मालविकाग्निमित्रम् pdf

विकिस्रोतः तः
मालविकाग्निमित्रम्
कालिदासः
१८६९


฿ombay Sanskrit $eries.


No VI


THE MALAVIKAGNIMITRA


THE

MALAVIKAGNIMITRA,

A SANSKRIT PLAY,

BY

KALIDASA.


EDITED WITH NOTES

BY

SHANKAR P. PANDIT, M.A.,

SENIOR DAKSHINA FELLOW, DECCAN COLLEGE,

&c. &c. &c.




Registered under Act XXV. of 1887.



Bombay:

GOVERNMENT CENTRAL B00K DEPOT.


1869.

• •

• • •

Univ. of

California



BOMBAY

PRINTED AT THE EDUCATION SOCIETY'S PRESS, BYcULLA


Carpenter

CRITICAL NOTICE.




 The present edition of the Malavikagnimitra is based upon a collation of seven MSS., six of which are written in the Devanagari and the remaining one in the Telagu character. They are as follows:-

 (1) A MS. in the office of the Secretary to the Dakshinâ Prize Committee and originally belonging to Mr.Ganesh Shâstrî Lele. It is altogether a recent MS., not being older than six years. It contains thirty-four and a half oblong leaves, of thick blue paper, and is written in a bold and legible hand. Its colophon is इति कालिदासविरचितमालविकाग्निमित्रनाम नाटकं समाप्तम् । श्रीर्भूयाल्लेखकपाठकयोः ।। ६ ॥ शके १७८५ रुधिरोद्रारीनामसंवत्सरे भाद्रपदशुक्ल १२ द्वादश्यां गुरुवासरे लेखनं परिपूर्णमस्तु ॥ शुभं भवतु ॥ यादृशं पुस्तकं दृष्ट्वा तादृशं लिखितं मया । यदि शुद्धमशुद्धं वा मम दोषो न विद्यते ॥ १ ॥ जलाद्रक्षेत्स्थलाद्रक्षेद्रक्षेत्शिथिलबन्धनात् । मूर्खहस्ते न दातव्यं एवं वदति पुस्तकं ।। २ । भग्नपृष्ठिकटिग्रीवा स्तब्धदृष्टिरधोमुखम् ॥ कष्टेन लिखितं ग्रन्थं यत्नेन परिपालयेत् ॥ ३ ॥ I have called this MS. A.

 (2) Another MS. belonging to Mr. Govind Shâstri Nirantara of Nassick, a very correct and reliable one. It ends with the couplet: सप्तसप्ताश्वसु-[कु?]- मिते राक्षसाह्वयवत्सरे । निरंतरोपाभिधेन गोविन्देन व्यलेखि यत् । and thus bearing the date Śâl. 1777, i.e. A.C. 1855. Besides having been copied, it seems, from a very correct original, it contains explanatory remarks here and there in the margin of the leaves. I have called this MS. B.

 (B) A third MS., a very neatly written and trustworthy copy ; though bearing no date, it appears to be from 75 to 100 years old. This also belongs to a Shastri at Nassick. I have designated this MS. by the letter C.

 (4) This also comes from Nassick. It bears the following colophon: -

मयूरेश्वरपन्तेन श्रीमद्रामतनूभुवा।
संपादितं मालविकाग्निमित्रं नाम नाटकम् ।।

पिङ्गलोपनाम्नो धुण्डिराजस्येदं मौल्येन संपादितम्। This likewise is a very carefully copied MS, and corrected, like all the MSS. here described, secunda manu, with the aid of another MS. Though bearing no date, it appears equally old with the last preceding. It is accompanied by a Sanskrit translation of the Prakrit passages appended with a separate paging at the end. I have named this MS. D. These three MSS, B, C, D, were kindly procured for me by my friend Mr. Govind K. Sabde.

 (5) Another MS, lent me by Mr. Ganesh Shastri Lele of Trimbakeswar. It bears the date Sal. 1710, i. e. A. C. 1789, as embodied in the colophon: व्योमेन्दद्रिकृभिर्युक्ते कीलके शुक्रमासगे । शुक्ले शिवतिथौ चान्द्रं नाटकं लिखितमिदम् । कृष्णसुतविधनाथेन लिखितम्. It is a very correct MS., containing 34 oblong leaves, of which the first is subsequently replaced by a different hand, marked at the end “गतपत्त्रप्रतिनिधिपत्रम्”. In the margin of the MS. are given now and then short explanatory notes. It is a very correct and trustworthy MS. I have called it E.

 (6) The sixth was kindly lent me by Mr. Pandurang Narayan, Kirloskar of Gurlhasur, in the Belgaum Collectorate. It is an excellent MS., being written in a beautiful clear legible hand, remarkably correct, not only copied, it seems, by a conscientious and intelligent scribe, but also subsequently corrected by some one who understood the drama. The Prakrit passages in it are each accompanied by a Sanskrit translation immediately following it. It ends thus :-श्रीमत्कालिदासकृतं मालविकाग्निमित्रं नाम नाटकं संपूर्णमस्तु ।। श्रीकाशीविश्वेश्वरार्पणमस्तु ।। शके १७२६ रक्ताक्षी नामसंवत्सरे आषाढवद्य सप्तमी भानुवासरे मुकाम शिरहटी समाप्तः । ग्रन्थसंख्या ११५० छ। The Ms. is, therefore, just 65 years old. It contains forty-seven oblong leaves of a bluish kind of thick paper. I have given this the name F. The six MSS. from A to F were collated at first and the present edition prepared, with no expectation of obtaining more MSS. for collation. 'These six MSS. are designated f "our MSS.” in the Notes, critical and explanatory, accompanying the present edition. But through the kindness of Mr. Gangiah of Bangalore, obtained, after the whole text had been put into type,

 (7) An excellent MS.in the Telagu character, written on palmyra leaves, 28 in number. It is a very correct MS, almost free from error, having been copied by a Shâastrî. It is forty-three years old, as we see from the following: {{bold|श्रीरामभद्र गुरुचरणारविन्दाभ्यो नमो नमः । व्ययसंवत्सरे चैत्रबहुले १३ त्रयोदशी गुरुवासरे नृसुह्मसूरिसूनुना योगानृसुह्मेण लिखितमिदं नाटकं स्वकीयमेव नान्यदीयम् । श्रीराम | Though all the various readings of this MS, which I have named G, are not given, in the footnotes, the principal of them have either, wherever it seemed


It goes on thus :-

रागाख्यवह्निमित्रं यन्नeटकं लिखितं मया ।
नृसिह्मसूनुना योगानृसिंहेण मुदायुतम् ।।
श्रीलक्ष्मीनरसिंहभूधरजरत्कारुण्यगङ्गानदी-
पाथोबिन्दुसरो नृसिंहतनयो योगानृसिंहाभिधः।
श्रीमत्काव्ययवंशवारिधिविधुर्वर्षे व्यये चैत्रके
श्रीमन्मालविकाग्र -[sic. ]-मित्रममलं दर्शे लिलेख स्वयम् ।


 The last stanza though carved like the whole Ms is yet uninked, and seems, accordingly, to have been subsequently added. This, as well as the exigencies of the metre, would account for the mention दर्श as the date on which the MS. was written. necessary, been adopted into the text of the present edition, or have been noticed in the Notes appended.

 The seven MSS. are so characterized that they seem to belong to two families. A B C D E are certainly derived origin- ally from one and the same source, as is proved by the fact of their reading a few passages in the same wrong way, e.g. शमिंष्ठाया कृतिः for शर्मिष्ठायाः कृतिः (p. 22, l. 11) उपलभते for उपलभे (p. 10्३, L.5). Of 'course, though originally belonging to the same source, probably D, they have, subsequently to their genesis, been corrected, and therefore vary considerably from each other, as may be seen from the variंx lectiones noticed in our footnotes. MSS. F and G, on the contrary, form a separate family by themselves. This is apparent from both of them reading certain passages in one and the same way. And yet G differs every now and then from F, a fact that seems to owe its origin to the former, or rather the source of it, having been probably corrected subsequently with the help of other MSS., though it bears no marks of correction in its present form.

 As, fortunately, all the MSS. collated for the present edition were almost equally good, and as none of them exhibit a different redaction of the text, properly so called, none of them can be said to be the basis of the text herein given to a greater extent than another. All of them have been most minutely and carefully collated, and their differences given in the foot-notes, except such as appeared to me to have arisen from clerical errors.

 The Sanskrit version (छाया) of the Prakrit passages, given in the present edition, though based upon the translation found in MSS. D and F had yet to be greatly corrected by the editor, that of the MSS. in question being, as is usually the case, very inaccurate and incorrect.


