३२ ... (१५९ ४९ ... २२९ १९० (२०६ १२९५ आठप ............ .…..... ५४ २२३ १२५ १२५ .......{३२५ १६७ आद्यमाषक | ...१२५ २५ आधून २५ आयोत ८८ आधार.. १० नापि २७५ १०७ आतङ्ग ... २८९ १७४ ५ आसजन ..३१२ ३४ आसताँथिन् १२५ ८० ५ आततामिन् २६२ २३२ २११ २३५९ २५४ ५ जातपत्र ५ मातर १७ आतापिन् १४ नाविधेय २३ आतिथ्य .... .... ३ २६ आदित्य २३८ | भासुर १६ | आतोय २४ | मतगन्ध ३६ आत्तगर्व ४९ गुप्ता ७ आत्मघोष १४ आत्मज १५ आत्मन् ८७ ११५ आत्मभू ...... { ३४ आत्मम्मरि २५७ २३ आत्रेयी ७७ आथर्वण ......२८६ ४४, आदर्श.. १०६ | मादि ३२ भाविकारण १ आदितेय १० ५४ ...... .... ११५ | आनत .... ७ भाभूत.. आधोरण आध्यान ...... .... .... २५ आदीनव २५ | भारत ..... ...... २१ | आनंद. ४४: आनन २२ ३४ भन्द - {26²3 ३६५ २० आनन्दपु ...... ....... .... ... ...... ......... ..... .... ... ७ | भामक १० आनकदुन्दुभि. .... ...... ...

... ......... ९ पृष्ठम् श्लोक: १८८ ३२ ...... १२५ १७४ १७४ १४५ ४२ 456454 ५ २६१ ४० २६१ ४० ९९ ८६ १२४ २० १३७ २९ ५ ६ ३ १३६ २० ४३ १६५ १४० ८० २८ ८ ८ १० २८ २९ ८५ २७० ८० २३१ ८५ २५७ २८७ ६ २८३ २०१ ४७ ४२ (२८७ ३३ ३३ ६ २६८ २९ १५३ ३ २८ ८७ ५९ २९ ६ २३ ८९ २८ २५ २८ २५ Digitized by Google 18 ७० ४

शब्दः पृष्ठम् श्लोकः शब्दः भागन्दन ......२७९ ७ आमगन्धि ज् आमते मानाय आनाय्य आनाइ १७४ आनाह १५९ पूर्व १७५ आनुपूर्वी १७५ १७५ आनुपूर्ण्य भाँज आग्धसिक...... २१६ १४७ आम्वीक्षिकी आपक.... ..... .... ... आस आध्य आप् आप्यायन आमच्छच आप्रपद ... २२२ आपगा.. ६२ आपण. ७२ आपणिक ...... २२९ आपात २६२ आपद् .. २०० आप आपछलखा आपमित्यक २०९ १३६ ..... ...... ...... ..... आवन्ध आयुस . आमरण आभाषण आभास्वर .... ... ... anoon... ...... आपान......२४९ आपीड.......१६४ आपीन २२८ (२१६ आपूपिक (२८६ ४० १३ ... ...... ...... आभीरंपलि आभीरपल्ली आमीरी आमील आभोग ......

..... ..... ३०२ ५८ ... coop. आमीर.२२४ ... ७ आयुधिक १६० ११९ | आयुधीय आप्रपदीन...... १६० ११९ आयुष्मत् आलय........... १६० १२१ आयुस्.. आफ़बॅगतिन् ४३ आयोजन ..... ...... शब्दानुक्रमणिका. .….... १५६ ३८ ३ ६३ आमवस...... १६ आमश्रेण २१ आमय. ......१४३ ५५ आमयाविन् १४५ ११४ आमलक ३७ आमलकी ३७ आमिक्षा आमिष ३० आमोद २ ७८ आलाव......... १६० १२१ | आरकूट २१२ १३ : आरम्यघ ८२ ४२. भाज २८ आमिवाशिन्. ५५ आमुक ४७ २२. आत्रासक ४ आम्रेडिस ४३ | आम्लिको १३६ आम्लीकाँ ७३ आयत २८ आयतन आमोदिन .... आज्ञाय ..rea ५ आयत १२६ मायाम ... ..... १० आरव ५७ भारा ..PDA. ........ ... आपति.... ...... ...….. १८३ ५५ १०८ ३१२ ११५ आयुध........ २७५ ... ...... ७७ २० आराव्.. ७७ २० | आराधन १३४ ..... ..... ...... ३७ ५० १० ....२६८ ..... ....... ...... ..... ...... ...... १२ | आरनालक..... १०१ / आरति... १५ आरम्भ ...... BARDA. ...... ......... पृष्ठम् श्लोकः शब्दः .... ५४ १५९ ११४ ऑक २०० १९६ १९६ २५३ ... २०८ ...... १६४ १३७ आराव .......... (३३८ १९६ २८ (२७९ MG ९३ ५७ आर्तव १२ आरेवत ३ आरोग्य 13 → २१९ २८५ २८३ ४० ५८ आरोहण ३३ | आतंगल आरोह..... २३ ६३ आई २२२ क १९ आर्य ..... २०५ १०३ भालु ९७ ऑलू २३४ ..... ...... . ondnn. ..... ८२ आजिय ६७ आखिन्द् ६७ ऑडी ६ माली १२० आलीद २४७ ३५ आवलि ३४४ २४१ गाँवली ३१४ १२५ भवसित ८० १३ आराम......... ४रालिक २१६ | ३० ...... २४ आर्या १० आर्यावर्त ९१ आर्षम्य ११ आळ ...... ३आलम्भ ७ आलय.. ३३ आखवाल २७ ऑकस. १२ | आलस्य ४३ लाम ४३ | आकाप .... ६९ आखाँषु...११५ १५६ ७ बालीबू ११५ १५६ २९ 190 ७१ आदि ८० -१३४ १२२ ...... ....... .... २६ आवपन २३ भावर्त . ..... .... ...... ...... ...... ...... ..... ..... ..... ......... ... २४३ २४३ ३८ ...... ...... prap.. पृष्ठम् श्लोकः ८५ ..... ५० १५९ ११४ (३४२ २३७ २३ आँखोक २८४ २८७ ३९ आलोक ३८ आलोकन २८४ २बाघाप.. २८ वापक २३ 'आवाल...... १३६ ..... २७५ १०५ २१९ १६६ ९ ६९ ७४ ८ ६२ २३६ १०३ २०७ ११५ ३० ३ १४ ५५ ८० ८० २१५ ५ २९ १८ १८ १४ ७५ १२ ७० १२ ३३२ १९७ ८५ १२ १.४ ३ ३३ २३ २९ १५७ १०७ Diglized by Google आविन जाविद्र. आविद आविध आवि आविस् आयुक आयुत ऑबूस आवृत् आवृत भावेगी आवेशन. आवेशिक आशंसित आशंसु ऑक्षय माशय भाशर माशा आशुम माधुव्रीहि आधुशुक्षणि आश्रर्य आश्रम. आश्रय आश्रयाश आश्रव आश्रवें माश्रुत ....... भाव आश्वस्थ वाचवुद्ध पृष्ठम् लोकः शब्दः ३२६८ (२७१ २८५ ... २५४ ३५२ ४३ ४३ १७५ १७४ २५८ आशितकवीन ... २२५ ऑशिर, १३ ऑशीर्विष ५२ आशीविष आशीस्... माधु २८२ १३ २७२ ९० | आसमा ११० १३७ बासन्दी ७ मास ३४ आसव २७ आसादित २७ शब्दानुक्रमणिका. २५८ २८० ११ ६० आश्विन... ७१/माश्विनेव ८७ आश्वीन.... ३६ ११४ 18 { २१३ आषाढ ९ आसफ १२ मासैन १२ १२ | भासम ३७ आर्सेनपर्णी आस्कन्दन २३३७ २१५ आस्कन्दित.. ५९ आखरण .....{ २८० १२ आसार २० आसुरी ६२ आसेचनक 9 ७ आस्थान.. ५२ ७ आस्थानी ३४० २२७ | आस्पद ६२ आस्था | आस्फोटा २०१ २९१ १९ आस्फोत २१३ १५ ऑस्फोता १२ ५८ | ऑस्फोता १५ १९ आय ४ आस्या १८४ १८ आस्रव 99 आइत ५ आइसलक्षण २४ आइव १२५८ २८३ २९ माहवनीय पृष्ठम् लोकः शब्दः | आहो २७६ १०८ आहार .......... १९१ ८४ २६ ११ १९१ ६८ आस्फोट १५ आस्फोटनी......२४७ १८ हितलक्षण १७ आहेग २५४ ९० १६५ १३८ १८ १८९ ३९ ११३ १४९ २८२ ......३०७ १६९ १६९ (२०३ २१४ ३०८ ९८ २६७ २४९ ४२ २७५ १०४ इङ्गित ५४ ४७ ४६ १५३ २८२ ९ २८३ ३९ ९६ इच्छा १९ इच्छावती २६४ ५३ इज्जैल २०५ १०४ इज्याशील १९२ आइय श्राद्धा आज्ञान २५४ ५२ आहोपुरुविका... इक्षुगन्धा ४८ इंट्र ४२ इडा. ८७ १५. इसर (१०३ १०४ इत्र १८ ९६ ...VDEO.. २७२ ८८ www. १५ ९३ इवरेशुस् ८०/ इति.. ... ३४ इतिह ७० इतिहास २०६ १०५ इन्म १७० १९ २२४ ८० इत्वरी •० इदानीम् ८९ इन २१ इन्दिरा. २९ इन्दीवर २१ इन्दीवरी ११ पृष्ठम् श्लोकः ३५० २०५१०१ २६ ३६ ११७ १६३ .१०२ १८ १०४ ११० ११७ १६३ १०३ १०४ ११५ १५६ २८० १५ (२६९ २८० ...... १३३ ९६ २२६ २९७ २४२ २७० ८२ (३३१ १९७ ३५५ २१ ३४५ २४४ १२ ४ ६२ ३५ २२६ १३३ ८२ १५ ५ ९० ९५ २९ १०२ १०० १८ ४४ २ ४५ २६ इन्द्रयव १० इन्द्रवारुणी...११५ १५६ ९५ ६८ Digitized by Google १२ शब्द: इन्द्रसुरिस इन्द्राणिका. इन्द्राणी इन्द्रायुध इन्द्रारि.. इन्द्रावरज इन्द्रिय इन्द्रियार्थ इन्धन इन्यक इभ इरणे दुर्वारु इचिका इषिकॉ इवीकाँ इषुभि इट इज्वला: .. .... ईति ईरर्ण ..... ..... .... .... .... ..... ..... ईक्षण ईक्षणिका इंडित इष्टि इष्वास an... ....... .... ..... ..... ..... ...... .....

...... .... ...... ... ......

{₁ पृष्ठम् श्लोक: शब्द: ६८ ईवरु ६८ ईव ४८ ईष्यों १५ ९५ १७ ५ १४६ इष्टकापथ इष्टगन्ध इटाधुक १५४ ९ ८२ २० १८८ २५४ ३०० १७ १२ ईलित २० | ईली ईश. (२४७ (३२७ ११५ १५५ ईवा २९७ ४२ २०२ ६२ ८ ईशाँ १३ / ईशान २३ ईशितृ २६ (१८९ (२४६ ३३ (१७२ २८ ८२२४ ५७ २० २३ ईपीकॉ ९ ईडा. १७ ईहामृग १८९ ३८ | उक २४६ ३३ कि २०१ ८७ उक्थ २०१ ८८ (१५४ २२८४ इंरिव .........२७१ ईमे. Gin शब्दानुक्रमणिका. [१०] ५६ ईश्वरो १० ईश्वरी ४० इंचद १७५ ईषरपाण्डु ११७ १६५ ३२ ११ उम ६८ ५६ ..... ईश्वर ....... उखा उल्य ..... ..... ... ९३ / उपटा उपण्य २० उच्चार २७६ ११० उबावच ......... ईविका ..... ... ..... उपगन्धा ..... ....... ... ..... .... .... | उचैःश्रवस् | उसैर्युष्ट उपेस् उध्य ५४ राष्ट्र... ...... २५४ ........ ...... ...... ......... ..... उ indr ..... ......... ..... पृष्ठम् लोकः शब्दः १५५ १५५ ११५ १५५ ४७ २४ उवासन ९१ उज्ज्वल २०२ २७६ १०९ उमछ ९१ | शिल ३२ उटज 36} २१२ • २५४ ? ८ 6 ८ ३३ २१२ (१८९ (२४६ १८९ ४७ १२० ३६९ २१७ २२१ ८ १८ २७५ १०७ १४ उडुप ३२ उम्बर १० उड्डीन ३२ सत १० १४८ उच्छ्रित.... ३५३ ३८ ताहो. ८ उरक २० ११ १४ ३८ वत्कण्ठा. ३३ उत्कर ... दश उपयंस ११६ १६०, उचान १० ४८ १२ .... २७ उत्कलिका ७ उस्कार क्रोश ...... ..... बस्कट ...... .... उत्तप्त ३० वत्तम ५९ उत्तम. ३१ उत्तमा ४५ उमाङ ..... ..... ..... .... ... उत्पतितृ उत्पत्ति २३९ २ उत्तरा (१०२ १०२ उत्तरासङ्ग ११२ १४५ उत्तरीय....... २६८ ७० उत्तरेधुस् ..... ..... ...... ...... ।।..1.. १० वस्पतिष्णु १० उत्पा DADA. १७ ...... ...... पृष्ठम् श्लोकः ७० १३०६ ८४ २०७११५ ४५ २०९ २ २ १५ Hind.... ११ ८५ २२ १२९ -२७४ १०१ ३४४ २४२ -३५० थु २५४ ८ (११० १३५ २५७ २३ १७ २९ १३० ४२ २८० ११ ८३ उसानक्षय......१४१ ६७ उद्यान ..... .….... ८३. सत्थित ५ h २८५ ३६ १२५ २३ २७५ १०५ १४७ ६३ २६५ ५७ २१० ......२५९ मे ५ १५४ ९५ ३७ १० ......२५९ ●●... Digitized by Google 4 ४ २ १६० ११७ १६० ११८ ५८ १५ ४१ ८४ २९ ३० पृष्ठम् लोकः शब्दः ६३ १०८ १२६ •{... उदुम्बर उत्पळशारिवा... १०५ ११२ उदुम्बरपर्णी उपास ... २०६१०९ बलूसक सरस उत्सर्जन सरसव ....... ..... वरसादन उत्साह.. सरसृष्ट सरसेध वाई..... ..... बदम उज सद्धि उस्लाइन उत्साहवर्धन सदक ..... ..... ..... ...

उदन्या.. Darba Jethba ....... सदकै उद्वसित उदचित् .... ....... सदान ..... सदार ..... सदासीन ·{₁ २२३५ २०८ - ८१ ७८ ...... oh (३६५ ...... १३६ २६८ २८५ ५४ उद्वार ९६० १२१ द्रीय २९ १८४ १९ 28 ३१२ ११४ (८१ ·- {₂ ५ उद्रमनीय २९ अङ्गाव ३८ उङ्गातृ २२४ ५४ ६१ १५० १८७ ७३ २२३ शब्दानुक्रमणिका. पृष्ठम् ४ २२ / उद्दाव २१ वर्ष सद्भाह १८ वद...... २५४ २ २७५ १०७ उद्घाटन १० ९५ उद्दान ५२५४ ९३३१ १९१ १८२ 2 ३९ मदान १ सद्धान्ते. उदित उदिव ब्दीची... उद्दीष्य ...... {१०७१२२ ...... इंधान .... ..... .... ५५ सा २६ उमान २ उद्भव ७७ उद्भिज्ज. २९ उद्भिद ४ उद्भिद ... ५३ ४दूभ्रम ४ उद्यत .... ... .... .... ९ उद्योग २७२ ९५ उद्... २७५ १०७ उर्तन.. १६ २ गते ८५ (२३४ ... ११२ .... ... .... Drean.... .....

.... ..{. .. ... .... २७३ २८५ १४ ७० १८५ २८ २८५ " ८८ लोकः | शब्दः २१७ २९ २६४ २२ सहासन ९७ बाइ सग २६४ २८० २७२ २८० १४४ २५ १८८ (२७३ उम्मथ ३७ उन्मदिष्णु २७ उम्मनस् उन्माथ २४५ २८३ २६ धम्माद.. १८६ २६ सम्मा.. .. .... ..... उम्रधानत २९ ... १७ उपय ३७ वाय १९ उन्म ..... ८९ | ... ... ९७ उपस्या ४ २९ उपक्रम उपक्रोश

.... २७३ ९५ उपकण्ठ २६७ २०७१११ उपकारिका..... ७४ ३८ उपकार्या ५० ५० उपकनिका २१७ २७३ २०९ २१७ १२ उपन ८९ उपचारित ११ उपचायत्र २ उपचित (३१३ ११६ उपचित्रा २५४ ९ उपजाप ...... ...... ३४ उम्मादयत्......१४६ .…..…..

.{. ... ...... .... poron. पृष्ठम् लोक: २०७११५ १७९ ११८ १६९ १२ ....... (२८० १२२ २६८ २६८ ६९ ...... २८० १२ २८० १२ ७७ ६० ...... 606 ... ........ २०७११५ २५७ २५४ ८ (२०७११५ (२४४ २५७ ३० उपगठ ५१ उपगूहम ५१ उपग्रह २८४ २०८ ११९ ५१ उपाय ..... १८७ २८ १९ ...... (१०८ १२५ (२१९ ३३ उपा ५९ २० उपठप्ट १६० १२१ पताप........१४३ ९७ उपत्यका २६ २३ ....२७५१०२ १७० २७२ १०० १८५ ww ९६ १३ ३१८ १३९ २८३ २६ १३ २७६ १०९ २८० ८९ ८७ ७ ३६ उदा २८ ९७ उपषा ......... १८५ २१ १३ Digitized by Google x शब्दः उपधा उपधान उपधि .... .... .... ..... .... उपनिधि उपनिषत् उपनिष्कर उपन्यास उपपति उपवई ...... .... ..... ......

