मुहूर्तदीपकः

विकिस्रोतः तः
मुहूर्तदीपकः
महादेवभट्टः
१९३७

freTM WYSYYNTETYYTYNNYTYY ॥ श्रीगणेशाय नमः॥ श्रीमहादेवभट्टविरचितः मुहूर्तदीपकः। श्रीमन्महादेवकविविरचितया संस्कृत- टीकया समलंकृतः। गङ्गाविष्णु श्रीकृष्णदास, मालिक-" लक्ष्मीवेटेश्वर" स्टीम्-प्रेस, कल्याण-बंबई. संवत् १९९४, शके १८५९. 1987. TANNNNNNNNNNNNNN MUSALARAMusiMMMMAKAAAAAMANMOHAMMELAMMAMAMUHUMAMREMIU Ramniwwwity मुद्रक और प्रकाशक- गङ्गाविष्णु श्रीकृष्णदास, मालिक-"लक्ष्मीवेङ्कटेश्वर" स्टीम्-प्रेस, कल्याण-चंबई. . - - , सन् १८६७ के आक्ट २५ के व मुजब रजिष्टरी सब हक प्रकाशकने अपने स्वाधीन रक्खा है. श्रीगणेशाय नमः। मुहूर्तदीपकः। सटीकः। , मङ्गलाचरणम् । प्रणम्यैकरदं देवं शारदा गुरुमेव च । मुहूर्तदीपकं कुर्वे बालाज्ञानतमोऽपहम् ॥१॥ श्रीगणेशाय नमः ॥ ग्रन्थकर्ता कथयति-अहं मुहूर्तदीपकं कुर्वे; मुहूर्तान् जातकर्मादिसंस्कारसमयान् दीपयतीति, किं कृत्वा एकरदं देवं गणेशं च परं शारदां सरस्वती गुरुं च प्रणम्य, किंलक्षणं मुहूर्तदीपक बालानाम् अज्ञानमेव तमः तदपहन्तीति बालाज्ञानतमोपहः तम् ॥ १॥ नन्दादितिथिषु त्याज्यानि । नन्दाभद्राजयाख्याः प्रतिपदभिमुखा रिक्तिकाः स्युश्च पूर्णाः संज्ञातुल्यार्थकृत्या भृगुविदवनि- जार्कीज्यवारेषु सिद्धाः । स्त्रीसेवाक्षौरतैलाभिष- मशुभममाभूतषष्ठयष्टमीषु स्नानं नाशाक्षिविधेः परिमिततिथिषु त्रिंशदकाद्रितुल्ये ॥२॥ मुहूर्तदीपकः। प्रतिपदमिमुखास्तिथयो नन्दाभद्राजयाख्याश्च पर रिक्तिकाः पूर्णाः स्युः । प्रतिपत् अभिमुखा यास ताः, अत्र बहुवचनं तिलो नन्दाख्या, तिस्रो भद्राख्याः, तिस्रो जयाख्याः, तिस्रो रिक्तिकास्तिस्रः पूर्णाः, एताः संज्ञातुल्यार्थकृत्याः संज्ञातुल्यम् अर्थकृत्यं कार्यनिष्पत्तिर्यासु ताः, एता एव नन्दाद्याः भृगुविदवनिजार्कीज्यवारेषु चेद्भवन्ति तदा सिद्धाः स्युः । नन्दा शुक्रे बुधे भद्रा जया भौमे शनेर्दिने । रिक्ता पूर्णा गुरोर्वारे सिद्धाः स्युस्तिथयः क्रमात् ॥' अमाभूतषष्ठयष्टमीषु क्रमेण स्त्रीसेवाक्षौर- सैलामिषम् अशुभं वर्ण्यमेव । यदुक्तम्-'षष्ठीषु तैलं पलमष्टमीषु क्षौर- क्रियां चैव चतुर्दशीषु । स्त्रीसेवनं नष्टकलासु पुंसामायुःक्षयार्थं मुनयो वदन्ति ।। ' आशाक्षिविश्वैः आशा दश १०, अक्षिणी द्वे २, विश्वे त्रयोदश १३, एतैः परिमिततिथिषु दशमीद्वितीयात्रयोदशीषु त्रिंशत् ३० अंकाः ९ अद्रयः ७ तैः तुल्ये तिथौ दर्शनवमीसप्तमीष्वामलकस्नान न कार्यम् । तदुक्तम्-- खातुर्जनस्य दशमी तनयं त्रयोदश्यर्थ निहन्त्यु- भयमेवमपि द्वितीया । सप्तम्यनिन्दुनवमीषु च संपदिच्छुः स्वायात्कदा- चिदपि नामलकैर्मनुष्यः ॥' इति ॥ २ ॥ $ शुभकार्ये त्याज्याः दग्धतिथयः । दग्धा युग्मा विभूता गतवति तरणो चापमीने घटोक्षणे कांजे स्त्रीनृयुग्मे मृगपतिसविषेतौलि. नके क्रमेण । नंदाद्या रिक्तिकांतास्त्रिरजभमुखतः सटीकः। स्युश्चतुर्णा च पूर्णा मेष्टा सक्रूरराशेः प्रतिपदिच हो दन्तकाष्ठं न पष्ठयाम् ॥३॥ दग्धा इति । विभूताश्चतुर्दशीरहिताः युग्माः तिथयः द्वितीयाचतुर्थी षष्ठयष्टमीदशमीद्वादश्यः क्रमेण दग्धाः स्युः, किं सति तरणी सूर्ये वक्ष्यमाणराशियुग्मे गतवति सति, तद्यथा-चापमीने तरणी द्वितीया दग्धा, चापमीनमिति समाहारद्वंद्वः । घटोणे कुंमवृषयोस्तरणौ गते चतुर्थी दग्धा, अत्रेतरेतरद्वंद्वः । कांजे कर्किणि मेषे तरणी सति षष्ठी दग्धा । स्त्रीनृयुग्मे कन्यामिथुनयोरष्टमी दग्धा । मृगपतिसविषे सिंह- वृश्चिके रवौ दशमी दग्धा । तौलिनक्रे तुलामकरे द्वादशी दग्धा निषिद्धा। तदुक्तम्-- मीने चापे द्वितीया च चतुर्थी वृषकुंभयोः । मेषकर्कटवोः षष्ठी कन्यायां मिथुनेऽष्टमी ॥ दशमी वृश्चिके सिंह द्वादशी घटनक्रयोः। एताः स्युस्तिथयो दग्धा द्विद्विराशिस्थिते रवौ ।' च पर नंदाद्या रिक्तिकांताश्चतसस्तिथयः त्रिवारं त्रिरावृत्त्या अजभमुखतः राशीनां स्युः प्राक् नंदा मेषस्य भद्रा वृषस्य जया मिथुनस्य रिक्तिका कर्कस्य चतुर्णा राशीनां पूर्णा प्रहरद्वयं द्वयं मेषादीनां पंचम्याः । एवं सिंहादीनां चतुणों षष्ठयादयस्तथा दशमी सिंहादीनां चतुर्णा पुनरेकादश्याचाश्चतस्रो धनु- रादिचतुर्णा राशीनां तिथयः । पुनः पूर्णा पूर्णमासीदी धनुरादीनां भवतः । एवं सपादतिथेरेको राशी राश्याधिकसंज्ञेयं सकूरराशेः, कूरेण विकुजमन्दराहूणामकसमेन सहितो यो सशिस्तत्संबंधिनी या तिथि: मा नेश चमकाये च परं प्रतिपदि कहो दशैं षष्ठयां दंतकाष्ठं न कार्यम् । ' प मुहूर्तदीपकः। तथा चोक्तम्-'नष्टेदुषष्टीप्रतिपत्सुधीमान् न जातु दन्तोत्कषणं विदध्यात्। कुर्वन्नवाप्नोति तदा स नूनं लक्ष्मीकुलजातिजयोपघातम् ॥' इति॥ २॥ नक्षत्रस्वामिनः। मेशा दांतकानिदुहिणशशिशिवा देवसूरीज्य- सर्पाः पित्राख्याः स्युर्भगोऽथार्यमरषिदिविषत्स्- त्रकारानिलाश्च । शक्राग्नी मित्र इंद्रो निर्ऋति- तमुभुवो वारि विश्वे विधाता श्रीशो वस्वास्य- बादापतिरजपदहिर्बुध्न्यपूषाभिधानाः॥४॥ भेशा इति । एते भेशा मानां नक्षत्राणाम् ईशा ज्ञेयाः। ते के दसौ अश्विनीकुमरी, अश्विन्या अश्विनी पती, अंतको यमो भरण्याः, अनि कृत्तिकायाः, द्रुहिणो ब्रह्मा रोहिण्याः, शशी मृगशीर्षस्य, शिवः भायाः, अत्रेतरेतरद्वंद्वः । देवसूः देवान् सूते सा देवसूरिति अदितिः पुनर्वसोः, ईन्यो गुरुः पुष्यस्य, सर्पा आलेषायाः, पित्राख्याः पितरो मंघायाः, मगः सूर्यविशेषः पूर्वाफाल्गुन्याः, अर्यमा उत्तराफाल्गुन्या; रविहस्तस्य, दिविषासूत्रकारः दिविषदो देवाः तेषां सूत्रकारो वार्ध- जीव विश्वकर्मा चित्रायाः, अनिलो वायुः स्वातेः, शनामी शक्रम अविश्व शकामी द्वावपि विशाखायाः, मित्रः सूर्यमेदः अनुराधायाः मंनो ज्येष्ठायाः, नि:तितनुभुवो राक्षसाः मूलस्य, वारि जलं पूर्वाषा- दायाः, विश्वेदेवा उत्तराषाढायाः, विधाता अभिजितः, श्रीशो विष्णुः श्रवणस्य, स्वास्या वसवो धनिष्ठायाः, पादापतिर्वरुणः शततार १ , , 10 , १ > सीका कायाः, भजपत अजैकपाद् महादेवभेदः पूर्वाभाद्रपदायाः, अहिर्बुध्न्यः उत्तराभाद्रपदायाः, पूषा सूर्यभेदो रेवत्याः, इत्यष्टाविंशतिदेवतास्तन्नामा मानां नामानि करप्यानि ॥४॥ परादिसंझाविचारः। स्वात्यादित्यहरित्रयं चरचलं धात्रोत्तराशुस्थिरा रोमं पितृपूर्विकान्तकमथ द्वीशानले मिश्रके। हस्तेज्याश्व्यभिजिल्लघुर्मगशिरश्चित्रात्यमैत्रं मृदु ज्येष्ठाोरंगमूलमेतदुदितं तीक्ष्णं शशीनारतः ॥५॥ स्वातिः, आदित्यम् अदितेरिदमादित्यं पुनर्वसुः, हारत्रयं हरिशन्देन हरिमं श्रवणो ग्राह्यः । इदं सांकेतिक शास्त्रं नामैकदेशग्रहणे नामग्रहणम् । श्रवणत्रयं श्रवणधनिष्ठाशततारा एतत् नक्षत्रपंचकं चरचलसंज्ञं भवति । धात्र रोहिणी उतरास्तिन एताः ध्रु ध्रुवाः स्थिराश्च भवति । पितृमघा- पूर्विकास्तिसः अन्तकं भरणी एतत्पश्चकं क्रूरमुप्रसंज्ञं भवति । अथ द्वीशं विशाखा अनलं कृत्तिका एते मिश्रसंज्ञे, हस्तः ईज्यं पुष्यः अश्वि अश्विनी अभिजित् अयं गणो लघुर्भवति, मृगशिरः चित्रा अन्त्य रेवती मैत्रमनुराधा एतत् चतुष्कं मृदु । ज्येष्ठा आर्द्रा उरगमालेषा मूलं एतत्तीक्ष्णम् उदितं कथितं नामसप्तकं चरचलादि एतत्, शशी चन्द्रः इनः सूर्यः आरो मोमः, ततो ऽयं एतदुक्तं भवति चंद्रश्चलश्वरः, रविः स्थिरो भुवः, मौलः क्रूरोपः, बुधो मित्रः, गुरुर्लधुः, शुक्रो मृदुः, शनि स्तीक्ष्णः, एवं नक्षत्रनामानि । तथोक्तम्-'रविः स्थिरः शीतकरश्चरश्च .