‡ Thus, e.g., the ते in उपलभेते in D is subsequently scratched, but not sufficiently, and hence the ते was copied into the other MSS.  One point more requires special notice; the manner, namely, that I have adopted in this edition of writing Prâkŗit conjuncts containing aspirates, whether hard or soft. Thus it is usual to write the Prâkŗt forms of लक्ष्मी, पुष्प, पृष्ठा as लच्छी,पुष्फ, पुच्छिदा. Editors of Sanskrit-Prâkŗit works have always, in fact, followed the same rules in writing Prâkŗit conjuncts as they do in writing Sanskrit conjunct letters. And Vararuchi, also, after having enjoined, that wherever, after performing an elision or substitution enjoined by a rule, a single consonant comes to represent a conjunct, this letter is always doubled, except in the beginning of a word"(शेषदेशयोद्दिंत्वमनादौ, Prâkŗita-Prakaâśa III. 50, Prof. Cowel's Edition), he states, that "wherever the single representative is an aspirate ......... is to be doubled by prefixing its own non-aspirate,” (वर्णेषु यजः पूर्वः Ibid. III. 51) . therefore,Vararuchi. clearly enjoins forms like लच्छी, पुप्फ, and पुच्छिदा, not ली, एफ, धछुिदा. लछी/छ, पुफ्/फ्, पुछि/छदा

I must accordingly explain why I have deviated from that grammarian. My authority for the deviation is the concurrent testimony of all the MSS. 'These have a peculiar method of writing Prâkŗit conjuncts. In Sanskrit they give all the components of a conjunct distinctly, but in Prâkŗit the presence of the first component of every conjunct letter is merely indicated by a dot placed before it. This dot indicates that the letter before which it is placed is to be doubled. Thus what ought to be fully written अत्तभवं, they write अ-तभवं, ajjǎutta is अ-जउ-त and not अज्जउत्त. And so also in the case of conjuncts containing aspirates. As दि-ठा, ल-छी, पु-फ, पु-छिदा. This practice of indicating a doubling by means of a dot is not only what is found in the Devanâgarî MSS., but even the Bangalore MS, written in Telagu (that marked G), follows the same method, and that under circumstances which clearly show what importance is attached to this method of writing conjuncts. For it is well known that in the Telagu character the mark for an anusvara, whether this be original, as in सिंह, substitutionary for any of the five nasals, as in नंद, is a dot put after that letter which has the anusvâra in pronunciation. But though this method is followed in respect of Sanskrit words, the dot in the Prâkŗit passages of the MS in question always means a strengthening of the following letter by means of doubling it; and the anusvâra is there represented as in the Devanâgari character by a dot put over the syllable which is to be nasalized by it. It is therefore clear from the general practice of the MSS. that the dot put before a letter in Prâkŗit conjuncts indicates that that letter is to be doubled. But we have the same sign put before an aspirate that we have before an unaspirate letter. I have also examined many MSS. of other Sanskrit-Prâkŗit works, and I have always found the dot to be invariably used as a sign of doubling, and nowhere any the least indication that 'the doubling of an aspirate is to be effected by adding before it its own non-aspirate,” as taught by Vararuchi in the Sûtra वर्गेषु युजः पूर्वः, III. 51. One and the same sign being used by the MSS. to indicate doubling, whether of aspirate or non-aspirate letters, I have simply doubled the letter before which the MSS. put a dot, that is to say, I have not followed Vararuchi's rule about the doubling of aspirates by means of non-aspirates.


PREFACE.

 The text of the Drama of Malavikâgnimitra was first printed at Bonn in 1840, edited by the late Otto Frederik Tullberg. That edition, however, of the Swedish scholar was, unfortunately, far from being correct. Many a passage in it is corrupt and confused; Some verses are given as prose, and speeches of different characters are put into the mouth of one and the same speaker.

 Then followed, in 1856, a German translation by Professor Weber. This translation was not based entirely on the unfortunately faulty edition of Dr.Tullberg; but the learned Professor, as might have been expected,took care to examine for himself into the MSS., and proposed many an emendation of the text in his notes to his translation.

 But the original Sanskrit Drama, as far as I am aware, is as yet nowhere printed in a correct edition,based, as every edition of a Sanskrit work ought to be,on the collation of several trustworthy MSS. collected from different parts of India. To supply this desideratum is the principal object I have had in view in preparing the present edition.  The Drama of Mâlavikâgnimitra is a remarkable instance of how much a genuine production of a well-known poet may suffer, when left to the mercies of distant posterity. The history of that play affords a most instructive illustration of the universal disfavour that is not unfrequently shown to an object that has once had the misfortune of being accidentally disfavoured by a great man. Genuine merit does not always shine forth through all clouds of misfortune. It is as frequently brought to light by an accidental glance of illustrious eyes, as thrown into obscurity by a contemptuous look of them.

 Such and no other is the misfortune under which the play of Mâlavikâ and Agnimitra" has hithertolaboured. Professor H. H. Wilson, the most eminent orientalist, was the first who brought that drama, along with many others, to the notice of European Sanskrit scholars. But in the account which he gives of this play in his Appendix to the second volume of his excellent work on the Theatre of the Hindus, that great scholar expresses himself rather unfavourably on the merits of the play, and doubts very much whether it belongs to the celebrated author of the Śâkuntala and the Vikramorvaśî . Nay he seems to have been of opinion that the play might be the production of a Kâlidâsa, who lived perhaps in the tenth or eleventh century, or even later than that.

 These and other depreciatory remarks of the great orientalist on the literary merits and the pretensions to antiquity of the drama, followed by the greatly incorrect state in which the text of it was edited and published by Dr. Tullberg, has in my humble opinion, not a little contributed to the neglect into which the play has hitherto been thrown by the public, to the fact that by some it is regarded as a production not of that Kâlidâsa of antiquity, who has presented us with the immortal plays of the Śâkuntala and the Vikramorvas'i, but of an inferior namesake of him, who belonged to a very modern time. But how far the drama in question deserves that it should be denied the honour of coming from the hands of the celebrated author of the Śâkuntalaand how far he himself deserves to be deprived of the credit of writing it, seems to require some examination.


<ref> ‡ Thus Dr. Hall (Vâsavadattâ, preface, page 15) not only believes that the play does not belong to the author of the Śâkuntala, but that it does not belong to any Kâlidâsa at all. He says, " I will add that the frequent omission in MSS. of this drama of the words attributing it to Kâlidâsa furnishes a strong presumption that they have been foisted into the original composition. " I do not understand what words are those that Dr. Hall says are omitted in the MSS. of the play that he examined. It is difficult to see how the prologue can possibly stand without the words attributing the drama to Kâlidâsa. Indeed, the name of Kalidasa is twice repeated in the prologue and unless the name of some other author is — foisted" into the text in place of that of Kalidasa in the MSS. of the play that Dr. Hall collated, it is impossible to suppose that they contain the prologue. None of the seven MSS. of the drama, all of them highly trustworthy that I have collated, omit the words attributing it to Kâlidâsa, and do not furnish any – presumption that they have been foisted into the text. It were very much to be wished that the learned editor of Vâsavadattâ had been more explicit in his note, and stated what particular words are omitted in his MSS.and how the prologue stands therein, if it does stand at all. It may not be improbable that his MSS, are not much superior to those on which Dr. Tullberg based his text of the drama. .  The chief grounds on which Professor Wilson bases his doubt about the legitimacy of the Mâlavikâgnimitra as a production of the great Kâlidâsa, are: 1st, that-- "There is neither the same melody in the verse nor fancy in the thoughts ;” 2nd, that –- "The manners described appear to be those of a degenerate state of Hindu society." Now, as to the first ground, it is not clear what is meant by ‘‘the same melody in the verse." Is it intended to be understood that the metrical portion of the drama is rough or loose? The poetry, indeed, of the Malavikagnimitra is as smooth and flowing as that of the Śâkuntala and the Vikramorvas'î. It is as little laboured and artificial as that of those two dramas. It requires as little labour to understand the one as the other. The verse in the Mâalavikâgnimitra is as regular and model-like as that in the two sister dramas of the poet. How, therefore the latter can be said to be more melodious than the former cannot, perhaps, be very easily understood. The metres too, are nearly the same in all the three dramas; so that if they are melodious in the Śâkuntala and the Vikramorvaśî, they are not less so in the Mâlavikâgnimitra.

 But there is not the "same fancy in the thoughts" in the Mâlavikâgnimitra as in the two other dramas. This is, indeed, an objection that carries, undoubtedly, considerable weight with it. It is, doubtless, true that the play in question is not so rich in its poetry as the two other ones, and that the fights of fancy do not soar equally high in our play. Professor Weber would account for this difference by the fact that whereas the S'âkuntala and the Vikramorvaśi have their scenes mostly in the woods and forests, and afforded their author opportunities of indulging his fancy in giving excellent descriptions of nature, and that "both rest moreover upon a mythical background, and conse- quently bear a more magnificent and ideal character: the Mâlavikagnimitra portrays the life in the court of a historic prince, and consequently the bare actuality, with its self-made, and therefore, scanty concerns." Though it is perfectly true that the nature of the subjects and the places of action of the two plays may have contributed to their excellence, by enabling their author to compose them as he has done, and by making us admire them as we do, it is, nevertheless, much open to doubt whether "the life in the court of a historic prince" may have restrained a poet of Kalidasa's powers and genius in Writing as excellent a drama on that subject as on the Lost Ring or the Heavenly Nymph. Considerable portions of the two dramas, whose legitimacy is unquestionable, have also their scenes in courts of princes; and if it be urged that Dushyanta and Purûravas were mythical characters, Agnimitra also, who lived according to Professor Weber himself, at least five centuries before Kalidasa, might have, if the latter wanted it, been invested with as much mythology as was required for dramatic excellence, if this depended on mythology. But instances are not wanting where & « the bare actualities’ and " the scanty concerns' of unmythical and real persons have supplied materials, even to Sanskrit poets, for dramas, whose excellence is beyond dispute. The subject, for example, of the Malatimadhava is as unmythical as any that can be imagined.