उपभृत्.... उपभोग उपमा उपमातृ उपमान उपयम उपयाम उपरफ. .... उपरक्षण उपरमँ उपराग. उपराम. उपरि उपल ...... .... ...... ...... .... .... उपलब्धार्था उपलब्धि उपकम्भ ...... उपला .... उपचन उपवर्तन उपबई उपवस्ते. .... .... .... ... .... ...... उपसंपन उपसर उपसर्ग..... उपसर्जन ...... ...... पृष्ठम् श्लोकः शब्दः ३१८ १३९ उपसम १६४ १३७ उपसूर्यक ३० उपस्कर.... ७ उपस्थ ४८ ४२ ८१ उपस्पर्श ६२ ७१


१७९ ९ उपहर १३९ ३५ उपांशु १६४ १३७ उपाकरण १७२ २५ उपाकृत २८१ २० सपालम (२४७ (२४८ ३२७ १७६ | उपादान हे ३५ & ३८ उपवास......१७५ ३८ ३६ उपविधा उपवोस उपशल्य उपशाय उपशुत... उपसंब्यान......१५५ ११७ २८३ २७ ३३३ १९८ ८० शब्दानुक्रमणिका. पृष्ठम् श्लोकः | शब्द: २२७ ७० उम्य २१ ३२ टरः सूत्रिका २१८ ३५ उरग २८४ Droan. उपहार..... १०२ १७८ ५० ........ उपाधि........ ५७ सपाध्याय ...... १० उपाध्यायां.... ... २५ (२६२ ४३ उपाध्यायानी १८८ उपाध्यायी. २८५ (१३४ २४ ९ उपानहू.... २८५ ३८ उपाय (चतुष्टय ) १८५ ३२८ १८३ | खपायन ७८ ४ उपाळम्म ५ उपावृच १ उपासङ्ग उपासन उपासन २ उपासना उपासित ...... ...... pasna. (१७२ (२२१ २८२ २५ २०६१०९ ६० समापति .... .... ...... ....... ...... ..... ...... ८ १६४ १३७ उपाहित.......{२७ १७५ ...... .. उपेन्द्र ९९ उपोदिका उपोदीकॉ २० उपोद्धात ३२ उसकृष्ट.....२११ ..... ....... ...... उभयस् उभयेस् यूँ…......... ...... १७४ १८७ (३३१ १९४ उम्र ३२८१८२री २३ डररीकृत १८६ २५ उरस् ...... १३४ १३४ उमा ......... ८१७५ २८४ १६ | उरखान् (२८१ (३३८ २२२ डरीकृत (२५५ ७५ उरण ३६/ उरणक्ष २८ वरणाख्य १४ १९२ ५० २०१ ८८ १७४ २०१ ३५५ २८... १२ / उठ्दूक उर्वरा उर्वशी ८ २२१४ १४ 2 उर्वा १४ ज्वरु १५ वरूप १७४ ३५ २७५ १०२ " ८६ जल्द 44 ११५१५७ उपमा ११५ १५७ उर्बुध

९ उबस् उल्बण उल्लाघ उल्लोच उल्लोल ..... २० उलूखक ७८ डलूखलक २१ उपा २१ १८ ...... ..... २० उष्ण ६३ ... .. ... १२ २० उशनस् उशीर ...... .... ...... उलूपिन् उल्का... ११.५५ ६७ ११५ १५५ ८१ १२३ २१६ ८७ ....... २८८ ...... ..... ..... ...... ... .. उषापति उचित ...... ..... ....... ....... ..... ..... ..... ......... .... पृष्ठम् श्लोकः · १५७ १०४ ५२ 4 २२९ ११३ १४७ ११३ १४७ २२९ .... ३४८ २५३ २७६ १०८ ६४ ७८ ... २१७ १४० ..... १५० १९८ १३८ १९८ २७६ १०८ २६६ ५१ १५ २५ ३४ ६ ५८ १८ ८ 41 ४ १०१ १२ ३८ २६० ८१ १४५ १६० १२० ५५ ६ २० २५ ३५४ ७ हे २७४ २२९ २७ २४३ ५७ २ ३१ १८ २८ १९ १९ १२ Digitized by Google 3 शब्दः उजरदिम सठिणका २२२ उष्णीष......... ३३८ २१९ उष्णोपगम.. २७ oth... दध्मक ..... रूम् कररी ........ अम्बरपर्णी ऊस....... अदुम्बरंपर्णी वधस् .... .... ..... ऊरी ऊरीकृत जरु. ...... ..... ऊरुपन् अबुक ऊर्ज ऊर्जवल अर्जस्विन् ऊर्णनाभ ऊर्णा ..... ऊर्मिका ऊर्मिमत् ऊष.. ... +14 ...... ... ..... ऊरुज.........२०८

ऊष्मागम ...... .orno... ...... ऊर्णायु........ .…... ....२२८ ३१५ ..... रुपण ..... ऊपणा

.... ..... ...... पृष्टम् लोकः शब्दः २५ १८ २२ २३ ६६ २२६ ४२ ५ ऊर्ध्वक.... ऊर्ध्वजानु १४२ ४७ ऊँध्वंश. अध्वंक्षु... अमिं ..... ..... ऋक्षसन्धिका ऋच् ११२ १४४ कॅचीव. २७४ १०१ ऋजीष.. ११२ १४४ यु ७३ ऋपुरोहित १२७ ऋण १८ ३४८ २५३ २०८ ९१ २६ शब्दानुक्रमणिका. ३४८ २५३ २७६ १०८ ऋतु १४९ भरक्ष ऋत १. ऋतीया १९८ १२२ २९९ (२२९ ७६ व ५५ ५ २३७२ १५७ १०७ २६८ २७ ३० .…….... ॠरक्षगन्धा......११० १३७ १०४११० ...१४२ ४७ ऋषि ६८ २१९ ३६ १०१ ९७ ७३ १ ऋतुमती ७२ ऋते ५१ ऋत्विज् १८ गरछ ७५ | ऋद्धि ७५ ऋभु १३ ऋभुक्षिन् ऋषभ .... ..………... ... ...... .... .... H ...... ... ... ... fe | ऋ ऋष्यकेतु ऋष्यगन्धा ..... decanoa .... (२०९ ....२८४ ... 4 ... पृष्ठम् श्लोकः शब्दः २३३ १९ पुकक ३' एकगुरु........ ......... ९२ २१८ २१८ २६८ १७ २०९ २७ २५ १३६ ३४९ २ ऋष्यप्रोका ...{? ४ १० १२१ एकखुरावह ३२ एकपुरीण ३२ एकपदी ७२ | एकपिङ्ग १० | एकमहिका एकसर्ग...... २०० २२ एकहायनी...२२७ २ एकाकिन् २ ३२ एकाग्र २० १३ एकाडय ६१ एकाम्स २१ एकादा ३ एकायन १७ | एकायनगत २३ पुकावळी १०५ ११२ एकाही ल २१५ ८ एकाडीका ४७ एव....... २८ पुडगज. | एकतर. ९० / एकताम २१ एकताख t ४० २२५ २६६ ५९ पुण.. एस.. एतर्हि एव... १७६ २०१ ८९ १२१ १० ......... २८ पुषस् पुधा ८७ पुषित (१०२ १०१ पुनस् २७० ८२ २७० २९० २७० .... ...... ..... ..... .... ....... ... ...... conds. एरण्ड एवर ८२ एलगंज १६ एका ८२ एकापर्णी १२' एकावालुक ... ... ..... ..... ..... ... ...... ... ...... .... ..... ..... .... .... ... .... .... ... ...... ...... ... पृष्ठम् लोकः २७० ८२ 89 ९ ३५५ २२६ २२६ २२६ ...... (२७० १५७ १०६ ८० ३ २२ ६५ ६५ ६५ १५ २७० १४ ७० २२७ ६८ २७० ७९ ७३ १२१ ८२ ७२ २७० ८० १५७ १०६ ९८ १४२ २२९ ११३ १४७ २६१ ३८ ४ ४ १० w Y ४८ ३४ ३५५ २३ ८२ १३ ८२ १३ २७९ २३ ११५१५५ ११३ १४७ १०८ १२५ ११११४० १०७ १२१ Digitized by Google शब्द: एवम् एषणिक ऐकागारिक ऐण.. ऐणेय ऐसिय ऐन्द्रियक ऐरावण ऐरावत... ऐरावती ऐकविक ऐलेय ऐश्वर्य ऐषमस्. ओकस्... ओघ ओङ्कार. ओजस्. ओो पुष्प ओ ओदन ओम् ओष ओषधी ओषधीश ओष्ठ औक्षक... औचिती औचित्य औतामपादि औदमिक ऐ tv ... ओ औ पृष्ठम् श्लोकः शब्दः (३४६ २४९ औदरिक ९ औदुम्बर १२ औपगवक ३५१ ३५२ १५ औपनिक १६ औवस्त ३२ ३५३ (३५३ २४६ २४४ ८४ १२० १२० १६९ ८८ १७ १५ १०७ ८ ३५४ 4 १२ / औ ७९ औशीर १० ४९ औषध १० १२९ -२९३ १२० २२२ ३५२ २७९ ८१ १८ १५३ ऑमीन औरभ्रक २४ औरस १८ | औरखें ८ अर्ध्वदेहिक मोदैहिक ४९ २२५ शब्दानुक्रमणिका. ३ | क २ ७३ क ३४१ २३२ ९ ३९/ककुभू. १२१ ३५ ४ ३४१ २३२ ३८ कंस २० कंसाराति रुकुमती कक्खर्ट. ७६ कक्ष ६ ४८ कक्ष्या १२ १४ कङ्कटक.. ९० कङ्कण कणी... ककृतिका कङ्कोलक पृष्ठम् श्लोकः | शब्दः २५७ २१ कपर ९७ कचित् २३४ ......२८६ कछ ......१८६ ....१७५ ३७३ ३९ १९ २० क ३४०२२८. २८ कच २१० ...... २२९ ... १३८ १३८ १७३ १७३ १२ क (२८८ (२८८ २१८ २४ ३८ कच्छप ३८ कछपी ५९ ३२९ १८५ कट. ११० १३५ १४३ २२५ { ७७ कच्छुर. २८. कण्डुरा २८ ३० ७७ कटड़ ५ ३२ कटम्मरा २१ १४९ ७४ १४९ १ २६९ (१५० (३३७ २१८ कटभी, कटम्बरों १९० ८३२२ १५७ १२३ १२५ कटाक्ष कटाह | कटि | कटि ७६ ७९ कटी कटिप्रोग कटियलक केटी कटु कटुतुम्बी २२ कटुरोहिणी ६४ कद्र फक १५७ १०८ कटुङ्ग १५८ ११० कठिअर ... १६५ १३९ कठिन ६९ कठिल्लक पृष्ठम् श्लोकः २६५ ५५ २० करें. ८१०८१२८ ५९ २१ ३१६ १३१ १४४ ५२ (१९५ १० १८२ ८ -१४५ ७४ १८९ ३७ २१६ २६ २९५ ३४ ३६५ १४९ १५० ५८ ११५७ १०७ ६३ ८५ ९९ ११४ १५३ ९९ ८११४ १५३ १५४ ९४ १६३ १३० कठोर २१४ २१४ १५५ ९५ कदम्य..२१८ ७५ १५० ७५ ११४ १५४ १४९ १.५० ३२ ९९ ३९५ ११५ १५६ ८५ ....२१५ ७५ ३८ ९ ८५ ११४ १५४ ५६ २२ २१५ २२ Digitized by Google कण. ........ (२१९ १५ (३५९ कणिश ... २१४ Foon...

कण्ठ कण्ठभूषा कण्टक ... ..... कण्टकॅफल ……… ... १०१ कण्टकारिका कष्ट किफक कण्टोकंवीणा २४६ ९३ inn ..... ........ कण्ड्रॉ कण्डोल कण्डोकवीणा कण्डोली कन्ये

कदम्बक ...... ...... ..... ..ann sobak. ........ ..... ... ..... ... ... कद कंदको कदलिन् कदली ...... कदाचित ... .... ..... .... ... ..…...... ..... कनकाध्यक्ष ...... ..... पृष्ठम् श्लोकः शब्दः कनिष्ठ ४५ कनिष्ठा.. (२६६ ६२ (२९८ ... २४६ ८८ १५६ १०४ १४४ ९९ १४४ १४४ ७१ (१२५ (२१३ ९१ शब्दानुक्रमणिका. ९३ १८१ १८८ कनकाप......... १८ ५० ३६ कमीबस् ८ / कमीवसू २१ कम्या ..... ११७ १६६ | कपाट ..... ...... ..... कन्दराड ...... { .... ...... ३३ २६० ३० कर्पूय २३४ ९४ | कपोस ..... ८६ कम्यकाजात २३ कम्पा ३२ कपट कपर्द ४२ कपर्दिन् कन्द्रकिर्नू १२१ कम्बुली १२१ ...... ….... ..... .... ६ कपाळ १६ / कपालऋत्.. कपि ५२ ४० कपिकच्छु १७ कपिकेच्छू ५० कपित्थ.. ४८ | कपिल २६३ १०५ ११३ १०५ ११३ कपिछा.. १२१ .... ९ ५१०५ ११३ कपिवली १२१ ९ कपिश ३५०

...... .... ..... ७ ३२ कपोताङ्ग ७७ कपोक ... ..... ...... पृष्टम् लोकः शब्दः 189 २९७ १५१ १५४ ..... कपोतपालिका.. १४१ (२६६ ६३ (३४१ २३४ ३५९ ८११५ १५७ (३७१ ७८ ८६ ४ ३५ कपीतन .…..{ ८९ १३२ ४८ ८ ८ १४८ ८ ११९ १०० १०० ८५ ८२ कफिन्.. ९२ कफोणि VĄ २१७ १३५ १३८ १५३ ८८ ३२ ८६ ८९ ९४ २६५ ३५ कॅबित्य... 1 ६ कम्..... २९ कमठ ४३ कमठी २६ ३४ 2 prapan ६८ कमण्डलु ९ कंमन कॅमन्ध. २ ३४ ✰✰✰✰ 1 २१ ३४६ २४५ ५९ ६० २४ १७७ ४६ २५७ २४ ५५ 19 ५५ ६४ ३३१ १९३ ७ २८ ८ कमकासन... १७ ३० कमलोत्तर २३७ १०६ ३७ कमितृ २५७ ५० ५४ करेंक १२३ १४ १५ करक १०८१२९र्केटक १५३ ९० करका ..... ...... ..... ...... ..... A... DD... ..... ..... १६ १४ १०६ १२० कम्बुप्रीवा १०१ ९७ कस्र ..... ८७ ८७ कम्बलिवाझक... २१ कम्बि ... ..... ... पृष्ठम् लोक: १४६ १५१ १५१ ....१५३ ... 2 ९२०८११८ १११ १३९ १५५ १७ २२० ८५ .... (201 ६२ ८० {² ८० ९४ ४ २६५ ७४ (१५९ ११६ ८३३१ १९३ १९३ ५२ २१८ ३४ (२८८ ३ ८८ २५७ २४ २२ ३३ १८६ २७ ३२४ १६३ १८. १२ ३८ २३ ६ २१ १२ Digitized by Google शब्दः करज ...... ८१२४ करट ....... २९५ करण (३०० करण्ड ... ....... ३६४ करतोया करपन. करपाल करपालिका करम .... करमर्वक ...... करुणा करेटु करोटि करहाटक कराळ करिगर्जित करिणी करिन् ..... ...... ........ करवाक करवालिका करवीर... ..... +.

...... .... ... .. ... ..... .….... ..... ९१ कर्ज .npc..... (१५१ (२२९ १२२ ८१ कर्णजलूका....१२२ ७५ कर्णजलौकस् १२२ १५७ १०८ कर्णजलौकों ३७ कर्णधार ४८ कर्णपूर ४८ कर्णवेष्टन ८३ कर्षिका ...... १५ २२२ ... २२२ ...१५१ २०२ ८९ कर्णिकार २०२ कर्णीरथ.. ९७ कर्णेजप .......... करशाखा १५१ १८९ करशीकर करहाट........... ६४ ९२ .…... ...... ...... ... sapna. ...... .…...... करिपिप्पली १०१ करिश्रावक...... १८८ करीर ....... पृष्ठम् लोकः शब्दः (१०८ १२९ ४७ २० कर्करा ... २४७ २०२ ...... १९ / कर्करेड, २ ७७ ८२ शब्दानुक्रमणिका. ५४ कर्कश १८ २३ फर्कारु ३५ कर ३३४ २०४ २०६ १०७ १८८ १८८ कर्कम्यू....... ४३ कम ५२ कपेट ५९ ११५१५५ .........११५ १५५ कपर कर्पूर ........ .... ४५ १८ कर १३४ १९ २९९ ५२ करें १४८ ...... .....

कर्पूरॉक. कर्पूरी ७७ कंपांसी. २३२६ २३२६ १७३ कर्पूर २२३ ५१ कर

...... ... ...... ... ooloon. .. ..... …...... ....... .... ........ पृष्ठम् श्लोकः शब्दः .....२६३ .….... ....….... कर्मकर..... 0960 ८८ ३६ कर्मकार ......२५६ २५६ १२४ ....... ३६ कर्मक्षम ....... २६६ ३८/ कर्मठ १९ कर्मण्यभुज १५६ ३१ कर्मण्या १९ कर्मन् .. ११३ १४६ कर्मन्दिन् ७६ कर्मशीक ३३७ २१६ कर्मचूर २५६ ११५ १५५ कर्मसचिव ११४ १५४ कर्मार २६९ ३५६ १२४ ११० १३५ कॅमर ९४ कर्मेन्द्रिय १५४ १५६ १०३ (१५६ १०३ (२९० १५ ९३ ६० १३. कर्षक १३ कर्मफक १२ कर्पू. ४७ २४७ ३४ १४८ १५१ ....... १६३ १३ ८० फलल ...... कर्परांश.........३२६ १७५ करूविज्ञ ....... करुभीत १५९ ११५ कम २३ कलम्बी ३८ कलरर्य ... ३४ २३४ १४ ११४ १५४ कड़ा ११४१५४ ...... ....... ८६ २३६ १०१ शि. ...१०५ ११६ कळशी. १३० कशी.. ... ...... ६ ....... ...... ......... ..... .... ९ कलम ........... F..... ..... ....… ...... .... ...... ६३ | हंस १७........ पृष्ठम् श्लोकः १५ १२३ १४० anoon...

१८ १९ २४८ ३८ २३२ ...... ४२ १८ ५८ ३३८ २२१ ८ २ ४० २५ १८ १२८७ ४ ६ ३२७ १७८ ३०४ (२५१ (२१८ १०१ १०१ १८८ २१५ २४ ११५१५७ १४ .........२४० २१७ १२५ २३ २०५ १०४ १८ २५ २३२ १९७ (२३४ ९४ कलाद 6 १८ १४ ११० १३५ कलानिधि (२४२ १५ कछाप ... ३१५ १२८ (२५६ १६ १९ कक्षाम.....२१३ ....….. Digitized by Google S बलि कलिका कलिकॉकर कलिङ्ग कलियुम कलिमारक ......… ... कल्पवृक्ष कल्पान्स कल्मष कल्माष कॅबरी ..... ५८ ५८ कलिल....... ....२७१ ८५ २८ २३ कल्याण कल्लोक. कलुष ...... ...... कलेवर...१४८ कविका कविन कवोष्ण कम्य कशा कक्षाई कशिपु ...... कस्य .….... ... कल्पना.......१९० ..... ... ...... ..... ......... ......