मुहूर्वदीपकः।

महीज उग्रः शशिजश्व मिश्रः । लघुः सुरेज्यो भृगुजो मृदुध तीक्ष्णो- ऽर्कसूनुः कथितो मुनीन्द्रः ॥' इति ॥ ५ ॥ उत्पातादियोगविचारः। द्रीशात्रीण्युदकोडतो वसुमतः पौष्ण्याकमा जीवमादार्यम्णाद्रवितस्त्यजेद्यममधे त्वाष्ट्रद्विवे सथा। वैश्वाट्टै घसुमूलकेनलशते ज्येष्ठाक- उम्बुद्वयं सूर्येऽष्टो विदि पंच वारतिथिजान विश्वान् समस्तेष्विति ॥ ६॥ रवितो रविवारात् क्रमेण सप्तवारेषु एतानि मानि त्यजेत् शुभकार्ये- विति शेषः । तत्र रविवारे द्वीशास्त्रीणि विशाखायास्त्रीणि विशाखा अनुराधा ज्येष्ठा इति त्रीणि भानि त्यजेत् । सोमवारे उदकोडुतः पूर्वा- वाढायास्त्रीणि पूर्वाषाढोत्तराषाढाऽभिजितः। भौमवारे वसुभतो धनिष्ठाया- स्त्रीणिधनिष्ठाशतमिषकपूर्वाभाद्रपदास्त्यजेत् । बुधवारे पौष्णादेवस्यास्त्रीणि खत्यधिनीभरणीस्त्यजेत् । गुरुवारे कभाद्रोहिण्यास्त्रीणि रोहिणीमृगा - स्त्यजेत् । शुक्रवारे जीवभात पुष्यामीणि उत्तराफाल्गुनीहस्तचित्रास्त्य- मेत् । शनिवारे मार्यम्णात् उत्तराफाल्गुन्यास्त्रीणि पुष्यालेषामघा चित्रास्त्यजेत् । एतेन उत्पातमृत्युकाणयोगा उक्ताः । तथा तथैव रवितो वे द्वे मे त्यजेत् । ते के, यममघे भरणीमधे रविवारे त्यजेत, सोमवारे स्वाष्ट्र- द्विदैवे चित्राविशाखे, भौमवारे वैश्वाट्टै उत्तराषाढाऽऽ, बुधवारे बसुमूलके धनिष्ठामूले त्यजेत्, गुस्वारेऽमलशते कृतिकाशततारके त्यजेत् । भृगुसटीकः। ९ चारे ज्येष्ठाकभे ज्येष्ठारोहिण्यौ, शनिवारे बुधद्वयं पूर्वाषाढाद्वयं पूर्वाषा- ढोत्तराषाढे त्याज्ये । अत्र त्याज्यप्रकरणाद्यस्मिन् वारे यत् त्याज्यं तदेव- ( मुक्तम् । तत्र शनिवारे केचन रेवती हस्तं च जन्मभं यमघंटयोगारुपया वदंति, तन्निर्मूलम् । यतः हस्ते मृत्युयोगस्य प्राक्कथनात् प्राचीनाचार्य- त्रिविक्रमेण लिखितमस्ति, अतः त्रिविक्रममते शनी त्याज्यं 'शमेर्दै वर्धमाषाढे द्वादशाभाषयं तथा । ' तेनाषाढाद्वयं निषिद्धम् । अथ सूर्ये रविवारे प्रथमे वारे सप्तमी तिथी अनयोर्योगेऽष्टौ भवंति । एवं विदि बुधे तुर्ये वारे प्रतिपत्तिथी अनयोर्योगे पंच त्याज्याः, एवं समस्तेषु तिथिवार. जान् विश्वान् त्रयोदश त्यजेत् एवं द्वादशी रविवार एकादशी सोमवारे दशमी भौमवासरे नवमी बुधवासरे अष्टमी गुरौ सप्तमी शुक्रे षष्ठी शनिवारे त्यजेदिति संवर्तक्रकचाबुक्तौ । इत्युत्पातमृत्युकाणजन्मभयम- चैटसंवर्तनकचयोगाः ॥ ६ ॥ अथ वारप्रवृसिहोरा यामकुलिकाः । राज्यद्ध युयुतं सपादमनुयुक वारप्रवृत्तिस्ततो होरा सार्द्धघटिद्वया दिनपतेः षष्ठस्य षष्ठस्य सा। तुर्याद्रिद्विशराष्टरामरसकं यामार्द्धमुन्द्रवेस्ति- यशः कुलिको मनूत्क्रमसमोघले निरेको निशि॥ रात्रेरच रात्रीणामद्धं युयुतं दिनमानेन युतं कार्य पश्चा:सपादाः पंच- दशपलसहिताः चतुर्दशघटिकास्ताभिः युक् युक्त कार्य तदा वार प्रवृत्तिः स्यात षष्टिता न्यूने रात्रिशेषे षष्टितोऽधिक सूर्योदयाद ततो 7 " १० मुहर्तदीपक। बारप्रवृत्तेः सकाशात् होरा भवति । किंलक्षणा ? साईघटिद्वयात साई घटिद्वयं यस्याः सा, सा दिनपतोर्दैनवाराहाणां होरा भवति तद्यथा- प्रथमा दिनविभोः द्वितीया तस्मात्षष्ठस्य ततोऽपि षष्ठस्य एवं चतु- विशतिहोरा अहोरात्रे स्युः । तथा च श्रीपतिः-'बारप्रवृत्तेटिका द्वि- निन्नाः कालाख्यहोरापतयः शराप्ताः । दिनाधिपाद्या रविशुक्रसौम्याः शशांकसौरीज्यकुजाः क्रमेण ॥' इति, दिनाधिपाद्णनीयाः, तासां मध्ये चंद्रबुधजीवशुक्राणां होराः श्रेष्ठाः । रविकुजमंदानां होराः सामान्याः अतो मध्याः।।' यस्य ग्रहस्य यद्वारे किंचित्कर्म प्रकीतितम् । तत्तस्य कालहोरायां सर्वमेव विधीयते ॥' इति श्रीपत्युक्तिः। अथ रखेः संकाशात् यामाई त्यजेत् कतितमं तुर्याद्रिद्विशराष्टरामरसकं तुर्य चतुर्थं रविवारे सोमवारेऽद्रि-सप्तमितं भौमे द्विमितं बुधे शरमितं पंचम जीवे भष्टमितं शुक्रवारे राममितं त्रितयं शनिवारे रसमितं षष्ठम् । इयं वारवेला निषिद्धा पुनः रवेः सकाशात् तिथ्यशो मुहूर्तः । दिनम.नस्य पञ्च- दशमागो मुहूर्तः स कुलिको भवति । घले दिवसे कतिमितः मनूत्क्रम- समः मनुतचतुर्दशतः उत्क्रमेण व्यस्ततया समः समसंख्यः स कुलिको ज्ञेयः ।। रविवारे चतुर्दशो मुद्दतः, सोमवारे द्वादशः, भौमवारे दशमः, बुधवारेऽष्टमः, गुरुवारे षष्ठः, शुक्रवारे तुर्यः, शनिवारे द्वितीयः । निशि रात्रौ निरेकः, रविरात्रौ त्रयोदशः, सोमरात्री चैकादशः, भौमरात्रौ नवमः, बुधरात्रौ सप्तमः, गुरुवात्रौ पंचमः, शुक्ररात्रौ तृतीयः, शनिरात्री प्रथमः, एते कुलिकाः शुभकार्ये निषिद्धाः । तथा चोक्तम्-' मन्वर्कदिवस्तुसटीका। ११ वेदपक्षरोन्मुहूर्तेः कुलिका भवंति । दिवा निरेको हाथ यामिनीषु ते गर्हिताः कर्मसु शोभनेषु ॥' इति । यदुक्तं श्रीपतिना-' यस्य ग्रहस्य वारेऽपि यत्कर्म परिकीर्तितम् । तत्तस्य कालहोरायां सर्वमेव विधीयते ॥' इति आवश्यककृत्ये श्रीपतिवचने ॥ ७ ॥ अथ विष्टिः। शुक्केधीशमिते तिथौ परदले प्रागष्टमीराकयो- विष्टिः कृष्णदले त्रिदिक्षु परतः प्राक् सप्तमी- भूतयोः । तद्वकं शरदोर्नगांबुधिवनुव्यंगैक- यामादितःपुच्छ शस्तमि दुषड्गुणनगद्वीप्वब्धि- यामात्यये॥८॥ शुक्ल इति । शुक्के पक्षेऽन्धीशमिते चतुरेकादशमिते तिथौ चतुये- कादश्योः परतः पश्चिमाढ़ें विष्टिः, अष्टमीराकयोस्तत्रैव शुक्ल प्राग्दले विष्टिः, कृष्णदले कृष्णपक्षे त्रिदिक्षु तृतीयादशम्योः पश्चिमाढ़े विष्टिः, सप्तमीभूतयोः परतः कृष्णे प्राग्दले विष्टिः, तस्याः विष्टेः वकं शरदो। नंगांबुधिक्सुत्र्यंगैकयामादितः पंचवटिकात्मकं वक्र मवति । अत्र मानक्रमेण विष्टयो ग्राह्याः चतुर्थ्यष्टम्येकादशीपौर्णमासीतृतीयासप्तमी- चतुर्दशीषु चतुया पंचमप्रहरे मुखम् अष्टम्यां द्वितीययामादौ, एकादश्यां सप्तमयामादौ, पूर्णिमायां चतुर्थयामादौ, कृष्णतृतीयायाम् अष्टमयामादौ, सप्तम्या तृतीययामादौ, दशम्या षष्ठयामादौ, चतुर्दश्यां प्रथमयामादौ, पचघटयात्मकं विष्टेर्मुखं भवति, तरपुच्छं तत्कदा भवेत चतुर्थीतः क्रमेण १२ मुहूर्तदीपक। इभेंदुषड्गुणनगदीष्वन्धियामात्यये चतुर्थ्यामष्टमयामांते घटिकात्मकं विष्टेः पुच्छम् । अष्टम्यां प्रथमयामांते, एकादश्यां षष्ठयामांते, पौर्णमास्या तृतीययामांते, सप्तम्यां सप्तमयामांते, दशम्यां द्वितीययामांते विष्टेः पुच्छं, चतुर्दश्यां चतुर्थयामांते विष्टेः पुच्छम् । तथा चोक्तम्- दशम्या- मष्टभ्यां प्रथमघटिकापंचकपरं हरिद्युःसप्तम्योस्त्रिदशघटिकातनिघटिकम् । तृतीयाराकायां कुयमघटिकाभ्यः परतरं ध्रुवं विष्टेः पुच्छं शिवतिथिचतु- ोस्तु विगमे ॥' विष्टे रत्नमालायामपि मुखमेव यामादौ कथितमस्ति तदंगमपि । 'नाडयस्तु पंच वदनं गलकस्तथैका वक्षो दशैकसहिता घटिकाश्चतस्रः । नाभिः कटी षडथ पुच्छलताऽत्र तिसो विष्टर्बुधनिंग- दितोऽङ्गविभाग एषः ॥' उक्तं च मुखे कार्यध्वस्तिर्भवति मरणं चापि गलके धने हानिर्वक्षःस्थलकटितटे बुद्धिविलयः । कलिर्नाभीदेशे विजयमथ पुच्छे निगदितः शरीरे भद्रायाः पृथगिति फळ पूर्वमुनिभिः॥' अथ विष्टे: स्वरूपमाह- दैत्येंद्रैः समरे सुरेषु विजितेष्वीशः क्रुधा दृष्टवान् स्वं कार्य कलिनिर्गता खरमुखी लागूलिनी च त्रिपात् । विष्टिः सतभुजा मृगेंद्रगलका क्षामोदरी प्रेतगा दैत्यानी मुदितैः सुरैस्तु करण- प्रति नियुक्ता सदा ॥॥८॥ अथ दिनपत्रिभवामिंशन्मुहूर्ताः । रुद्राशीविषमित्रपितृधनुवाविश्वेऽभिजित्केंद्रपाः शक्रानी निर्ऋतिदिने तिथिलवाः पाश्यर्यमाल्यो भमा । रात्रौ शंभुरजोनितनयमगा दांनाइट I . सटीकः। विरोद्रा हरिः सूर्यत्वाष्ट्रसमीरणा निजभजे कार्ये स्मृताः सिद्धिदाः॥९॥ रौदेति । एते दिने तिथिलवाः मुहूर्ता भवंति दिनमानस्य पंचदशो विभागः मुहूर्तो ज्ञेयः स मुहूर्तः क्रमेण रुद्रादीनां पंचदशदेवतानां वा तत्तन्नामकनक्षत्रसंबंधी भवति । ते के रुद्राशीविष इत्यादयः । सर्वदा प्रथममुहूर्तः रुद्रस्य भवति, आासंबंधीत्यर्थः । द्वितीयः आशीविषाणां सर्पाणाम् आश्लेषासंबंधी भवति, पंचमो बसुदेवतो धनिष्ठासंबंधी भवति, षष्ठो वार्दैवतः पूर्वाषाढासंबंधी भवति, सप्तमो विश्वदैवत उत्तराषाढा- संबंधी भवति, अष्टमोऽभिजिन्मुहूर्तः, नवमः कमदैवतो रोहिणीसंबंधी भवति, दशमः इंद्रदैवतो ज्येष्ठासंबंधी भवति, एकादशः शक्राग्निदेवतः विशाखासंबंधी भवति, द्वादशो नैर्ऋतिदैवतो मूलसंबंधी भवति, त्रयोदशः पाशिदैवतो वरुणदेवतः शततारकासंबंधी भवति, चतुर्दशो यमदैवतः उत्तराफाल्गुनीसंबंधी भवति, पंचदशो भगदैवतः पूर्वाफाल्गुनीसंबंधी भवति, एते दिने मुहूर्ताः भवंति । रात्रौ शंभुराा, अजांघ्रितः पूर्वाभाद्र- पदासस्वयं पूर्वाभाद्रपदा उत्तरभाद्रपदा रेवती, दास्राद्विरौद्रा आर्दी- रहिताः सप्त, अश्विनी भरणी कृत्तिका रोहिणी मृगशिरः पुनर्वसुः पुष्यः हरिः श्रवणः सूर्यो हस्तः त्वाष्ट्र चित्रा समीरणो वायुदैवतः स्वाती एते मुहूर्ताः निजभजे स्वनक्षत्रभवे कार्य सिद्धिदाः स्मृताः । आवश्यक कार्य यत्र नक्षत्रे कथितं वर्तते तस्य मुहूर्ते कर्तव्यम् । तदुक्तं रत्नमालायाम्-' यस्मिन् विष्ण्ये यच्च कर्मोपदिष्टं तदैवत्ये , , , मुहूर्तदीपकः। सन्मुहूर्तेऽपि कार्यम् ।' इति । लोके हि स्वामिसदृष्ट सेवके प्रयुज्य- मानं दृश्यते अतो देवता सदृष्टं तनक्षत्रे कार्यमिति तिथ्यादिषुपञ्चर्यते । सथा च दृष्टयोगदर्शनम् ॥ ९ ॥ अथ बाणपंचकम् । लग्नाढयास्तिथयो गता नवहृताः खत्रीप्वगे शेषके न स्यात्पंचकमेकके मृतिरथो होताशनं स्याद्वयोः। तुर्ये राजकमंगके हृतिरथोऽष्टाभी रुगाख्यं त्यजेदुद्वाहे सदनेषु सेवनविधी मार्गे व्रतेषु क्रमात ॥१०॥ लनाढ्या इति । मासादितो यास्तिथयः गताः तिथयो लग्नाढयाः कार्याः आरंभकालीनलमाङ्केन युमा नवहताः नवमिईते भक्ते ख. त्रि ३ इषु ५ अगे ७ शेषके पंचकं न भवति । एकशेषे मृतिर्भवति मृत्युपंचकं भवेत् । अथ द्वयोः शेषयोः सतोः हौताशनं वह्निपंचक भवेत् । तुयें चतुष्के शेषके, राजपंचकं भवति । अंगके षट्शेषे इति- श्वोरपंचकं भवेत् । अष्टाभिः शेषै रुगाख्यं भवेत् रोगपंचकं भवति । एतानि क्रमात उद्वाहे विवाहे मृतिपंचक, सदनेषु हुताशनपंचकं, सेवा- विधौ राजपंचकम् , मार्गे हृतिपंचकं त्याज्यं, व्रतेषु व्रतबंधादिषु रुगाख्यं रोगपंचकं त्यजेत् । उक्तं च-'ब्रो रोग पथे चौरं सेवायां राजपंचकम् । गृहे चाग्निं परित्यज्य विवाहे मृत्युपंचकम् ॥ ' इति ॥ १०॥ M सटीकः। १६ अथैकार्गलचंबायुधौ। गंशूख्यातिविवेषु षट्शरनवांगत्रित्रिनाडी पुरा सर्वात्यव्यतिपातको च परिघार्ध पूर्वमुझेच्छु । योगेष्वेष्धिनभाद्विधुर्विषमभे विध्यक्षयुक्तर्गला स्याचंडीश्वरशस्त्रपात इह सागंशूव्यवहांतभे॥११॥ गंशून्येति । एषु योगेषु पुरा प्रथमाः एताः नाडी: त्यजेत् । केषु काः १ गं गंडः शू शूल: व्या व्याघातः, अति अतिगंडः, वि विष्कंभः, व वज्रयोगः, एषु पुरा पूर्वाः पदशरनवांगत्रित्रिनाडी: त्यजेत् । शुमे शुभ- कार्य सौं च तो अन्त्यव्यतीपातको त्यजेत् वैधृतिव्यतीपातौ सर्वा- वपि । पूर्व परिघाई परिघस्य पूर्वार्धमित्यर्थः । एषु प्रागुक्तयोगेषु गंशूब्यातिविवैव्यपरिघेषु सत्सु इनभात् सूर्यभात् विध्य॒क्षयुक्ते अभि- जित तत्सहितगणिते सति विषमभे यदा विधुर्भवति तदाऽर्गला एकागल- योगो भवति । इह चंडीश्वरशस्त्रपातः स्यात् इह कसा साध्यः गंगंड: शू शूल: व्य व्यतीपातःचे वैधृतिः हहर्षणः एषां योगानां अंते यद्भूतत्र । तथा चोक्तम्-साध्यहर्षणशूलानां वैधृतिव्यतिपातयोः। यद्भ गंडस्य जाते स्यात्तत्पातेन निपातितम् ॥' एवमेवैकार्गलहरायुधयोगौ कथितौ ॥११॥ अथ लत्तापंचशलाकावेधः। अर्कत्रीभनखेषु भेषु दिनकृद्भौमायंगूनां पुरो लत्ता सप्त च तिर्यगूर्द्धगतिका रेखा लिखेदानि- भात् । वेषोऽत्रैकगयोरथोदहविधी पंचोर्द्धतिर्यमुहूर्तदीपकः। ग्गता देवे कोणगतेत्र विध्यति खगाः कोणे द्विरेखेऽनिभात् ॥ १२॥ दिनकृद्भौमाय॑गूनां रविभौमशनिराहूणां पुरः पुरस्तात् एतेषु भेषु नक्षत्रेषु लत्ता स्यात् । एतेषु केषु अर्कत्रीभनखेषु अर्का द्वादश त्रीणि इमा अष्टौ नखा विंशतिस्तेषु अत्राशुभानां लत्ता कथिता यतः । उडुनि निर्दलिते शुभलत्तया न फलमस्ति बलस्य च लत्तया । अशुभ- लत्तितमत्ति तदूढयोर्धनसुतानसुतायकरं परम् ॥ ' च परं तिर्यगूर्ध्व- ।। गतिकाः Tः सप्त रेखाः लिखेत् अत्रैकरेखागतयोगैहयोः सतोवेधो भवति. स वेधो व्रतबंधदेवप्रतिष्ठाचौलादिषु त्याज्यः । अयोद्वाहविधौ विवाहे पंच पंच ऊर्ध्वतिर्यगता रेखा लिखेत, द्वे द्वे रेखे कोणगते लेख्ये अत्रापि खगो ग्रहः कोणस्य ईशकोणस्थद्विमिताया रेखायाः तत्राग्निमात् स्थिती विध्यति; तत्र सर्वेषामेव वेधस्त्याज्यः । तत्र रोहिण्यां कथं वेधः स्यात् अभिजिति ग्रहे स्थिते रोहिणी विद्धा भवति अभिजित्कथं भवति वैश्व- देवतः चतुर्लवः श्रवणस्य पंचभू १५ लवः इह अभिजिति उत्तरा- षाढाया: प्रांत्योऽनिः श्रवणस्य पंचदशो विभागः एतदभिजिद्रं भवति तत्रस्थे खेटे रोहिणीनां वेधो भवति ।। १२ ।। अथ ताराविचारः। जन्मादिनभोन्भितिर्नवहतास्तारास्त्रिबाणाद्रयो नेष्टास्तद्वलतो विधुविधुबलादकोऽर्कवीर्यात्परे । ज्ञेयाः संक्रमणे फलायुतगमे सूर्यक्षतश्चंद्रभं भक्तागैस्बिरसे अमोऽबरयमे शेषे शुभश्चाडलः॥१३॥ 5 सटीका स्वकीयजन्ममात् जन्मनक्षत्रात् दिनमोन्मितिः दिननशत्रस्य संख्या कार्या, सा नवहता नवभिहता कार्या शेषा शेषमिता तारा भवति । तत्र.नव ताराः शेषाः कस्माद्भवति शून्यशेषमिता: नवसु त्रिबाणाद्रय- स्तृतीयापंचमीसप्तम्यो नेष्टाः शुभा न । तथा चोक्तम् -' जन्मसंपद्विप- क्षेमाः प्रत्यारः साधका वधा । मैत्रातिमैत्रास्ताराः स्युस्त्रित्ववृल्या न चैव हि ॥ तद्बलतो विधुः ताराबलाद्विधुः फलदो भवति याशी यहिने तारा भवति तदिने चन्द्रस्तादृशं फलं ददाति, विधुबलादर्कः यादृशे चंद्रे सूर्यः संक्रमणं करोति तादृशं फलं सूर्यों ददाति, अर्क- वीर्यात् परे भौमादयः षट् संक्रमेण राशिसंक्रमेण फलदा ज्ञेयाः, यादृशे सूर्ये भौमबुधगुरुशुक्रशनिराहवो राशिसंक्रमणं कुर्वन्ति तादृशं स ग्रहः फलं ददाति तु पुनः गमे गमने सूर्यक्षतः सूर्यभात चंद्रभं यावत्तमं भवति तद्गैः सप्तभिः भक्त्वा शेष कार्य त्रिरसे त्रिरसमिते शेषे अमः भ्रमणयोगो भवति । अंबरयमे शून्यद्विशेषे अडलो योगो भवति । अमोऽप्यशुभः अडलोऽप्यशुभः । इति त्याज्यप्रकरणम् ॥ १३ ॥ अथ विवाहमुहूर्तः। रेवत्या स्थिरमैत्रमूलमृगभे स्वाती मघायां करे सौम्ये शफरोज्झिते तनुषडष्टंदु खलैर्युग्घ- तम् । विद्धं भं कुलिकार्गलापमतुला रिक्तां कुहूं पक्षति विष्टिं यामदलं कुयोगकुदिनं त्यक्त्वा विवाहः शुभः॥ १४ ॥ मुहूर्तदीपकः। रेवत्यां स्थिराणि रोहिग्युत्तरमानि मैत्रमनुराधा मूलं मग एषी समाहारः तस्मिन् स्वाती मवायां करे हस्ते, पुनः क सौम्येऽर्के सौम्यायन- गते रवौ किंलक्षणे सौम्यायने शफरोज्झिते शफरो मीनस्तदुज्झिते- केंण रहिते गोधूलिकलग्नं कुर्यात् । किं कृत्वा तनुषडप्टेंदु त्यक्त्वा तनौ षष्टेऽष्टमे चन्द्रं त्यक्त्वा खलैः सूर्यभौमशनिराहुभियुक युक्तं हतं लत्तितं विद्ध पंचशलाकाचक्रे विद्धं भं नक्षत्रं त्यक्त्वा कुलिको मनूत्क्रमसम इत्यादि अर्गला एकागलयोगः योगेष्येष्विनमादित्यादि अपमतुलां क्रांतिसाम्यं त्यक्त्वा क्रांतिसाम्यं तु ब्रह्मतुल्ये पाताधिकारे समायाति । अन्यच्च- 'शुक्ले खाब्धि ४० घटीध्वस्ति पातो ध्रुवस्य दिक्ष्व १० पि । प्रत्यन्दं गो९ पलेहीनः खादितिथ्युन्मिताच्छकात १५७० ॥' कुहूममावास्यां रक्ताम् अमासानिध्यात्कृष्णां चतुर्दशी पक्षति प्रतिपदम् । तदुक्तम्-'अमा- तिथिः पार्थतिथिद्वयेन समं न मांगल्यमुपादधाति ।' इति, विष्टिं भद्रा त्यक्त्वा यामदलं तुर्याद्रिद्विशराष्टमरसकमित्यादि यामदलं त्यक्त्वेत्यर्थः । कुयोगो मृत्युयमवंटादिः कुदिनमवमं तमपि त्यक्त्वा विवाहो भवति । पुनः क शफरोज्झिते मीनसंक्रांतिरहिते सौम्येऽर्के उत्तरायणगे सूर्ये अत्रोत्तरायणग्रहणं सौरमासादरार्थम् । तथा चोक्तम्-'रवीनमकरादिषड- ग्रही करप्रहे मंगलकृन्मृगीदृशाम् । ' इति केशवार्कः । तथापि सौम्यायनवशात्पौषचैत्रयोः शुक्लपक्षेन विवाहः। तथा चोक्तं विवाहप्रकाशे- ' पौषे मृगगे सूर्ये परपक्षे चैत्रमास्यजक्षेऽर्के । उद्वाहः कर्तव्योऽन्यथा मवेत्तावनिष्टफलौ॥' तत्रैव-' कार्तिकमासे शुद्धिं गुरोविलोक्य वेश्चंद्र- , 7 6 सटीक। १९ बलम् । अकरयुते धिष्ण्ये देवोत्थानावशाहे स्यात् ॥' अत्र ग्रंथांतरे वक्ष्यमाणलोके चापार्कमीनार्कयाम्यायनसिंहस्थगुरुभृगुजीवयोरस्तबाल्य- वृद्धत्वातिचारवक्रसमये परं सत्कार्य न स्यादिति वक्ष्यति तस्मादत्र विवाहादौ गुरुशुक्रयोः शिशुत्वजरत्वे त्याज्ये । तद्यथा शिशुजरत्वमाह-

शिशुजरत्वमहान्युदयाऽस्तयोर्दश चतुर्दश चांगिरसः स्फुटम् । उशनसो

दश पंच च पश्चिमे गतिवशास्त्रिदशाहमपश्चिमे ।। अष्टाविंशतिवासरान् सुरगुरोर्वक्रातिचारे त्यजेत्सिहे पञ्चनवांशकान् मृगगते पंचैव नीचांशकान् । बाले वृद्धदशां गतेऽथ नियतं लुप्ताख्यसंवत्सरं सर्व चास्तमिते सभीति- रहितः प्रोक्त हि गर्गेण च || अष्टम द्वादशे वर्षे मासत्रयगते सति । विवाहं तत्र कुर्वीत गर्भमासविमिश्रणात् ॥' इत्यादि सर्व विचार्य लग्नं कर्तव्यम् ॥ १४ ॥ अथ घटिकालग्नम् । लग्ने मानवराशिगे नवलवे चार्केश्चतुर्वजिते षष्ठे लग्नपचंद्रशुक्ररहिते रंधे विधोः पंचभिः।हीनेऽ- थेंदुगुरू समौ मदगतौ पापोत्थकर्त्तर्यपि त्याज्या लग्नशशांकयोस्तनुलवा तन्नाथदृष्टौ शुभौ ॥ १५ ॥ पूर्वश्लोके एषु योगेषु विवाहः शुभ इत्युक्तमस्ति तत्र लमशुद्धि- माह-लग्ने मानवराशिगे, इति । लग्ने मानवराशिगे मनुष्यराशि- लने मनुष्यराशय इति तुलामिथुनप्रमदाधनुःप्रथमखंडमखंडफलं जमुः था मानवराशिगे नवलवे नवांशे लग्नस्य त्रिंशदंशाः तेषां नवांशः अंशः ३ कला २० एवं राशौ नवमांशा मति। तेषां नवांशानां गणना . २० - मुहूर्तदीपकः। चतुर्यो राशिभ्यो भवति । तद्यथा--- मेषान्मेषावसिंहानां नक्रादृष- मृगस्त्रियः । घटारकुंभत्रिजूकानां कर्कान्मीनालिकणिकाम् ॥' अनेक क्रमेण मानवराशिलवे मिथुनकन्यातुलाधनुषामन्यतमस्य नवांशे लमगे। किंभूते लग्ने आर्केः शनेः सकाशाच्चतुर्महवजिते शनिरविचंद्रभौमवजिते षष्ठे भवने चंद्रलग्नपतिशुक्ररहिते षष्टे लग्नपो भंगदः चंद्रशुक्रौ च अष्टमे विधोः सकाशात्पंचभिहीने चंद्रमंगलबुधगुरुशुक्रवणं इत्यर्थः । अथेंदुगुरू चंद्रजीवी तत्र लग्ने मदगतौ सप्तमगतौ समौ न निषिद्धौन श्रेष्ठौ अन्ये सप्त महा जामित्रे भंगदाः । तथा चोक्तं त्रिविक्रमाचार्य:- 'त्याज्या लग्नेऽब्धयो मंदात्षष्ठे शुक्रंदुलग्नपाः । रंधे चंद्रादयः पंच सप्तमे- ऽब्जगुरू समौ ॥' अथ लग्नशशांकयोः पापोत्यकर्तरी त्याच्या लग्नं पापद्वयमध्ये भवति चंद्रो वा पापद्वयमध्ये भवति एतद्वयं त्याज्यम् । तदुक्तम्-'खलकृता तनुरोहिणिनाथयोहेरधरा विधुरां कुरुते वधूम् ।' तनुलवी लमनवांशी तन्नाथदृष्टौ शुभौ ॥ १५ ॥ अथ वधूप्रवेशद्विरागमनमुहूर्तः । स्वातौ मूललघुध्रुवे मृदुमघाकणे तथा वासवे रिक्तां प्रोन्झ्य च भद्रिका रविबुधक्षोणीजवारां- स्तथा । वध्वा वेश्मनि वेशनं शुभकरं शुक्र पुरो दक्षिणं त्यक्त्वाऽन्दे विषमे द्विरागमविधि- र्यात्रातिथी प्रोक्तभे॥ १६॥ स्वाताविति । एषु योगेषु वध्वा नवोढायाः गृहप्रवेशः शुभो भवति, क स्वातौ मूललघुधुवे मूलं लघूनि च हस्तेज्याइन्य भिजितानि, ध्रुवाणि - सटीका रोहिण्युत्तरात्रय एषां समाहारस्तत्र, मृदुमघाकणे मृदूनि मृगशिरथि- श्रोत्यमैत्राणि च मघा च कर्ण श्रवणश्च एषां समाहारस्तत्र, तथा वासवे धनिष्ठायाम् । तत्र त्याज्यमाह-रिक्तां च भद्रिका च भद्रातिथि तथा रविबुधभौमवारान् प्रोझ्य त्यक्त्वा ।। अब्दे विषमे तृतीये पंचमे शुक्र पुरो दक्षिणं त्यक्त्वा द्विरागमविधिः प्रोक्तः । यात्रातिथौ रिक्तावजिततिथी प्रोक्तमगणे स्वातौ मूलेत्यादिनोक्ते । अत्र देशाचारादीपोत्सवे द्विरागमं कुवन्ति तत्र पठति-'न शुक्रदोषो न च जीवदोषस्ताराबलं चंद्रबलं न योज्यम् । द्विरागमादौ नवकन्यकाया दीपोत्सर्व मंगलमामनंति॥१६॥ अथ प्रथमातवे शुभाशुभविचारः स्नानमुहूर्तश्च । मासा भाद्रमधूर्जपौषशुचयः पर्वाष्टमी द्वादशी रिक्ता षष्ठिकयाऽन्विता खलदिनान्युनःमिकेंद्र- भम्।सर्दाि प्रथमातवे न शुभदाःसंध्याच रिक्ता ऽष्टमी तीक्ष्णाश्व्यंत्यमघानलं कुदिवसं त्यक्त्वा तदीयाप्लवः॥ १७ ॥ मासा इति । एते पदार्थाः नवोढायाः प्रथमार्तवे प्रथमरजोदर्शने शुभदा न भवंति, एते के भाद्रमधूर्जपौषशुचयो मासाः मधुः चैत्रः ऊर्जः कार्तिकः शुचिराषाढ एते पंच मासाः नेष्टाः । पर्वणी पौर्ण- । मासीदी अष्टमी द्वादशी रिक्ता किंलक्षणा षष्टिकयान्विता षष्ठी- सहितेत्यर्थः । खलदिनानि रविभौमशनिवारा नेष्टाः । उपक्षम, पितृ- पूर्षिकांतक मिश्रे द्वीशानले इन्द्रभ ज्येष्टा सर्पः आश्लेषा आर्द्रा च परं , । मुहूर्तदीपकः। संध्या एते पदार्थाः प्रथमातवे न शुभदा भवंति । एतेष्वेव यदि जायते तदा कौशिकोक्ता शांतिलिखिताऽस्ति सा कर्तव्या। तदनंतरं तया ऋतुस्नान कर्तव्यम् । तत्र शुद्धिमाह-रिक्तातिथिः अष्टमी तीक्ष्ण ज्येष्ठाोरगमूलम् । अश्वि अश्विनी अंत्यं रेवती मेघा कृत्तिका कुदिवसं रविभौममंदवारं त्यक्त्वा तदीयस्तस्या अयम् आ'लवः स्नानम् ऋतुमत्या मलनानं शुभर मिति ॥ १७॥ अथ गर्भाधानमुहूर्तः। त्यक्त्वा मूलमघांत्यमादिमनिशं श्राद्धस्य धनं कुहूं पक्षाई च चतुर्दशी प्रथमतो रात्रीश्चतस्रो मुदा। स्वीयां योषितमार्त्तवेसमतमीष्विन्दौ शुभे शोभन: खेटः कंटककोणगैस्च्यरिभवे पापैर्नु. पोगेग्वियात् ॥ १८॥ त्यक्त्वेति । आर्तव ऋतुकाले स्वीयां योषितं स्वकीयप्रियतमा मुदा हर्णयात् गच्छेत, क ? समतीषु समरात्रिषु षष्टयष्टमीदशमीद्वादशीचतु- दशीषु किं कृत्वा प्रथमत: ऋतुकालात् चतस्रो रात्रीः त्यक्त्वा च मूलं मघा रेवती त्यक्त्वा श्राद्धस्य नैमित्तिकस्य पूर्वरात्रि तथा तदहोरात्रं च त्यक्त्वा कुहम् अमां च परं पक्षार्धमष्टमी चतुर्दशी च त्यक्त्वा ।क सति इंदौ शुभे चंद्रबले सति । शोभनैश्चंद्रबुधगुरुशुक्रैः कंटकलातुर्यसप्तम- दशमस्थैः कोणगैः नवपंचमगैः सद्भिः व्यरिभवे तृतीयषष्ठकादशस्थैः रवि- कुजमंदैः सद्भिः । पुनः क नृयोगेषु जातकोक्तनृयोगेषु । 'ओजः पुरुसटीक:। पांशकेषु बलिमिर्लमार्कगुर्विन्दुभिः पुंजन्म प्रवदेत् समांशकयुतैर्युग्मेषु तैयोषितः । गुर्वी विषमे नरं शशिसितौ वक्रश्च युग्मे स्त्रियः ' इत्या- दिभिर्योगैः सामान्येव भौमगुरुरविवारे मुगपुनर्वसुपुष्यमूलहस्तश्रवणाना- मेकतमे नक्षत्रे विषमलमे गुरौ त्रिकोणोदयस्थे ऋतुमती गच्छेदिति तात्पर्यार्थः ॥ १८॥ पुंसवनसीमन्तमुहूर्तः। मूलेज्यादितिविष्णुप्सूर्यशशिभे सीमंतमंगाष्टके मासे पुंसवनं त्रिपंचकमिते दक्षे तदीशे विधौ । सदृष्टे कुजजीवभानुदिवसे पुभागलग्ने खलै: षष्ठत्र्यायगतैः शुभैः सुततपाकेंद्रेष्वरिष्फाष्टगैः॥१९॥ मूलेति । एषु योगेषु सीमंतकर्मसंस्कारः । एषु केषु अंगाष्टके षष्टेऽष्टमे मासि कुलाचाराद्वा । मूलम् ईज्यं पुष्पम् आदित्यं पुनर्वसुः विष्णुः श्रवणः सूयः हस्तं शशी मृगशिरः एषु नक्षत्रेषु त्रिपंचकमिते मासे पुंसवनं रक्षाबंधनं कार्यम् । क सति तदीशे दक्षे सति तस्य मासस्य तृतीयपंचमषष्ठाष्टममासानाम् ईशे स्वामिनि दक्षे बलवत्तरे सति । मासेशास्तु जातके प्रोक्ताः-'कललधनांकुरास्थिचागज चेतनायाः सितकुजजीव- सूर्यचंद्राकिबुधाः । परत उदयपचंद्रसूर्यनाथाः क्रमशो गदिताः शुभा- शुभ च मासाधिपतेः सदृशम् ।।' एतेषामेकतमे बलिनि विधौ चंद्रे सदृष्टे शुभदृष्ट कुजजीवभानूनामेकतमवारे पुंभागलग्ने विषमलवे लाकेवा विषमलग्ने खलैः पापैः षष्ठतृतीयलाभगैः शुभैः शोभनैः सुत ५ तपः९ केंद्रेषु ११४, २४ मुहूर्सदीपक। ७।१० गतः अरिष्फाष्टौः शुभैः रिफं द्वादशम् अष्टमं मृत्युभ तत्र गच्छन्ति ते रिष्फाष्टगाः न रिफाष्टगैः पुंसवनसीमंते स्तः ॥ १९ ॥ गण्डान्तं सूतिकालाननामकरणमुहूर्तश्च । अश्विन्यन्त्यभयोमघोरगभयोर्मूलेन्द्रयोः प्राक् परं नाडीद्वंद्वमसद्गमोद्वहजनुकालेषु गंडांतकम् । मैत्रात्यानिलभधुवेंदुषु रवीज्यारेषु सूताप्लव: केंद्रे शेज्यसिते मृदुधुवचरे क्षिप्रेषु नामेष्टदम् ॥२०॥ अश्विनीति । गमोहजनुःकालेषु गंडांतकम् असत् । तत् कियक भवति, तदाह-अश्विन्यन्त्यभयोः अश्विनीरेवत्योः प्रापरं घटीद्वंद्वम् अश्विन्यां प्राक् घटीद्वंद्वं रेवत्यामत्यं घटीद्वयम् एवं चतुर्घटिकात्मकं गंडांतं कालो भवति। एवं मघायाः प्राकृघटीद्वयम् उरगममाश्लेषा तस्याः प्रांत्य घटी- द्वयं गंडांतकं भवति । मूलस्यायं घटीद्वयं इंद्रस्य ज्येष्ठायाः प्रांत्यं घटीद्वयं गंडांतं भवति । एवं चतुर्घटिकात्मकं गंडांतं भवति । अन्यग्रंथे गंडांतं 1 त्रिविधमुक्तम्-'गंडांतं त्रिविधं प्रोक्त नक्षत्रतिथिराशिजम् । नवपंच- चतुर्थ्यते टेकाईघटिकामितम् ॥' अथ सूतायाः प्लवः स्नानं तत्क मैत्रांत्यानिलमधुवेंदुषु मैत्रमनुराधा अंत्य रेवती अनिलभं स्वातिः ध्रुवाणि रोहिण्युत्तराः इन्दुः मृगशिरः एतेषु भेषु रवीज्यारेषु रविगुरुमंगलवारेषु । शेज्यसिते बुधगुरुशुक्रे केंद्रे सति मृदुधुवचरक्षिप्रेषु भेषु मृगशिरश्चिा- त्यमैत्ररोहिण्युत्तरास्वातिपुनर्वसुश्रवणनिष्ठाशतभिषकहस्तपुष्याश्चिन्यभि- जित्सु नामकर्म इष्टदं वांछित्तप्रदं भवति ॥ २०॥ सटीकः। २५ पंखारोहणमुहूर्तः। पौष्णेन्याश्विकरद्वयध्रुवचरेष्वारार्किहीने दिने दंताष्टादशषोडशार्कदशमे प्रेखाधिरोह शुभः। तच्चक्रेऽथ चतुर्दिशंशरमितास्तारा नगामध्यगा: सूर्याच्छुभमृत्युकार्यरुदनं दिश्विष्टदा मध्यगा:२१ पौष्णेति । अस्मिन्योगे प्रेखाधिरोहः शुभः पौष्णेयाधिकरद्वयध्रुव- चरेषु भेषु मौमशनिवर्जिते वारे दंत ३२ अष्टादश १८ षोडश १६ अर्क १२ दशमे १० दिने तचक्रे तस्याः खायाश्चक्रे सूर्यात् प्रति- दिशं पंच पंच भानि नगाः ७ मध्ये देयानि शीर्षप्रदेशे पंच शुभाः ताराः भानि दक्षिणे पंच मृत्युदाः पश्चिमे पंच कार्यकृतः सौम्ये पंच रुदनं कुर्वति एताः चतुर्दिक्षु फलाः मध्यगाः नगाः इष्टदाः ॥ २१ ॥ निक्रमण-चौलमुहूर्तः। निष्क्रामस्त्रितुरीयमासि हरिभद्वंद्वेऽदितीज्यदुभे मैत्रायव्यत्यकरे चरोदयलवे भौमाकिरिक्तोज्झिते । चित्रा पौष्णमृगेंद्रभे लघुचरे रिक्तारसूर्यार्कजान् षष्ठीपक्षतिपर्वजन्मभदिनं त्यक्त्वा शुभं मुंडनम् २२ निष्काम इति । यः प्रेखाधिरूढः तस्य बहिनिष्क्रमणं भवति त्रितु. रीयमासि तृतीये चतुर्थे मासि शिशोनिष्कामः सूर्यावेक्षणं शुभम् । हरिम- द्वद्वे श्रवणद्वये अदितिः पुनर्वसुः ईज्य पुष्यं इंदुभे मृगशीर्षे मैत्रमनुराधा अश्वि अश्चिमम् अंत्यं खेती करे हस्ते एषु भेषु च चरोदयलये चरलने मेषमुहूर्तदीपकः। कर्कतुलामकराणामेकतमे लग्ने वा तदंशे नवांश किंलक्षणे भौमा- किरिक्तोज्जिते मंगलशनिवाररक्तातिथिवर्जिते निष्क्रमणं कार्यमित्यर्थः । चित्रापौष्णमृगेंद्रभे लघुचरे मुंडन चौलं शुभम् । रिक्ता तिथि: आरो भौमः सूर्यः प्रसिद्धः अर्कजो मंदस्तान् वारान् षष्ठी पक्षति प्रतिपदं पर्व पौर्णमासीदी जन्मभदिने जन्मनक्षत्रं जन्मदिनं च त्यक्त्वा चौलकर्म कार्यमिति । अथ क्षौरकर्म ।' त्वाष्ट्राश्विपौष्णमृगपुष्य- करेंद्रभं च चौलं चरेषु च बुधेदुकवीज्यवारे । कुर्यात् क्षुरादिकशुभं प्रविहाय रिक्ता पक्षांतपर्वदिनमेव निशां च संध्याम् ॥ १ ॥ मैत्रोत्तराविधिभवह्निभपितृभेषु बाणा ५ ब्धि ४ नाग(रसदेवह्नि३मिताश्च घसान् । क्षौरी नरो भवति चेच्चतुराननेन तुल्यो न जीवति भृशं शरद बलाढयः ॥ २॥ भानुर्मासं क्षपयति तथा सप्त मार्तंडसूनुभॊमश्चाष्टौ वितरति शुभं बोधनः पंच मासान् । सप्तवन्दौ दश सुरगुरौ शुक्र एका- दशेति प्रादुर्गप्रभृतिमुनयः क्षौरकार्येषु नूनम् ॥ ३ ॥ ' स्वाष्ट्र चित्रा अश्वि अश्विनी पोष्णं रेवती मृगः मृगशिरः पुष्यं करो हस्तः इंद्रः ज्येष्ठा. चरेषु स्वातीपुनर्वसुश्रवणधनिष्ठाशतभिषजः तेषु चंद्रबुधगुरुशुक्रवारेषु क्षौर कार्यम् । किं कृत्वा मैत्रोऽनुराधा विधिभं रोहिणी वहिभं कृत्तिका पितृभ मघा एते नेष्टाः तान् त्यक्त्वा पक्षांतं प्रतिपत् पर्व अमावास्या- पौर्णमास्यौ च परं रिक्तां विहाय रविकुजमंदान् त्यक्त्वा क्षौरं कार्यम् २२ अन्नप्राशनमुहूर्तः। पोष्णत्वाष्ट्रलघुचवादितिहरिद्वंद्वैदवे ज्ञे गुरौ शुक्रे दर्शमथाष्टमी हरिदिनं त्यक्त्वा च नंदा जने । सटीकः। २७ लमष्टिममुन्झ्य केंद्रनवधीरन्धात्यसौम्येष्टषडू- वर्जेन्दो रसमासिं तुःशरमितेस्त्रीणांसदन्नाशनम्।। पौष्णेति । एषु योगेषु अन्नाशनं बालानामन्नप्राशनं तत्तु पोष्णत्वाष्ट्र- लधुधुवादितिहरिद्वंद्वैन्दवे रेवती चित्रा लघुभानि हस्तपुष्याश्चिन्यभिजित् ध्रुवाणि रोहिण्युत्तरा अदितिः पुनर्वसुः हरिद्वंद्व श्रवणद्वयम् ऐंदवं मृगः एषा समाहारः तस्मिन् ज्ञे बुधवारे गुरौजीवे शुक्रे त्रिषु वारेषु दर्शम् अमावास्या, अष्टमी हरिदिनं द्वादशी नदां प्रतिपत्षष्ट्येकादशीः त्यक्त्वा जनः जन्म- भदिनं जन्मकालस्य लग्नं ऋक्ष राशिस्ताभ्यामष्टमलग्नं उज्झ्य आसमन्तात उज्झ्य केंद्रनवधीरंध्रांत्यसौम्ये सति प्रथमतुर्यसप्तमदशमनवमपंचमाष्टम- द्वादशभवनेषु सौम्यग्रहयोगे अष्टमषष्टरहिते विधी षष्टेऽष्टमे मासि नुः पुरु- षस्य स्त्रीणां कन्यानां शरमिते पंचमे मासि प्रथमान्नप्राशनं सदिति ॥२३॥ कर्णवेध-भूषणधारणमुहूर्तः । मैत्रेयःमृगेन्त्यभश्रुतिकरद्वंद्वे पृथक् सद्ग्रहै- स्यायेऽङ्गे गुरुसंयुते खलखगैहीनेऽथ सौम्येयने। ओजेऽन्दे मधुपौषजन्मभदिनं मासं च हित्वा श्रवो वेधः सन्नथ दस्रपूषवसुभे भूषा करात्पंचके ।। २४ ॥ मैत्रेति । अस्मिन्योगे श्रवोवेधः सन् कर्णवेधः शुभः । क मैत्रेज्यक्ष, । मृगे अनुराधापुष्यमृगशीर्षे अंत्यभश्रुतिकरदद्वे पृथगिति रेवत्योः दूयं श्रुतिद्वयं करद्वयं सद्ग्रहः व्याये तृतीयैकादशे सद्भिः अंगे लग्ने गुरुसंयुते खलखगैः पापग्रहैः हीने लग्ने सौम्येऽयने सौम्यायन ओजेऽन्दे मुहूर्तदीपका। विषमवर्षे मधुश्चैत्रः पौषः जन्ममदिन मासं च एतानि त्यक्त्वा कर्णवेधः शुभः । अथ कर्णवेधे भूषा धार्या तत्राह-दसमश्विनी पूषभं रेवती वसुभं धनिष्ठा तत्र कराद्धस्तापंचके हस्तचित्रास्वातीविशाखानुराधासु भूषा कर्णवेधभूषा वलयादि लोकप्रसिद्ध चूडा इत्यादि धार्यम् । तत्र चक्रं वर्तते ॥ २४ ॥ चूडा चक्रम् त्री ३षु ५ त्र्य ३ क्षि२ नगा ७ क्षि२ चंद्र १ गुण ३ भू १ धिष्ण्यानि सूर्यर्क्षतः सूर्यासृग्भृगु- राहुविच्छनिगुरुग्लीकेतुदैवानि च। सौम्याणि शुभानि पाणिवलये कर्णप्रयेऽश्यानिले पित्र्ये भाग्यमृगेशभे द्विदयिते सौम्येष्विने कामठम् ॥२५॥ त्रीविति । पाणिवलये शंखभूषणे सूर्यक्षतः सूर्यभात् त्रिपंचत्रिद्वि- समद्येकत्र्येकधिष्ण्यानि सूर्यासाभृगुराहुविच्छनिगुरुग्लौकेतुदैवानि भवंति। प्रथमं सूर्यस्य त्रीणि असृजो भौमस्य पंच भृगोस्त्रीणि राहोरक्षिणी द्वे विदो बुधस्य नगाः सप्त शनेरक्षिणी द्वे गुरोरेकं ग्लावश्चंद्रस्य श्रीणि केतोः भूरेक एतानि धिष्ण्यानि वर्तते तन्मध्ये सौम्याणि चंद्रबुधजीव- शुक्रमानि भवंति। च परं कर्णत्रये श्रवणत्रये अश्याख्ये अश्विन्यां अनिले स्वातौ पित्र्ये मघायां भाग्ये पूर्वाफाल्गुन्या मृगे ईशभे आद्रायां द्विदयिते विशाखायां सौम्येषु सौम्यवारेषु बुधगुरुशुकेषु इने रविवारे कामठं कमठ- पृष्ठवलयानि धार्याणि ॥ २५ ॥ सटीक। २९ मौजीकर्ममुहूर्तः। हस्तादित्रितयेन्त्यहर्यदितिमे द्वंद्वं पृथक् चंद्रमे शुक्रेज्यदुबले खलेंद्विततनुं षष्ठंदुमत्यारिगम् । शुक्र रंध्रनगान्विहाय धवले पक्षे द्वितीयाद्वये पञ्चम्यां दशमीत्रये शुभलवे मौंजी तपापंचके॥२६॥ हस्तादीति । एषु योगेषु मौंजी ब्राह्मणानां मेखलाबंधः श्रेष्ठः क हस्तादित्रितये अंत्यहर्यदितिद्वंद्वे पृथक् पुनर्वसुपुष्ये रेवत्यश्चिन्योः श्रवण- धनिष्ठे तत्र चंद्रभे मृगशीर्ष शुक्रज्येदुबले गुरुशुक्रचंद्राणां गोचरवले तपःपंचके माषादिपंचमासेषु पुनः क धवले पक्षे शुक्लपक्षे द्वितीयाद्वये द्वितीयातृतीययोः पंचम्यां दशमीत्रये दशम्येकादशीद्वादशीषु शुभलवे सौम्यलवे किं कृत्वा षष्टेंदुम् खलेंद्विततर्नु खलैः रविभौमशनिराहुभिरिंदुना व इतां प्राप्तां तनु लग्नं विहाय अत्यारिगं द्वादशरिपुभावे शुक्र विहाय रंणखगान् अष्टमभावे सर्वखगान् विहाय मौंजी यज्ञोपवीतकर्म कार्यम्॥२६॥ विद्यारंभमुहूर्तः। मूलेश्वे मृगपंचके त्रिषु शरात्कणे विपूर्वासु विच्छुक्रेज्यार्कदिने पुरादिनयुतानध्यायरिक्तो- ज्झिते । अब्दे पंचमके शिशोरतिशुभो विद्यो- द्यमोऽथैदवे हौताशे तिसृषूत्तरासु च धनुर्विद्या न विद्या भवेत् ।। २७॥ मूल इति । एषु योगेषु शिशोर्बालस्य विद्योद्यमो विद्यारंभः शुभ एषु केषु मूलेऽश्वे अश्विन्यां मृगपंचके मृगा पुनर्वसुपुष्याश्लेषासु करा7 मुहूर्तदीपकः । सस्ताभये हस्तचित्रास्वातिषु कर्णे श्रवणे त्रिपूर्वासु तिसृषु पूर्वासु च एषु भेषु विध्छुक्रेज्यार्कदिनेषु बुधशुक्रगुत्र विवारेषु पंचमकेऽन्दे विलक्षणे पुरादिनयुताः पूर्वतिथियुता ये अनध्याया रिक्ताश्च तद्रहिते अष्टमीनवमी- प्रयोदशीचतुर्दश्यमापूर्णिमाप्रतिपचतुर्यो निषिद्धाः । 'त्रयोदशीचतुष्कं च सतम्यादिदिनत्रयम् । चतुर्थी च तथा त्याज्या अष्टावेते गलग्रहाः ॥ अथ ऐंदवे मृगे हौताशे कृत्तिकायां तिसृषु उत्तरासु धनुर्विद्या न श्रेष्ठा भवेत् ॥ २७ ॥ वस्त्रधारणमुहूर्तः। पौष्णेऽश्वे करपंचके च वसुभे चैलं बुधादित्रये पुंसां पुष्यपुनर्वसुस्थिरयुते स्याच्छोभनं सत्तिथौ । तचक्रे नवधा सुरासुरनराः कोणेषु मध्ये दशा- पाशे स्युःशुभनेष्टशोभनफलं पकांजनांकादिकम् २८ पौष्ण इति । एषु योगेषु चैलं वस्त्रधारणं शोभनम् । पौष्णे रेवत्याम् अश्वे अश्विन्या करपंचके हस्तादिपंचके हस्तचित्रास्वातीविशाखानुराधाः च परं वसुभे धनिष्ठायां बुधादित्रये बुधगुरुभृगुवारे रिक्तावर्जिततिथौ पुंसां पुरुषाणां पुष्यपुनर्वसुस्थिरयुते रोहिण्युत्तरात्रये वस्त्रधारण सत् । तचक्रे सद्वस्त्रस्य चक्रे नवधा नवभिर्भागे कृते कोणेषु चतुष्कोणेषु मध्यत्रिकोष्ठेषु दशापाशे कोष्टद्वये सुरासुरनराः वसति, चतुष्कोणे सुरा वसति, मध्य- कोष्ठत्रये असुरा वसति, दशापाशे प्रांते शेषविभागे कोष्ठे नराः वसति, तत्र पंकांजनाङ्कादिक पंकस्य बांजनस्य प्रथमं धारणात अंकादिक चिहा- . . सटीकः। दिकं भवति । आदिशब्देन दग्धे फाटिते शुभनेष्टशोभनफलं ज्ञेय देवांशे शुभं रक्षोशे नेष्ट मनुष्यांशे शोभनफलम् । अत्र स्त्रीणां वस्त्रसाहचर्यात् भूषणाद्यपि धारयेत् । तथा चोक्तम्-'करादिपचकेऽश्विमे सपौष्णवासवे स्मृता । धृतिश्च शंखकांचनप्रवालरक्तवाससाम् ॥' सज्जनवल्लभे-- 'नासत्यपौष्णवसुभे करपंचकेषु मातडभौमगुरुदानवमत्रिवारैः । मुक्ता- सुवर्णमणिविद्रुमशंखदन्तरक्तांबराणि विधृतानि भवंति सिद्धये ॥१॥२८॥ अथ अग्न्याधानमुहूर्तः । उद्वाहे वसुभागधेयकरणेऽग्न्याधानमिद्राग्निभे शाक्रायगमृध्रुवोत्यगुरुभे लग्ने जलक्षोंझिते। चंद्रे कोणचतुष्टयोपचयगैरकारजीवेंदुभिः शेष- श्वोपचयस्थितैरमृतिगैः खेटः शुभात्त्य भवेत् ॥२९॥ उद्वाह इति । उद्वाहे विवाहकाले वसुभागधेयकरणेऽपि वसु धने तस्य विभागकरणकालेऽपि अग्न्याधान कर्तव्यम् । क इंद्राग्निभे विशाखायां शानं ज्येष्ठा आग्नमय कृत्तिका मृगः ध्रुवाणि रोहिण्युत्तरात्रयम् अत्यं रक्ती गुरुमे पुष्ये लग्ने जलोज्झिते मीनकर्कमकरेभ्योऽन्यलग्ने चंद्रे जलराशि- रहिते। कोणं त्रिकोण ५। ९ चतुष्टयानि १।४। ७.१० कंटककेंद्र- चतुष्टयसंज्ञाः । सप्तमलग्नचतुर्थखभाना उपचयानि षष्ठलाभतृतीयमानि एतेषु अर्कारजीवेंदुभिः सद्भिः शेषैः शेषग्रहः बुधशुक्रशनिमिः उपचय- स्थितः सर्वैः अमृतिगैः अष्टमभावरहितैः अग्न्याधान शुभाप्त्यै भवेत्२९ a मुहूर्तदीपकः। अथ राज्याभिषेकमुहूर्वः। ज्येष्ठायां हरिभे मृदुधुवलघुष्वोजस्विभिः पाकपेः क्ष्माजाऊदयजन्मपैः स्थिरतनौ शीर्षोदयेसाते। रिक्ता प्रोज्झ्य जनुग्रहादुपचये लग्ने त्रिषष्ठायगैः पापैरंत्यषडष्टवर्जितशुभै पाभिषेक शुभः ॥३०॥

ज्येष्ठायामिति । एषु योगेषु भूपाभिषेकः । क ज्येष्ठायां हरिभे श्रवणे मृदूनि मृगचित्रारेवतीमैत्राणि ध्रुवाणि रोहिण्युत्तराणि लघूनि हस्त- पुष्याश्चिन्यभिजित् तेषु पाकपः तात्कालिकदशानाथः क्ष्माजो भौमः अर्को रविः उदयजन्मपैरिति जन्मलग्नेशो जन्मराशीशः एभिः सर्वैः ओजस्विभिः बलिष्टेः शुभस्थानस्थैर्वा स्वोच्चसुहृत्स्वत्रिकोणस्वनवांशस्थैः वा तेजस्विभिः उदितः स्थिरतनौ स्थिरलग्ने वृषसिंहकुंभाना- मेकतम वा शीर्षोदये लग्ने । 'युग्मस्त्रीसिंहकुंभारितुला; शीर्षोदयाः स्मृताः।' एतेषामेकतमे लग्ने सद्युते शुभग्रहयुते अत्र सहिने इति पाठे सोमबुध- गुरुभृगुवारेषु परं रत्नमालायां शनिवारोऽप्युक्तोऽस्ति तेन भौमार्कवारी निषिद्धी अन्ये वाराः शुभाः । रिक्तां प्रोज्झ्य जनुग्रहाजन्मलग्नात् वा जन्मराशरुपचये ३।६ । १० । ११ लग्ने त्रिषष्ठायोगः पापग्रहै: अंत्यषडष्टवर्जितशुभैः शुभग्रहै। द्वादशषष्ठाष्टमरहितैः भूपस्याभिषेक शुभ इति तात्पर्यार्थः ॥ ३० ॥ अथ शस्त्रधारणमुहूर्तः । द्वयादित्ये ध्रुवभेन्त्यमे द्विदयिते त्वाष्ट्रद्वये वारुणे मैत्राश्वे रविजीवभार्गवदिने चंद्रे शुभैीक्षिले । सटीका कुंतासिच्छुरिकाधनुःशरतनुत्राणानि कंटारिका भूपालेरिति हेतयो विधुबले धार्या जयाप्तीच्छुभिः३१ द्वयादित्य इति । भूपालेः राजमिः इति एतावन्मात्रा: हेतयः आयु- धानि एषु योगेषु धार्याः । किंलक्षणैः भूपालैः जयाप्तीच्छुभिः जय. कांक्षिमिः । द्वयादित्ये पुनर्वसुये ध्रुवेषु अंत्ये रेवत्यां द्विदयिते विशाखायां त्वाष्ट्रद्वये चित्राद्वये वारुणे शतभिषे मैत्राश्वे अनुराधाश्चिन्यौ एषु भेषु रविजीवभार्गवदिने वारेषु चंद्रे शुभैर्वीक्षिते चंद्रे शुभे शुभग्रहर्वा ईक्षित विधुबले चंद्रबले सति । कुंतः मल्लः असिः खगः छरिका धनुः धनुष्य शरः बाणः तनुत्राणं कवचम् इति हेतयो धार्याः ॥ ३१ ॥ अथ यात्राप्रकरणम् । हस्तेन्दुश्रवणाविपुष्यवसुभेष्वादित्यमैत्रांत्यभे सद्यानं त्रिकुबाणपर्वतमितास्ताराश्च शाकद्वयम् । मंदेंदू श्रुतिषट्कमीज्यममरेज्य: कभं पूर्वतः शुक्राकों ज्ञकुजार्यमद्वयमथाऽकाराकिरिक्ता- स्त्यजेत् ॥ ३२॥ हस्तेति । एषु योगेषु यानं गमनं सत् । हस्तेंदुश्रवणाश्चिपुष्यवसुभेषु आदित्यमैत्रांत्यभे आदित्यं पुनर्वसुः मैत्रमनुराधा अंत्यभे रेवत्यां त्रिकुबाण- एर्वतमितास्तारास्त्यजेत् । च परं पूर्वतः प्राचीदिक्तः शाकद्वयं ज्येष्ठामूले। मन्देंदुवारी शनिसोमौ प्राच्यां त्यजेत् । श्रुतिषट्कं श्रवणादिषट्कं गुरुवार याम्ये त्यजेत् । अमरेज्यक्ष पुष्यं कभं रोहिणी शुक्राकौं पश्चिमे . A " ३५ मुहूर्तदीपक। त्यजेत् । जो बुधः कुजो भौमः अर्यमद्वयम् उत्तराफाल्गुनीहस्ती उदक् त्यजेद । अथ अर्कोकिरिक्ताः रविभौमशनिरिक्तास्तिथीः त्यजेत् । तथा चोक्तम्-'तिथ्यश्चतुर्थी नवमी चतुर्दशी विहाय विष्टि करणं च गच्छतः । भवंति चामीकरवाजिवारणा रथाश्च मुख्या धनवामिवारणाः अन्यच्च नक्षत्रेषु ' परित्यजेयाष्ट्रयमोरगाणामधं द्वितीयं गमने जयेप्सुः । पूर्वार्धमानेयमवाद्विदैवं स्वाती मतेनोशनसः समस्तम् ।।' सौम्येबारे शुभा यात्रेति ॥ ३२॥ अथ शुभशकुनानि । विमा गोफलपुष्पदुग्धमणयो वेश्या दधीभो हय- श्छत्रादर्शमधुज्वलच्छिखिसुरामांसास्त्रकन्यामृगाः। बभ्रुश्चाषमयूरपूरितघटाः पुत्रान्विता स्त्री सुवाग वाद्यं चामरधीतवस्त्ररजका दृष्टा गमे स्युः शुभाः॥३३ अथ शकुनान्याह-विप्रा इति । एते पदार्थाः गमे दृष्टाः शुभाः स्युः । एते के विप्राः एकाधिका द्विजाः गावः फलं पुष्पं दुग्धं मणिः स्फटिकादि- वज्रांतः वेश्या सामान्यवनिता दधि इभो गजः हयोऽश्वः छत्रमातपत्रम् आदर्शो दर्पणः मधु क्षौद्रं ज्वलच्छिखी अलमानो वहिः सुरा मद्यं मांसम् अपक्कामिषम् अस्त्रं खगभल्लखेटकादि कन्या मृगः एणः बझुनकुलः चाषो नीलपक्षीमयूरः शिखंडी पूर्णघटाः पुत्रयुक्ता स्त्री सुवाक् शोभनाशीः- प्रयुक्ता वाणी वाद्यं चतुर्विधम् ।' ततं वीणादिकं प्रोक्तं सन्नद्धं मुरजा- दिकम् । घनं तालादिक ज्ञेयं सुषिरं वंशपूर्वकम् ॥ ' इति । एषा - ' । सटीका। ३६ मध्ये एकतम वाद्यम् । चामरं वायुज्यजनं धौतानि वस्त्राणि यत्पाखें एवंविधो रजकः एते पदार्थाः अन्यञ्च सुवाक् वेदध्वनिरपि ग्राह्यः वाच- ध्वनिरपि तथा मृदंगादिघोषः श्रेष्ठः । दर्शनं नकुलचाषमयूराणामपि श्रेष्ठम् । छागो भरद्वाजः पक्षी दृष्टः शुमः ॥ ३३ ॥ अथापशकुनानि । काष्ठं चर्म तृणाहितूललवणास्थ्यंगारतैलं गुडो वंध्याऽरिः कलिमुक्तकेशवसनोऽभ्यक्तौषधिः कीब- विट् । तक्रं पंकवसावस्त्रजटिलश्यामान्नमुंडक्षुतं प्रवाड्दीनसुमत्तांतविगलन्दुष्टोक्तयो नो शुभा॥३४ काष्ठमिति । एते पदार्थाः गमे गमने दृष्टाः नो शुभाः । एते के काष्टम् इंधनादि चर्म उपानदादि तृणं घासादि अहिः सर्पः तूलं कार्पा- सादि लवण पंचविधं लवणं काललवणं सैंधवं सौवर्चलं सामुद्रक यध- प्यौषधमध्ये एतेषामंतर्भावः तथापि जवक्षारसाजिशारावौषधमध्ये ब्रायौ अस्थिदंतादि अंगारः शांताग्निकाष्ठेऽङ्गारः तैलं सर्वमपि वंध्या वनिता अप्रसूता स्त्री अभ्वक्तो नरः तैलाभ्यक्तः औषथं चूर्णगुटिकादि क्लीबः पंढः विट् पुरीषं तकं पंकः कर्दमः वसा पशूनां चर्मान्त्रादि आई वस्त्रं यस्य सः आर्द्रवस्त्रः जटिलो जटावान् श्यामानं माषमुद्दतिलादि मुंड: क्षपणकः क्षुतं कचित् छिक्का प्रबाट संन्यासी दीनः सुमत्तः क्षीबः वांतो बमन् विगलन् पतन् दुष्टोक्तयोमा याहि व यास्यसीति नो शुभाः॥३४॥ अथ रम्भमुहूर्तः। कसे फाल्गुनमार्गमाधवनभरूपौषे धुनेंीज्यभे हस्तस्थतिवशुद्धये नेिभ्यज्ञेज्ये छहारंभणम् । द्वारं प्राक्तिमिमेषकौर्षिषु शुभं याम्ये नृयुग्माँगना नके पश्चिममुक्षतौलिकलशे कर्काधिसिंहे उदक् ॥३५ मास इति । एतेषु योगेषु गृझरंभमं वास्तुप्रारंभणं कर्तव्यम् क फागुनमार्गमाधवमभपौषे फाल्गुनः प्रसिद्धः मार्गे मार्गशीर्षः माधवो वैशाखः नभः श्रवणः पौषः प्रसिद्धः एतेष्वेव मासेषु गृहारंभः । तदुक्तं बास्तुशास्त्रे-“ चैत्रे शोककरं गृहादिश्चनं स्यान्माधवेऽर्थप्रदं ज्येष्ठे मृत्युकरं शुचौ पशुहरं तद्वंद्विदं श्रावणे। न्ये भाद्रपदेऽश्विने कलिकरं भूप्यक्षयं कार्तिके धान्यं मार्गसहस्ययोर्दहनमीमाघे श्रियः फल्गुने।।इति। श्रुधेषु रोहिण्युत्तरासु इंदौ मृगे ईच्यभे पुष्ये हस्तस्वातिवमुद्वये धनिष्ठा शतभिषे शनिभृगुजेज्ये बारे मंदशुक्रबुधगुरुवारेषु गृहारंभणं कार्यं तिमिमेषकौर्षिषु राशिषु सत्सु भीममेषवृश्चिकेषु एतेषां राज्ञानां प्राग्द्वारं गृहं सख, हृयुग्मे मिथुने अङ्गना कन्या नरो मकरे एतेषां याम्यद्वारं गृहं सत्, उक्षतौलिकलशे वृषतुलांकुंभे पश्चिमद्वारं सत् , कॐ अश्विनि धनुषि सिंहे उदग्द्वारं गृहं सत् ॥ ३५ ॥ सिंहाञ्चित्रिरिहालये हरदिशः कोणेषु सव्यं भ्रमें च्छेषस्याननष्टपुच्छमपरं शून्यं च खतं शुभम् । सटीका मीनादेवगृहेऽपसव्यमृषभावेद्या च चापादन सव्यं पूर्वदिशः क्रमेण तमसि द्वारं न सत्सम्मुखे ॥