 The task of showing why one work of an author is inferior to another, why one play of a dramatist is not so rich in fancy of the thoughts or fragrance of the poetry as some other, is one that can hardly be satisfactorily performed by the author himself. Nor can we reject a work as unworthy of a celebrated poet on no other ground than that it does not possess the same excellence in regard to a point that relates to its matter or form, especially when the evidence for holding that it does belong to the same poet is overwhelmingly convincing. If the fact of the comparative excellence and the comparative inferiority of different works of one and the same author is established, all that we can do to account for the fact is necessarily of a general character, and partaking greatly of the nature of a mere conjecture. If this last is strengthened by any corroborative evidence, so as to make it probable, we can proceed no further in the investigation of the question. If, accordingly, I may be allowed to hazard a guess as to the cause of the difference between the poetical worth of the Mâlavikâgnimitra and that of either of the two other plays, the first that suggests itself to my mind is that the Mâlavikâgnimitra is the first production of Kalidasa, that it was written while he was yet young, and while he was yet unknown as a dramatist of note to his contemporaries, and while yet he had not made a name for himself as a poet. Such a supposition seems to be strengthened by the tone of the prologue that introduces to us the drama. The assistant (पारिपार्श्विकः) of the manager, is surprised to hear his master propose that Mâlavikâgnimitra,a drama composed by Kâlidâsa, should be acted, and asks him why a drama of a living poet should be acted, at the neglect of those of the famous Bhâsa and Saumilla. If when the Mâlavikâgnimitra was composed and acted, the author had been known as a dramatist of note,and if the Śâkuntala, and the Vikramor. vaśi had been written and published, and acquainted the public with their author, the prologue would, in all likelihood, have been differently worded. For that prologue does not seem to introduce to the public the particular drama to which it is attached, but rather the author who wrote it.

 We then come to the second objection of Professor Wilson:"The manners described appear to be those of a degenerate state of Hindu society." This is a reproach , which, I am humbly of opinion, is little deserved by the Mâlavikâgnimitra in particular. If the manners described in that play are indicative of a degenerate state of Hindu society, those portrayed in the two other plays are likewise open to the same censure. Whose manners are they that are degenerate in the play ? Agnimitra differs little from Dushyanta or Purûravas in the purity or otherwise of his principles. Marrying more wives than one is a privilege of a Hindu, and whether we observe the present practice or read of ancient traditions, the privilege is especially allowed to Princes. Dushyanta has already a harem of ladies, and yet he makes love to Śakuntalâ ; Purûravas likewise has more wives than one, and he does not hesitate to marry Urvaśî, a heavenly nymph that, it may be observed, in earthly language would be designated by a name by no means enviable to a woman of good character. The Mâlavikâgnimitra is no more a domestic intrigue, as it has usually been assumed, than the Vikramorvaśî. King Agnimitra's passion for Mâlavikâ is as pure, or, perhaps, more so than that of King Purûravas for Urvasi'. Agnimitra nowhere shows that he desires an unlawful gratification of his passion. We must not be misguided by the fact that Mâlavikâ was in the train of attendants of Dhâarinî. We are nowhere told that the heroine actually served as an attendant of Dhâriņî . Even if this had been the case, there would have been nothing of the nature of an intrigue, properly so called, in the king's love affairs with Mâlavikâ, as long as he wished to add his mistress formally to his harem by elevating her to the position of a queen. Indian kings were neither in ancient times nor are they in modern times, very fastidious as to the family of every member of their harems, provided the objects of their passion are possessed of personal beauty and mental accomplishments. We need not go far in search of an illustration. The marriage of Śakuntalâ with Dushyanta, of a girl of illegitimate birth with a king of one of the most renowned dynasties of ancient India, ought to satisfy us. Nor can the play of Mâlavikâgnimitra be pronounced an household intrigue, simply because the court of the king is the scene where the events take place. The amours of, Purûravas and Urvaśî likewise have the court of that prince for their locality.

 Nor can I see in the character of Mâlavikâ herself, or of Queen Dhâriņî, or even of the light Irâvatî, of Vidhûshaka, or of the professors of dancing and music, any thing that can well be called ‘ degenerate. ” The only thing to which objection may be taken is, perhaps, the fact that Dhârinî does not show quite as much indignation at the king's conduct with regard to Mâlavikâ as might be expected; as, for example, Queen Auśînarî does in the Vikramorvaśî, , to cite an instance from another poet, Queen Vâsavadattâ in the Ratnâvalî. But this is easily accounted for, when we remember that Dhârinî is an elderly lady, and that, besides, the poet has given us enough of jealousy and indignation in the character of Irâvatî, who, being still young, is evidently better suited to exhibit those passions. If Professor Wilson himself had examined into the charge of "degeneracy,” as brought by him against our play, he would have seen cause to modify his estimate of its merits.

 But Professor Wilson concludes from the degeneracy of manners which he imputes to the Mâlavikâgnimitra, that "it can sarcely be thought earlier than the tenth or eleventh century. It may possibly have been the production of a somewhat later day.” This conclusion, based as it is, upon the alleged " degenerate state of Hindu society," is one that deserves not to be accepted without some diffidence, even if we assume for a moment the truth of the charge of degeneracy brought against the drama. For it is difficult to see why Professor Wilson thought that the alleged " degenerate manners" of the play suited the tenth or eleventh, or even a later century, any more than say the sixth or seventh, or any other century before or after the age which he so arbitrarily assigns to the genesis of the drama. The fact seems to be that the allegation is as little founded as the inference that is made to rest upon it.

 The principal object, however, which I have in view here is not to examine the pros and cons of the antiquity of the drama, but the question whether it belongs to the renowned author of the Śâkuntala and the Vikramorvaśî. If a successful attempt is made to answer this question, the more general question of the age of Kalidasa may be left to be investigated else where more appropriately.

 Now, what are the means by which we can hope to prove that an extant work, the age of whose genesis is long gone by, belongs to a certain author? We have, I think,to consider the external as well the internal evidence relating to the work in question. But if the work is several centuries old, external evidence as regards such a composition is reduced merely to the form of tradition, written and oral. Oral tradition, perhaps, if it is several centuries old, loses a great deal, in fact, almost the whole of its claim to be regarded as satisfactory evidence. But if there is a written tradition, and this tradition is written in the words of the author himself, and if no one has ever doubted its correctness, we must, by all means, accept it as conclusive evidence. Now what is the nature of external evidence as regards the drama tending to show whether it does or does not belong to the author of the Śâkuntala and the Vikramorvaśî? The very prologue itself unequivocally states that the drama is a production of Kâlidâsa; and nobody has ever doubted that this Kâlidasâ is the same individual as the author who has given us the two other plays. The same kind of tradition, namely, the statement of the author introducing the play to the public, implicitly and universally believed, that fathers the Śâkuntala and the Vikramorvaśî upon Kâlidâsa, is the tradition that attributes the Mâlavikâgnimitra to him. In all the three plays KÂLIDÂSA is stated to be the author who composed them. If either of the two plays of Śâkuntala and Vikramorvaśî were to be denied to-day to be the production of the same Kâlidâsa who composed the other, laying aside internal evidence, what positive evidence should we have to show that they both belonged to one and the same Kâlidâsa ? So far then as external evidence goes, there is none to show that the Mâlavikâgnimitra belongs to a different Kâlidâsa; but,on the contrary, the prologue most positively declares that the play belongs to Kâlidâsa. By external evidence, therefore, we have no grounds to suspec| that the Mâlavikâgnimitra is the production of another Kâlidâsa. Traditionary external evidence has always attributed it to the same Kâlidâsa, till Professor Wilson chose to doubt the correctness of the tradition.  Turning then to internal evidence, we may observe in the outset that the prospects of success here are more hopeful than in any other means that may be used as an argument for showing that the Mâlavikâgnimitra belongs to the author of the other two great plays. The internal evidence goes so far to prove the great Kâlidâsa's authorship of the play, that even if we had not the profession of the poet himself in the prologue, we should never hesitate,after a careful perusal and comparison of the three plays,to pronounce that the Mâlavikâagnimitra comes from the same hands as the Śâkuntala and the Vikramorvaśî.