... ..... { पृष्ठम् श्लोकः शब्दः (२०५ १०५ कशेरका (३३१ १९३ | कश्मळ.... ८३ ६ (१२३ ९३ २५० कर्नाट कवि ....... {, vivpnasar २८ ४८ कश्य ६७ १९६ - १११ १३९ ७६ २० १९२ ...३७१ शब्दानुक्रमणिका. १५५ ९७ ८२२० २२४ २३ १४५ ५७ काकसुङ्गा ३२३ १५९ कॉलि काकळी ३८ काकाङ्क्षी २८ २५ काकिणी ६ ..... कषाय ७० कहार ...... DHARA. १४ कह... २१ कांस्पताल २५ ५ ५ ३५ २२ ३५ १७१ २४ ...... ... ..... २३ काकपक्ष १७ काकपीलुक | काक्रमाची. २ CHAPAR २२ काक Annnnn ४० कॉकचित्रा१२ २४ काकचित्रि.१०२ ९८ कद्रव ४२ काकचिडी१०२ ११ ५३ काकतिन्दुक २२ काकनासिका २८ २८

...... ...... ...

...... ..... काकु काकुद का केन्द्र | काकोदुम्बरिका काकोद ..... ..... .... ...... ....- काचस्थाकी काचित... ..... ...... पृष्ठम् श्लोकः शब्दः १४८ ६९ २०६ १०९ १९१ २४८ २६२ २४६ ... (३२१ ५४ (२९६ २६२ ४४. कायन ...... ... ३१५ १३० कामनाय....... १३ 'कानी .. ... १५३ ८९

१२५ १६३ १२९ १२४ ४७ काखी ३२ | कापृष्ठ ९ काण्डपृष्ठ १५२ ४ ३९ ८९ १०६ ११८ १५५ ८९ ११४ १५१ १०५ ११३ का चि काश्चिक ४१ २ १०६ ११८ कालिक ९ ... .... काण्डीर | काण्डेलु कालर २२ कात्यायनी... ४ १२ ...... १०९ १३१ २३५ ९९ २४६ ३० २९३ ९२ २७२ २३४ ९४ २२० १ कान्सार ...... कादम्ब २० कादम्बरी २४८ ९८ कादम्बिनी...... ....... ..... ९८ काब्रुवेय ३९ कानन ... कालीन.. कान्ज कान्तरूफ कान्ता ...... ..... r.…………..{₁ ...... ..... ... ..... ... ... ...... anton... कान्सारक कामिनी कान्ति ...... davar .... ५२ ५२ १२४ २१ | कापोठाअन ..... २८ कामँगामिन् ५४ का मङ्गामिन् ८९ कामन ..... पृष्ठम् श्लोकः १५७ १०८ ९१ काम्दविक....२१६ २९ कान्दिशीक ६१. कापथ कापोत. २४ २६४ ५२ १०८१२८ १३१ ३ १७ (३२६ १७१ ....११७ १६३ १३३ [१०] १८ • ... १५७ १०८ २१९ ३९ २९७ १९६ १९६ १९७ ६९ १०३ १०४ २५८ २६ ८ (१३५ १७ १२५ २३ ४० ... ... ५१ ६७ ६७ ६९ ...... २७९ १८ २८ २६२ ८ १९८ २५७ ९५ कामपाळ ........... ६ ६५ कामम् ....३० ३५२ ४१ | कामचित १६ ४ ७१ १६ (१३० ८२३७ १०२ २१५ १०० ६ ४७ २२४ ३१७ १३८ ७६ ७६ २४ २४ २६ २८ ५७ २४ Diglized by Google २०. शब्दः कामिनी कामुक कामुका कामुकी काम्पिल्य काम्पिल काम्यविक काम्बोज काम्बोजी कायस्था कारण कारणा. कारणिक .. कारम्भा .. कारवी ... कारवेळ कारा कारिका कारीब. कार्म कार्मण कार्मुक कार्य ...... ...... .. ...... .. ...... ..... Jnnel .opan.

...... ....... कारुणिक काव्य......... कारोसँय कारोत्तर कार्तस्वर कार्तान्तिक कार्तिक... कार्तिकिक कार्तिकेय का कार्पास .... कार्यासी oposa. ...... ..... .... ...... ... .…...… www. पृष्ठम् श्लोकः शब्दः ३ कार्यक (३१२ ११२ कार्यापण २५७ १३३ १३३ २ ११३ १४६. ११३ १४६ (१४८ (१७८ २८६ २३९ शब्दानुक्रमणिका. पृष्ठम् श्लोकः शब्दः ६ कावेरी ८८ काव्य काळ २४० १५१ १११ १३८ कालकूट २७८ २४५ २४९ 28488 ...... २५६ १८ ..... २७८ ९० ..... ...... ८ कालक ४५ : काकण्ठक ... ...... ३ | काळखण्ड. ७१ काळधर्म ५१ कालपृष्ठ ५९ काळ मेशिकाँ २८ कार्कमे श्री .... 19 २४ कालमेची ५६ काकशेय ...... ... काकमेविका 4. ...... ४ कॉल्या ८३ कल्या ४४ कावधिक ... ...... ९३ २५ ५४ २५४ १२८ ९२ १०४ १११ काळसूत्र ११४ १५२ ३७ काकस्कन्छ ... { / २२० ४० ११४ १५४ कालौँ .........{ २०८ ११९ २९० १५ काळा ४३ २१९ ५ कालागुरु ...... १६२ १२७ किंशुक (१०७ १२२ किकी २१६२ १२६ किकिदिव २१३ किकिदिव २३५ २९० ६२ १५ १८ कालानुसार्य ४३ | कालाय ४३ काळायस २३४ ९५ कालिका १४ कालिन्दी १८३ १७ कालिन्दीमेदन १८ काही ............ २६ २६

...... ...... ...... ... ...... .nand. ...... ३२७ १७७ ९१५८ १११ काळे बँक ८३७१ ३५/काल्पक... ...... १०५ ११६ काय काययक.... …..... ....…. ..... २३२ २३२ २० ...... ८८ कास ४४ काश्मरी ६२ काश्म १ काश्मीर १४ काश्मीरजम्मन् (३३१ १९३ काइबपि ४९ काठ १३ २२ १२४ ५२ १०१ २१ काकुद्दाक १० काँडकूहाल ६६ काष्ठसक्षू (१०४१०९ काष्ठा ..... १०१ ९६ कास २२३ ९५ ८ ९२ -१०१ १०४ १०९ २०७११६ २०० ८३ ९० ९६ काष्ठाम्बुवाहिनी काष्ठीका ..... २ ३८ कासर ६८ कासार... ३८ कास् ५४ किंवदन्ति ९४ किंवदन्ती कॉस कासमर्द २ ११० १६५

= कि कि .... ...... ... ...... ... ...... ......२४० .... ६ 4 ८ ३८ किकीर्दिवी ...... ..... = किङ्किण किङ्किणी किंचित् किजिलिक. ४ ........ ६१ २८ १२१४ २१ ३७ किंक्षारु.. ....(३२४ १६२ (१०२ १०१ किकीदीबी कालीयक २१६२ १२६ किङ्कर १०२ १०१ ..... { { ३६ t १२३ १२३ ....... १२३ ... १५ ३२ | किकीदिव १२३ २५ किकीदिवि....१२३ १८ ७० किलक ........२२७ .......१९६ ६६ किलुक पृष्ठम् श्लोक: ६३ २० २५ ११६ १६२ ८८ ३५ ... ३६ ११२ १४५ १६१ १२४ २

...... ...... ८२ .vdpre ५७

..... ११ २५ २५७ ४० ५७ १०५ ११३ १४४ ५२ ११६ १६२ १३ १३ १३ ९ 9 १२३ १२३ २४२ १६ १६ १२३ १६ st 19 ५९ Diglized by Google १६ [१७] १५८ ११० १५८ ११० २५१ २२ २२ ✔ किटि किणिही किण्व... किसब किचर किनरेश किमुत. किम्पचान किंपुरुष किर किरण किरात किराततिक किरीट किमर किलास किफासिन् किलिअक. किल्मिष किशलय किशोर ...... किसलय कीकस की चक कीमा कीर कीर्ति ........... पृष्ठम् श्लोकः शब्दः ४३ २४९ (९८ (२४९ ४ १४७ ६५ ३६४ NE. (३५० २६३ कीक कीडक .......... कीलाल ८९ १५ (३४६ २५० कुकुट ३५० १५० ७४ कुकुर ७२ कुकूल ५ शब्दानुक्रमणिका. 4 ७४ कीक्षित... कोश की शपर्णी $ | कुक्षिम्भरि.. ११९ २२ २४३ ११२ १४३ कुचर १ कुचाम १९१ ४६ २८८ .८३ १५६ १०२ कुज... १० कुमित ३४८ २५३ १४४ ५३ ६१ २१६ २६ (२८ २३ कुअराशन........ (३३८ २२२ कुअरू. ८४ १४ कुट कुअर ६८ कुटजट. १७६ १६१ ३३६ २१४/ कुटेर २१/ कुटिल. १२५ ११ कुटी १२ (२३२ १९६ कुटुम्बध्यात... ●३ कुटुम्बिनी २२८ पृष्ठम् श्लोकः शब्दः ४२ कुठर २६२ ११९ ६७ ८६४३ १२५ १४२ २५५ १४९ ७५ २४३ २१ ३३४ २०२ ३ कुठार ८९ कुठेरक १२३ १२८ ३५ (१०९ १३२ कुण्ड (२४३ २१ १५० ७७ कुण्डहिन् २१ कुन्डी (२९४ ९२६६ ८४ २३९/ कुडपं २१९ ८० (२१७ २१२ ९५ २२ कुडव ४८ कुमक १६१ १२३ कुतप १५० ७७ कुतुक १६३ १३२ कुतुर्प १५० २० २६८ ७१ २५५ १३२ ३ कुहनी .........१३५ (२२३ १९९ मि ३०१ २५ कृणप ५९ २० ८ ३१ कुय. ५ ३२ ६६ | कुत्सा | कुत्सित २१०९ १२१ | दु २२८ १६८ ७३ कुनटी ७1 कुन्दुरुकी ३८ कुपिद, कुम कुबेर

२१

पृष्ठम् श्लोकः २२८ ७४ २०२ १८ २६३ २३२ .२३२ (२०८११८ २० (१०८१२८ (१४२ २५६ १७३ ४८ १७३ २१८ २१८ ४८ १७ ८९ ८९ ३१ १५६ १०१ ५२ ७ ४६ ८१९० 10 ४८ १४० २६५ २३३ ३३ ३१ ८५ २२ २३७ १०८ १०० ९१ २०३ ९३ १५५ १५ १०७ १२१ १९ १०७ १२१ १०७ १२१ १०७ १२९ १०७ १२४ १६ ६ ५ १६. ३ Diglized by Google २२ शब्दः कुबेरक.. कुबेराक्षी .. HOMG. कुमार .........{ कुमारक कुमारी...... कुचुवः .........{ कुमुदप्राय कुमुदवान्धव कुमुदिका कुमुदिनी कुमुद्दती .. कुरबर्क. कुरुवँक. कुरुविन्द कुरुविस्तं ४३ ...... ८५ ...... कुछटा फुकस्थिका कृपालिक ...

.... ..…….… ... ..... कुरण्टक ........{

.….... कुम्मकार ....... २४० कुम्भसंभव कुम्भिका ..... कुम्मी कुम्भीर......... कुम्भोलूखेलक... पृष्ठम् लोकः शब्दः १०८ १२७ कुलश्रेडिन्...... २३९ ९२ १४२ ५२ कुलसंभव ४८ कुलखी.. ४३ कुलाय

}

८१३२ ६३ १८ ८९ ८५ १२० .... २४४ १८ कल्प ३४/ कुल्या शब्दानुक्रमणिका. ६४ ६९ ६३ ३८ कुष्मॉस १२ कुलाक... .........२४० २५ कुलाकी ७३ कुलिक ८ कुलिश. ३ कुली ३७ कुलीन ९ कुलीर कुल्मायें ८ २४ ७४ कुशल ७५ ११६ १५९ २३२ ..... ...an ८६ कुछ.. ... ४० ३९ / कल्माष ९ कुश्माषाभिषुत ...... .... ६ १९ २० कुवरूप ६३ ३८ कुबाद ४० कुविन्द. २१ कुवेणी ८९ ८७ ३४ ......२३६ १०२ ♥ ..... ... ...... कुवल ..... ..... ...... ९७ ९७ कुशी ७५ १२५ २३ कुशी कुक्षीलव ९७ ७४ ९७ कुपोशम कुषीदें. ...... .…... ...... ...... ..... ..... ...... पृष्ठम् श्लोकः शब्दः १३२ १२९ ...

कुसुम्भ...... १०१ २३६ १०२ कुहुँ... २३९ ३२ 5८८ ६३ २६१ २४० ४१ १ कुसीद. ८९ ३९ कुसीदिक ......२१० ११४ १५५ | कुसुम २३९ ५ कुसूति २ कुस्तुम्बरी ५९ २१९ (२१४ १८ | कूदमत्र.. (३६५ २१ कूटशाकम लि २१९ २१४ १४८ २३५ २०९ ५ कुखुमाअन २३६ १० कुसुमेश ६ ३७ कुहना ६४ २०९ ...... ६ कुहर ..... ५० कुकुद ९४ २८ २६ २५३ ४ ३९ / कूटस्थ १८ / कूणि ६८/३५... ३४ ९ ४२ ३७ कूशीर्ष कूर्मिका कूर्बन ५८ १६ कूपेर ८११७ १६६ कूर्पासक कूपक १०८ १२६ १४४ ३७१ २०९

      • ..

कूल कूष्माण्डक कृकण ९९ फुकलाँश 8 ५४ ३४ कृत... ....... कुकलास कृकवाकु ४० काटिका, ४ कुकुलॉस ४८ ....…. २१९ ....... २१९ १७९ ५० .... ५ कृतमाळ (२३७ ८३१७ १३६ कृतहख कु कृच्छ्र ..... २९६ २१२ .... २४४ पृष्ठम् लोक: ... ...... २४ २५५ ७८ .... २६८ १४२ ..... ४९ १५१ ......१६०११८ ५९ ५६ ११५ १५५ १२४ १९ १२२ १२२ १२३ १७ ८८ १५३ १२२ १२ ४ ५२ ३०४ ७६ १९६ ३८ ...... ८५ २४ {, 9 ९ ९ 12 ४२ ३६ १३ २६ ५७ -१४९ १९४ १५४ ९२ ११२ १४२ १२१ Digitized by Google ४८ १२ ७२ २५३ ४ २५४ ... १०३ | कृतलक्षण २७ कृतसापर्वका १०६ कृतसापत्रिका कृतसापत्रिका ... १३२ ...... १९६ १३२ ३३ ८० V कृतान्त...... कृताभिषेका कृत्रिन् कृप कृति कृतिवासस् कृत्या कृत्रिम धूपक कृपण कृपा कृपाण कृपाणी कृपालु कृपीटयोनि कृमिन. कृमिज कृक्षामु .. कृशानुरेतस् कृशान्ि ||| कृषि कृषिक कृषिक कृषीबक कृष्ट. कृष्टि कृष्ण कृष्णपाकफल कृष्णकला कृष्णमेदा कृष्णभेदी कृष्णकोहिव कृष्णवर्मन् कृष्ण बृम्सा ....... कृष्णर पृष्ठम् लोकः | शब्दः १३ (२५३ २७५ १७७ २६३ ४५ कृमि १२२ १३. केश कृमिकोशोत्य १५८ १११ केशपर्णी १०३ १०६ कशपाशी १६२ १२६ २०२ २४७ २५५ १२ ३२२ १५८ केतम १६२ १२८ २६७ २१२ ६१ | कृष्णसार ६४ कृष्णा .... ५ कृष्णास ६ कृष्णिका १०३ केका २५ ३३ केतकी. १२ ५७ ३५/केतु.. केदर शब्दानुक्रमणिका. १८ १८ केदार ८९ / केनिपासक ३४ केयूर १५ केलि ५६ केवल ९२ ३५ केन्ि

२१० २१२ १३ केशाम्बुनाम २१० ६ केशिक. ८ केशिन् ६ केशिनी २ केशवत् केशवेश १२. ५ १८ २१९ २६६ ४६ १४ केसर. ९९ ८६ ९९ १०२ केसरिन् | कैटभजिव् ८६ कैशब १८ १६ ५७ कैदारक १५५ कैदानिक १० कैदा पृष्टम् लोकः शब्दः १२१ १०३ ९६ कैलास. ९८ कैवर्त १९ कैवर्तमुस्तक ४९ कैवर्तिमुस्तक ३१ कैवर्तीमुस्तक ३० कैवल्य ११८ १७० कैशिक २०४ (३१२ ११३ { २३५ २१४ १४३

        • ...

