पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५२
[ब्रह्म-आनन्द-वल्ली
तैत्तिरीयोपनिषत्


वत्वे सति; सन्मात्रत्वं च सत्यम्,"तत्सत्यम्" इति श्रुत्यन्तरात् । तस्मात्सत्यानन्तशब्दाभ्यां सह विशेषणत्वेन ज्ञानशब्दस्य प्रयोगात्, भावसाधनो ज्ञानशब्दः ।'ज्ञानं ब्रह्म' इति कर्तृत्वादिकारकनिवृत्त्यर्थम्, मृदादिवदचिद्रूपतानिवृत्त्यर्थं च प्रयुज्यते ।

ब्रह्म अनन्तम्  'ज्ञानं ब्रह्म’ इति वचनात् प्राप्तमन्तवत्त्वम् -लौकिकस्य ज्ञानस्यान्तवत्वदर्शनात्; अतस्तन्निवृत्त्यर्थमाह-'अनन्तम्' इति ।

 सत्यादीनामनृतादिधर्मनिवृत्तिपरत्वात्, विशेष्यस्य ब्रह्मण उत्पळादिवदप्रसिद्धत्वात्-

"मृगतृष्णाभ्भसि स्नातः खपुष्पकृतशेखरः।


एष वन्ध्यासुतो याति शशशृङ्गधनुर्धर:” ॥

सत्यादिवाक्यस्य न शून्यार्थता-ब्रह्म वस्तुसत्  इतिवच्छून्यार्थतैव प्राप्ता सत्यादिवाक्यस्येति चेत्, न; लक्षणार्थत्वात् । विशेषणत्वेऽपि सत्यादीनां लक्षणर्थप्राधान्यम्-इत्यवोचाम । शून्ये हि लक्ष्ये, अनर्थकं लक्षणवचनं, अतो लक्षणार्थत्वान्मन्यामहे न शून्यार्थतेति । विशेषणार्थत्वेऽपि च सत्यादीनां स्वार्थापरित्याग एव ।


भिन्नाधिकरण्यं प्रसिद्धम्, स्वात्मनि च भेदाभावाद, निरुपपत्तिके स्वशातृत्वे तात्पर्यं कल्प यितुं न शक्यत इत्याह-स्वात्मनि चेति ।

 सत्यादीनि व्याट्टस्यर्धेनीर्मुक्तं तत्र शङ्कते--सत्यादीनामिति । प्रमाणान्तरसिइक्षु- त्पलादि विशेष्यं दृष्टं, ब्रन तु प्रमाणान्तराणसेद्ध--पदमात्रस्याप्रमाणत्वा, सत्यादीनां च व्यावृत्यर्थत्वात्, असदथं वाक्यं स्यादित्यर्थः । सिद्धत्वमात्रेण विशेष्यत्वे संभवति, प्रमा णान्तरविशेषणमनर्थकं केवलव्यतिरेकाभावाद; मिथ्यार्थस्य रज्जुसर्पादेः सदधिष्ठानत्वदर्श नाव्, प्रपञ्चस्यापि दृश्यत्वादिहेतुभिर्मिथ्यात्वेनावगतस्य सदधिष्ठानत्वं संभाव्यते; तस्य प्रप- बाधिष्ठानतया संभावितस्य स्वरूपविशेषलक्षणार्थमिदं वाक्यम्, ततो नासदर्थत्वमित्याह—न लक्षणार्थत्वादिति । विशेषणार्थत्वमभ्युपगम्याइ-विशेषणार्थत्वेऽपि चेति।‘नीलं ’ महम्’ इत्यादिविशेषणपदानि स्वार्थसमर्पणेन तद्विरुद्धव्यावर्तकानि प्रसिद्धानि; तथा सत्य शब्दोऽप्यबाधितसत्वे व्युत्पन्नःशनशब्दः स्वप्रकाशे विषयसंवेदने, ‘अनन्तोऽयमाकाशः’ इत्यादौ चानन्तशब्दो व्यापके–ततः स्वार्थसमर्पणेन विरोधिव्यावर्तकत्वान्न व्याखत्तिमात्र


(१) तै - उ . २• ६; छ. उ. ६. ८. ७. (२) १.