 Every great writer,whether of prose or poetry, has always a settled style of composition. This is especially the case with those poets and authors who take delight in an easy and natural expression of their thoughts and never surrender their good sense and fondness for perspicuity to a labored and obscure style of writing. Whatever is natural and ordinary will be frequently repeated in the writings of one and the same author. And,accordingly, there are so many analogies,or, I had almost say,identities of expression,everywhere to be met with in the diction and ideas of the three dramas of Śâkuntala, Vikramorvaśî and Mâlavikâgnimitra, that it is impossible to explain them on any other ground than that of the identity of their author.The simple occurrence of the same expressions and phrases in different works does not, it is true, necessarily show that the works come from one and the same author,but it is the repetition of those analogous expressions,phrases and ideas with a characteristic frequency in each of the compositions, that is of importance in determining the identity of their author.

 As regards diction the following analogies may be quoted :-ञच्चाचाहिदं (भत्याहितम्), ‘great misfortune. Cf. note on page 82, 1.3–संभाव्य ‘to honour' Cf. note on page 47, 1. 1३-स्वनियोगमशून्यं कुरु, ‘Go thou about thy business ,' i.e., ‘retire, and leave us alone. ' Cf. note on page 22, 1. 7. –मा, with the future tense, in the sense of either the prohibitive imperative or lest with the subjunctive.' Cf.note on page 21, 1. 9–णिर्बन्धः, in the sense of 'importunity'. 'Cf. note on page 17, 1. 11–पारेदि (पारयति), in the sense of 'he can.' Cf. note on page 45, 1. 5—अथ्थि बिसेसो (अस्ति विशेषः्) ‘there is some change [for the better]'Cf. note on page 65, 1. 11–पुढमो कप्पो (प्रथमः कल्पः ), an excellent alternative.' Cf. note on page 12, 1. 1३ -अणुणभं” गेण्हदि (अनुनयं गृह्वाति, ‘allows himself to be assuaged and reconciled. ' Cf : note on page 85, 1. 2–पदं कृ, ‘ to enter upon, ’ ‘to set foot upon. Cf. note on page 52,1. 1–पानं, आसङ्कदि (पापमाशङ्कते), ‘ suspects something unfortunate.' Cf. note on page 82, 1, 5-सरओओ (स्वरयोगः), ‘ harmony of sounds,’ ‘voice.' Cf. note on page 100, l . 11–अन्तरेण with the accusative, as regards,’ ‘ with reference to.'Cf. note on page 62, 1. 13–शरणम्‘the sacred abode of [Agni, &c.]. Cf. note on page 106, 1. 12-सभाजइदुं , (सभाजयितुम्) ‘to pay one's respects to : Cf . note on page 113, 1. 2–अनात्मज्ञ : ‘ foolish ,’ ‘ silly. Cf. note on page9, 1. 1गहोदथ्या (गृहीतार्था), ‘ she who has understood the matter.' Cf. note on page 52, 1. 6–विसंवादिदो (विसंवादितः), ‘ caused to be disappointed. ' Cf. note on page 21, 1. 10. लङ्घैस्सदि (लङ्घयिष्यति), ‘ will hurt, ‘ will cause harm to.' Cf. note on page 77, 1. 6–पकिदिथ्थो (प्रकृतिस्थः), ‘ recovered. C£. note on page 69, 1.2–उवआरादिक्कमं पमज्जिदुं (उपचारातिक्रमं प्रमार्ष्टुम्), ‘to atone for disdaining the king's prostration. Cf, note on page 8२, ii, 5, 6–अभ्भवहार (अभ्यवहारः, eating, dinner' Cf. note on page 82, 1. 7–वसन्दावदारसूभआणि (वसन्तावतारसूचकानि), ‘indicative of the first appearance of spring: Cf. note on page 36, 1. 10- पस्सपरिवटिणी (पार्श्वपरिवर्तिनी), ‘ standing by . Cf. note on page 95,1. 6–पर्याप्तमेतावता कामिनां, ‘this that I hear is enough for lovers.' Cf. note on page 53, 1. 5–एत्तिओ मे विहवो (एतावान्मे विभवः), ‘ thus far the flight of my genius and no further. Cf. note on page 28, 1.7 -भप्पणो छन्देन (आत्मन” छन्देन)’ after thy own wish.' Cf note on page 51, 1. 1–विशेष, at the end of a compound, giving the notion of 'excellence' to the sense of the substantive to which it is affixed, as भाकृतिविशेष शिलाविशेष. Cf note on page 78, 1. 8-विभावेमि (विभावयामि,) I recognise, ° I infer . C f . note on page 73,1 ; 7- अलं भवदो परिदेविएण (अलं भवतः परिदेवितेन), ‘away with your lamentation.' Cf . note on page 35, l. 7. These are some of the analogies of expression which strike at once a careful reader and comparer of the three dramas as being characteristic of one and the same author. A few more, not noticed here, may be found in the Notes. Any one that makes it his object to find such analogies from the three poems-Raghuvamśa, Kumârasambhava, and the Ritusamhâra, and the three dramas of Śâkuntala, Vikramorvaśî and Mâlavikâgnimitra,-will, doubtless, be able to swell the list I have given above, by adding a great number of more similarities and identities of expression.

 Let us now turn to analogies of thought. The following are a few of them: —The regret of the king that while the Asoka is blessed by the touch of Mâlavikâ's foot, he himself enjoys no such favour, and is therefore unhappy. A similar address to a bee in the Śâkuntala. Cf. note on page 53, 1. 13.—The trustworthiness and the cutting sharpness of the fowery weapon of the God of Love. Cf. note on page 36, 1. 5.—The withdrawing of characters from the stage, with the pretext of driving away the young deer. C f. note on page 77, 1. 6.—Comparison of the hand of a handsome woman with the Śyâmâ creeper. Cfnote on page 25,1. 4.—IThe gracefulness of beauty, in whatever posture and state this may be. Cf. note on page 25, 1. 1.-The erection of hair through an amorous emotion compared to the sprout of a tree. Cf. note on page 61, 1. 5.—The fulfilment of a Brahman's words. C£. note on page 45, 1. 6.-Description of the flower Kurabaka Cf. note on page 38, 1. 14.-Surprise of Nipunikâ that she should be supposed to have told her mistress what was untrue. Cf. note on page 79, 1. 13.—'The scene of Irâvatî accompanied by her attendant, Nipunika, wandering through the garden in search of the king, greatly analogous to that of Queen Auśînarî and her attendant, Nipuņikâ, in quest of King Purûravas. Cf note on page 79, 11. 11-18.—The comparison with the thief who has been caught in the act of committing theft. Cf. note on page 57, ll.7-9. Sweet professions of love without love. Cf. note on page 37,1.7.—The scornful refusal of the king'sapology by Irâvatî affords him an excuse for neglecting her. Cf. note on page 60, ll. 10, 11.—The green pigeons sitting on the sloping roofs of the palace. Cf note on page 29, 1. 8.—A woman wearing the dress and bedecked just with those ornaments that she should have as the wife of a living husband. C f note on page 13, 1. 15. The eight forms or bodies of God (ईश). Cf , note on page 1, 1. 3.—The watching for an opportunity by the king to step forward and show himself to his mistress. Cf. note on page 54, 1, 6–Vidûshaka's fear for Snakes. Gi. note on page 83, 1. 7. – Personification of the Vernal Beauty. Cf. notes on page 38, st. 5.—Many more analogies in thoughts may, doubtless, be added to this list from the poems and the other dramas which are allowed to belong to the Kâlidâsa of antiquity.

 There are some other peculiarities of the author of the Śâkuntala and the Vikramorvaśî that make themselves felt by their conspicuous presence in the Mâlavikâgnimitra also. Thus, it is a characteristic of Kâlidâsa's writings that they all begin with a charmingly modest introduction, marked by great diffdence. The great poet never thinks that he has done well, until what he has done is pronounced good by the learned. The Raghuvamśa (i, 10} and the Śâkuntala (p. 2, ll. 6, 7, आ परितेषा द्विदुषाम्} lay down the maxim, and it is repeated in our play (p. 26, ll. 9, 10). Bhavabhûti and others, on the contrary, do not consider it at all inconsistent with modesty to give long descriptions of their genealogies and of their own attainments [१]. Some of them, again, Bhavabhûti for example, are defiant, and challenge the public in their introductions. It may also be observed that the Nândî, or the opening and benedictory part, is characteristically short, consisting of one stanza only, in dramas that belong to Kâlidâsa, while that of other dramatists is extravagantly long, consisting often times of three, four or five stanzas, and full of metaphysical and mythological nonentities. We may add, further that the introduction of the dramas of Kâlidâsa, as these are easy and temperate in their style, and were probably on that account intelligible to a majority of their audiences, never contains any explanation of their plots or subjects, and they always guide imperceptibly,as it were, from the reality of the stage-manager and his assistant into the scenic commencement of the play. Other authors, on the contrary, with little good taste, give a summary of the play's contents in their introductions, and end them abruptly, or, at least, so as clearly to show where the introduction ends and the play begins. We must not forget also that Kâlidâsa is more fond of the arya metre in his plays than other dramatists. This arya metre is of as frequent occurrence in the Mâlavikâgnimitra as in the Śâkuntala and the Vikramorvaśî.