२६५ १३ १५७ १०७ कोकिलाक्ष ४९ ३२ कोटर ३३४ २०२ कोटवी १५५ ९५ ८९ कोरि ९७ ४३ कोटिव २५ फोटिस.... ६४ ८५ ५ ८५ २० कोकनद ११ कोकमदच्छवि... १४२ १५५ १०७ १२२ कोठ ४५ कोण १४२ १०८ १२६ कर्णप ४३ कोदण्ड २५ कोद्रव १४ १४ ११८ केटी . १८ कोटी ४५ कोई ४५ कोईवी. ९७ कोहार ६४ कोप ६६ कोपना

१ कोपॅनी २२ कोपिन् ४० कोपिनी ८९ 84 ३० कोमक... (२४९ ४५ कोमटिक ११ कोरक ११ कोरँक २३ पृष्ठम् लोकः ६३ २११ २११ ११ कोरदूष..... ७४ ५८ १५ १०९ १३२ १०९ १३२ १०९ १३२ ६ १५५ १६ (१२० (१२५ २२ ६४ ४२ १२४ ४९ १०३ १०४ ८२ १२ ८४ २०३ ९३ २९३ ३७ १०९१३३ २१२ १२ ८४ ९३ १२ १८ .२०० १३०३ ... २१२ ३६४ १४४ ८२०३ १३ २०० २१३ १८ ५४ ६ ९३ ८३ १३१ ६ १३१ ४ २५९ ३२ १३१

२६९ ७८ १२८ ८३ १६३ १२९ १०८ १२५ Digitized by Google २४ शब्दः कोक कोडदल कोकम्पक कोळवली कोका कोकी कोलाहल कोकि कोकी कोविद. कोविदार कोश कोशफल कोशातकी कोष कोष्ठ कोष्ण कौटिक कौक्षेवक कौनदारण.. कौटतक्ष कौटिक, कोष्णप कौतुक. कौतूहल

पृष्ठम् लोकः शब्दः ५७ ८८ ३६ ११९ २ कौशेय. ३१६३ १२९ कौस्तुम २२१९३६कच .........१४७ १०९ १३० ४२ १०१ ८८ १० ८८ ८८ १२२ ८५ २२ २९० २०२ ९ १६६ १३० २८८ ८ १२९ (२२३ २९६ २२ ३८ कौद्रवीण कौन्सि कौन्तिक...... १९७ कोपीम कपोकी कौमुदी कौमोदकी कौरूटिनेय. ९७ ऋतु. ९७ क्रतुष्वंसिन् ३६ २५ ऋथन ५ क्रन्द्रित

९ किमि ... २४२ १४ किया ६२ २१ क्रियावत् क्रीडा ८ शब्दानुक्रमणिका. ९१ क्रमिक ४० करूम १५/ क्रम्ब १७ | ऋष्यात्... ८९ क्रमाव ४३ कायिक क्रमेलक |क्रवविक्रषिक ३१४ १२१ कु. कम............१७६ ३० कर २७ (१३७ २६ सम्म ....१३७ २६ कोलटेय कोड कोकटेरे ..... .......... २४३ २१ क्रोध कौडीन ३१२ ११६

पृष्ठम् लोकः शब्दः ८० (२८९ १५८ ७ १६९ ८ २ २०७११९ क्रुिणाक्ष १२०६ १०७ किशित ८३१४ १२३ ४९ २३० ……..... 120 .... ३४ क्रोमन १० कोशयुग ...... १११/ ३० | विचा ३५ कोष्टा ७७ क्रॉस १९/ क्रौदारण. १३ कुम ३६ लमथ ८९ ८९ ११८ १६९ २२९ ७५ २२९ ७८ ४० शीतक ४१ कीतकिका ८१ क्रणम ६३ कथित १३ ६२ | काण ६२ ७९ क्षण ४९ १२५ १२५ ४७ २२९ १२२ १३

हेश क्लोम २३२२ १५६ क्षमन ......१५६ १८ क्षणप्रभा …....{ ११९ २ क्षणदा ......२३० ८१क्षपा २७ फेब..........२३० ८१ पाकर ३२ ज २६ क्षतमत. २२ २२ क्षतृ २६ २६३ ४७ क्षत्रिया १६९ ७६ क्षत्रियी -३३१ १९० क्षत्रियाबी... ...... २ क्षम....... ७७ क्षमा ४७२६ क्षमितृ पृष्ठम् कोकः २५९ 1993 ५ १०३ ९३ १०४ ११० १२५ २२ ९ ४३ २७९ १० २७५ १०५ १८ २०४१०९ .... 909 ९४ (१४० २९ (३३६ २१२ २८३ २९ १४७ ६५ २४ १४६ ६० २७४ ९८ ३९ ४० २२७५ २० २७१ २० २५ १५० २९८ १४७ 9 २०७ ११४ १७ ९ ६४ ५४ ५६ ३ ६२ 9 १४ १५ १९४ २३९ १८० १३४ २४ ९५ १३४ २३ १८ २५ ११ 19 8 ३१९ १४२ .........३१९ १४२ २५९ ३१ Diglized by Google क्षमिन्... क्षम्तृ... २५८ क्षय ..... .........१५९ क्षव...... क्षवशु क्षान्त क्षान्ति क्षार ..... शिवा विष्णु .... BHASO... ......

क्षित्र............ कीबेन्..

१४४ ... २७३ २३५ पृष्ठम् लोकः शब्दः ३१ ३१ युवा ३२७ १७६ माण्डमत्स्यसंघात. ५९ ९९ सुरम क्षारक.........८३ १६ र क्षारकृतिका ४ क्षुरिन्. क्षारित क्षिति .......{२०३ क्षिपा ..... २५९ १४ शीरिका क्षीरोद क्षीरोदतनया १८५ २८ १४३ २७९ M ३१९ १४५ सुप क्षुप ...२८० २२१४ ... भुवाभिजनम १४9 ५२ १९ सुत्रषष्टिका ६८ २६२ ५१ १९ २२ ५१ .... .... ... २७१ ८७ क्षीरविकृति...... २२१ क्षीरविदारि...... १०४११० क्षीरा ७० १२७६ ११२ ... २७९ ७ २५९ ३० क्षेपण .... २५७ |क्षेपॅणि क्षीरावी.........१०२ १०० ४५ २ …..... शब्दानुक्रमणिका. ९० ५४ 13 श्रीव. ......... २५७ २३ १४४ १४४ १०४ ११० .... ....२२४ सुष.............. सुभामिजॅनन २१४ क्षुधित ... २५७ ... ......... B... कुमा बुर. ५५ २२३ ३२८ १८१ ४४ क्षेम, ५२ शुर …...…..…...{ (३६५ २० खग.. ९७ खगेश्वर. क्षेत्रश ७ क्षेत्राजीव ५१ / क्षेपिष्ठ no... क्षोणि क्षोणी क्षो ….…….….{ .......... क्षेपणी. ... ५२ सोम ५२ ..... ... २४१ २४१ २४२ २८९ २६६ ..... १५८ ११० ३० २३/६वेड २१४ .... १९२ ..... HODAN.... ... पृष्ठम् श्लोकः शब्दः १०१ ९४ वेडा १९ शुल ४८/क्ष्मा....... २६३ २७६ ११२ क्ष्मामुर्ज ....... २० ४९ १०३ १०४ ... ८९ ३६५ २० २१० २८० १९ क्ष्वेडित.. ५४ ८ ख ६७ ......२०४ शोदिड. ......२७६ १११ क्षोभ ७५ २२ सौद्र २३७ १०७ ७५ .... स्मामृत्......{१८० .puncat १३२८ १७९ खड्डा २९ (२९५ ७७ ६१ ५२ १३ खण्डविकार ५७ १३ खदिर ... २७६ १११ खदिरा. २६ २८ १०८१२८ २ क्सट.... २९ खजिन ३३. खण्ड ६ खअन लअरीट खट सदवा.... ... ... ९९ वर १२) १ .... ..... खगोत ... १ खजुर १ खनित्र. .... ......... .... ... ... .... ... २५ पृष्ठम् श्लोक: .२०६ २०७ १२९७ ४२ १५ २९१ ३६५ .२६९ १२७ ३२ २०१ २९१ {{ २१८ १४३ १२३ ..... ११९ (२०१ ११९ १२३ १५ २६४ १७ १६५ १३८ ४ ८९ ४ ६ २२१ कारणस्.........१४२ 9 १८ २२ २२ २२९ ४९ ४९ १११ १४१ खरणसं. ! सरपुष्पा खरमअरी.. खराँगरी ३......१०४ १११ २३४ ९६ ११४ ५३ (११८ १७० Digitized by Google १५ १२७ २८ ७९ · २१२ १२ ११८ १६९ ३५ ७७ १६ ४६ ११११२९ ८९ ९५ ६९ .... ९५ २६ शब्द: खरी. दकिमी.. सडीन .. कॉरि सारी .. खळेदारु खल्या ज्ञात ... खुरप्रे सुद्धके खेट कोर्ट ......

..... .. खादित.........२७६ खुरणस्.. सुरणस, .. ..... ...... बारीक.........२११ खारीवाप .... ....1 .. क्यातगण क्वाति... २८६ ...१९३ icon .. गगन ......... पृष्ठम् श्लोकः शब्दः ११८ १७० गड़क १४२ ४६. गडु......... १२६८ .. napakas ३४८ २१३ २८६ ...... २३२ २३२ २३२ ...... गङ्गाधर.. गज गजता .....१८८ गप्रबन्धनी गजमी गजभक्ष्या गजानम

६८ १०९ १३० १५२ ४९ .....१४२ ४७ गण्ड १४२ ४७ २४२ २६५ ६१ १५ ८ १८८ १७ गण... ४२ ४९ गण.... २५४ ९ गला........... ७४ ५ ५४ शब्दानुक्रमणिका. २९ .….... १५ गणक ४२ गणदेवता २७ गणनीय ११० गणरात्र. २४ ८८ गणरूप......... ९८ ८० गन्धसार

१९० १०७ १०७ १२३ ४३ गणित गणेय

      • ...

| गणिकारिका ३३ गण्डाढी १९ ४९ ८८ | गणहासक......१०८१२८ गन्धाश्मन् ८८ गणाधिप ४० गन्धिक १० गणिका. ४९ गण्डूपढ़ गण्डूपदी ....... गढ़... ...... गण्डफ.. गण्डकारी | गण्डकोली... गज.

...... १ ३१/ गम्भ ३६ / गन्धक.. ....... १६७ १४३ १४३ २५४ ..... • ... २०३ ९३ | गण्डूचा३३० ९ गतनासिक...... .... २७९ ग गण्डीर....... गन्धकुटी गम्धन ... ....... .... ...

पृष्टम् श्लोकः शब्दः ५८

९६ • {124 ... २६७ १४२ ४२ १०८१२८ १२९ २०० ११८ १८३ ...... १२३ | गन्ध फकी.. ६१५३ ९१८९ फकी......{ ....३६९

१७ गन्नर्मूला. १८ गम्बमूकी. ४८ गम्भरस १८ ४० गन्धर्व ८१ १४२ [१५] १४ गन्धर्वहस्तक १० | गन्धवह ६४ गन्धवहा ४१ गन्धमादन....... ८ गन्डकी १२२ ११९ १११ १३१ गम्ब १११ १४१ गरण ६ गन्धवाह ...... ७९ गरक ६ ११६ १५९ गरा... गरॉगरी ११५ १५७ गरिड ५९ २२ गरी ३७ गमन १७ गम्भारी ४ गम्भीर ६६ गन्धोकी ६४ गभस्ति... ६४ गभीर ९० गम.. | गन्धमाकुली ...१०५११४ ५२ ९४ १९३ ५२ . ..... ......

७१ गम्बिनी १९ गन्धोसमा......२४८ २३६ १०२ १०७ १२३ ३१२ ११४ गर्गरी ६४ ...... ४६ गाज ५१ रुडाम गर्नु …..... १२ | गर्दभ .....….… गरुत्मद् ...... .... DUBA ... ...... .....

...... .......२०३ २०३ ८८ ५८ २७२ २८५ गर्जित...... .nppa. पृष्ठम् श्लोकः ११४ १५४ ... ११४ १५४ २३६ १०४ ..... १२१ १९० १४ ३१६ १३२ ५० १५३ २३६ १०२ १०७ १२३ १२६ २२ ११ ५५ 13 १२८ (३०० २२८ {906 ५१ ५१ २२९ Diglized by Google २१ १२८ १५ १५ ९५ ३५ १५ १२ ९५ ९५ २०६ ११२ ९५ १५ ५७ ८ ३६ २ २ 00 4 गर्दभाण्ड गर्दन गर्मुद् गर्व.. गर्वित गईण गई.. ..... ......... ..... गर्भक गर्भागार गर्भाशय गर्भिणी गर्भोपछातिनी... २२७ ......

..... ...... ..... गवेहुँ गधेधु गवेधुका गवेषेण... गवेषणा गयेषित गध्य sa..... गर्झबादिन्...... २६० गल.......... ......१५३ .... गाणि गडकम्पक......२२६ गलन्तिका...... २१७ गलित गझ्या ...........२८६ गवय पृष्ठम् लोकः शब्दः .........२७५ १०४ ..... १९१ ४८ ...... ...... ..... ८९ २५७ गम्यूवि.. गहन ..... ८३१७ १६४ ७४ गह्वर ..... गाङ्गेय ...

१४० १३६ २२ गवाक्ष गवाक्षी. गवीश्वर ...... २२५ ५८ २१५ २५ २५ .........२१५

११७ १६५ मारुमत २२ गार्मिण ३१० १०३ गाईपव ३७ ४३ गाण्डिव .......२०० २२ गाण्डीव ......२०० ८४ गाज .…....... (१४८ ७० २१८९ १३५ १३५ गानानुलेपनी १६४ १३३ ८ गान ४० २५ [१०] ९१ १७१ २३३ १३६ ५४/ गिर्. २६० ३७ गिराँ १५३८८ शब्दानुक्रमणिका. ३८ गान्धार ७९ (२७१ १ गुणवृक्षक ४९ गुणित गायत्री ........{, २२ गुण्ठित.. ९२ गुडित २२ गुस्सै १९ गुस्सार्थ. गिरिका गिरिज... गिरिजा १२१ २३५ १०० ७४ ९ ११५ १५६. गिळित. गिरि .........{२८० | गिरिकर्णी गुच्छ

        • ..

गिरिजामल गिरिमल्लिका गिरिश.... गिरीश.. ...... २१५ गीर्वाण........ २८४ ३० गीष्पति १७३ ३२ २७५ १०५ गुग्गुक.... | २२३ २२५ १ गुफार्ष ८५ गुआ ८३२१ १५५ गुडा १०६ ११७ डी ... ...... (३२८ १८२ गुडपुष्प (२३४ ...... ९४ गुडफळ .... ७० गुरूंची २२ गुड्डी

.…... .....१०३ १०४ गीत गीणं गीर्णि ...........२८० ... .…........ ...१२२ पृष्ठम् श्लोक: | शब्दः ...... .... २७६ ११० ४० ... २७६ ११० ८७ ...... ✰✰✰✰.. ........ 9 १ १ १०२ ... २९७ ८६ ३ gans गुण. गुस. १२ गुरुवाद २३६ १०४ गुति ९ ४० शुफित. २३५ ११० गुम्फिते १५ 4 १५७ १०५ ९ शुक्ष्म ... .........२७२ १८ शुध ... शुद.............१४९ cesness.. गुर्विणी. २५ ..... .... २७ गुझकेश्वर २८ गूढ. .... १०३ १०५ गूढपाद् १०३ १०५ गूढपुरुष १९ ८२ गूथ. ९९ ८३ जून.

... ..... +.. .….……. THOR.. २७ पृष्ठम् लोक: २९ २९ १८४ २०३ ८५ २१६ २८ २४५ २७ १९८ .. .... ·{₁ ....…. २७२ ८९ १४९

७३ ११६ १६२ ९२ ५५ .११६ १६० (२०२ ८९ (२७५ १०६ ३२५ १६६ ८७ ३४ मिन (१५७ १०५ गुवाक .........११८ १६९ २ ४२ ६ २७१ १२ ८८ २८० ८६ २० २४ १६७ ७ -३२३ १६१ १३६ २२ १४९ ८१ १७७ ९ ८१ ३१८ १४१ ....... १८३ ३२१ ३५३ ४ ७३ ८९ ...१४८ ....२७३९६ Digitized by Google २८ गूरण गूर्वांक गृअम गृभ गृभ गृध्रसी.. गृहाराम गृहाव ग्रहणी गृहिन् गृथक गण्डक. गेन्दुक रोड, गृष्टि गृष्टि गृह. -३४२ १२२ गृहगोधिका गृहगोलिका १२२ १२ गोषि १२ गोधिका १५ गोधिकात्मज गृहपति गृहबालु ....... १५८ २७ गोधूम. गृहस्थूण ....... ३६९ ३० गोन गृहागत १७४ ३४ गोमस 9 १३ गोप ३ ४३ गोपति गैरिक गैरेब गो (गो) गोकण्टक गोकर्ण गोकर्णी.. गोकुल गोक्षुरक मोचर जा गोहम्बा गोण्ड गोज ... पृष्ठम् श्लोकः | शब्दः ३८० ११ / गोत्रमित् ११८ १६९ ११३ १४८ २५७ १२५ ११४१५१ ११९ ७३ १६६ (१३० (२५६ १६५ १३८ १६५ १३८ गोत्रा २२ गोद २१ गोदारण १० गोवुड् गोदोई. २ | गोधन ४ ५ गोधा २३७ गोघापदी ...२२२६ २२८९ २३३ १०४ -२२५ ६० २२५ १०२ .शब्दानुक्रमणिका. १० (१५२. ८३ ९९ ८४ ..........३६४ ४ ८ १२ गोपुर गोपरस.. गोपानसी २२३ २५ गोमव १०२ १९ गोपायित गोपाळ.. गोपी १८ गोप्यक. गोमत्. ५८ गोई ९९ गोक गोमायु.. गोमिन्. गोरस १०६ ११९ गोला ११५ १५६ गोलीड.. ...... पृष्ठम् लोकः शब्दः १ गोकोमी ८३२८ १८० गोवन्दनी. ४५ गोविङ्ग.. ६७ ३ गोविन्द (२२५ ६० १४७ ६५ गोशाळ २१२ १४ गोजीर्ष. (२२४ ५७ गोष्ठ ९३१५ १२९ गोष्टपति २२४ २२५ ५७ गोडी ५८ गोडीन. ८४ गोष्पद. १०६ ११९ गोसंख्य १५४ ९२ | गोखन गोकना गोकनी १८१ २२४ ३१५ ....... २२६ १२० २१४ १०९ १३२ गौधार ५१ ४ गौधेम गौधेर २२ ६ १८ गौतम २३६१०४ २७५ १०६ २४२ २२५ ५७ १२९ गौर. ६२ २२३ १२० गौरव १५ गौरी गौडीन.. २२४ ५७ १०५ ११२ प्रथित २२५ २२३ १४७ ३६५ गोस्थानक १०९ १३२ अन्य ३२८ १८२ प्रम्चिक ५३ १७ प्रन्थित १५८ प्रन्थिपर्ण प्रन्थिक......{ ५० पृष्ठम् श्लोकः २२३ ५ प्रत २० प्र २३७ १०८ ग्रहणीरुज्. ३९ ग्रहपति १०२१०२ मी.. ११६ १५९ मही २३८ १११ प्राम २७३ १३ ३१५ १२९ १६९ १५ ५० २३ ९३ २२४ १५७ १०५ १०३ १०७ १०३ १०७ ७० ४ १२० १२० १२० १३ ८६ १६ प्रन्य ..........३२७ १७९ ५० १९ ७० ३२० १८८ ३४ १५ ६ ६ २७९ ३८ ८ ११६ १६२ २३८ ११० ८६ २०१ १०९ १३२ ८८ 188 २२७६ १११ ९ & ५५ ३० २४४ ५४ २५८ ७७ १९ (२१८१४० Digitized by Google ग्रामणी... ग्रामतक्ष माम्य आम्यधर्म प्रामता..........२८६ ग्रामाधीन ... २४० ...... सामान्त ग्रामीणा प्रास .….. प्रावन् .…... प्राइ.. ग्राहिन् ग्रीवा ग्रीष्म ग्रैवेयक .... घण्टा

.... vid ..... ग्लास्तु.. ग्लौ ........ ..... ... घटना घटा घटीमा घट्ट.. ..... घण्टापथ घण्टापाट कि घण्टारवा घण्टिकॉर्यक पृष्ठम् लोकः शब्दः २९८ २४० ... ...... घनरस. घमसार घनाचन धर्मं.….....….... ... .... १८ घ .....२१७ ५.९ १२७९ ८४

१०१ ९४ ३० १९ ५७ घास बछान ......... १४५ ५८ घोणा १४५ ५८ ४९ घस्मर ....... ९ वत्र....... ४३ घाटा ९ घाण्टिक ७७ ७८ ३१० १०५ २२४ ५४ २० घात ८ १५६१०४ शब्दानुक्रमणिका. २७६ ११ २४९ ४५ २०२ १ घुटिका......... ४ ८९ १०३ १०७ २०४ चूर्णित १४१ ४३ ९ घृणि ८८ १८ धृत....... ३२ घोर. २०६ १०७ घोष ... ... २०६ १०७ घोषक ....... २४५ २७ घोषणा.... ... ३६४ १८ ८९ .........२५७ ......... घालुक .…..... ... दृष्टि घृष्टि घोटक ३११ ११० ५५ घृणा .…..….….. १४ / घोणिन्.. .........