३६ सिंहादिति । इहालये गृहे सत् सिंहात् त्रिषु तिसृषु संक्रांतिषु हरदिशः ईशानकोणतः सव्यं सव्येन शेषस्य शेषनागस्याननं पृष्ठं पुच्छं भ्रमेत् अपरं शून्यं तच्छ्रन्यदिशि खातं शुभं सिंहकन्यातुलासंक्रांतिषु शेषस्येशानकोणे मुखम् आग्नेय्यां पृष्ठं नैर्ऋतो पुच्छ वायव्ये शून्यं तत्र खातं कर्तव्यम् । एवं वृश्चिकादिषु तिसृषु संक्रांतिषु वह्निकोणे मुखं नैति. कोणे पृष्ठं वायव्ये पुच्छम् ईशाने खातः । एवं कुंमादितिसृषु नैर्ऋतौ मुखं वायव्ये पृष्ठम् ईशाने पुच्छम् आग्नेय्यां खातः । एवं देवगृहे मीनाभयं त्रयं गणनीय जलाशये मकरादेवमेव गणनीयम् । तथा च मुहूर्तचिंतामणी- 'देवालये गेहविधौ जलाशये शेषाननं शंभुदिशः क्रमेण । मीनार्कसिंहा- 1 मृमार्कतस्त्रिभे खाते मुखात्पृष्टविदिक्षु भावयेत् ॥' दैवज्ञवल्लभेऽपि- 'ऐयां शिरो भाद्रपदाश्रये च याम्ये तु मार्गापितयेऽहिवक्रम् । तपस्य- मासाभिषु पश्चिमायां ज्येष्ठादिमासाश्रितयेऽप्युदकूस्यात् ॥' इति यत्कन्यादिगणना कृता तद्वास्तुशास्त्रोक्ता । 'प्राच्या नागमुख बुधै- निगदित भाद्राश्विने कार्तिके मार्गात्फाल्गुनशुक्रतस्त्रिषु मुख याम्ये जले चोत्तरे । क्षेत्रेऽष्टाष्टविभाजिते दिनकराद्वारालिखेकोष्ठकाः शन्य- 1 गारकयोश्च तत्र फणिनः शारीरतो नो खनेत् ॥' इति राजवल्लभोक्तम् । पूर्वास्ये निखखातकं यमदिशास्ये खातमीशानके आग्नेय्यां खननं व पश्चिमदिशावके तथैवोत्तरे । वक्त्रं नैर्ऋतिकोणके च खननं वा शंकु- 4 , मुहूर्तदीपक। संस्थापनम् ' इत्युक्तिवशात् परं च माद्रपदः श्रावणपूर्णिमातस्तदा तु सिंहसंक्रांतिसंभवात् रामदैवज्ञादिभिर्मुहूर्त्तचिंतामणौ सिंहादितो गणना कृता अर्थ ऋषभात् वृषभराशितोऽपसव्य वामभ्रमेण गणना । वेद्या विवाह- वेद्या मंडपवेद्यां वा श्रौताधानवेद्यां खननमुक्तम् । अन्यच्च- वृषाद्वेद्यां गृहे सिंहात्त्रिकं मीनात्सुरालये। सृष्टया संचरते नागो वेदीरुद्रालय विना॥' में बु गु शुश ईशाने अग्नी इशाने अमी चं|में वु ८।३।४ 911 7 ₹ F १० र गृह वु गुशुश शुश म बु वयां तत्वात सात follo वायव्य म बुगु २।३।४ नित वायव्य- १११५१६७ १२।१ 218 १० ke इशाने अनी ११२३ भनी ३१४५ १२।१ 1901997 पूर्व ९.१० ११ दक्षिणा १६७८ दिशा देवा जला शय उत्तर! राहु नित्य वायव्य ९.१० पश्चिम नेत 1६७८ वायव्य ७८९ ४१५ अत्र खाते बहवो भ्रमंति वलनं च कुर्वतिराजवल्लभोक्तं चतुःषष्टिकोष्ठगतं सटीकः। भौमशनिगतफणिनः शरीरे नो खनेत् अत्र सिंहादित्रये पूर्वमुखे नागे वायव्ये शून्यमायाति उत्तराभिमुखे नैर्ऋतिकोणे शून्पमायाति इत्यल चापधन्वर्कात्त्रयेऽप्यगुः राहुः पूर्वदिशः सकाशात् क्रमेण भ्रमति तमसि राहौ सम्मुखं द्वारं न सत् ॥ ३६॥ याम्योदवप्रथमालितौलिवृषभे द्वारं सतीने शुभं प्राक्पश्चावटसिंहकर्किमकरेऽथो वास्तुकुंभेऽर्कभात्। षष्ठादष्ट भेषु सद्रहमथो द्वाविंशतः षट् शुभाः सत्खेटे दशमस्थिते स्थिरगृहं यंगोदये ससुते ॥३७॥ याम्बोदगिति । प्रथमालितौलिवृषभे प्रथमो मेषः अलिवृश्चिकः तौलिः

तुला वृषश्च एषां समाहारः तत्र राशिषु इने सूर्ये गते सति

याम्योदक द्वारं शुभम् ।घटसिंहकर्किमकरे इने गते सति प्राक् पश्चाद्वार गृहं शुभम् । एतेन वत्सः कथितः । वत्सः पूर्वादिषु दिक्षु कन्यादितस्त्रये त्रये वत्सो वसति गृहेषु सम्मुखपृष्ठतो न सत् । उक्तं च-' अप्रतो हरते आयुः पृष्ठतो हरते धनम् । वामदक्षिणयोर्वत्से गृहद्वारं सुशोभनम्।। अथो वास्तुकुझे वास्तुकलशे अर्कभात् षष्ठात् विष्ण्यात अष्टसु भेषु गृहप्रवेशः। अथो अथवा द्वाविंशतेः नक्षत्रात्पट्सु प्रवेशः शुभः । सत्खेटे शुभ. ग्रहे दशमस्थिते स्थिरराशिलग्ने यगोदये द्विस्वभावलग्ने सद्युते शुभग्रह- युते लग्ने सति गृहारंभः कार्यः । इति गृहारंभः ॥ ३७ ॥ 1 अथ गृहप्रवेशमुहूर्तः। द्वाश्चक्रं रविभाशुगद्विरजलधियरब्धि द्वि २ वेदद्वयं २ शेषं शीर्षभुजोर्ध्वकोणगणनान्मध्योर्ध्व४० मुहूर्वदीपकः। पार्थद्वयम् । सत्कोणाघरगेन चाथ चरभाशार्कार- रिक्ताः कहूं वामेऽऽथ मृदुधुवेज्यहरिभे द्वंद्वे च वासोनिले ॥ ३८॥ द्वाश्चक्रमिति । रविमाताश्च शीर्षभुजोर्ध्वमस्तकस्वशाखोर्बकोण. शाखाकोणगणनात् युगद्विजलविद्ध्यब्धिद्विवेदद्वयं शेषं लिखेत् । तत्र मध्यो. र्ध्वपार्थद्वये सस्त । कोणेषु अधरगतकोणेषु चेद्र द्वारस्थापनसमये समायाति तदोर्ध्व संभवेत् । अथो देहल्यां धनहानिः स्यात् । अथ चरभांशार्काररिक्ताः कुहूममावास्यां त्यक्त्वा वामेऽर्के सति अत्र गृहे वासः कर्तव्यः । क मृदु- ध्रुवेज्यहरिभद्वंद्वेऽनिले मृदूनि चित्रारेवत्यनुराधाः भुवाणि रोहिण्युत्तस्त्रयाणि ईज्यं पुष्यं हरिभद्ववं श्रवणधनिष्ठ अनिले स्वाती।वामार्कस्तु बहुधाप्रोक्तः। एकप्रकारस्तु कार्शानवात्सप्तसप्तनक्षत्राणि चतुर्दिक्षु लिखेत् । तत्र धिष्ण्ये रविर्भवेत् । द्विलीयप्रकारस्तु-'दग्धा दिगुक्ता रविणा प्रभुक्ता यस्या रविर्यास्यति धूमिता सा । दीप्तायुक्ता रजनीभवांत्ययामार्धतो याममिता गतिः स्यात् ॥ तृतीयप्रकारस्तु-लग्नकुंडलिकायां लग्नद्वितीयद्वादशेषु यो ग्रहः स पूर्वगः एकादशदशमनवमेषु दक्षिणगः अष्टमसप्तमषष्ठेषु पश्चिमगः पंचमचतुर्थतृतीयेषूत्तरगः एवं क्रमेण रविमानयंति ॥ ३८ ॥ अथ इलारम्भः। द्वीशे मूललघुथुवे मृदुचरे पैञ्ये हलारंभणं त्यक्त्वा मंदकुजो हरिशुसहितां रिक्ता च पर्वा- ष्टमीम् । तञ्चक्रे रविभुक्तभागणनया त्री ३७५ सटीका। त्रि बाण ५ त्रये ३त्री ३ ७५ क्षेष्वशुभं शुभ फलमिहाशाशूलपूर्व त्यजेत् ॥ ३९॥ द्वीश इति । द्वीशे मूललघुध्रुवे मृदुचरे पैत्र्ये हलारंमणं के ते द्वीशे विशाखायां मूलं प्रसिद्ध हस्तपुष्याश्व्यभिजित् ध्रुवाणि रोहिण्युत्तरात्रयाणि मृदूनि चित्रारेवत्यनुराधाः चरभानि स्वातिपुनर्वसुश्रवणधनिष्ठाः पैत्र्यं मघा एतेषु क्षेषु हलारंभणं हलप्रवहणं कार्यम् । मंदकुजौ वारौ द्वादशी- सहितां रिक्तां पर्वणी पूर्णिमामावास्ये अष्टमी च त्यक्त्वा । अथ तच्चके हलचके रवेः सूर्यस्य भुक्तभात् गणना कार्या, त्रि त्रीणि इवः पंच त्रि त्रीणि बाणा: पंच त्रयं त्रिणि त्रि त्रीणि इषु पंच ऋक्षेषु नक्षत्रेषु फलं शुभमशुभं ज्ञेयम् । इह गमने आशाशूलपूर्व दिक्शूलं वारशूलं त्यजेत्॥ ३९॥ अथ बीजोतिमुहूर्तः। मैत्रात्ये वसुभे करत्रयमघामूलाश्विांद्रे धुवे पुष्ये सत्खलु बीजवापनमहेश्चक्रे रवेर्भुक्तभात् । त्रिवि- मूनि गले न शोभनफले तुंदेतारा: शुभाः पुच्छेऽन्यत्र चतुष्कपंचक इमे बीजोप्तिकाले खले॥४०॥ मैत्रेति । एषु योगेषु बीजवापनं सत् । केषु मैत्रे अनुराधायां अंत्ये रेवत्यां वसुभे धनिष्ठायां करत्रये हस्तचित्रास्वाती मघायां मूले अश्विन्यां चांद्रे मृगे ध्रुवे रोहिण्युत्तरासु पुष्ये अहेश्चक्रे सर्पा- कारचके रवर्भुक्तभात् त्रिस्त्रिमूनि त्रीणि गले शोभनफले न, तुंदे जठरे अर्कतारा द्वादश धिष्ण्यानि शुभाः पुच्छेऽन्यत्र चतुष्कपंचके पुच्छे चतुष्क अन्यत्र बहिः पंचक इमे बीजोतिकाले खले दुष्टफले भवतः॥४॥ मुहूर्तदीपकः। औषधदान-रोमिलानमुहूर्तः । पौष्णेऽश्वेऽदितिमद्वये च शशिभे हस्ताश्च कर्णा- अयेमैत्रे कोणपभेसदौषधमथ त्यक्त्वा च रिक्तार्क. जान् । तत्स्नानं चरभांगयोरिनकुजे रिक्तासु कृष्णे दले शुक्रंदुचवसार्पपौष्णपितृभादित्यानि- लक्षं त्यजेत् ॥ ४१॥ पौष्ण इति । एषु योगेषु औषधं सत् । एषु केषु पौष्णे रेवत्यां अश्रे अश्विन्याम् अदितिभद्वये पुनर्वसुपुष्ये शशिमे मृगे हस्तात्त्रये हस्तचित्रा. स्वाती कर्णाधये श्रवणधनिष्ठाशतभिषक्षु मैत्रे अनुराधायां कोणपभे मूले । किं कृत्वा रिक्तार्कजान् त्यक्त्वा औषधं सद्भवति इति शेषः । तस्य रोगिणः स्नानं चरभांगयोः चरभेषु स्वात्यादित्यहरित्रये चरलने मेष- कर्कतुलामकरेषु इनकुजे सूर्यभौमवारे रिक्तासु तिथिषु कृष्णे दले कृष्णपक्षे अत्रापि शुभचंद्रे । रत्नमालायां यदुक्तम्-'रिक्तातिथौ चंद्रबले विहीने' इत्यत्र चन्द्रबले स्वकीये नैसर्गिकबले क्षीणचंद्र इत्यर्थः । तत्र शुक्रवार चंद्रवार ध्रुवमानि सार्पमाश्लेषां पोष्णं रेवती पितृमं मवाम् आदित्यं पुनर्वसुम् अनिलक्षं स्वाती त्यजेत् ॥ ४१ ॥ संक्रान्तिः । घोरा क्रूररवी लयूडशशिनि ध्यांक्षी महोदर्यथो क्षोणीजे चरभे मृदुज्ञदिवसे मंदाकिनीज्ये ध्रुवे । ? . सटीका। मंदा मिश्रसिते च मिश्रकथनात्तीक्ष्णार्कजे राक्षसी श्रेष्ठा शूद्रकवैश्यचौरनृपविपश्वंत्यजानां क्रमात ४२ धोरेति । क्रूरेषु रविवारे या संक्रांतिः सा घोरा भवति, लघुषु शशिनि ध्वांक्षी भवति, क्षोणीजे भौमवारे चरमेषु या संक्रांतिः सा महो- दरी भवति, मृदुभेषु इदिवसे या संक्रांतिः सा मंदाकिनी भवति, इज्ये गुरुवारे ध्रुवभेषु या संक्रांतिः सा मंदा भवति, मिश्रभे सित या संक्रांति: सा मिश्रा भवति, तीक्ष्णभेषु शनिवारे या संक्रांतिः सा राक्षसीनाम्नी भवति । एवमत्र युगपद्वारभयोग संपूर्णनामयोः अन्यथा त्वेकवार- वशाद्भिन्तनाम तदा नामद्वयं भवति। क्रमेण सप्तापि संक्रांतयः शूद्रवैश्य- चौरक्षत्रियद्विजपशुम्लेच्छानां सा शुभा भवति । घोरा शूद्रान् सुखयति, ध्वांक्षी वैश्यान् सुखयति, महोदरी चौरान सुख यति, मन्दाकिनी नृपान् सुखयति, मन्दा द्विजान् सुखयति, मित्रा पशून्सुखयति, राक्षस्य- त्यजान् सुखयति ॥ ४२ ॥ संक्रान्तिपुण्यकालः। द्वचंगः षडशीतिवक्रमयनं सौम्यं मृगे चोत्तरा नाडयः षोडश पुण्यदाश्च विषुषन्मेषे तथा तौलिनि । मध्याः पुण्यतमाः स्थिरे हरिपदं याम्यायनं कर्कटे पूर्वाः पुण्यतमाश्च तत्र तिल- युग्धान्यं घृतं चापयेत् ॥ ४३ ॥ 7 - G मुहूर्तदीपक। शंगः इति । मंगक्ष द्विस्वभावराशौ या संक्रांतिः तस्याः षड- शीतिवकं द्विस्वभावराशयो मिथुनकन्याधनुर्मीनाः एताः षडशीति- मुखाभिधाः। मृगे मकरे या संक्रांतिः तत्सौम्यायनं भवति । अत्र पंचसंक्रांतिषु उत्तराः संक्रांतिकालात्पराः षोडश नाड्यो घटिकाः पुण्यदाः । इदं साधारणेन कथितम्-'पूर्वतोऽपि परतोऽपि संक्रमात्पुण्य. कालवटिकास्तु षोडश । ' इति वचनात् । अन्यथा अनयोविशेष उक्तः ब्रह्मवैवर्तादौ-'अतीतानागते पुण्ये द्वे उदग्दक्षिणायने । त्रिंशत्कर्कटके नाड्यो मकरे तु दशाधिकाः ॥' इति मकरे चत्वारिंशत् घटिका उक्ताः । मेषे तथा तौलिनि तुलायां संक्रांतिषु विषुक्त्यां तत्र मध्याः पुण्यतमाः विशेषवचनात् दश प्रोक्ता वर्तन्ते । वर्तमाने तुलामेधे नाड्यस्तूभयतो दश' इति वचनात् । स्थिरे स्थिरराशी दृषसिंहवृश्चिक- कुंभसंक्रांतिषु हरिपदं भवति । कर्कटे याम्यायनं भवति । तत्र पूर्वाः संक्रांतितः प्राक् त्रिंशन्नाडयः पुण्यदाः । तत्र संक्रमकाले तिलान् धान्य घृतं अर्पयेत् । तथा चोक्तम्-' संक्रांती यानि दानानि हव्यकव्यानि भारत । तानि तान्युपतिठंति पितृगामक्षयाय च ॥” इति व्यासः ॥४३॥ करिवाजिगोकर्म। द्वयादित्येऽश्वकरचये च करिणां कर्माथ पौष्णद्वये स्वातीज्यादितिभेकरे मृगवमुद्वंद्वे तथावाजिनाम् । शाक्रेडर्के वसुभद्वयेदितियुगे द्वीशाश्विपोष्णे गा नो कर्णध्रुवपर्वपक्षकदले त्वाष्टे च रिक्तार्कयो॥४॥ सटीका। द्वयादित्येति । एषु योगेषु करिणां हस्तिनां कर्म आरोहणानयन- शिक्षादिकर्म कर्तव्यम् ।केषु १ आदित्याविः व्यादित्यं पुनर्वसुपुष्ये तत्र अश्विः करत्रये अश्विन्या हस्तात्रये हस्तचित्रास्वातौकरिणा हस्तिनां कर्म कुर्यात् । अथ पौष्णद्वये रेवत्यश्चिन्योः स्वातौ ईध्ये पुष्ये अदितिभे पुनर्वसौ करे हस्ते मृगे मृगशीर्षे वसुद्वंद्वे धनिष्ठाशतक्षयोः वाजिनां कर्म कुर्यात आनय, नारोहणादिशिक्षाकर्म कुर्यात् । शाके ज्येष्ठायां अर्के हस्ते वसुभद्वये धनिष्ठाशतभिषजोः अदितियुगे पुनर्वसुपुष्ये द्वीशे विशाखायाम् अश्विन्यां पौष्ण रेवत्यां गवां गोवृषाणाम् आनयनादिक्रयविक्रयदमनादिकर्म कुर्यात् । कर्णे श्रवणे ध्रुवेषु रोहिण्युत्तरासु पर्वणोः दर्शपौर्णमास्योः पक्षक- दले अष्टम्यां त्वाष्ट्र चित्रायां रिक्तातिथौ अर्कबारे पशूनां पूर्वोक्तकार- तुरंगगवां किमपि कार्य न कार्यम् । तथा चोक्तम्- चित्रोत्तराखैष्णव- रोहिणीषु चतुर्दशीदर्शदिनाष्टमीषु । स्थानप्रवेशं गमनं विदध्याद्धीमान् पशनां न कदाचिदेव ।। ४४ ॥ चक्रेऽश्वे शिरसि त्रयं सुखकर वक्रे त्रयं मानदं वृद्धये पंच हदिस्थमानिचरणेष्वष्टौतु दुष्टानि च । पुच्छे स्वक्षयकृञ्चतुष्टयमथो पृष्ठे चतुष्कं मृतो सूर्यादिनभावधेः फलमिदं वाहक्षतः केचन ॥४५॥ चक्रे इति । अश्वे चक्रे अश्वाकारचक्रे सूर्यद्भित्रयं शिरसि देयम् अत्र मुहूर्ते सुखकरं ततस्त्रयं वक्र मुखे मानदं भवति ततः हृदि पंच भानि वृद्धयै वाहनवृद्धये भवंति चतुश्चरणेषु ततोऽष्टी भानि दुष्टानि - - मुहूर्सदीपक। भवंति पुच्छे चतुष्टयं स्वक्षयकृद्धननाशकवति पृष्ठे चतुष्कं मृति- निमित्तं भवति इति सूर्यभादिनभावधेः फल केचन वदंति केचन बाहक्षतः अश्वस्य नामनक्षत्रादिनभावधेः फलं वदति तत्तु नस्पति- जयचर्यायां युद्धसमये शनिस्थितिविलोकनार्थे तुरंगमाल्लिखंति अत्र तु सूर्यमादेव मणना कार्या ॥ ४५ ॥ उष्ट्रमहिषी-मन्थान-तोयार्चाः । सौम्ये पौष्णयुगे करेऽदितियुगे द्वीशे धनिष्ठाद्वये पूर्वास्विद्रयुगे सदुटमहिषीकर्माथ मंथानकम् । मूले पौष्णकरत्रये ध्रुवमृगे मैत्रेऽश्चिमे वासवे तोयार्चा शशिजीवभार्गवदिने मूले करे वैष्णवे ॥४६॥ सौम्य इति । एषु योगेषु उष्ट्रकर्म सत् । एषु केषु १ सौम्ये मृगे पौष्ण- युगे रेवत्यश्चिन्योः करे हस्ते अदितियुगे पुनर्वसुद्वये द्वीशे विशाखायां धनिष्ठाद्वये धनिष्ठाशतभिषजोः पूर्वासु तिसृषु इंद्रयुगे ज्येष्ठामूलयोः उष्ट्रस्थ दतिबंधनक्रयविक्रयादि कार्य महिषी आनेया दोह्या । अथ मंथानक दधिमंथनमुहूर्तः–मूले पौष्णे रेवत्यां करत्रये हस्तचित्रास्वातौ ध्रुवाणि रोहि- व्युत्तरात्रयाणि मृगे मैत्रे अनुराधायाम् अश्विभे वासवे धनिष्ठायां दधिमथ- नस्य नवीनारंभः कार्यः । अथ तोयार्चा-प्रसूताभिः स्त्रीभिः जलमातृणां पूजा कार्या सा तोयार्चा चंद्रगुरुभार्गववारेषु मूलभे हस्ते वैष्णवे श्रवणे अन्यत्र कुलाचारादपि पूजा ॥ ४६॥ . सटीक कृपखननमुहूर्तः। मासे फाल्गुनपोषमाधवनभोमार्गेऽष्टमी द्वादशी रिक्त प्रोज्य शशिज्ञजीवदिवसे हस्तेऽथ मैत्रे ध्रुवे । पुष्ये मैत्रवसुद्वये शनिबुधेज्यः तनो ककिणि श्रेष्ठः कूपविधिश्च सौम्यखचरैः केंद्रत्रि- कोणस्थितैः॥४७॥ मास इति । एषु योगेषु कूपविधिः श्रेष्टः । एषु केषु ? फाल्गुनपौष- माधवनभोमार्गे मासे । माधवो वैश.खः नमः श्रावणः मार्गः मार्गशीर्षः। तत्र अष्टमी द्वादशी रिक्तां प्रोग्य त्यक्त्वा । शशी चंद्रः ज्ञो बुधः जीवो गुरुः एषां दिवसे वारे हस्तभे पत्र्ये मवायां ध्रुवे रोहिण्युत्तरात्रयेषु पुष्ये मैत्रे अनुराधायां वसुद्वये धनिष्ठाशतभिषद्वये शनिबुधेयः शनिबुधगुरूणाम् ऋक्षे राशौ तनौ लग्ने ककिणि लग्ने सौम्पखचरैः सौम्यग्रहैः केंद्र १। ४ । ७।१० त्रिकोणे ५ । ९ स्थितैः कूपखननारंभः कार्यः ।। ४७ ॥ कूपखननदिक्दुमारोपमुहूर्तश्च । प्रामाद्वायुहुताशराक्षसदिशं त्यक्त्वाऽम्बुकूपं खने- त्तचक्रेर्कमतस्त्रिकंक्रमगतं मध्येंद्रदिक्तो लिखेत। चंद्रावधि मध्यसौम्यवरुणामेयाः शुभाः पादपा- रोपे पुष्यमृदुचवाश्विशतभं द्वीशं समूलं करः॥४८॥ प्रामादिति । ग्रामात वायुकोणाग्निकोणराक्षसकोणान् त्यक्त्वा राक्षस नैर्ऋतिकोणम् अंबुकूपं जलभरणार्थ कूप खनेत् । तच्चके कूपचक्रे मुहूर्तदीपकः। अर्कभतः सूर्यभात् त्रिकं त्रिकं मध्येंद्रदिक्तोऽपि क्रमगतं लिखेत् । तत्र मुहूर्तनक्षत्रावधि गणना कार्या । मध्यसौम्यवरुणाग्नेयाः शुभाः । मुहूर्तनक्षत्रं मध्ये आयाति तच्छुभं वा सौम्यदिशि उदक् श्रेष्टं वरुणा दिक् पश्चिमायां श्रेष्ठम् आमयकोणेऽपि श्रेष्ठम् । अथ पादपारोपे वृक्षारोपणे पुष्यः श्रेष्टः मृदूनि चित्रा रेवती अनुराधा मृगः श्रेष्ठानि ध्रुवभानि रोहिण्युत्तराणि अश्विनी शतमं शततारा द्वीशं विशाखा मूलेन सह करः हस्तः एषु वृक्षाः रोपणीयाः बीजवापो वृक्षस्य कार्यः ॥४८॥ देवप्रतिष्ठामुहूर्तः । मैत्रे पौष्णलघुधुवादितिमृगे कर्णद्वये स्याद्धरे- वाग्देव्या गणनायकस्य फणिनां कर्णद्वये पुष्यभे। रिक्ताविष्टिकुजान विहाय नवधीकेंद्रायसंस्थैः शुभैः पापैः पत्रिभवस्थितैर्ग्रहगणस्येज्ये ध्रुवे स्थापनम् ॥ ४९ ॥ मैत्र इति । एषु योगेषु हरेः स्थापनं स्यात् । के मंत्रेऽनुराधायां पौष्णे रेवत्यां लघुषु भेषु हस्त ईज्यः पुष्यः अश्विनी अभिजित्सु ध्रुवेषु रोहिण्युत्तरासु अदितिभे पुनर्वसौ मृगे मृगशीर्षे कर्णद्वये श्रवण- धनिष्ठयोः एषु हरेः प्रतिष्ठा । वाग्देव्याः सरस्वत्याः गणनायकस्य गणेशस्य फणिनां क्षेत्रपालादीनां कर्णद्वये श्रवणधनिष्ठायां पूषभे रेवत्यां ग्रगणस्य रव्यादीनां शनिपर्यंतानां प्रतिमादिस्थापनम् । ईज्ये पुष्ये - सटीका। ध्रुवे रोहिण्युत्तरात्रये चतुषु ध्रुवभेषु । तत्र प्रतिष्ठायां ग्रहयोगानाह-नव ९ धी ५ केंद्र१।४।७ । १० आय ११ संस्थैः शुभैः पापैः षट् ६ त्रि ३ भव ११ स्थितैः । किं कृत्वा प्रतिष्ठापने कुर्यात् रिक्ता- विष्टिकुजान्विहाय रिक्ता ४।९।१४ विधिर्भद्रा कुर्ज मंगलवारं विहाय प्रतिमानां प्रतिष्ठापन कार्यम् ॥ ४९ ।। नृत्यनृपेक्षासेवामद्यारम्भमुहूनः पौष्णे पुष्यवसुद्वये च रविभे मैत्रोत्तरास्विद्रभे सन्नृत्यं नृपतीक्षणं . लघुमृदुश्रीशद्वये सधुवे । शस्तं सेवकरक्षणं स्थिरतनो वारे शनेर्भे ध्रुवे पूर्वार्द्राहिमपेंद्रमूलशतभे याम्ये शुभश्चासवः॥५०॥ पौष्णे इति । एषु भेषु नृत्यारंभणं सत् । क पोष्णे रेवत्यां पुष्ये वसु- दूये धनिष्टाशतभिषजोः रविमे हस्ते मैत्रेऽनुराधायाम् उत्तरासु तिसृष्वपि इंद्रभे ज्येष्ठायां नृत्यं नृत्यारंभः सत् । नदीनां वा नटानां नृत्यशालायां नृत्यारंभणे मुहूर्तावलोकनम् । लघुभानि हस्तपुष्याश्चिन्यभिजितः मृदूनि मृगशीर्षचित्रारेवत्यनुराधाः श्रीशद्वये श्रवणधनिष्ठायां सधुवे ध्रुवं रोहिण्यु- त्तरात्रयं ध्रुवभसहिते नृपतीक्षणं नृपावलोकनं सत् । स्थिरतनौ शनेवार ध्रुवभेषु सेवकरक्षणं शस्तम् । पूर्वासु तिसृषु आर्द्रायां अहिः सर्पः मघायां इंद्रे ज्येष्टायां मूले शतः शततारकायां याम्ये भरण्याम् आसकः शुमः । आसवशब्देन द्राक्षासवो लवंगासवो मधुकासवोऽपि प्रायः । राज्ञामुप- - मुहूतेदापकः। योगित्वात् तत्संधान मुहूर्तावलोकनम् । रत्नमालायामपि मद्यारंभ- धिष्ण्यान्यादावुक्तानि । तथा च-रौदे पित्र्ये वारुणे पौरुहूते याम्ये साईं नैर्ऋते चैव धिष्ण्ये । पूर्वाख्यासु त्रिष्वपि श्रेष्ठ उक्तो मद्यारंभः काल- विद्भिः पुराणः' इति ॥ ५० ॥ वृपलीमुहूर्तः पोप्णाश्वानिलहस्तमैत्रवसुभेप्वारार्किजीवे भृगौ पुंश्चल्याः पुनरुद्वहो विधुबले रिक्ताकुयोगोज्झिते । तच्चक्रे रविभात्रिक क्रमगते मध्येंद्रदिक्तो लिखे. दानेयी न शुभाऽनिलाच विषयं ज्ञात्युक्तधर्म श्रयेत५१ पौष्णाश्वेति । एषु योगेषु पुंश्चल्याः पुरुषांतरवांछिन्याः पुनराहो विधवायाः परनरेण सम्बन्धोऽयम् । एषु केषु पौणे रेवत्याम् अश्विन्याम् अनिले स्वातौ हस्ते मैत्रेऽनुराधायां वसुमे धनिष्ठायाम् आरे भौमवारे अर्के रविवारे जीवे गुरुवारे भृगौ शुक्रवारे। तत्र विधुबले द्वयोश्चन्द्र शुभे सति रिक्ता कुयोगो व्यतीपातवैधृतिमृत्युकाणयमघंटाद्य तैः उज्झिते रहिते । तचके पश्चक्रे अर्कभात् त्रिकं त्रिकं मध्येन्द्रदिक्तः क्रमेण लिखेत् । तत्र मुहूर्तनक्षत्रम् आग्नेय्यां शुभं न अनिले वायुकोणेऽपि शुभं न । अन्येषु दिग्विभागेषु मुहूर्तभं श्रेष्टं ज्ञेयम् । विषयो देशः ज्ञातिः स्वकीयो वर्णः क्रमेण ज्ञातिस्तयोक्तो धर्मः तं श्रयेत् । तथा चोक्तम्- न शास्त्रदृष्टया विदुषा कदाचिन्नो लंबनीयाः कुलदेशधर्माः । मूलं हि 'सटीकः। तेषां च्युतवेदशाखा महानधर्मः स्थितिमंगदोषात् ॥' इति यत्कुले विधवायाः पुनरुवह उचितस्तत्रैव देशे धर्मे तैरेव पूर्वोक्तयोगैः कार्यः५१॥ गोचरफलम् । लामे लाभकृतोखिलाः षडतुजे पंगुः कुजोर्कः सखे याद्यास्तारिखगः शशी व्ययगृहं त्यक्त्वा समे विद्धृगुः । षट्खास्तान्यमथास्तधर्मधनधी. प्वीज्य: शुभो जन्मभादुद्राहे कुरसत्रिदिक्षु महि- तश्चेन्नो परेवैधितः॥ ५२ ॥ लाम इति । अखिला ग्रहाः नवापि ग्रहाः लाभे एकादशस्थाने लाभकृतो भवति । पंगुः शनिः कुजः भौमः षडनुजे षष्ठे तृतीये शुभः । अर्कः सूर्यः सखे पडनुज दशमसहिते षडनुजे सूर्यः ३।६ । १० श्रेष्टः शशी याद्यास्तारिखगः चन्द्रः तृतीयः आद्यः प्रथमः अस्तः सप्तमः अरः षष्ठः स्वगः दशमः श्रेष्ठः ३ । १ । ७।६।१० विद् बुधः व्ययाख्यं द्वादशगेहं त्यक्त्वा समे २।४।६।८।१० भृगुः षट् खास्तान्यं यथा तथा षष्ठदशमसप्तममः शुक्रो नेष्टः । अन्येषु 1 सर्वभावेषु श्रेष्ठः १।२।३ । ४ । ५।८।९।११ । १२ ईज्यः

गुरुः अस्तधर्मधनधीषु ७।९।२।५। श्रेष्ठः । जन्म-