 These and other analogies will strike any careful reader of the three plays. The reader will in vain seek for


similar ‘‘points of contact,” as Professor Weber calls

them, in works that professedly belong to different authors, unless one of them has designedly imitated in his own writings the diction, the style, the thoughts, the fancies, the modesty, and good sense of another . The conclusion that will force itself irresistibly on the mind of a reader of the three plays that they all belong to one and the same author, can hardly be unsettled by a suggestion that the similarities may be explained on the ground of imitation. If the Mâlavikâagnimitra be the work of a person who made it his study to imitate Kâlidâsa, it is a most singular instance of imitation, unpararelled, probably, in the wide range of literature of ancient or modern times. What should we say of the imitating powers of a man who so transformed himself into another person that he was able to copy most faithfully every characteristic, great or small, of his master,his style, his diction, his shoughts, his words, his taste, his good sense, his modesty, and, what is most surprising, his name itself? But when did this most unique imitator live ? He could not have lived in the time of the great Kâlidâsa; nay, not even soon after him. For the imitation of a poet like Kâlidâsa, either during his lifetime or at anytime subsequently, when there were critics who were yet familiar with the personal history of the great author, would surely be known by its true nature, and we should certainly have had some tradition handed down to us in one shape or another of so singular an imitator as that who composed the Mâlavikâgnimitra. But if we should suppose that the imitation is a production of a modern age, say the time of Bhoja, when there was an unequalled activity in the cultivation of Sanskrit learning, it is impossible to think that the drama. should bear no stamp whatever of the time when it was composed. For it is granted by Professor Wilson himself that it is free from all the "extravagancies" of modern composition. It has none of those faults of bad taste and unnaturalness which distinguish modern Sanskrit poems and dramas.

 Nor can we account for the wholesale similarities by supposing that the Mâlavikâgnimitra is an adaptation. We know of no original to which such an adaptation could be referred. And we have also to remember that adaptations, by their very nature, are devoid of all originality, of all invention. The Mâlavikâgnimitra, however, whatever its poetical merits, may fairly be allowed to be as much distinguished for the display of those qualities as the two other dramas of Kâlidâsa.

 What is then the fact ? What is it that caused Professor Wilson, and, through him, several other European scholars, to doubt whether the play under notice really belonged to the author of the Lost Ring? The poetical worth of the Mâlavikâgnimitra, even if not so great as that of either of the two other dramas, ought not, I think, to be reckoned as sufficient ground for holding that it belongs to a different author. All the works of a poet, even those that actually come to our hands after all the care bestowed on them by their author, are far from always being equally excellent. Every literature, whether modern or ancient, will, I think, supply instances of different works by one and the same author of world-wide fame exhibiting various powers of poesy and invention. And yet it will never do to reject the less good productions, and call them spurious, or which is the same, attribute them to inferior hands.

 Though I do not here undertake to treat the question of Kâlidâsa's age, it seems nevertheless desirable that Professor Wilson's statement that the present drama may belong to the tenth or elevenbh, or even a later century, should be carefully sifted before we accept it as correct. Indeed, the great orientalist himself appears to have been, in the same summary of the drama, more than half willing to modify his statement by referring,with a candidness as great as his learning, to such of its features as would require us to assign it to a greater antiquity than the tenth or eleventh century after Christ.

 "The dramas", say Professor Wilson, "written in more recent periods are, invariably, as far as is yet known, mythological, and have some one of the forms or family of Vishnu for the hero. There is no such thing as a decidedly modern drama the business of which is domestic intrigue.” Whatever may be thought of the reason that he gives to account for that fact,-viz., that "such a subject, indeed, was wholly incompatible with Hindu feelings, as affected by intercourse with their Mahomedan masters, whether the effect of that intercourse was terror or imitation,”-it is perfectly correct that modern poets and dramatists seem to have written under the notion that poesy should not be debased by being made to celebrate the deeds of any hero who was not somehow or other connected with any of the incarnations of the gods; they have certainly left us no play, —with the exception,perhaps,of the Viddhaśâlabhanjikâ, that belongs to the eleventh century ,of the Ratnâvalî that may be referred to the beginning of the twelth century, and of the Mrigânkalekhâ, which Professor Weber aptly styles “a mixture of Ratnâvalî, Urvaśî and Mâlatîmâdhava, ”–that has for its subject the domestic love-affairs of an (to us) insignificant king like Agnimitra. The fact, therefore, of the subject of the present drama being very unlike any that modern writers were likely to choose to write upon, seems to point to a very much earlier period than the tenth or eleventh century as the age to which the production of the play under notice should be referred.

 Again, as Professor Wilson says, the history of the hero, Agnimitra, as described in the play, is of considerable weight towards determining approximately the age when the drama must have been composed. The full history of Agnimitra or his father Pushpamitra is nowhere given in the Sanskrit works that have come down to us. The Puranas1 mention Pushpamitra as the founder of the Śunga dynasty, but they nowhere give any more detailed account of him than that he dispossessed his master, Bŗihadratha, the last of the Maurya dynasty, of his crown, and usurped it, probably, as Professor Wilson supposes, in favour of his son. But nothing is said of Agnimitra, the hero of our


1 Cf., for instance the Bhagavata Purana XII., 1. 15. Also Wilson's Vishnu Purana, (pp.470, 471 ). play, except that he succeeded his father, Pushpamitra. To suppose then that the Mâlavikâgnimitra is the production of so late a date as the tenth or eleventh century would necessitate another supposition that the history of Pushpamitra and his son, Agnimitra, which is so familiarly alluded to in the drama, existed during these ages in a far more copious form than the bare mention of the princes in the Purânas. Nothing, however, favours such a supposition. The only inference, therefore, that is possible is, that the play was written while the story of Pushpamitra and Agnimitra was yet fresh in the memory of men, though not quite so fresh as to make it too recent to be made the subject of a drama. This would certainly require that we should assign the piece to a time several centuries earlier than the tenth or eleventh century,since Pushpamithra founded the dynasty that immediately followed the Mauryas, and must have accordingly done so about 160 years before Christ. To suppose that the deeds of Agnimitra, were chosen to be the subject of a drama at a time when nothing more was known of him than We know through the Purânas, would be to suppose what is not at all probable.

 But, in addition to this consideration, ‘‘ the style of the play,” says Professor Wilson, is very unlike that most common amongst modern writers, and most highly esteemed, being free from all jingle of sounds and from metaphorical common-place; it does not even affect anything like the uniform smoothness which seems to have preceded and ushered in the extravagancies of modern composition.” Who will not be struck by the simplicity and elegance of the style of the Malavikagnimitra, the total absence in it of those monstrous long compounds, which are so wearisome already in Bhavabhûti, who may belong somewhat to the begining of the eighth century ? If we had nothing else to guide us in fixing with tolerable exactness at least the century which produced the present play, the style and diction of it would alone be sufficient for assuming that it could not have been the production of any time that was not several centuries prior to the age of Bhavabhûti. In what author, again, of those ages of elaborateness and pedantry, of which the beginning is marked by the great Bhavabhûti, shall we find such a sound piece of criticism as that put into the mouth of the stage-manager (page 2, stanza 2) by the author of the Mâlavikâgnimitra ? As Professor Wilson truly remarks , "it is the sentiment of a day long gone by."

 There is yet another point, which, though failing against our expectations to determine the age of the drama at present, may yet possibly reward future research. I allude to the mention in the prologue of the poets Bhâsa and Saumilla, as predecessors of Kâlidâsa. Unfortunately, Sanskrit chronology is as yet, and perhaps will be, it is difficult to say for how many ages to come a labyrinth of uncertainties. If nothing positively is known about the time when Kâlidâsa fourished, it is equally uncertain when Bhâsa and Saumilla, his predecessors, lived! To add to the uncertainty of the ages of these latter, it does not as yet appear to be decided how we are to read their names. Dr. Tullberg chose to read, according to one MS, which is identical with that used by Professor Wilson, and which Professor Weber calls bad in many ways,” धावकसौमिल्लकविपुत्रादीनां in the prologue. Professor Weber is right in his guess that the reading Dhavak in place of Bhasa[ka], found as it is in one single *bad MS, is a correction coming from a scribe who knew Dhavaka, and not Bhasa[ka]," the lectio difficilior, and must therefore, as is often the case, have substituted it for the latter. Dr Hall (Vâsaudattâ, preface, page 15,) believes that he has come to the conclusion " that the poets whom it [the play] names with Bhâsaka are Râmila and Saumilla." None of the seven MSS., however, which I have collated give either Dhâvaka, as hinted at by Professor Wilson, and adopted by Dr. Tullberg, nor Râmila as added by Dr. Hall. They all unanimously read Saumilla for the second, Bhâsa for the first, and except one (G.) they read simply the honorific मिश्र for the third. Now nothing is known of any of these two or three poets referred to in the prologue. Bhâsaka is nowhere mentioned as a poet. It is a mere gratuitous conjecture that Bhâsaka may be the same as the Bhâsa so much applauded in the introduction‡ of the Harshacharita, and mentioned by Râjaśekhara in the verses quoted from the Śârngadhara-paddhati†


सूत्रधारकृतारम्भैर्नाटकैर्बहुभूमिकैः । सपताकैर्यशो लेभे भासो देवकुलैरिव, as quoted by Dr. Hall, Vasavdatta preface, page 14.