....२०४ ...... ३९ माण १८ घ्राणतर्पण. ३९ घात ...... www. ... ९१ चकोरक ...... पृष्ठम् श्लोकः | शब्दः १४९ ... ३६४ .१८ घोण्टा .........{ .... ..... २३ १५३ ..... च २० चक्रपाणि २ चक्रमर्दक ८८ चकमान .... २०७ ११५ चक्रवर्तिन.. ४७ चक्रवर्तिनी ११४१५३ (२६३ (२५९ २८ चक्रवाक ११८ १६७ चक्रवद चक्रंदाढं २५९ ४५ २८४ २९९ २२ (२२३ ८३०४ ११९ ११४ १५१ १९० ... १५३ ३२ १८ / चक्री ३२ २७२ ७५ चक्षुष् • २ | चक्षुष्या १०६ ११७ / चटु ३७ १२ १५३ ८९ २७२ ९० ५१ ३३ चक्रीवत् ५२ चक्षुःश्रवस् चणक ८३५० (३४३ २४० १२८ खण्डा .... .. .... ....

  • .....

.... .... ९० चण्डांशु .... Unses. .... ५ | चण्डाल .... .... .... चण्डात... चण्डातक ७ चण्डिका २२ | चतुःशाक ८९ चा २ ८८ १२४ १८ ३० चटक ११८ १६९ चटका २० / चटकाशिरस् २० घटिकाशिरस्... २३८ ११० ४५ २३८ ११० २६९ ७५ २१४ २५९ १०० १०८१२८ ... १२५ १९४ १९८ ४९ ३२८ १८१ चतुरानन २३१८ १४१ / चक्रकारक......१०८ १२८ चतुर्भ .... ...{ .... १५४ ...... २३६ १०२ .... २६९ ७५ २९ पृष्ठम् श्लोक: २० ११३ १४७ १९२ ११६ १६० २ १८० .... ... २२९ ... ५२ 44 ...... ..... .... ..... १२५ २२ २ २ ७७ १२५ …….... ..... ९९ ८६ ९७ ७ २०४ ३५ चण्डालवलकी... २४६ २९ चण्डालिकाँ .....… ६ २ ७७ 10 (२३९ (२४३ २१२८ ३६ १२४ ९ ९७ १६० ११९ ७३ २४३ ८८ ४ १९ ३२ २४६ ३२ १९ २३ 4 १६ ३८० ५८ Diglized by Google to d ३० १८० चतुर्भुज चतुर्वर्ग.... चसुष्पथ चतुहायणी...... २२७ ७१ ७५ ...... ·{₁ चन.............३५० ... ... चपेट चमेर

..... चमर चमरिक ...... चम्पक चय...... ...... ....... BREDDY .. ... ... १२७ ... चन्द्रहास ....... २०१ ८९ चन्द्रिका ...... ... ....... .…........... पृष्ठम् श्लोकः शब्दः २४६ चन्द्रमागा.... चन्द्रभागी... चन्द्रमस् ... २४६ १८ चन्द्रवाडा...... १०८ १२५ चर्मिन् १,९० चन्द्रशेखर...... ( चन्द्रसंश-)... १६३ १३० वर्मा ...... १७० ... Don.conne naan... १८ ११३ १४६ ३२८ १८२ चमस ........ ३७१ चमसी ......... ३६० २२०० 30014- १८ २६९ १४ २३५ २६६ {. २० चरमक्ष्मात् ... ५८. चराचर...२६९ १७ चरिष्णु. ६८ चचेरी .........३६० चर्चा ........{१६१ १२२ १३ १८ २ २ ३ ९४ १५२ ८४ १८७ १२१ १२९ ३४ २२६९ ३७१ चरणायुध घरम... २७० १२३ १७७ १३ चर्मन् ..... (२०२ १० ८५ २२ ६८ शब्दानुक्रमणिका. पृष्ठम् श्लोकः | शब्दः २ चॉमरा... ७७ ४३ ..... चरु..............१७१ धर्मकंवा चर्मकार चर्मप्रभेदिका चर्मप्रसेवक चर्मसेविका

| चलबुल ......२४० .…....... ........ 108 १७४ चर्वित .........२७६ ..... ३५ चषक १० चबाक ७८ चाक्रिक ८१. ९ चाटकैर ६३ चाण्डॉक (२६९ ८४ २६९ बडाचक .....२६९ चडित ...... धविक चविका. ..... ... ....... ...... १३ घातक ... ४७ चाह ९० चार्षिक्य ... ११२ १४३ चाहनी .…....

.... ....... ·- {₂ ..... .....… ...ka ..... 3284+ ....... २४३ ४० चाण्डालिका २४६ १२३ ७७ ... (२०३ (२७१ १०२ २४९ ...१७० २०४ १११ १४० १२४ १८ २३९ ... ७४ | चातुर्वर्ण्य ......१६६ ३३ चान्द्रभागा ६३ ७१ चन्द्रग ६३ १७ चाए २०० ८१ चामर ......... १८७ ... ...१८७ ७४ चामीकर ....... २३४ चाम्पेव......... { ७४ १४ २२: ८१८३ (२८० ११२ १४६ १०२ १८ १०२ ९८ १०२ ९८ चार चारटी ७५ २० चित् १८ ४३ १८ २१६ २६ १२३ १२३ ३५/ चाँस ३३ चिकित्सक...... १४५ ३३ चिकित्सा .......१४३ ४ ...... चिता ७४ चिति ९६ वित्त ८७ वित्तविभ्रम २० ३२

        • ...

७१ andon ३६ चिकण.२२१ ११० चिकस.. चित्रा चिकुर..... चित्र poana point. चित्रक ...... ......….. चित्तसमुत्रति. चित्ताभोग...... चिस्या ... .…... २ २४ चित्रभानु ... ..... | चित्रकृत् चित्रतण्डुका चित्रपर्णी १५५ (२६३ ...१५५ १५ ....... पृष्ठम् श्लोकः ...... ... १२ २६४ ५२ १६१ १२२ ..... ६५ ९० ५७ ५० ९५ ३५ ४३ 9 ३ २०८ ११७ २९ ३१ ४७ २२ ३० २ २०८ ११७ ४५ ३२७ १७८ ९१ १८ -१६१ १२६ २४० ७ ८३ | चित्रशिखण्डिज ३१/ चित्रशिखण्डिन्... २० ८६ १०३ १०६ ९२ १२ ५१ ३१० १०४ Diglized by Google 1 शब्दः .... चिन्ता चिपिटक ...... २२२ .….………. wwww... चिरक्रिय विरेन्टी चिरम्तम ....२६९ चिरप्रसूता विरॅबिश्व चिररात्राय चिरस्य चिराम चिरिण्टी ...... चिरिबिस्व. चिढिचिम, चिडिचिमि चीहिकाँ चीवर .... खुक्रिका ९१ ५८ ५८ (१२५ बिड ........{ २१४६ चिठकों ....... १२६ १८ .....

.... चीन ..........१२१ चीर चीरी .... .... ... घुड़ी चूडा ..... चूडामणि A ........ पृष्ठम् लोकः शब्दः (१०० ८११५ १५६ चेक २९ / चेत् ४७ चेतकी ९० चेतन …….... ...... ...... चूर्णं ...... २५६ १३३ ........१४६ २२८ ९१ ३४९ १२६ १२६ २१८ चेतमा ९ तस् ७७ चूर्णि चूक्षिका चूम्या .........१९० ७१ ४७ १८९ शब्दानुक्रमणिका. १ चैत्र.. १ 1 २० १११ १४० बैंक ..... ... 20 १८ चोच ..... १८ चोदिनी ६० चोरपुष्पी २८ चोरिको १७ चोक २१ चौरिका २८ चौर्य २८ .... ... ३८ ९९ रुद ९६ विस् ९ मन्

.…….… ... २४२ ... २४२ ३५२ ९३ २९

...……. ......... सगळक ....... २२९ समर्का ..... झगडाजी खाडी...... २९

२९ छगळाजी ... २१७ १५० (१२७ १५५ ९० छद्रा .………….…..{ ..... ... ....... पृष्ठम् लोकः शब्दः १५६ १०२ ११६ १६० छद्राकी १०५ ११५ ८७ ३३ १४ (१६४ १३४ (२०४ १५५ .sonen. २४४ २५ व्हिा. १६० ११८ / बुन्दरी .... २४३ २४ घुरिका २४४ २५ ... २४४ २५ छेदन ... २७५ १०४ .... Jook po ५९ 9 २६ १५ ादित. १५९ ११५ अम्बुस ३३४ २०१ छाया (११० १३४ कित २५६९ ३० छिद्र ९२ छिद्रित. १०८ १२६ ि २९ ३१ १५९ ११५ जाग ३३४ २०१ डागी ७४ ७ छात २६ २५ 4 छन्दुस्. छबि .......... १२८ .... .... ... .... ... .... .... ११० १३७ जगती ११० १३७ जगमाण ...... ११० १३७ जगर ११० १३७ जगल .... १८८ ३२ जग्ध १०३ १०५ अग्धि ११८ १६७ जघन ८२१९ ३७ जननेफका जवन्य .... ... .... जघम्पन .... ... ..... ...... १४ १४ वङ्गम ३० अक्रमेवर २८२२० जहा...... २३०७ ८८ जहाकरिक ... ·{ ३१ पृष्ठम् श्लोकः २२ (३४१ २३१ (१८५ २२७४ ९८ २०६१०८ ....

... २२९ २२९ ७६ (१४१ २७५१०३ १६८ ९८ ६ ३२२ १५७ १७५ १०३ २ २७४ ९९ २७५ १०६ ९५ ८२ १२२ १२ १०२ १२ २७९ १७ ३४ ६८ (३०५ {200 ६५ १९६ ६४ ४२ ... २७६ ११३ २२४ ५५ १४५ ९३ . ६ ७९ ६ ८१ ३२२ १५८ ११४१ (२६८ २६९ ७४ २६८ ७३ Digtizaed by Google 1 ३२ जङ्गाल जतिक जटा जटाँ.... जटाजूट जटामांसी जॅटि.... जटिन् जटिला. जड़ खनु. जनक ... ...... ... ... जनता जनन अनेनि जननी .... ... जनक्रम. ... ...... --- .... ... .. जतुको जतुकृत् .........११४१५३ जलूका जलूकाँ ... ... जनपद .. जनवित्री जनश्रुति जनार्दन जनाश्रय जनि अॅनि जनित्री.... जनी अनुस्

..... .... ... पृष्ठम् लोकः शब्दः ७३ जन् .... .... ११० १३४ जन्यु ८५ ११ जन्मन्. १५५ ९७ जन्मिन्... २९६ ३७ ११० १३४ जन्य ८ २६१ १४३ ..... २२० १६१ १२५ १० १२६ २६ ११४ १५३ ८७ ११० १३४ १४३ १५० ७७ ७६ ८३३० १८८ जम्बीर.. जम्बीर .…........{ १९ १९ ११४ १५३ १२६ २६ १५० ७८ १३८ २८६ ३८ जम्मु ४९ ३० १ १३८ २९ १३८ ३६ ६९ 4 २९ शब्दानुक्रमणिका. जप.. जपापुष्प जम्बाल ...... जर्मन जम्पती.. .... जम्बिर. १९ जय जयन .…... जम्बुक ..... जम्मू जम्मीर. जम्भीर, ७ १९ जरत् ९ ...... Doonrn. जम्म जम्भभेदिन जम्भर ...….. ...... ..... . .... .…..……... जयन्ती..... जया जय्य जरण ....... ... ... अलङ्गमं २९ ३० जलजन्तु ANDAN. 2600 .... ....... onnoun पृष्ठम् लोकः शब्दः Doga. ८५ २९ .१८० २०५ '३२२ २९ १७७ ...... २८० ...२८० ८५ ८५ ९८ ८५ (१२० (२८७ ८४ १२० ८५ २० जलव्याल ४७ जलशामिन् ७६ जलशुक्ति २२४ ५६ जलाधार १४०] ३८ १० ८५ ... 989 १२५ ७४ १४१ २९ (११४ १५३ जरायु ...१४० ८१३३ ९ जरायुज २९ | जरू...... १४ १९८ २१९ ३० जळधर. २२ जलनिधि ३० जलनिर्गम ३० जलनीली ५८ जलपुष्प १०३ अरुप्राय १५८ | जलमुक् ८५ ८५ १८ ९५ २०६११० २६४ ५५ ८३६६ २४३ ५९ १९ जव ५ २४ जवन ४६ २४ जवनिका २४ जवापुष् २४ जहाँ जहुतनया ६६ जागरे ७९ जलाशय २ २४ जोस २४ | जलौकस् ७९ जौका... १९ ५ जल्पित.. १२ १२ ४९ ..... जागरा | जागरितृ जागरूक ७४ ३६ जात ३६ ...... जागर्या ६५ जाङ्गलिक जाहिक .... ...... aapaar ४२ जातरूप ६१ जातवेदस् ४१ जातापत्या ... ...... ... inca Tanne... ...... .... .…... ... २६० ...... ........ पृष्ठम् लोकः १७ ५४ ...... ३६६ ६९ १५६ ...२८१ ...... २५९ ......२५९ phone. ५१ १९८ ७३ २८५ ३९ ......१६० १२० ...... ww २५ ८११७ १६४ ५६ १० २२ २२ · २ . २३ २७५ १०७ २८१ ५३ १९७ २९ ७ ५ २३ २३ २५ (१४ ६८ १९८ २३४ १२ ३२ १९ ९५ १६ ५० जाति ३ २३ जातिकोश ..... १६३ १३२ १९ जातिफल ...... १६३ १३२ २० जाती Diglized by Google ७२ 14 ! पृष्ठम् लोकः शब्दः बाँती ९६ ७२ जीवक...... जातीकोश...... १३३ १३२ आतीफक .... १६३ १३२ जीवंजीव ३५० ४ जीवजी धातु जान .........२४५ जातोश ...... २२५ १४९ बामातू. ... १३८ जामि आयु बार .....… bodap जाम्यव... जम्बूनद ......२३४ आयफ छाया आमाजीव . जयापी

..... आळक. जालिक जाली जीन जीमूत जीरक जीर्ण

...

          • ..

...….. (२४२ आक्ष्म ..... जिघत्सु ....... २५७ २५६ जिङ्गी जित्वर ... जिम ....... ....... २४२

- जिाग......... …...…. जिष्णु ....... ·{ बीर्ण जीब ....... २९ २४१ ६१/ जीवनी.... ७२ जीवनीबा ११ जीवनौषम... १३८ ३२ जीवम्विर्क. ३१८ १४२ ..... १२ १४० ३८ १४३ ५० ५८ (३३३ १९९ १६१ १२५ जीवा १३२ ६ शब्दानुक्रमणिका. .... १९८ ७७ ४ १३ ४५ १९ ९५ जीवन्ती ९५ १९८ (२६८ ७१ ८३१८१४१ ५२ ८ १५४ ९१ १४१ ४२ ७ जीवन ....{ | जुगुप्सा ९० (११२ ......१२८ १२८ ….... जीवन्तिका ... { जैबातृक जोषित्.. ५८ .......... २१९३६ जोषित ..... जोरजी... जोषम् .. ..... जृम्भ २० जम्मण. ९० जेतृ........ जेमन ...... ..... . पृष्ठम् श्लोकः / शब्दः ४४ ज्ञाति ... १४१ ४२ ज्ञ १५९११५ शापित १ बस २४ शति २२०८ ११९ शारासिद्धान्त ondon .... १२०९ जीवाजीव जीबासु.. जीवान्तक. २४२ १४ ज्योति जीविका जीवितकाल ......२०१ , ... ... ९९ ११२ १४२ ११२ १४२ ज्याघातवारण... २०८ १२० ज्यानि २४२ ज्यायस् ५९ { १४२ ज्ञातृ ३५ सारोप २२४ १९८ १९८ १८ ३५ ज्ञान ३ शानिन्. १ २८५ ३९ २८५ १९ ४९ (१९८ २७४ २०४ १८३ २०८३२० १३ १११ १३० ज्वर... १७२ २५ ८२ ८३ १६ ११२ १४२ | २२९७ ४१ २८ ११२ १४२ ज्योतिरिङ्गण १२७ ज्योतिषिक..... १८३ १२८ १५ २०८ १२० ज्योतिष्मती ११३ १५० | ३४० २२९ उमेड ७७ ३९ ज्वाळ ...... ज्योत् अयोरखी ज्योत्स .१८९ १६२ १२६ १०६ ११८ सवा ३४६ १५०/झारख १३१ Doran. ६ ११.. ९८ शर्टी झटामका टिति ७४ ७४ शर शहरी झप... शकेल. २ झिण्टी सम्झाबात...... ..…. ...... ...... २ झाटडि.. .. www.w ... ... झिरिको शिरीको १ कि.. …………… PA

... ... झ पृष्ठम् श्लोक: ३४ १३९ २५९ ३० १३९ ३५ { १४ २ ८५ १८३ ८२०१ २०० २७२ (१४१ (३४१ (१४५ २८५ · { ४३ a re १६ १०६ ११८ २३ ५ ५३ ३९ २३४ ४२ १२ ६० ५८ १०८ १२७ १०८ १२७ ३४९ २ ५ ८ २८ ७४ ७५ १२६ २८ १२६ २८ १२६ २८ Digtizaed by Google 1 ३४ शब्दः झिलिका शिक्षीका ......१२६ झिरिका टिटिमॅक टिटिभ ... टीका ... शीरुका.........१२३ ट डाकिम डिग्डिम ...... .... सक्षन् सकें... ...... .... .. ......... ...... ... वर्ट ... घटाके सटिनी. I +inas डिम्भ ..... डिम्मा. बुलि ... तडाग वडिव तरित्व ... १२६ ३७० १२८ ....१२८ .... Snapr... .... तर्क............ .... .... ..... ढ त पृष्ठम् श्लोकः शब्दः १२६ २८ २८ तत.. २८ वरास् २८ तत्काक...... ...... ९२ तण्डक......... तण्डुक... तण्डुकीवक २८० ४२ १९३ ९३ १४ ४२ ८ डण्डीर ......२३६ १०५ तनूकृत १४ सम्मपाठ् ... तक्षक .........२८७ ४ ६० B ...२४० २४७ ३५ राड्. . ७८ ६१ ६२ शब्दानुक्रमणिका. १७ ......... सम्पर ३३ तागत रानु.

oanoon. ... १०३ १०६ .........३५० .... .. २८० (१२९ (३४१ १३४/ तनूक्ष्म, १४१ ...... तदानीम् .....