भात् इदं गोचरफलं जन्मराशेर्गणयित्वा ज्ञेयम् । उदाहे विवाहे ईज्यः गुरुः कुरल त्रिदिक्षु १।६।३। १० माहेतः पूजितः सन् शुभो . 3 ५२ मुहूर्तदीपकः। भवति । पूजां कृत्वा लग्नं कार्य, तदुक्तम्-'षष्ठे जन्मनि देवेज्ये तृतीये दशमेऽपि वा । भूरिपूजा प्रकर्तव्या कन्यायाः कथितं शुभम् ॥' अयं गोचरग्रहस्तत्फलं यत्कथितं शुभं स तदा फलं ददाति यदा परैनों वेधितः । अत्र गोचरे ग्रहवेधोप्युक्तोऽस्ति तथा च रत्नमालायामुक्तम्- लाभ ११ विक्रम ३ ख १० शत्रुषु ६ स्थितः शोभनो निगदितो दिवाकरः । खेचरे सुत ५ तपो ९ जलां ४ त्य १२ गैाकिभिर्यदि न विद्वयते तदा ॥' अत्र शनिर्न विद्धयति 'घून ७ जन्म १ रियु ६ लाभ ११ ख १० त्रिग ३ चन्द्रमाः शुभफलप्रदस्तदा । स्वा २ रमजा ५ त्य १२ मृति ८ बंधु ४ धर्म ९ गैर्विद्धयते न विबुधैर्यदि ग्रहैः ॥ २ ॥' अत्र चन्द्रस्य बुधबंधो नास्ति । — विक्रमा ३ य ११ रिपुगः ६ शुभः कुजः स्थात्तदात्य १२ सुत ५ धर्मगैः ९ खगैः । चेन्न विद्ध इनसूनुरप्यसौ किंतु धर्मणिना न विद्धयत ॥ ३॥' शनिस्तु सूर्येण न विद्धयते । स्वां २ बु ४ शत्रु ६ मृति ८ खा१० यगः ११ शुभो ज्ञस्तदा न खलु विद्धयते यदा । आत्मज ५ त्रि ३ तप ९ आद्य १ नैधन ८ प्रांत्य १२ गविविधुमिनभश्चरैः॥४॥ बुधस्य चन्द्रवेधो न । 'स्वा २ य ११ धर्म ९ तनया ५ जना ७ स्थितो नाकनायकपुरोहितः शुभः । रिष्फ १२ रंध्र ८ ख १० जल ४ त्रि ३ गैर्यदा विद्धयते गगनगामिभिर्न हि ॥५॥ आसुताष्टम ८ तयो९ व्यया १२ य ११ गो विद्ध आस्फुजिदशोमनः स्मृतः । नैधना ८ स्त ७ तनु १ कर्म १० धर्म ९ धी ५ लाम ११ वैरि १ & सटीकः। सहज ३ स्थखेचरैः ॥ ६॥' शुक्र एवंविधो विचार्यः यदा वेधक- स्थाने ग्रहो भवति ग्रहस्थाने वेधको भवति तदा वामवेधो भवति तदा शुभफलं प्रहाः प्रयच्छति । तथा चोक्तम्-' एवमत्र खचरा व्यधान्विताः सत्फलं नहि दिशंति गोचरे । वामवेधविधिना त्वशोभना अप्यमी शुभफलं दिशंत्यलम् ॥१॥' अत्र प्रायः सम्मुखो बेधो भवतीति प्रायेण सर्वन्नति । उक्तं च-'स्वराशेर्यत्र खेटः स्यात्खेटाचत्र ग्रहो भवेत् । तत्र वेधोऽक्षमो ज्ञेयो यथोक्तफलदो ध्रुवम् ॥१२॥ नौकायानम् । पूर्वासु श्रवणद्वये मृदुलघुप्वादित्य इष्टे तिथौ शुक्राज्यदिने खलैरुपचयेष्विष्टैरषष्ठाष्टगैः । नौयानं सदथोत्तरायममधाज्यश्रुतौ तद्दति- ापारोमृदुभेचरक्षलघुभेकाराकिरिक्तोझिते ५३ पूर्वास्विति । एषु योगेषु नौयानं नौकाप्रयाणं श्रेष्ठम् । क पूर्वासु तिसूषु श्रवणद्वये मृदुषु लघुषु आदित्यः पुनर्वसुः इष्टे तिथौ रिक्ता- तिथिरहिततियौ शुक्राज्यदिने शुक्ररविगुरुदिनेषु तत्र लग्ने उपचयेषु ज्यारिखायेषु खलैरशुभग्रहः इष्टैः शुभग्रहः अषष्ठाष्टगैः षष्ठाष्टमरहितैः सद्ग्रहः सद्भिः नौका चालनीया । अथेत्यनन्तरम् उत्तरायममधाज्य- श्रुतौ तस्याः भृतिः नौकामध्ये वसुप्रक्षेपः कार्यः । तत्तटे गत्वा अर्कारा. किरितोज्झिते समये रविमोमशनिवाररिक्तातिविरहिते समये मृदुभे मुहूर्तदीपकः। चर लघुमे व्यापारः कार्यः। 'साधारणोग्रभुवदारुणास्ये विष्ण्ये यदत्र द्रविणं प्रयुक्तम् । न लभ्यते तन्नियतं कदाचित्' इति वचनात् मिश्रकर- स्थिरतीक्ष्णेषु व्यवहारो निषिद्धः ॥ १३ ॥ नौकाचक्रम् । एकैकं कूपवस्त्रे तरुतलत उदक् षट् भानि दद्या- त्पठाणेऽप्येकै पृष्ठपार्थे नव कुमुडुमुखे मध्य एकं भृतौ षट् । भास्वद्धिष्ण्यात्पठाणानन- शिखरतले नोसदिष्टं सुकाणे मध्ये सिद्धिः पठाणे भयमिह गदितं पोतचक्रे फलज्ञैः॥ ५४॥ एकैकमिति । भास्वद्धिष्ण्यात् सूर्यभात् एकं एक कूपवस्त्रे कूप- शब्दन नौकामध्यकाष्टं वस्त्रं शटिः तत्र एक एक धिष्ण्यं लिखेत् । तरुतलतः कूपतलतः उदक् षट् षड् भानि दद्यात् पठाणे एकैक पठाणं नौकामंडनकाष्ठं तत्रकं सुकाणे कर्णधारनिवेशस्थानेऽपि एक पृष्टपार्श्वे नव नवकं पृष्ठं पावें च पृष्ठपार्श्वम् तस्मिन् द्वयोः पाश्वयोः त्रीणि त्रीणि पृष्ठे त्रीणि एवं नवकं उडुमुखे नौमुखे कुं एक भृतौ षट् भृतिस्थाने षट् देयानि । तत्र पठाणाननशिखरतले नो सत् पठाणे नो सत् नौमुखे नो सत् शिखरे कूपमस्तके नो सत् तले नव धिष्ण्यानीष्टानि इष्टं सुकाणे मध्ये सिद्धिः मध्ये त्रयोदश भानि सिद्धिदानि पठाणे ( शठाख्ये ) भयम् इह पोतचक्रे फलज्ञैः ॥ १४ ॥ B संकः। चतुमण्डलानि । आग्नेयं न सदंत्यपित्र्ययमभं मिश्रं भगाजांघ्रिभं वायव्यं मृगदरवाय्वदितिभं त्वाष्ट्रार्यमाकोंडु च । ऐंद्र मैत्रकमैंद्रमिष्टफलदं वैश्वाच्चतुष्कं तथोत्पाते मूलमुपांत्यसर्पवरुणांब्वाशेज्यभं वारुणम् ॥ ५५ ॥ आमेयमिति । उत्पाते त्रिविधे दिव्यान्तरिक्षभौमलक्षणे मंडलद्वयं न । सत् । तत्कि, अंत्यं रेवती पित्र्यं मया यमभं भरणी मित्रं कृत्तिकाविशाखे भग पूर्वाफाल्गुनी अजांघ्रि पूर्वाभाद्रपदा एतदानेयं मण्डलम् अग्नि- सम्बन्धमण्डले उपसर्गे न सत् । च परं मृगवनवाश्वदितिभं त्वाष्ट्रार्य- मार्कोडु मृगशीर्षमश्विनीस्वातीपुनर्वसुचित्रोत्तराफाल्गुनीहस्तम् इदं वायव्य- मंडलं तत्रापि उत्पात न सत् । मैत्रमनुराधा के रोहिणी ऐंद्र ज्येष्टा वैश्वादुत्तराषाढायाश्चतुष्कम् उत्तरापाडामिजिच्छ्रवणधनिष्ठा एतदैन्द्रमंडलं भवेत् तत् इष्टफलदम् । मूलमुपात्यमुत्तराभाद्रपदा सर्प आश्लेषा वारुण शततारका अंबु पूर्वाषाढा ईशमार्दा ईज्यभं पुष्यः इदं वारुणमंडलम् उत्पाते इष्टफलदम् । तथा चोक्तममृतकुंभे- अर्यम्णचित्रादितिभन्दवाश्विस्वा- त्योऽर्कभं चेति गणोऽनिलस्य । याम्याजपादाग्निभगोऽपि पौष्णमघा- विशाखा हुतभुगणोऽयम्।।तोयेशाहिर्बुध्न्यरक्षोम्बुपूषासपैशानं वारुणाग्निश्च मानि । मैत्रं ब्राह्म वैष्णवं वासवंद्र वैश्वं चैन्द्रोऽयं भवर्गोऽभिजिछ।' इति । फलम् । 'वायोर्गणात्कोऽपि यदोपसगों भवेत्तदानीं पवनोऽतिचण्डः । सिक्ता भवेद्वा रुधिरेण भूमिलोंके नृपे चापि महानधर्मः ॥ १॥ वहेर्गणे . मुहूर्सदीपकः। नेत्ररुजोऽतिसारः पृथ्व्यहानिर्बलनप्रकोपः । गाश्चाल्पदुग्धास्तरवो. sफलाः स्युर्गर्भप्रपातश्च नितंबिनीनाम् ॥२॥ गावो बहुक्षीरतादियुक्ता वृक्षाः प्रजाः क्षेमसुमिक्षयुक्ताः । मेघाः प्रभूतांबुमुचो भवंति वर्गे जलेशस्य च सोपसर्गे ॥शा महेंद्रवर्गे वनितासु सौख्यं प्रजाश्च सर्वा मुदिता भवति । निकामवर्षों मघवा धरित्री प्रभूतसस्याधिगमश्च विद्यात् ॥ ४ ॥ इति॥५५॥ घाततिथिवारनक्षत्रचन्द्राः। नंपूभाभजपूरिनंजरिजपूर्णता तिथिमेषभात सूशश्चंबुशशाबृशुःशुमगुशुर्वारा महस्वानुमः । श्रूपूषोत्यमरोशिवाहिभमथो चंद्रेषुनंदद्विषट्- दिग्रामाद्रियुगाष्टरुद्ररवयो घातं भमिंदुस्तथा॥५६॥ नमिति । मेषभात् मेषराशेः सकाशादेतास्तिथयो घाताः स्युः । ताः काः १ नं नंदा पू पूर्णा भा भद्रा म भद्रा ज जया पू पूर्णा रि रिक्ता नं नंदा ज जया रि रिक्ता ज जया रि रिक्ता पूर्णा एताः तिथयः । अथ घातबारः । सूसूर्यः श शनिः चं चंद्रः बु बुधः श शनिः शा शनिः वृबृहस्पतिः शु शुक्रः शु शुक्रः म मंगल: गु गुरुः शुशुक्रः इति धातवाराः । अथ धातमम् । म मघा ह हस्तः स्वा स्वातिः अनु अनुरावा मू मूलं शू श्रवणं पूषा पूर्वाषाढा अंत्यं रेवती म भरणी रो रोहिणी शिवा आर्दा अहिभं आश्पा इति घातनक्षत्राणि अथो अनंतर घातचंद्रः । चंद्रः प्रथमः इषवः पंच नंदा नव द्वि द्वौषट् षष्ठः दिक . - सटीकः। दशमः रामस्तृतीयः अद्रिः सप्तमः युगानि चतुर्थः अष्ट अष्टमः रुद्राः एकादश खयो द्वादश एते घातचंद्राः कथिताः । इदं यद्यपि घातचतु. ष्टयं निर्मूलं दृश्यते । तथापि रामज्योतिर्विदा मुहूर्तचिंतामणौ लिखित- स्वात-भूपंचांकह्यंगदिग्वह्निसप्तवंदाष्टेशाश्चि घाताख्यचंद्राः । मेषा- दीनां राजसेवाविवाद यात्रायुद्धोद्वाहकालेषु नूनम् ।। ' इति ॥ १६ ॥ शुक्रास्तादिविचारः। चात्ये दिनकृत्यपायनगते जीवे च सिंहस्थिते बालेस्तेऽप्यतिचारगेस्थविरतां प्राप्ते तथा भार्गवे। सीमंतोऽन्नभुजिस्तथोपकरणं दंताब्जकोसुंभकं धार्य स्त्रीभिरिदं सदापि च परं कार्य न कार्य कदा५७ चात्य इति । दिनकृति सूर्ये चाघे धनुषि स्थित अंन्ये मीनातेऽके वा अपायनगते दक्षिणायनगते जीवे गुरौ सिंहस्थित वा जीव बालेऽस्ते वाऽतिचारगे वा स्थविरतां प्राप्ते सति सीमंतकर्म अन्नभुजिः अन्नप्राशन तथा स्त्रीभिरुपकरणं भूषणं दंतशब्देन करभूषा अजं मौक्तिकं कौसुंभकं वस्त्रादि इदं सदा स्त्रीभिर्धाय कदापि न कार्य अत्र पारिशेषविधानात सर्व निषिद्धमुक्तम् । तथा चोक्तं ज्योतिर्मिय- नीचस्थं वक्रित वाप्यतिचरणगते बालवृद्धास्तमे वा संन्यासो यज्ञयात्रावतनियम विधिः कर्णवेधोऽपि दीक्षा । मौंजीबंधोऽङ्गनानां परिणयनविधिर्वास्तुदेवप्रतिष्ठा- स्त्याच्याः सद्भिः प्रयत्नास्त्रिदशपतिगुरुलॊपसंस्थे हरिस्थे॥१॥' तत्र . मुहूर्तदीपकः। शुक्रास्ते प्रतिप्रसवमाह-' नृत्ये याने गृहे जीर्णे प्राशनांतेषु सप्तसु । वधूप्रवेशमांगल्यं न मौढयं गुरुशुक्रयोः ॥२॥' वधूप्रवेश इत्युद्वाहिताया एव गृहप्रवेशः । निर्णयसिद्धांतेऽपि- प्रागस्तादुदयात्परं सुरगुरुः पक्षेऽथ वा वार्धकै बालेऽस्ते स्थविरे सिते सुरगुरौ कार्य न कुर्यादिदम् । चौलादुद्वहनांतमालसुरथानव्यो न वध्वागमोद्योपार्ममहार्पणं व्रतनबो- त्सर्ग हरेन्याश्वराः ॥ १ ॥' अन्यच्च-' अस्तंगते गुरौ शुक्र वाले वृद्ध मलिम्लुचे । व्रतारंभोत्सर्जनं च न कुर्यान्मौंजिबन्धनम् । वापीकूप- तडागादिप्रतिष्ठा यज्ञकर्म च । गृहप्रवेशं गोदानं स्थानोत्सवमहोत्सवान् । न कुर्यान्मलमासेषु गुरुशुक्रे तथास्तगे ।।' तत्रापि सिंहस्थे गुरौ भूपाल. वल्लभे विशेषः कथितोऽस्ति-- अष्टाविंशतिवासरान्सुरगुरोर्वकातिचारे त्यजेत्सिहे पंचनवांशकान् मृगगते पंचैव नीचांशकान् । गोदाभ्यंत्तरवासिनां व्रतविबाहक्षौरकार्यादिकं कार्य तत्र सदात्र नापरतरं तीर्थ हि गोदा- जलात् ॥ १॥ गर्भाधानादिकाः सर्वाः प्राशनांताः क्रियाश्च ताः । कर्तव्याः सर्वदेशेषु सिंहस्थे च बृहस्पती ॥२॥ गोदावर्युत्तरे तीरे भागीरथ्याश्च दक्षिणे । विवाहादि. न कर्तव्यं सिंहस्थे च बृहस्पती॥३॥ वरलाभातिकालाभ्यां दुर्भिक्षादेशविप्लवात् । गौतम्या दक्षिणे तीरे सिंहस्थे- ऽयुद्वहः शुभः ॥४॥ सिंहस्थेऽपि मघासंस्थं गुरुं यत्नेन वर्जयेत् । अन्यत्र सिंहभागेषु विवाहादि विधीयते ॥५॥षष्टिमिदिवसर्मासैः कथितो बादरा- यणैः । उत्तरे देवकार्याणि पितृकार्याणि चोभयोः ॥६॥' एवं गुरोरति- चाराल्लुप्ताब्द आयाति । तथा चोक्न मुहूर्तचिंतामगौ-'गोजांत्यकुंभेतर-

? 4 सटीका। भेऽतिचारगो नो पूर्वराशि गुरुरेति वक्रितः । तदा विलुप्ताब्द इहातिनि- दितः शुभेषु रेवासुरनिम्नगांतरे' इत्याद्यखिलमूह्यम् ॥ १७ ॥ ग्रंथप्रशस्तिः। आद्यानामनवद्यपद्यरचना नाना विचिंत्यात्मना लोकानां व्यवहारदर्शनविधौ सप्तेषुवृत्तः स्फुटम् । श्रीमदैवतराजपूजितपदः श्रीकाहजिद्वाडवः सूनुस्तस्य मुहूर्तदीपमकरोदेनं महादेववित् ॥५८॥ आद्यानामिति । महादेवः कविः एनं मुहूर्तदीपमकरोत् । किंलक्षणः श्रीमदैवतराजपूजितपदः श्रीकान्हजिद्वाडवः तस्य सूनुः श्रीमांश्चासौ रैवत. श्व रैवताचलस्तस्य राजानः तैः पूजितौ पादौ यस्य एवंविधः कान्हजित् वाडवः तस्य सूनुः अपत्यम् । किं कृत्वाऽकरोत् आद्यानां वराहश्रीपतिलल्ल- त्रिविक्रमाद्याचार्याणाम् अनवद्या या पद्यरचना ग्रंथान् रत्नमालात्रिविक्रम- शतरत्नकोशव्यवहारप्रकाशसजनवल्लभवृत्तशतमुहूर्ततत्त्वादिनिबंधान् नाना अनेकप्रकारेण आत्मना चित्तेन विचिंत्य विचार्य । किंनिमित्तं लोकानां सर्वेषां व्यवहारमुहूर्तदर्शनस्य विधिनिमित्तम् । वस्तुव्यवहारदर्शनं तु पेनैव भवति । तथा सप्तेषुवृत्तैः कृत्वा मुहूर्त्तदीपमकरोदिति । यथा दीपे वर्तिस्तथाऽत्र सप्तपंचाशत्तलक्षणा वर्तिस्तया हेतुभूतया ॥ १८ ॥ शाके रामगजेषुभूपरिमिते १५८३ सौम्यायने भास्करे चैत्रे मासि सिते दले शिवतिथो वारे 12830

"https://sa.wikisource.org/w/index.php?title=मुहूर्तदीपकः&oldid=161702" इत्यस्माद् प्रतिप्राप्तम्