†भासो रामिलसोमिलौ वररुचिः श्रीसाहसाङ्कः कविमेंपो भारविकालिदासतरला- स्कन्ध: सुबन्धुश्च यः। &c., Ibid. ppage 20. But, supposing Bhâsa to be the correct reading, and not.Bhâsaka, we gain nothing, as all that we know of Bhâsa is that he was a dramatist, and fourished before Rajaśekhara, as shown by the passage from the Harshacharita. Of Saumillawe know absolutely nothing at present, nor of Kaviputra, if that be one of the predecessors named in our prologue. It is just possible that future researches into the history of Bhâsa or Saumilla,or Kaviputra, none of whose works are known to exist, may throw some light on the earliest limit of age that we must assign to Kâlidâsa.

 'The character of "Parivrâjikâ” in the play appears to me of some importance in examining Professor Wilson's statement that the Mâlavikâgnimitra belongs to the tenth or eleventh, or even a later, century. As Professor Wilson says, “ a Parivrâjikâ denotes an ascetic female of the Bauddha faith,” and though, according to him, “ there is nothing in the piece to assign the character to any particular sect,” it does most likely belong to the Bauddha religion. A female ascetic, properly so called, is nowhere met with in the Brahmanical Writings. A widow, who, not burning herself on the funeral pile of her dead husband, survives him, and leads a life of austerities, is, no doubt, a kind of Sannyasinî, ’ or Parivrâjikâ; but such a widow is neither called by the latter name, nor enjoined to assume the garments of the ascetic; nor is the widow Sannyâsa' ever praised as a “ path fit for the virtuous ” (सज्जनस्य पन्थां : page 108, 1, 10); but, on the contrary, that honour is given to the widow who burns herself with the corpse of her husband, and the widow Sannyâsa' is enjoined only as an alternative when the woman, under peculiar circumstances, is prevented from sacrificing herself to the flames. Nor are such garments as the Parivrâjikâ of the play assumed enjoined by the Hindu Śâstra to be worn by widows. When to this we add that the Parivrâjikâ, as the word signifies, is a wandering or itinerant mendicant, while the Hindu widow in general is never a wandering medicant, it is perfectly clear that Kaus'ikî does not profess the Brahmanical her, wherever we meet with a Parivrâjikâ- it is a Buddhistic female mendicant belonging to one or other of the sects of that religion. And when we bear in mind that though there may have been female itinerant mendicants belonging to any other sect, they are nowhere stated to have been reverentially treated in the courts of kings, it is highly probable, nay, almost certain, that Kaus'ikì was a Buddhistic mendicant. And when the religion of Buddha had already been banished from India by the end of the eighth century, it is not very natural to suppose that an author who wrote, according to Professor Wilson, in the tenth or eleventh century, when the professors of the Brahmanical faith looked down upon the few lingerers, if these were left behind in any considerable number, from amongst their once powerful rivals, may have introduced a character in his drama professing the despised religion, and may have, moreover, made the whole court of a powerful prince pay her a most reverential homage. Such a supposition would only be possible if the author of the Mâlavikâgnimitra had made it his object to represent by means of that play how Buddhism, that was dead in his time, had once been revered in the courts of princes. But such is not, as any one may perceive the burden of the play; nor is it at all likely that Agnimitra might be chosen as an exemplary champion of Buddhism, even if the poet had intended to sing the former greatness of that religion, since the Śungas, to which dynasty Agnimitra belonged, are represented to have been far from favourable to the followers of Buddha. The probability, therefore, is that the play was written, not at a time when Buddhism was despised, and had already been driven out of India, but when it was still regarded with favour, and was looked up to with reverence; and this must refer us to a time several centuries prior to the tenth or eleventh century after Christ.

 In conclusion, I must confess I do not see the slightest ground for the supposition that the Mâlavikâgnimitra belongs to a different Kâlidâsa from the author of the "Lost Ring" or the "Heavenly Nymph,” a supposition accidentally entertained by Professor Wilson, and unfortunately strengthened subsequently by the very incorrect state in which the public has had to read the play in Dr. Iullberg's edition. If by the present edition any success is achieved in the eyes of the cultivators of Sanskrit literature in restoring the play to its original purity, and in enabling thereby the reader to judge whether it does or does not belong to the great Kalidasa, I shall regard my humble task more than sufficiently rewarded. And as for the author of the play, I hope I may be allowed to say, with the learned Professor Weber,="So moge sich denn dies zierliche Drama auch in einen weiteren Kreise, als bisher, Freunde erwerben und zu dem wohl verdienten europaischen-[I had rather say allgemmeinen ]–Lorbeerkranze des Kalidasa, seines Verfassers, dadurch ein neues duftiges Blatt hinzugefitgt werden !”

S. P. P.
 

Deccan College, Poona,

 1st September 1869.




C O R R I G E N D A.


P. 34,1.7,read the stage-direction प्रस्थिता afterलहेहि in 1. 6.
P. 33,1 18, read रक्ताशोकरूचाविशेषितगुणो
P. 62,1. 15, , पिङ्गलाक्ष्या
P. 78,1. 17, , रत्नभाण्डं यौवनगर्वं
P. 83,1. 18, , सर्प इति
P. 84,1.8 English notes, right-hand column, read पुछ्छिदव्वो

. ---------


-

॥ अथ मालविकाग्निमित्रम् ॥


एकैश्वर्यस्थितोपि प्रणतबहुफलो यः स्वयं कृत्तिवासाः
कान्तासंमिश्रदेहोप्यविषयमनसां यः पुरस्ताद्यतीनाम् ।
अष्टाभिर्यस्य कृत्स्नं जगदपि तनुभिर्बिभ्रतो नाभिमानः
सन्मार्गालोकनाय व्यपनयतु स नस्तांमसीं वृत्तिमीशः ॥ १ ॥

नान्द्यन्ते

सूत्रधारः । नेपथ्याभिमुखमवलोक्य । मारिष इतस्तावत् ।
पारिपार्श्वकः । प्रविश्य । भाव अयमस्मि।
सूत्र° । अभिहितोस्मि परिषदा कालिदासग्रथितवस्तुमालविकाग्निमित्रं नाम नाटकमस्मिन्वसन्तोत्सवे प्रयोक्तव्यमिति । तदारभ्यतां संगीतकम् ।

पारि० । मा तावत् । प्रथितयशसां भासकविसौमिल्लकविमिश्रादीनां प्रबन्धानातिक्रम्य वर्तमानकवेः कालिदासस्य क्रियायां कथं परिषदो बहुमानः।


1. D F एकैश्वर्ये for एकैश्वर्य

4. F व- for नः 1m सूत्र.0 अयि विवेकविश्रान्तमभिहितम् । पश्य ।

पुराणमित्येव न साधु सर्वं
न चापि काव्यं नवमित्यवद्यम् ।
सन्तः परीक्ष्यान्यतरद्भजन्ते
मूढः परप्रत्ययनेयबुद्धिः ॥ २ ॥

पारि. । आर्यमिश्राः प्रमाणम् ।
सूत्र. । तेन हि त्वरतां भवान् ।

शिरसा प्रथमगृहीतामाज्ञामिच्छामि परिषदः कर्तुम् ।
देव्या इव धारिण्याः सेवादक्षः परिजनोयम् ॥ ३ ॥

[निष्क्रान्तो ।

॥ प्रस्तावना ॥
। ततः प्रविशति चेटी ।

चेटी । आणत्तम्हि देविए धारिणीए अईरप्पउत्तोवदेसं चलिअं णाम णट्टअं अन्दरेण कीरिसी मालविएत्ति णट्टाआरिअं अज्जगणदासं पुछ्छिदुं । ता जाव संगीदसालं गछ्छेमि । इति परिक्रामति

। प्रविशत्यपरा चेट्याभरणहस्ता ।

प्रथमा । अन्यां दृष्ट्वा । हला कोमुदीए कुदो दे इअं धीरदा । जं समीवेवि अदिक्कमन्ती इदो दिठ्ठिं ण देसि ।


१. आज्ञप्तास्मि देव्या धारिण्याचिरप्रवृत्तोपदेशं चलितं नाम नाट्यमन्तरेण कीदृशी मालविकेति नाट्याचार्यमार्यगणदासं प्रष्टुम् । तद्यावन्संगीतशालां गच्छामि । २- हला कौमुदिके कुतस्त इयं धीरता । यत्समीपेप्यतिक्रामन्तीतो दृष्टिं न ददासि ।