..... ... १४ वनव...१३७ 6 ५२ .. poron. ...... ..... २६७ (३१२ .........१९६

पृष्ठम् श्लोक | शब्दः ...... २७१ २५४ 4 ५ २४ तन्तुम सम्बुर्क. ६] सन्तुवाद :{} posses. ४ ३९ ....... १४८ १३ २२ तमस् ६ ३५५ २२ / तमस्त्रिनी २९ वर्मा ... १४८ २७४ ५३ तक........... १२३५३ तम्रवीप ९ तवॉय ३४ तनिका......... ९९ ७ तन्वय 8 २८ ३० वन्द्रि २८ तन्द्री ९ (२१३ (२४५ सन............३२९ (१२२ (१२८ ८१५५ ९९ ...... २४० १२२ ......२४० ४ सपनीय ८६ | तपसु ...... ६ २९ सपख ९ तपखिन् ९ तपस्विनी राम.... ९ 13 तप.......... ३३ तपःक्सह १७६ तपन ......... { २१३ 10 १०३ १०६ वरणि १८४ १५८ ११२ समाक २७ ७१ तमालपत्र ६१ सेमि ६६ तमिस्र ११२ तमिस्रा १४ तमी ●१ समोनुडू ९९ तमोप ५६ तरक्ष ६ sky ....... ६ ६ तरपण्य ३० In" .... .….... तरक वरङ्गिणी ..... ...…n. .... तरणि....... poans

            • .

तरविन् तरि तरी ...... ...... H पृष्ठम् लोक: १३४ १४ .... २३४१ २३१ २६ १५ .... ३७६ १२ ११० १३४. २९ २५ ३ ३७० २३० २३ ४ 8 ९५ {2 ३२ १६१ १२३ २६ ४ ५१ ३ वरला...२२२ तरस् ..... २३ ३४२ २३० ११९ 1 ११९ ५० ५० ५० १२७ १०५/ १६. २७ १९/ तरुण ४३ / तदणी ..... वर्क. १ तर्कविद्या Diglized by Google 1 ५५ ५ ६२ ३० ३० १० ७३ ५७ ४ ५ (१५६ १०२ (२६९ ६० (२०५ १०२ १४७६३ ५७ १० ८० १४१] ४२ 1 ] . शब्दः तर्कारी वर्मनी सर्जक सई... सर्पण .... .…... तर्मन् वर्ष ........ तात तात्रिक तार्पन ..... तक तहिन तंतुनी सल्प ..... तडज ..... .... .... ...... .... वापसतक तापिच्छ तापिरों सामरस धामककी वामसी ...

www*** .... pasana ·{₂² २०० (३३३ ... ३१५ १२६ ताकी १३३ ८ ३१६ १३० तालु २८ २७ तावत् .........३४५ ९९ तिक्तक २०४ वसर २८२ तस्कर..... ... २४४ ताडप साण्डव ..... ताम्रर्क ........ ताम्रकर्णी ... ...... ताम्रचूर वार....... धारफजिद तारका ....... तारको .... पृष्ठम् लोकः | शब्दः २१.८ २१७ २७८ ..... २२४ ३१ तितिक्षु तापस .........१७६४२ तितिक ... ग्राब्रइहफ...... २४० १२३ शब्दानुक्रमणिका. ….….……………….{, ९५ ६५ | ताद ६१ वार्यसैक १४ ५६ ९ १९ १५४

8 १९ वळपत्र २८ ताकपर्णी ५५ साकमूहिका ८४ ताकवृन्तक २०१ | टाढाङ्क.... तारा *****... १९ साक्ष्ष्य........१४०

तिक्तक २४ १५६ १०३ तिक्तशाक. ....

...... B...

१० तिग्म ३४ सिङ्सुबन्तचय २८/ शिवस १५ तितिक्षा ... ... .. ४६ तितिर ६८ तिचिरि ६८ तिथि ४० तिनिश..... १२७ / तिन्सिडरी ५ तिन्तिडीक १०६ १२० तिन्तिकी ...... ६४ १०८ २३ ताम्बूकवडी ताम्बूडी ...... १०६ १२० तिन्दुक. ९० विन्दुकी ५ सिन्दुकी ८ तिमि १७ तिमिङ्गिक २ विमित....... २३२४ १६५ तिमिर ..... ४२ २१/ .....… ........ २११४ ८५ २२ ..... ....... ..... ...... पृष्ठम् श्लोकः | शब्द: तिरीट २३१९१४५ २३६ १०२ विरोधान २३ ९ तिरोहित ११८ १६८ तिच्.. १५२ ...

२३६ १०३ १५६ १०३ ठिकक १०७ १२३ १०६ ११९ १६५ ६ ... (१०८ २११८ १५३ तिरस्...... ९२ तिरस्करिणी २१ तिरस्कॉरिणी ४० तिरस्क्रिया...... २१८ ८८ ५९ २५९ २१८ ३५ १२८ १२८ २२ १४० तिककालक २५ तिकपर्णी १२७ तिकपिल १७० | तिरुपेज ९१ २४५ शिक्य ९ २ २६ २४ ९ १५५ तिष्य १५ | 3 1 २५/ तीर्थ २०५ १०५ ५१ ३ ●ocola १६० १२० २२ तिकित्स...... ४३ ३५ ४३ ३८ शुक्र. ३८ सिक्य .... .... J १८ ......२०७११२ २६० तीक्ष्ण तीक्ष्णगन्धक तीव्र तीव्रवेदना. ८५ “{g२० तिष्यफका ....... ९३ २२ २३५ १८ १९९ ५३ ८५ ५६ - ....... १६३ १३२ २१४ | लुण्डिकेरी ..... .... | तुण्डमै पृष्ठम् लोकः ८५ { ... ... ....…. .…. १२ ३० १३ १६१ १२३ ८२२० १३ ३४ ४० ४९ १५ ७० १३९ .........२६६ ५६ १०८ १२८ १५३८९ (१०५ ११६ ·{₂ ८५ २२६८ १११ ५ · ३३ २२ ५४ ३ -२४३ २४१ ३५० ५ ६३४८ २५५ डिकेशी.... ११११३९ ८३५० ६ १६० १२० १४६ ५७ १४१ ४१ ६४ ४१ (१४१ १४९ Digitized by Google ३६ तुम्ही तुण्डी ( नू)... मुस्था.. मुख्याअन उन्सुभे. सुन्दपरिमार्ज सुन्दपरिसूड तुन्दित.. सुम्दिन्.. तुम्बुिम...... तुबरिका (च) शुभं तुम्बी लुम्बि सुम्बी तुरङ्गम... तरायणे दुरासाहू ... तुला फोट बैंकाकोटी शुकामाम तुषार सुषित तुहिम पृष्ठम् श्लोकः शब्दः १४१ ९ ४४ चूजी ४३ तूणी १५ तूणीर (१०१ (१०८ १२५ वूव. २३६१०१ १७ १५० २४३ १४१] 5989 २१४६ १८ तूलिका १८ / सूवर ४४/ दूवर १४१ ४४ १४१ ४४ वृष्णीक ४४ ६१ तूष्णीकाम्. तूष्णीम् ४४ २१४६ ६१ / तृण.... १०८ १२७ शृणडुम तृणधान्य २४० ६ तृणध्वज १०९ १३१ तृणराज २२९ ७६ तृणशूल्य २०६१०६ ११५ १५६ तृण्या तृतीयाकृत ११५ १५६ तृतीयप्रकृति ११५ १५६ तृतीयाप्रकृति १९० १९० ४३ शब्दानुक्रमणिका. ७४ २ २३१ ८५ २४७ शुरूयपान ......१२४ ५५ सुवर ३२ ९ तुष.... 1000 (२१५ त्वरिकों तूष्णींशीक. १६२ १२८ कृष्णा २३२ १५८ १०९ तेजन १५८ १०९ ५८ २२ १८ १९ १९ ३ तृष............. ३७ सेजस् सेनजक तेजनी दूस............२७५१०३ ..........२२४ तेम.... तेमण हैजस पृष्ठम् श्लोकः शब्दः १०१ २०१ २०१ ८९ ४१ तोक १४ ६८ तोकड ८९ ४२ तोक्म (२३७ १०६ तोटक २४६ ३३ तोत्र ३२ ९ २२४ १६४ वोदन २६१ १०९ १३० तोमर ३९/सोय ३९ तोयपिप्पली ९ तोरण ९ सौर्यन्त्रिक .. २६१ ३५१ ३५१ ११८ १६७ ११८१७० २१.५ २५ ११६ १६० ११८ १६८ ६९ ११८ १६८ १४० १४० ४७ ... ३५८ ९५/ वैम्पावा ८९ तैकीनबत्. २१० 100000 २६ .....१३७ १२३ २१३ २८३ २२१ वक त्याग .... त्रपा त्रयी जयी त्रस प्रसर वस्तु ग्राण २७ ज्ञात ५५ वापुष २२ नायती.. ५१ श्रायमाणा २५७ २९९ १८५ २० त्रास ११६ १६१ त्रिक ११६ १६२ ८३ त्रिककुद् ६२ त्रिकटु (३४१ २३३ त्रिका १४६ २७२ २३५ वैजसावर्तनी २४६ वैचिर १० १३० ४३ निती १८ तैलपर्णिक, १६३ १३१ विक चूण............ २०१ ८८ वैकपामिका १२६ २६ त्रिक्षालप ९१ त्रिकूट २९ | सिद्ध ४४ त्रिखदी ९९ त्रिगुणाकृत aa पृष्ठम् लोकः ... ७ (१८९ ८२१२ २१२ २०३ ५५ १०४ १११ २८ ४३ १० २७५ १०७ १७३ २९ ४१ १२ १२ २३७ १०५ १४ ३६९ २८२ २४ २५८ २६ ३७३ ३ २ ३ ३ २५८ (२७५ १०६ ८ Diglized by Google २७५ १०६ २४५ ११३ १५० ११३ १५० ४६ २१ १० (१५० ७६ २ २३८ १११ ६१ २७ ७७ ३७३ ४१ ४) ९ ४१ त्रिदिव. त्रिदिवेश त्रिपथगा त्रिपुटा.... त्रिपुटी... त्रिपुरान्तक त्रिमण्डी त्रियामा त्रिलोचन त्रिवर्ग त्रिविक्रम त्रिविष्टप त्रिवृता त्रिसम्य त्रिसन्धी त्रिसील त्रिजोतस् त्रिहायणी त्रुटि बुद्धि त्रेता श्रोटि भ्युषण व्यूषण वक्षी स्वपंत्री स्वक्सार

पृष्ठम् श्लोकः शब्दः २ ६ ३ ६२ १०४ १०८ स्वष्ट ९१०८१२५ |स्वट्ट विट् (घ) ३८० (१८५ १०४ १०८ ३५ २३८ १११ १०४ १०८ स्विचपति २३ ४ स्स 4 ५ २ शब्दानुक्रमणिका. स्वरिस ३१ स्वरितोडित २११ ६२ दक्षित १०४ १०८ वंशी १०४ १०८ १९ २० वंशन -१७० (३०३ १२८ ८ ९ वक्ष ३१ दक्षिण २२७ ३८ दक्षिणा.. - १०८ १२५ दक्षिणाभि २६६ ६२/ दक्षिणाय ३७ दक्षिणाई २९६ (१०८ १२५ दक्षिणीय ६२ दक्षिणेमन्.. २६६ दुग्ध ३५ ७२ २३८ १११ वण्ड २३८ १११ ८२ ...... २३८१०९ दण्डनीति ११० १३४ दण्डविष्कम्म २२० ४० झुण्डाइत ११६ १६० | हुल १४६ ६२ वरोगिम्. त्वचिसार...... ११६ १६० दमित्य २८३ २६ वृद्धिफल द पृष्ठम् श्लोकः शब्दः ६८ वृद्धिसक्तु 18 {१९८ ७३ बहुज ३९ २० दन्त १५३ ९९ दन्तघावन.. ९१ ९ वुम्तभाग (२४० (२९५ २२ (३३९ २१ २०२ १२६ १९६ २४३ २५४ १९५ २४४ .........१७४ ...... २२२ २१ १८५ वन्सचठ २४ २२४/ दन्तक्षठा ३० दन्ताय ९० दन्तिका १२६ २७ ११९ २ दमित ५५ ४ वमुमस् १९ कंपनी ६०/ दम्भोलि २७ ६४ दुख दम | दन्तियाँ दन्तिन्... २५३ ५ २४४ २४ २५३ २४ दबालु ५ दमित ९९ दरिद्र ४९ / दरी... २१ वर्षक ४१ दर्पण २० वर्म १८५]] १३ १५ ५ दर्षिकॉ. २२८ २२३ ११३ १४७ वर्गीकर १४६ ५९ .. पृष्ठम् श्लोक: ४८ ४ १२ ......११२ दर्श ११३ १४७ दर्शक ८४ २१ दर्शन ८५ २१ बुक............ ....{ ८५ २४ १११ १४० १८८ ३४ ११२ १४४ ११२ १४४ १८८ २४ ५२ ८ २६६ ६१ (१८५ २१ २२७८ ३ ३ २७४ १२ ४० १८ 10 ५० २२५ ६२ ४५ २५५ १५ ३० (३२९ १८४ ३५९ २६३ ०८ ३८ २४ ₹ १६५१४० ११७१६६] ३४ १८५ ... २८१ ९ १९ ६ २४ २६ ८२३६१०१ २१८ ३४ 4. १८ 4 ३१ ८३ १४ Diglized by Google ३८ शब्द: दुविध बुवीयस् दक्षनवासम् वृशपुर. वृक्षर्पूर.. दशभिन् दशमीस्व दशानीकिमी देस्र दाडिमपुष्पक दण्डपाता.. दाक्षावणी { वृक्षाच्य दाक्षिण्य बृति वास्यूह. दाखौ दानवारि दानशौण्ड... २५३ वाडिम.........{ ९४ (३७३ दान्ति दापित.. दाम दामनी ... दामोदर दाम्भिक दाबाद... दायितें. पृष्ठम् श्लोकः शब्दः ३३४ २०५ वारद २६८ ६९/ वारा: २६८ ६९ वारित १५३ ९१ १५३ ९० १०९ १३१ दारुण १०९ १३१ दारुहरिद्रा. ४ १४१ २०६ ६१५९ ११४ दार्थी (२३७ २१५/ दाकिमँ. २०० ८२४४ ९ १९ ३५८ २७५ १ १२४ २१२ १७३ १८५ १८९ ४ 3 २५३ १७६ (२७४ शब्दानुक्रमणिका. ४३ दार्याघाट ८७ दार्विका u २९० २६१ ८१ दाव ११ दायिक. २४ दारा ५४। दार्श ५८ दाक्षपुर ४० दाशपूर १२४ २१ २१ दास २१ दासी ५ दासीसभ ६४ दासेय ४२ वासेर ४९ / दिगम्बर दिग्गज... दिग्ध २१ दिव १३ दितिसुत २९ दिधिषु. २० दिधिष्.. ३७ | दिचिवू. १२ दिन ९ दिनान्त 4 ९७ दिव.. ३. दिवस २६१ ४० दिवस्पति २२८ ७३ दिवा २२८ ७३ दिवाकर ....…..... १८ दिवाकीर्ति.. १७ ...{ ८८ दिवान्धिको ४० | दिविषद् पृष्ठम् श्लोकः शब्दः ५२ १३२ २७४ ८२ ९२ २४२ २४२ ......२६१

...{ १०२ १०२ or are ६ १२३ १७ १०६ ११९ / विष्टान्त १०२ १०२ / दिग्या १४ १२३ 30 १०० दिग्बगायन... १३ दिव्योपपादुक. ३३४ २०५ दीक्षित ६३ ५८ ३६ दीदिदि १५ दीधिति १७ दीन १०९ १३१ दीनार १०९ १३१ | दीप २४२ २४२ १७ दीपक ७४ दीप्ति २७ दीप्य १७ दीर्घ १७ दीर्घकोशिका ३९ दीर्घतुण्डी ४ दीर्घदर्शिन.. ३५० (२४१ | दिवौकस् २० विश्व ३ ३४/ दिष्ट ८८ वर्षपृष्ठ (२०२ ९० दीर्घवृन्त २७५ १०३ दीर्घसून १२ दीर्घका १३६ २३ १३६ २३ २३ दुःप्रवर्षिणी २ दुःषसम् २३ ३ दुःस्पर्श ६ दुःस्पक्षी २ २ दुन्धिका ४५ दुण्ड में.. ६ वुडुम २८

| दुन्दुमि १२ दुराहमा ८ | दुरित ..... ...... ......... पृष्ठम् श्लोक: ३ ७ ३१६ १३२ २६४ ५० १६ २२ 9 २९ २८ २९५ ३५ २०७११६ ३५१ २२२ १६५ १३८ २८९ ११ २२ ३४ १०४ १११ ६० १२२ १६६ ५२ १० २७ ८ १२ १५६ १७ १०१ ६९ २५ १२ ६ ८ १०५११४ ३ Digitized by Google ९१ ९४ २२३ १०२१०० MA ११३ १४८ ८३१७ १३५ २८...२३ पान्दः दुरोदर. दुर्ग.. दुर्गत दुर्गति दुर्गन्ध दुर्गसंवर दुर्गसंधार दुर्गा दुर्जन दुर्दिन दुर्गासक दुर्नामन् दुर्भानी.. दुर्बल दुर्मनस् दुर्वर्ण दुर्षिध दुष्पन्न दुहित दूती दूरदर्शिन् दूर्वा दूश्यै दूषिका दूवीका दृष्य कृष्णा इवसंधि इति KOR इ ..... पृष्ठम् श्लोकः | शब्दः ३२६ १७१ च्वद् १८४ १७ पट २६६ ५३ १४१ २५४ १६० २८३ २५ २८३ ९ २६३ १८ १४४ ६० ६० १० २८ १८४ १ राम्त ... रहि १२ शब्दानुक्रमणिका. ३९ देव ....... १२ देवकीनन्दन ५४ देवकुसुम ... २५ देवसातक २५ देवखातविक ८ देवजग्धक ३५४ १०८ १२८. २७१ १५४ ९६ देवता ४९ देवतार १० वेवस्व ४७ | देवदारु. २३ देव. २८ देववलम १६ देवभूम. १७ देवमातृक १७ देवयज्ञ १६ | देवयोनिः १८४ २७५ १०२ | देवर २६८ १६६ ६८ देवळ देवशिल्पिन् ११५ १५८ देवसभा १६० १२० १४८ १९० ४२ देवाजीच १४८ १६० १२० देवॉजीविन् | देवसायुज्य... ७०/ देवी ४४ देव ७५ देश १९ | देशरूप ९३ देरी पृष्ठम् श्लोकः शब्दः ७८ १८७ २०१ .१५४ १२९६ ...{ ....... 1 ४४ 4 २१ १६१ १२५ 49 ७८ १५७ १०५ ११७ १६६ दोका ११ ३ १५ १७८ १२ २६० (२४९ ८५ १७८ ७० १६९ ३० वैष्यगुरु ८ देखा ६२ वैयारि ९३ वैन्य ३८ दे ५ २४१ २४१ ४४ २४१ ११ १७८ ५२ ६९ दोही ६९/ दोषज्ञ ५२. दोषा ५४ १४८ 1 ५२ १२ पुति १४ घुमणि. दोषैकश दोस् दोहद ७१ 2 १२ १०९ १३२ द्रवन्ती द्रविण १८३ ..........१३५ ...{ दोहबुवती. दोखें ११ धोत ...... धुः ( स्). चूत.. धूतकारक धूतकृत् ३९ पृष्ठम् लोकः १२

२० २५ १०७ १२२ ५ [१९] ३२१ १५३ १५९११४ २९ २८ १७१ २४ १९३ ५३ १६६ ५ ३५० ६ ......२६३ १६ (:)... { २ २७ १०१ ....... २१ २३३ २४९ ...... २४९ २४९ २ १४ 20 २७ [१५] २ १८ १७ २२

४५ ४४ 9 .........२२३ 49 ३२ द्रव....... ८२०७ १११ १०० ८५ २०५१०२ ५१ ३६६ ८३२१ १५४ Diglized by Google ४० पृष्ठम् लोकः शब्दः ब्राष्ट्र .... २४९ द्राक्षा ....... ...१०३ द्राविड .... २७६ द्वाविष्क ११० ८० ९२ २०२ .…..... मुकिलिम दुषण .... दुषनें हुण.. बुणि हुणी .... ध्रुवम गुर्षण हिण द्रोण द्रोण .... डुमामब मोत्पल ..... ....

....... .... .... .... इजातिग द्वाःस्खें द्वाःस्थित ...... .... द्रोह चिन्तन द्रौणिक........ ... ..... ... ...... द्वादशात्मन् द्वापर द्वार....... द्वार.... ... द्रोणकाक १२४ २१ भोणक्षीरा ......२२८ ७२ द्रोण दुग्धा ......१२८ ि द्रोणी .... ... १२२ ५७ ३५९ 94. ९३ २३१ ५ ५ २ द्वारपाल २७२ ८९ | द्विप २७४ १०० द्विपाय. ३४९ १६१ १२५ ५७ ५७ १०७ ह्रास्प ११२ द्वास्थित १३५ द्वास्थितदर्शक... ५ द्विगुणाकृत ..... ५३ ९१ M द्विरेफ १८१ १५२ २१ ब्दाबुक्रमणिका. पृष्ठम् श्लोकः शब्दः द्विजराज १४ १६६ द्विजा द्विजाति द्विजिङ्ग.. ३१६ ९ द्वितीया ६८ द्वितीयाकृत १३२ (२३२ (२९८ द्वीपवती द्वीपिन्, (१२९ (३३६ २११ धन ११ हैप ११ द्वैमातुर १५ इयष्ट ४ २८ धनिन् ....... ... २३२३ १६१ धनुः 4***** १६ धनुःपट १६ धनुर्धर / १८१] ...... १८१ १८१] .... ४५ धनअय ६ धनद ६ धनहरी ८४ धनाधिप ६० द्विषत् ८५ दि १७ द्विसील ..... १७ दिहल्य२११ १४ द्विहायनी द्वीप ८८ ४८

..... ...... २८८ १८६

... .... ..... .. ...... १२७ ...१८२ १८२ २३४ ... ...... ..onok (१२७ (२९४ a .... ...….… .... ३ घनिहा............ ३० धन्वन् १५. धम्बयास १८ १०६ १२० धन्विन्.. २२७ ६२ ११९ १८२ २६२ १९३ ९ २३४ ३६४ २३३ ... २५४ ६ धनुर्बास ६ धनुष्मान् ६ धनुस् ६ धन्य ९ | अन्यांक १३३ / धमनि ५ / घमनी १९/ घमनी ३४ मम्मिल २७ घर २९ धरा ११ घरित्री ८८ 4.6 ...... १९७ १५ १०८ १२८ ७२ १५

७७ ९० ४ घमन ..... भव धवल amannaa १० ९७ धर्म... ९ ९ धर्मचिन्ता ६८ धर्मध्वजिन् ८ धर्मपत्तम २० धर्मराज धर्वेली घवित्र १९ २२

७२ घातकी .....

४५ धर्मसंहिता १८ घर्षण ५३ घर्षणी ४० वर्षिी ….... ...... .... .......

.... ... धातु ....... धातुपुष्पिका २५ धातू ३५ भातृपुष्पिका ६९ धात्री ... 01.. पृष्टम् श्लोक: ९१ ६९ ८३ ३ ... ...11.. H ..... ...

१९७ २०० ६८ ९१ ६९ ११६ १६२ ६५ १५५ · २ २ २ २४ ३ ३१८ १३८ २८ ५४ ६७ ६७ २८ १७९ ४ १३ २९४ १३२ २२७ २२७ ३१ ३ (३३४ २०५ १३ ६७ १० (३५९ २३ १०७ १२४ 16 ★ (३०२ ६५ १०७ १२४ १७१२४ ३२७ १०६ Digitized by Google शब्दानुक्रमणिका. पृष्ठम् श्लोकः शब्दः पृष्ठम् श्लोकः | शब्दः धाना........... २२२ ४७ भूपायित ... २७५ १०२ ध्वनित ..... धातुष्क १९७ २७५ १०२ ध्वस २१४ ५८ ६९/ भूषित २१ धूमकेतु २२ भूमयोनि ३८ | धूमक ४५ धूम्या ३९ भूम्या धान्यस्वर ........२१५ धान्याक २१९ धान्यांक ......२९८ धान्याम्क .... २१९ धामन् .........३१४ १२३ (900 ८८ भाभार्गव घाय्या धारणा... ....... धारा धाराघर धारासंपात रा भावनि घावनी श्रीमत् श्रीमती ….…. भिषण भिवना. विण्य घी खेत इंदूर चुनी ...... .….….. पुरीण पूर्व, पुविजे

भीवर श्रीशक्ति भीसचिव ....... ..... ..... .…....k-ponr ......

धीर.......

... ... .... ......

.…...… .. ..... २२ १८६ २६ १९२ ४९ १७ 19 २४९ ५४ १२५ ३२११५४ १६१ १२४ २८३ १८१] डर........ ....१९३ २२६ २२६ २४ , ५ ५८ १५ ९८ १७१ ........ १०१ ९३ १०१ ९३ २४३ २३९ ट....... धूर्जटि भूसं. भूवंह धूकी धूसर ५५ ...... वृति २३ ..... .......…… ... १ भेनुका ...... ८ धनुष्या ६ १२ चैवत धोरण भोरिसकेँ ..... ......

.... | धौत कौशेय २५ ४ भौतिक ८७ चौरेब ७७ ध्याम ९८ २४९ २६३ २२६ ... २०४ १०४

      • .....

ben onaksy ... ..... .... १७ ३३ २८६ १२३ २६ १८ ध्वजिमी ७७ २०५ १०७ ध्वनि ............ २२८ (१८८ .…..….…... ... २२६ ..... २५८ २५ २५८ २५ २२ २२८ २२५ १६ | ध्वान ४३ ध्यान्त ४४ ४७ २०४

            • १९८

२५ ७१ न नकुकेश नफक मकम् कमाड नशी .....

नक..

९८ नक्षत्र ९८ नक्षत्रमाला १२ नक्षत्रे ७७ १९४ १९२ ४८ १५८ ११३ न १९२ .... नगरी मगोकस् ......१७३ ३७५ [1] १५ नमहु गझिका. ७२ ६० नट .... १ मटव ५८ नटी ६५ जडप्राय ११७ १६६ मीनें १२ २० नबसंहति ८) मी .….

.….. { .... ८३ २६८ ७२ ३३५ २१० मद् १०५ ११५ मडुक २५ बल ९९ बसमासिक.. २२. न …... .….... ... पृष्ठम् श्लोक:


.

४० ३५२ १०५ ११५ १५५ ११५ ३५० ९१ १५७ १०६ १८ १२८ २६१ ·{₁ १०४ २० ८१०९ १३० ₹१५१ ८३ २४९ १३२ २२ ३ १०९ १३० २९१ (२४१ ६ १७ २६८ 9 ३९ 4 ५६ १२ १०८१२९ - ११७ १६५ ११६ १६२ ६९ ९ १८ ११८ १६८ ११८ १६८ ६९ ९ ९ ५७ ६३ २९ Diglized by Google ४२ शब्दः नदीमातृक... नदीसर्ज नत्री नन्दक नम्वन नन्दिक.. नन्दिकेश्वर मन्दिवृक्ष नन्दीवृक्ष नन्यावर्त .... मनाम्द .........१३८ मनु ..….... नमस् भभसंगम भभय नभस्वत् नमस् नमसित नमस्कारी

नयम मर नरक ...

नर्मदा भर्मन् मर्क ...... मरकाम्सक मरवाइन नर्तक नर्तक नर्तकी नर्तन नपुंसक …..... मन्त्री .........१३८ M ... ... ... .... नमुदिसूदन जय....... ... .. www.

.….…. Janaa.

जमला. ..... ...१७४ नमस्थित .... ....... पृष्ठम् श्लोकः शब्दः ...... १२ नकिनी... ४५ नली ३१ मक्य २९ नव... (३४६ २४७ मवदछ. १४ नवनीत ९० २४६ .pan... ...... ❤ ९ ९ १०८ १०८ ७४ १४० १५ ३४१ १२८ २६ ३५४ २७४ १११ १३० ५३ ४३ ४३ २७४ १०१ नाक १० २७९ ६२ ४९ शब्दानुक्रमणिका. पृष्ठम् श्लोकः शब्दः ६४ ३९ नाव्य १०८ १२९ नाटिकेर १८ .... १२८ नवीन १२८ नवोद्धृत १० नव्य ... ... १ २२ | नगा ७२ ३० नवमधिकाँ ४८ नवमालिका ४३ | नवसूतिका......२२८ ४३ नवम्बर Bank. ३९ नष्ट... २९ नष्टयेष्ठता १ नष्टाझि .... १.६ नन्दुकला २३१ नसो ३४ मखित १७ मस्तोत ६६ | नस्पी १८ | नस्योत १०१ नहि १४१ ना ९३ माकुकी , ...... ... २२३ Fanpan... २६९ ...... ....…….…. .... .... .... ...... नागर (११६ १६२ नागरत्र .. ९११७ १६५ नागडोक ... ...

८ नागकेशर ८ नागजिद्दिका १० नागवला ३२

..... ...... १५ ...... ७३ भागवली ११७ १६४ / नागसंभव ... | १८ नागसुगन्ध मकिन .........* ६४ ३९ नत्यान्तक ....... नकमीम २६९ ६५ २२३ ... ..... ४३ नाडी ५२ ७२ नाडीव्रण ७२ | मायवत् नाव मा ७१ १५८ ११२ ७७ नादेगी ५२ ७७ २०७ ११२ माना ४९ १७९ १५३ २२६ २२६ १५३ २२६ ३५२ २९२ १४ २३७ १०८ ......१०६ ११७ (२१९ २ १५ २८७ ८९ नाभि ११ नाभी ६ नाम २ म .... पृष्ठम् श्लोकः ......... ४३ १० ११८ १६८ २ १४ / नामन् नाय नागारूप नान्दीकर |मान्दीवादिन नापित, ... नायक मार नामधेय १०५ ११४ ५१ १८८ ३४ नारक २३७ १०५ नारद ५९ नाराच २१ नाराची २३६१०५ १०५ ११४ बाल . ....... २४० - १४७ २१५ २९७ १४४ २५६ ४० ...... ...... नारायण नारायणी | नारिकेर नारिकेल २३३० १८७ नोरिकेडि ८८ ३८ नारी 1 Bns..... ...….. नारीकेक १०६ १२० |मारीकेली ...... ...... .... ...... { .... ... ..... .…... ... www... ८५ ८८ ९४ ६५ १०६ ११८ ६५ २२ ४२ ५४ ३ (३४५२४६ (३४९ २७३ ९३ २६१ २४१ १० १९४ ३१७ १३६ ३५९ ९ १९४ ५६ (३४७ २५० 4 ८ ९ 91 ३६ २७९ 9 २०१ ८७ २४६ ३२ १०२ ३०१ ११८ १६८ ११८१६८ ११८ १६८ २ १३१ Diglized by Google ६४ ४२ ६४ ४२ C माहाँ मालिकेर माँकी नाषिक.. ६४ २१८ ६४ ५७ नाम्य .......... ५७ ...... निःो निःश्रेणि निःश्रेयस मिःषमम् निःसरण निःश्व निकट

मासल मासा .…..... मासिका नास्तिकता १८५ ...... निःशलाक निःशेष... .... २६७ २६५ ... ...... ...... .hd.p ...... निकृति निकृष्ट निकेतन ...... निकर्षण निकष .... निकाय निकार..... निकारण निकुचक निकुअ निकुम्म निकुम्ब विकृत ..... ·{,

निकषा..... मिकवात्मज निकामम् २२४ ...... .….... ... १६७ १२९ ७७ २४६ (३५४ (३५० ...... ..... पृष्ठम् श्लोकः | शब्दः ...... .....

निकोचक निकोटक निकण ... विकाण.......... २०७ ११६ १५३ १५३ ३० ७७ ४२ निचिक १३८ निगर शब्दानुक्रमणिका. ४ निघ २२ निर्धेस ४२ निगम १२ निर्गम

निगम ..... ५४ निगाद.........२८० १३ निगार ८९ निगाल... ....२८५ ८९ निग्रह ७ निस (२८० (२८५ ३६ २०७ ११२ २३२ ... .... ८८ निद्रा ..... ८६ २९ ........ .... ६५ निवास .....२२४ २५६ ५६ निम्न १८ निचिकी ......१२७ ३ निचुक ३९० ... २८. ... २२९ ... ... १४ निचुक. ..... ९३ १५९ १९ निचोक ४९ / निज .........१९५ २९५ नितम्ब..... { १९ निवम्बिनी.....१३१ १४९ ३२ नितान्त १९ निद्राण. ११२ १४४ निद्रालु निद्रित. निदेश..... ... ......

१२९ (२६२ -२२१३ ४६ निधन.... ३० निधि २६५ ४ निघुवन ·{₂ ५७ विदाष......... ४९ ४२ निदान... २९ ५ निदिग्ध १५ निदिग्धिका १०१ ..... .***. .......…. पृष्ठम् लोकः शब्दः ६५ मिन्दा निप 21 निपठ निपाठ. निपातन ... ……….. ...... .....

      • ..

२८० २८५ २२४ ......... १५९ ११६ मिश्रमा ६१ नम्ब ११६ निम्बतक ३२ / नियति..... ५. नियन्तृ. DAOBAD... १४ ७८ १ २९ विध्यान २४ मिनद ४० २४ विवाद.......... १६ ६७ ७४ ...Una ३ नियम ..... .... .......... मिपान १२ / निपुण निबन्ध.. निबन्धन ४८ १३ निबर्हण ....२०७११२ निम २४८ ५६ निभृत २५८ ५६ निमय निमित्त निमेष मित्र ८२०७ ११६ निरख २३१४ १२२ .….. ... .….. .... .... ..... ७० ६९ नियातन २२६८ ७२ नियामक २७ .... ९३ निरन्तर २५ निरय २३२७ १७९ निरर्गक .... १९ नियुत ३३ नियुद्ध. २८ नियोज्य ..... .... १५९ ३३ निर २५९ ३३ निरसव... २५९ .... .... २८३ ६० ...... ३६ निरर्थक.... i

...... .... १५ ७५ निराकरिष्णु निराकृत ५७ ४३ पृष्ठम् श्लोकः ३० 12 २१७ ३२ २८३ २९ ... १२ २४ २०६ १०६ ....... २४२ .........३४७ २५२ ...... २५३ १४४ ४२ २५ २३० ८० ३०४ १५ ५८ ९४ ८६ १९४ २८३ २६७ २७० १९ २७ २६ २ ५५ ७ २५५ २८४ २७८ निराकृति...... {२८४ २८५ १४५] ६२ २६ २२ निरामय ....... १२ | मिरी.........२१२ ५९ ३८ ८३ ३९ २०१ २६१ २५९ ३० २६१ १५ ३१ ८८ ५४ ५७ १३ Digitized by Google 3 निरीय निरृति निरोध .... निर्गन्धर्म निर्गुष्ठी निर्झर निर्णय निर्णेजक निर्देश ३ ... निर्जिवेन्द्रियमाम १७६ .... ७८ .... निबर्हण निर्भर निर्मंद निर्मुक निर्मोक निर्माण निर्वातन ...... ... ... निर्गुण्डी ....{ निचीत..... निर्झन्थन निर्घोष. निर्जर ... ..... .………. .... पृष्ठम् श्लोक: शब्द: २१२ ...... निर्झर बिहारिन २८० २०७ १५ ९५ १६ २०७ निर्मपण १७३ निर्वर्णन ......२८४ निर्वहण ४४ निर्वाण.

.... २५५ २०७ १४ (३४९ १८८ ५१ २६५ २४१ निर्वात......... २७३ निर्वाद.…........{१२७ निर्वापण निर्वाब......... २५५ निर्वासन नित निर्वेध निबंधन

        • .....