14. A C चलीअं; D चलीयं-A c A B CDE om. a before जाव. णाट्टअं; B D णट्ठअं—F' अन्तरेण- | 16. B D E गच्छम्मि; Fगच्छामि- B C मलविअंति; D F ' | 17. F adds ततः before y« प्रविशति." मालविअत्तिः | 18. A BcD E om. दे—' धीरद 15A cअभ; B D E F अ-भ°. 19. B अदिक्कमनी-A C न देसि . द्वितीया। १.अम्हो बउलावलिआ। सहि देवीए इदं सिप्पिसआसदो आणीदं सप्पमुद्दासणाहं अङ्गुलीअअं सिणिध्धं णिझ्झाअन्ती तुह उवालम्भे पडिदम्हि।

बकुलावलिका। विलोक्य। २.ठाणे ख्खु सज्जदि दिठ्ठि। इमिणा अङ्गुलीअएण उभ्भिण्णकिरणकेसरेण कुसुमिदो विअ दे अग्गहथ्थो पडिभादि।

कौमुदिका। ३.हला कहिं पथ्थिदासि।
बकु। ४.देवीए वअणेण णठ्ठाआरिअं अज्जगणदासं उवदेसग्गहणे कीरिसी मालविएत्ति पुछ्छिदुं। कौमु.। ५.सहि ईदिसव्वावारेण असंणिहिदावि दिठ्ठा किल सा भट्टिणा।
बकु.। ६.आम्। देवीए पस्संगदो सो जणो चित्ते दिठ्ठो।


१. अहो बकुलावलिका। सखि देव्या इदं शिल्पिसकाशत आनीतं सर्पमुद्रासनाथमङ्गुलीयकं स्निग्धं निध्यायन्ती तवोपालम्भे पतितास्मि।

२. स्थाने खलु सज्यति दृष्टिः। अनेनाङ्गुलीयकेनोद्भिन्नकिरणकेसरेण कुसुमित इव तेग्रहस्तः प्रतिभाति।

३. हला क्व प्रस्थितासि।

४. देव्या वचनेन नाट्याचार्यमार्यगणदासमुपदेशग्रहणे कीदृशी मालविकेति प्रष्टुम्।

५. सखि ईदृशव्यापारेणासंनिहितापि दृष्टा किल सा भर्त्रा।

६. आम्। देव्याः पार्श्वगतोसौ जनश्चित्रे दृष्टः।


1. ACD बहुला.
4. ABCDE om.ख्खु.
5. D विय for विभ.
6. BDEF पडिभाइ.
8. F सुणाइ-AEF णट्टा.

ACDE अ अ;F अय.
9. F कीदिसी.
10. A C इदिस;F ईरिस.
12. E आग्म देवीए-B पस्सग्गदो, D
पस्संगदो, F पस्सगआ.

कौमु० । १कहं विअ।
बकु० । २सुणाहि । चित्तसालं गदा देवी पच्चग्गवण्णराअं
चित्तलेहं आअरिअस्स ओलोअन्ती चिठ्ठइ । तस्सिं अन्तरे भट्टा उवठ्ठिओ।
5कौमु० । ३तदो तदो ।
बकु० । ४तदो अ उवआराणन्दरं एकासणोवविठ्ठेण भट्टिणा चित्तगदाए देवीए  ::परिअणमझ्झगअं आसण्णअरं तं पेख्खिअ देवी पुछ्छिदा ।
कौमु० । ५किं विअ ।
10बकु० । ६अपुव्वरूवा इअं दारिआ तुह आसण्णा आलिहिदा किंणामहेएत्ति ।
कौमु० । ७आकिदिविसेसेसु आदरो पदं करेइ । तदो तदो ।

१ कथमिव ।
२ शृणु । चित्रशालां गता देवी प्रत्यग्रवर्णरागं चित्रलेखमाचार्यस्यावलोकयन्ती तिष्ठति ।
तस्मिन्नन्तरे भर्तोपस्थितः ।
३ ततस्ततः ।
४ ततश्चोपचारानन्तरमेकासनोपविष्टेन भर्त्रा चित्रगताया देव्याः परिजनमध्यगतामासन्नतरां तां प्रेक्ष्य देवी पृष्टा ।
५ किमिव ।
६ अपूर्वरूपेयं दारिका तवासन्नालिखिता किंनामधेयेति ।
७ आकृतिविशेषेष्वादरः पदं करोति । ततस्ततः

2. A C सुणादुः‌-D ०सालां,
Fसालागदा- A C ०वणराअं
3. B आअरीअस्स_B C D Eअन्दरे
_F तहि for तस्सिं
x
4. B वुवठ्ठिदो, C D वुवठ्ठिओ

6. F ०णन्तरं
8. E om. तं
"पेख्खिभ"
10. A B C D दारीभा_A B C D E अपुव्वा इअं
11. B C D F ०हभत्ति

बकु° । 1तदो अवहीरिअवअणो भट्टा संकिदो देविं पुणोपुणो
अवि णिब्जन्धिदुं पवुत्तो । तदो कुमालीए वसुलछ्छीए

आचख्खिदं । अज्जउत्त एसा मालविएत्ति ।

कौमु° । 2सरिसं ख्खु बालभावस्स । तदो वरं कहेहेि ।
बकु° । 3कि अण्णं । संपदं सविसेसं मालविआ भट्टिणो

दंसणपहादो रख्खीअदि ।

कौमु° ।4 हला अणुचिठ्ठ अप्पणो णिओअं । अहंवि देवीए

अङ्गुलीअअं उवणइस्सं । {{right=[इति निष्क्रान्ता ।}}

बकु० । परिक्रम्यावलोक्य च । 5एसो णट्ठाअरिओ अज्जगणदासो संगीदसालादो णिक्कमदि । जाव अत्ताणं दंसेमि ।
गणदासः। प्रविश्य । कामं खलु सर्वस्य कुलविद्या बहुमता ।
न पुनरस्माकं तु नाट्यं प्रति मिथ्यागौरवम् । कुतः

१. ततोवधीरितवचनो भर्ता शङ्कितो देवीं पुनः पुनरपि निर्बन्धितुं प्रवृत्तः । ततः
कुमार्या वसुलक्ष्म्याख्यातम् । आर्यपुत्र एषा मालविकेति ।
२. सदृशं खलु बालभावस्य । ततः परं कथय ।
३. किमन्यत् । सांप्रतं सविशेषं मालविका भर्तुर्दर्शनपथाद्रक्ष्यते ।
४. हला अनुतिष्ठस्वात्मनो नियोगम्। अहमपि देव्या अङ्गुलीयकमुपनेष्यामि ।
५. एष नाट्याचार्य आर्यगणदासः संगीतशालाया निष्क्रमते । यावदामानं दर्शयामि ।

1. A B C D E अवहिरिअणअणो.
2. A B C D B give अ for अवि.
-A D णिबन्धिदुं-D E पउत्तो.
-A C कुमालिए.
3. E अचख्खिदं- - आवुत्त for भज्जउत्त-

with an explanatory

note,आवुत्तो भगिनीपतिः, with also
another preceding it वसुलक्ष्मीः
देव्याः कनीयसो.
6. D देसन'-B D E रख्खयदि.
10. A णट्टाचारिओ, F०आरिओ.
D E F अ.- अ.°
11. B D E णीक्कमइ, F' णिक्कमइ–A C
आत्ताणं.
देवानामिदमामनन्ति मुनयः कान्तं ऋतुं चाक्षुषं
रुद्रेणेदमुमाकृतव्यतिकरे स्वाङ्गे विभक्तं द्विधा ।
त्रैगुण्योद्भवमत्र लोकचरितं नानारसं दृश्यते
नाट्यं भिन्नरुचेर्जनस्य बहुधाप्येकं समाराधनम् ॥ ४ ॥

बकु० । उपगम्य । 1अज्ज वन्दामि ।
गण० । भद्रे चिरं जीव ।
बकु० । 2अज्ज देवी पुछ्छदि । अवि उवदेसग्गहणे णादिकिलिसेदि वो सिस्सा मालविएत्ति ।
गण० । विभाव्यतां देवि परमनिपुणा मेधाविनी चेति । किं बहुना ।
यद्यत्प्रयोगविषये भाविकमुपदिश्यते मया तस्यै ।
तत्तद्विशेषकरणात्प्रत्युपदिशतीव मे बाला ॥ ६ ॥
बकु० । आत्मगतम् । 3अदिक्कमन्तीं विअ इरावतीं पेख्खामि । प्रकाशम् ।
किदथ्था दाणिं वो सिस्सा । जस्सिं गुरुअणो एव्वं तुस्सदि ।
गण० । भद्रे तद्विधानामसुलभत्वात्पृच्छामि । कुतो देव्यास्तत्पात्रमानीतम् ।

१ आर्य वन्दे ।
२ आर्य देवी पृच्छति । अप्युपदेशग्रहणे नातिक्लिश्नाति वः शिष्या मालविकेति ।
३ अतिक्रामन्तीमिवेरावतीं प्रेक्षे । कृतार्थेदानीं वः शिष्या । यस्यां गुरुजन एवं तुष्यति ।