...... १३ निद.. २ निखय १३ निवड ११३ | निवास ६८ निवाप ६८ ३ निशान्त ५६ निचापति | १० निर्झरण २५ मिश्रित १३ निशीथ ११२ | निशीथिनी ७० निमय २ मिश्रेणि ३६ निश्रेणी निषङ्ग ९ निषङ्गिन् १८९ ३८ निषद्या.. ६ ५२ १९ ...... निर्वास.........३२१ १५२ ९ निहाका ३०

३ निहिंसन निद्दीन.... 9 ३.१ विषाद..........{२४२ ६ निषादिन् ......१९४ ५९ ९६ निषूदन ......२०७ ११३ २०७११३ नीकाश.... २० निङ्कव ..... ९६ निष्क निष्कका ८९ / निष्कली शब्दानुक्रमणिका. ....... २०७११४ ........ ३२ ७० ११३ निवृत २३ निवेश ७ निशा ४४ निकाल्या ....... निषध ....... २८१ ३२६ २१४ | निहा २ ..... ..... ...... ५ मिश्रोत.......२७२ निष्कुट १३ ...... २०७ ११३ २७४ १०० निष्क्रॅटी ५९ / निष्कुह निष्क्रम ..... ३०६ ... १७३

{}

(१५९

निर्व्यूह.........३४२ २३५ | निडान .........२८१ १७ ११ | विडीयन

.....… 98498 .....। ....२०७ २७२ २४ ...... proang Banna. cocca... .... ...... पृष्ठम् श्लोकः | शब्दः ४० २३ ७२ ५ १२९ ३९ निछूत ..... ......१३६ निष्कामित. ...... २६१ निष्कासित......२६१ ..………… ..... २०१ १८८ २३ ...... ....... २३ ३० ७६ २०१ १९७ ७२ ५६ ७८ निष्ठुर ..... ८४ निड्यूस.. ३१ निड्यूति ११३ | निष्ठेव ५० | मिडेवन ८८ निष्णात १०८ ८२ २९० १३६ २१ ११२ निसर्ग ९१ | मिसूदन ६ निसृष्ट ...... ३३ निष्पक.........२७३ ४ | निष्पतिसुता निष्पन्न... ९१ | निष्पाव ५ निष्प्रम १४ निष्प्रवाणि. .........२८५ ...... ..nnn. १३ नीत्र २५ नीप १५/ नीर ४० नीळ ४४ २९७ (२२१ (३१२ ११५ २८५ ३८ नीकडू ....… .... २१ नीचिकाँ ३९ नचिकी ३९ नीचैम्. १ नीर १२५ मीडोद्धव ...... www ....२३१ २८५ ...... निस्खल......... २६८ .... ..... मीच ..... नीलकण्ड ४ ३ निखईन ......२०७ ११४ १८ निशि २०१ ८९ १८ निस्राव.........२१२ ८८ ६९ निखान. २ निहनन ... ..... ...... १३३ ... २७४ १०० २८२ ..... ..... ..…... sonn पृष्ठम् लोकः ...... १८५ ...... ans.or २२७ २२७ ... ३५३ ....

८७ ८७ ३८ ३८ २७४ १०० १५८ ११२ ५० २०७ ११३ २७२ ८८ ४ ... २४२ १६ {२३५ २०७ २४८ १० २०७ ११४ ५९ (२४२ (२६८ ७० ६७ ७५ ८९ १२९ ३७ १२८ १४ ४२ ४ २९६ ३९ Digized by Google i मोहित नीकों नीळा मीछाई.. बुति भीकाम्बुजम्मन् मीकिका नीकिनी नीली भीवाक नीवार मीवि गीवी नीद मीशार. ..... नूतम ....... नूनम् ....। ... मेविड शेपम्व वेजि ..... ..... ...... पासन मूर्धस नुसेन नेतृ.. मेज par ..... .... ........ www******

बुध............२७१ ...

.... 4..... ....१६० ..... पृष्ठम् श्लोकः शब्दः ७४ नेमि ३५ ८ ९७ १२६ १२२ न नुष्य नृप नपरूक्ष्मन् ग्रुपसम............३६८

          • .

१०१ १०१ २८२ २२ नैयप्रोध २१५ २५ २३० ८. ११८ १९ | १८ २३३६ २११ शिक ८ ३४६ २४७ नेमी २६. मेमी ४३ १८० ....१८८ नैगम ..... ७० मैचिकी.. ९५ नेपाली. ९४ नेमय 99 २७ शब्दानुक्रमणिका. १५८ १०९ १८७ २६३ .....२५४ ८५ म्पप्रोघ २७१ ८७ पोषी २६९ २६९ ८९ १५६ (३४६ २४९ म्याद ध्याय नैर्ऋत ..... बो .....

नौकाण्ड, मौतार्य. म्यक्ष १५४ (३२८ १७९ ९३ .........१६८ ६८ पक्ष. ८६ २६ १० न्यास ज्यादय २ म्यू ४० पक्षण पक

.....{ ...

...... ४१ वस..२७२ ... ..... Un

..... ८७ 1206 ...... १०० २६८ ...... पृष्ठम् श्लोकः शब्दः २७ पक्षक २६ पक्षति १६१ (१९४

२७० (२२९ ८३१८१४० २२७ २३७ १०८ २३० ८० ८४ १८ ... १८१ १९७ ३५२ ५७ प १८५७ ... ३३९ २२४ पशु २२४ १४२ ...१४६ ८३ २ ७ ४५ पृष्ठम् श्लोकः ७५ २२ १२८ ३०३ पक्षद्वार ...... ७५ १४ पक्षमाग १८५ १० १२८ पक्षमूक पश्चान्त २४ पक्षिन्, पक्षिणी.. पथमन् १२७३ पहिल ७० हेरु १० पछि १३ .... २० ३२ पचंपचा .... .........{ ८७ ५० १० पप्रजम ८८ पता.... ५६ पञ्चा २४ पक्षी पंचम १८६ (३२३ १६० पक्षलक्षण २३० ८१ पत्राचार... .... 40.. ..... ... पटार पटवर. care ४८ | पचालुक ६१ पञ्चास. १७ पत्रिका ३१५ १२७ पट .......

८० ४ १४३ १८ ......१०२ १०२ ९६ पटक...

...nse- .... .. ...... ……….. .... .... an.an ... - ... ८० २३१ २३ ३१३ १२० २८ २३ ५६ ६९ १० ६४ ४०

१४ ↑ ३६ ३५ ६ १५१ 3 ७ ३२ २७९ ८ १९ ११८ २०७ ११६ २०७ ११६ १४ ·{₁ ८४ ७१ ७५ ५१ 1 . ३५ १५९ ११६ १५९११५ · १ ५ SA २५ १४ (३३३ २०० १५ १२ १२८ ३६ पटकप्रान्त ........ ७५ १४ १५५ ९८ पटवासक......१६५ १३९ २०३ ८७ ६ ३३८२१९ ४२ •{... Digitized by Google ४६

पटुपर्णी पटोल पट्टिका पहिन् पट्टिस पहिल ...११४ १५५ पटोकिका ....१०६ ११८ १७ ४१ ४१ २१ cinven... ... ... पगंद पणाबित पणित पणितम्य पण्ड . पण.......... .... ... ...….. पण्डित..... पण्डितसम्म ... पण्य पनववीथिका .... परान पत्रिका पसत् परात्र परात्रि पत्रिन् पण्या ..... पण्याजीव पक्षग ...

...... ..... ... पताकिन पति पविरा पतिवली ...... ......... ans.. पठवूमह ...... पतद्ग्रह पतयालु ..... ...... ...... ....…... पृष्ठम् श्लोकः शब्दः -११४ १५५ पतिव्रता २४३ १९ पसन २९६ ...... ३६४ ८९ ३६५ २३२ ....... २५८ पठाका......२०४ शब्दानुक्रमणिका. पृष्ठम् श्लोकः शब्दः .......१३२ २७६ १०९ २७६ १०९ २३. ८२ १४० पत्तिसंहति पक्षी ..... पत्रपर पत्रपाइवा ८८ पत्ररथ ३९ पत्रलेखा पत्र........... २४९ १५ २९८ ४६ / पत्राङ्ग. ७२ ११३ १५० २२५ १२७ ३३ १२७ २८ २९१ १२६ १२७ १२८ १२८ १२७ ३३ ६१६५ १३९ | पदाति २१ पदिक (३६५ ३३ ८ पन्नाशुकि पत्रिन् पथिक पचिन् पथ्या पवू पढ़े ++ .. .. ....... पदंग पदवि पदवी ... २७ पद्धति ९९ पद्धती ...... १६६ ५ ५६ 299210 | पनोर्ण ........{१५८ 192 {, ८२ २ १३९ (२५४ १० पद्मक १३२ ३३/पदाजि . पदार्थ ...... ...... १९९ ३०३ .....१९६

......१५६१०३

..... B...... १२ | पद्मनाभ Dos. ... ए ......... पद्म ७ पद्मचारिणी पृष्ठम् श्लोकः ६ पद्मपत्र....११२ १४५ १ पाराग २३३ ९२ ६६ पद्मवर्ण.. ११२ १४५ ८० ७२ ......३०८ १९६ 02 ७१ १९६ ...१९६ १२८ १९४ ३२७ १७८ पद्मिन् २४६ ३३ | पधिनी.. पद्मा १४ पचाकर ३३ पश्चाट ५८ पद्मालपा .... १६१ १२२ १२३ १५ १२७ २३ २०१ ३१० १०५ .….... ...... पयस् Din.. पच. ......३६९ पचा १६१ १२२ पमस (१६३ १३२ पनाचित पनिस पत्र पश्चग ...... ........ १८८ .... ...….….. ..... .... ...... पक्षमाझन.... .... ...... ६६ परमात्र ६७ परमेडिन् ६७ परंपराक १५ परवद् १९६ १९६ १९६ ७१ ७१ १५ ६४ ... १८९ ३९ परस्खेघ ११२ १४६ पराक्रम ५ परःसत परवात परतध.. १५ परपिण्डाद १५ परभृत्........... ६६ परभुत..... ६६ | परमम्.... पर …...…. १८२ ११३ पवस्व .........२२३५१ १७ पयोधर. ... ३२४ १६३ ७१ १५ 6 ९३ ५९ १४९ ७१ १४९ ७१

...... .... .... ... २८ ८९ 100 -११२ १४६ २८ ११३ १४७. २८

.….…. २६७ ६४ २४२ २५६ २५७ २० ...१२४ ..... १२४ .....३५२ १२ १७१ २४ ५ १६ १०२ २६ २५६ २०२ ९२

१५ ९३ २७६ १०९ २७६ १०९ २७५ १०४ ५२ 1 ….... ....... ८ ३१ ५५ ३ २२३ ५१] ७५ परश्रम २०२ ३९ परास्... ... ३५५ २२ ......२०२ २०५ १०२ Diglized by Google 1 शब्द: पराग पराचित पराचीम पराजित पराधीन पराभूत .. परारि परार्थ्य परासन २९२ २६० .....२४२ पराजय... ....२०७ १११ परिपूर्णता पराजित ......२०७ ११२ परिपेक्षव २४२ १८ परिव... १६ परिवई. २५६

...... ..{3 पराज.........२५७ .... परिक्रिया परिक्षित ….……… परायण.........२७७ .... ....… २० परिभव २०७ ११२ परिभाषण .... २ परिभूत ३५४ २६५ ५८ परिमड २०७ ११३ परिरम्भ परासु ...........२०७११७ परिवर्जन ... १४४ २५ परिवर्तन ....….... .…..…. ..... पृष्ठम् श्लोकः शब्दः ८४ ...... परिक्षा परिग्रह.. ... २४२ २६६ परिवेश परिग्रहें. वरिषेष.. .………. परारुकन्दिन् परिकर.. ...३२४ १६५ परिवाँद

परिकर्मन् १६० १२१ परिवादिनी परिक्रम ....... २८१ २८१ २० १६ परिवापिस... परिवित्ति ८८ परि २९ परिवे परिचर.. परिचयां परिवारय परिचारक परिणत परिजय.... ...... परिणाम परिणाम ....... २५० परिणाह परितस् परित्राण ...... परिध ..... परिघातिन...... २०२ परिचय ....... २८२ २३ ...... ...... परिवान परिदेवन परिधान परिधि...... १७ परिस्थि २१. परिपण...... ..... ३३ परिपन्थिन् १८२ १८ परिपाटि ३३ परिपाटी ...१७५ १०५ शब्दानुक्रमणिका. १९५ ६२ १४२ २७३ ९६ २८१ १५ ३५२ १३ ......२७८ ५ १५९१३४ २१ ३०८ पृष्ठम् श्लोकः शब्दः ......१९५६२ परिश्चन्द २३० ८० | परिव 19 परिता ३७ परिसि परिष | परिषद् परिष्कन्द परिष्क परिष्कार परिष्कृत परिस्व परिसर ...... ...... ८० परिस्क १६ परिस्कार .... २०२ ९१ १२९३ २७ परिग्वाध .…....{ ९१ ... .…….….... ...... २८४ .... २०७ ११४ ......२३० ...... .... .... .... ... ... .. H .. ३० परीक्षक १६४ १३७ परीभाव १०९१३१ परीरम्भ ७५ परीवर्त.. ३४२ २३८ परीवाद ४६ २२ परवाप परीवार २७५ १०६ १० १३ ...... २४२ ...... २५४ .….. २१ परवाह परीष्टि ३ ८५ १३ प परीसार परीहास परेव पॅकेटि ३२ पर्कटी ८७ ३० पर्जमी ९३ ६० पर्यन्त्र १७६ ४२ १६९ १५ २४२ १८ परेतराज् परेशवि परिसर्प परिसर्या ......१८२ परिसार ...... २८२ परिस्कन्द ..... २४२ २४२ १५६ १०१ पर्याति. पर्याय पर्ण.. ११ पुरेडका... परभित परोष्णी ५६ ३८ sana. ... १५६ १०. १५९ ११७ परिस्कृत ३२ परिस्तोम ९६ | परिस्पन्हें ४७ पृष्ठम् लोकः ...... १६४ १३७ पर्णशाका ...... १५६ १०१ १५६ १०० पजांस २८४ ३० पर्य १४ पर्यटन २८१ २० पर्यन्तम् ...... .... ..... ...... ...... १८ पर्यवस्था पर्याप्त ...... ..... ..... ......

.... .. ..... ..... ..... ..... ..…...

        • *****

.....

..... १९० १२ ...... १६४ १३७ पर्यायशवम १४८ १४८ १५४ .........११६ १६२ २८४ ... ३१५ १२९ २३० ३० ५६ १०३ २८२ ३९ ३२५ १६८ २२७ ८७ ८७

८३ ८६ ३९ ७३ ४. 38 ३२ ७ २०७ १३७ ७० १३ ...१९४ १० ३२ ३२ ३२ १०२ १०२ ३२० १४६ १४ २२ १८ ३२ १६५ १३८ २२ २२८४ ३३ २८२ २१ १७५ ३७ ८३२० १४६ ३२ Digitized by Google ? ४८ पर्युदान पर्वेषणा पर्वत ..... पर्वन् ...... पर्वसंधि पर्युका .. पकगण्ड पछा पड़क ...... पत्र ... ....... ...... पकाच ….…... पवित्र ...... पकाण्डु .....११३१४७ पकाक ..... पलाशिन् पक्षिकी....... पलित ... .... पवमान पवि ...... otsaap. ... aaaaar पवित्रक पशुपति पशुप्रेरण पशुरड ...... .....२१५ २२ | { ...... ... ....…… पृष्ठम् श्लोकः | शब्दः २०९ ३ पस्य १७३ ३२ पांडु १ पांधुका .... ११६ १६२ पांसु ३१३ १२१ पांसुला १४ पाक ६९ (२३२ ८६ पाक ८३३२ २०१ पाकशासन...... २४० ६ पाकक्षासनि ९८ पाकस्थान १०२ १४७ पाक्य ८० २८२ २४ ६६ २४ ८ शब्दानुक्रमणिका. पृष्ठम् श्लोकः शब्दः ५ ९८ (२८२ ५२ १४ पात्रजम्य ८६ २९ पछाडिका ११४ १५४ पाद....... १४ पाटप्पर. १७७ २६५ ५८

पश्चाताप ....... ५७ पश्चिम ...... पवाद.........३४४ २४२ | पाण्ड saasa.. पत्रिमा.......... १६ पश्चिमोत्तर.... पेडवाहू... ... १२६ वडौही. पार्टकि पाठ..... पाठा १० ५०/ पाठिन् पाठीन पाणि .... २०४ ......१३३ २०४ ..... १३३ १२९ २७९ १०८ ........ १२ पाटल.... १४१ १६५ १३८ पाटला........{ १४ २८ | पाटकि.......{ १ पासक 9 ........

७३ पाण्डर... ✰✰✰✰✰... ...... .... ... ५८ ४५ १५१ ५५ पाणिग्रही १३२ १६ पाणिघ... २२ पाणिपीडन .......... २४१ ...२८५ २८५ ३९ पाणिवाद २३८

pap. ..... पातांक. ...... ... ताक ..... २ १० २१६ ८९ १२ .... २१३ ...... ..... .... २४५ ३५० ८२१३ 48 २५ | पाण्डकम्बलिन् ११३ २३ (२८३ ९९ २४१ ३२ ५० ८३३४ ७० | पातुर्क ....... २५८ ११ पानी ३८ (२२० ...... २२३७ १०९ | ४५ पादप ... १७७ ७ २९ पाठ्बन्धन.. पावस्फोट पादाम ... पावासुद २५ पादात १५५ पादात. १५ पदाति १२६ ८ पायस् पात्र ४४ पाद ४९ पानीव. २७ ४२ पादकटक पादमहण २० ५४ ८० १८ ८१

३९ ५४ / पालू D... पादातिक | पादातिर्ग ...... परंतु का. ....

८० ....... २२५ ...... १४४ १४९ १५८ १०५ ...... .….... .... पाद्य १४ पानगोष्ठिका २९ ८४ .... ..... ५ १३ ५७ पापचेकी १३ पाप्मन्... १२ पामन् पामन ६६ २४६ ३० २४६ ३१ २४० १७३ .... २४९ #1 ४३ पावभाजन...... २१८ ३२ पानीय.......... पानीयशालिका...७४ ... १९६ prshan.. पृष्ठम् श्लोक: ५६ १७१ २१८ ३२७ १७८ ३७३ ४२ ३७१ ५५ पानपात्र ...... २४९ .... १४९ २३३ पान्थ पाप.. …...…..…..{.; ...... ...... १५८ ११० १४१ ५ ....... १९६ १९६ १९६ ........ .........१४४ १८४ २२६३ ८५ २३ १४४५३ १४५ पामर ... ३४२ पामा १४४ १६२ १२८ पायस ..... १४ ०३ { ८ २४ १३ ३३ १ २०१ पाडु २७ पाख ......... २३१ Ⓡ ५२ Digitized by Google → I I पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/४४५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/४४६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/४४७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/४४८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/४४९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/४५० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/४५१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/४५२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/४५३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/४५४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/४५५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/४५६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/४५७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/४५८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/४५९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/४६० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/४६१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/४६२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/४६३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/४६४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/४६५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/४६६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/४६७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/४६८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/४६९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/४७० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/४७१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/४७२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/४७३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/४७४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/४७५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/४७६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/४७७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/४७८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/४७९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/४८० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/४८१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/४८२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/४८३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/४८४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/४८५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/४८६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/४८७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/४८८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/४८९