2. F स्वाङ्गैर्वि
5. D E F अ-अ
7. D E F अ-अ-- F णादिकिलि-
स्सदि.
9. F विज्ञाप्यताम् for विभाव्यताम्
11. B उद्दिश्यते.
14. F दाणीं- B एव्व.
16. F आयातं for आनीतम्.
बकु° 1अथ्थि देवीए वण्णावरो भादा वीरसेणो णाम । सो भट्टिणा अन्तपालदुग्गे मन्दायणीदीरे ठ्ठाविदो। तेण सिप्पाहिआरे जोग्गा इअं दारिएत्ति भइणीए उवाअणं पेसिदा।
गण°। आत्मगतम्। आकृतिप्रत्ययादेनामनूनवस्तुकां संभावयामि।
प्रकाशम् । मया भद्रे यशस्विना भवितव्यम् । पश्य । 5
पात्रविशेषन्यस्तं गुणान्तरं व्रजति शिल्पमाधातुः ।
जलमिव समुद्रशुक्तौ मुक्ताफलतां पयोदस्य ॥ ६ ॥
बकु° ।2अह कहि वो सिस्सा ।
गण° । इदानीमेव पञ्चाङ्गमभिनयमुपदिश्य विश्रम्यतामित्यभिहिता दीर्घिकावलोकनगवाक्षगताग्रवातमासेवमाना तिष्ठति ।
बकु° ।3 तेण हि अणुजाणादु मं अज्जो । जावसे अज्जपरितो सणिवेदणेण उछाहं वढ्ढेमि ।।
गण° । दृश्यतां सखी । अहमपि लब्धक्षणः स्वगृहं गच्छामि ।

इति निष्क्रान्तौ ।15

॥ विष्कम्भकः ॥


१. अस्ति देव्या वर्णावरो भ्राता वीरसेनो नाम । स भर्त्रान्तपालदुर्गे मन्दाकिनीतीरे स्थापितः । तेन शिल्पाधिकारे योग्येयं दारिकेति भगिन्या उपायनं प्रेषिता ।
२. अथ क्व वः शिष्या ।
३. तेन ह्यनुजानातु मामार्यः। यावदस्याः आर्यपरितोषनिवेदनेनोत्साहं वर्धये ।

1. B वण्णाव्वरो—B भादा.
2. F मन्दाकिणीतीरे-A B C D सिप्याहिअरे-
4. F आकृतिविनयप्रत्ययाद्.
6. F पात्रविशेषे न्यस्तम्.
8. A C E अहवा for अह.
9. F पञ्चाङ्गाभिनयम्.
10. A E F ०गता प्रवातम्.
12. F' अ-ओ-'F अ-अपरेितोस.
16. B मिश्रविष्कम्भकः, E F मिश्रविष्कम्भः-

। ततः प्रविशत्येकान्तस्थपरिजनो मन्त्रिणालेखहस्तेनान्वास्यमानो राजा ।

राजा । अनुवाचितलेखममात्यं विलोक्य। वाहतव किं प्रपद्यते वैदर्भः ।
अमात्यः। आत्मविनाशम् ।
राजा । निदेशमिदानीं श्रोतुमिच्छामि ।
अमा° । इदमिदानीमनेन प्रतिलिखितम् । पूज्येनाहमादिष्टः। पितृव्यपुत्रो भवतः कुमारो माधवसेनः प्रतिश्रुतसंबन्धो ममोपान्तिकमुपागच्छन्नन्तरा त्वदीयेनान्तपालेनावस्कन्द्य गृहीतः। स
त्वया मदपेक्षया सकलत्रसोदर्यो मोचयितव्य इति । तन्न वो न विदितं यत्तुल्याभिजनेषु भूमिभरेषु राज्ञां वृत्तिः । अतो मध्यस्थः पूज्यो भवितुमर्हतेि । सोदर्या पुनरस्य ग्रहणविप्लवे विनष्टा ।
तदन्वेषणाय प्रयतिष्ये । अथावश्यमेव माधवसेनः पूज्येन मोचयितव्यः । श्रूयतामभिसंधिः।
मौर्यसचिवं विमुञ्चति यदि पूज्यः संयतं मम श्यालम्।।
मोक्ता माधवसेनं ततोहमपि बन्धनात्सद्यः ॥ ७ ॥
इति ।

2. D वाहतक, corrected, it seems,
from original वाहतव
5. A B C D E प्रतिलेखितम्
9. A B C D E omit the न after वो.
-A B C तत्तुव्या
10. A C राजसु राज्ञः for भूमिभरेषु
राज्ञाम्
16. B omits " इति”
राजा । कथम् । कार्यविनिमयेन मयि व्यवहरत्यनात्मज्ञः । वाहतव प्रकृत्यमित्रः ::प्रतिकूलचारी मे वैदर्भः । तद्यातव्यपक्षे स्थितस्य पूर्वसंकल्पितमुन्मूलनाय वीरसेनप्रमुखदण्डचक्रमाज्ञापय ।
अमा० । यदाज्ञापयति देवः ।
राजा । अथ वा किं भवान्मन्यते ।
अमा° । शास्त्रदृष्टमाह देवः । कुतः ।
अचिराधिष्ठितराज्यः शत्रुः प्रकृतिष्वरूढमूलत्वात् ।
नवसंरोहणशिथिलस्तरुरिव सुकरः समुद्धर्तुम् ॥ ८ ॥
राजा० । तेन ह्यवितथं तन्त्रकारवचनम् । इदमेव निमित्तमादाय समुद्योज्यतां सेनापतिः।
अमा० । तथा ।

[इति निष्क्रान्तः।]

परिजनो यथाव्यापारं राजानमभितः स्थितः

विदूषकः । प्रविश्य । 1आणत्तोम्हि । तत्तहोदा रण्णा । गोदम चिन्तेहि दाव उवाअं जह मे जदिछ्छादिठ्ठपडिकिदी मालविआ पच्चख्खदंसणा भवेत्ति। मएवि तह किदं । जाव से णिवेदेमि।
परिक्रामति ।
राजा । विदूषकं दृष्ट्वा। अयमपरः कार्यान्तरसचिवोस्मानुपस्थितः ।

१. आज्ञप्तोस्मि तत्रभवता राज्ञा । गौतम चिन्तय तावदुपायं यथा मे यदृच्छादृष्टप्रतिकृतिर्मालविका प्रत्यक्षदर्शना भवेदिति । मयापि तथा कृतम् । तावदस्य निवेदयामि ।

4. F' प्रमुखं.
15. B अणत्तम्हि, C अणत्तोम्हि, F
आणत्तम्हि
16. B चिन्तहि
18. B णेिवेदम्मि
विदूषकः। उपर्सृत्य। 1वेढ्ढदु भवं।
राजा। सशिरःकम्पम्। इत आस्यताम्।
विदूषकः। उपविष्टः।
राजा। कच्चिदुपेयोपायदर्शने व्यापृतं ते प्रज्ञाचक्षुः।
विदूषकः। 2आः पओअसिध्धिं पुछ्छ।
राजा। कथमिव।
विदुषकः। 3कर्णे। एवं विअ।
राजा।साधु वयस्य निपुणमुपक्रान्तम्। दुरधिगमसिद्धावप्यस्मिन्नारम्भे वयमाशंसामहे। कुतः।
अर्थ सप्रतिबन्धं प्रभुरधिगन्तुं सहायवानेव।
दृश्यं तमसि न पश्यति दीपेन विना सचक्षुरपि॥९॥

।नेपथ्ये।

अलमलं बहु विकथ्य। राज्ञः समक्षमेवावयोरधरोत्तरव्यक्तिर्भविष्यति।
राजा। सखे त्वन्नीतिपादपस्य पुष्पमुद्भिन्नम्।
विदूषकः।4फलं वि देख्स्विस्ससि।

।ततः प्रविशति कञ्चुकी।

कञ्चुकी। देव अमात्यो विज्ञापयति। अनुष्ठिता प्रभोराज्ञा।

१ वर्धतां भवान्।
२ आः प्रयोगसिद्धिं पृच्छ।
३ एवमिव।
४ फलमपि द्रक्ष्यसि।

1. ABC वट्ठदुः
5. AE आ for आः
13. A B C D E बहुविकत्थनेन.
16.AC देख्खिस्सति; F दख्खिससि
18. F reads काञ्चुकेयः and retain
the same for everywhere
subsequently.
एतौ पुनर्हरदत्तगणदासौ
उभावभिनयाचार्यौ परस्परजयोद्यतौ ।
त्वां द्रष्टुमिच्छतः साक्षाद्भावाविव शरीरिणौ ॥ १० ॥
राजा । प्रवेशय तौ ।
कञ्चुकी । यदाज्ञापयति देवः। इति निष्क्रम्य पुनस्ताभ्यां सह प्रविश्य | 5
इतो इतो भवन्तौ ।
हरदत्तः । राजानमवलोक्य । अहो दुरासदो राजमहिमा । तथा हि।
न च न परिचितो न चाप्यगम्यश्
चकितमुपैमि तथापि पार्श्वमस्य ।
सलिलनिधिरिव प्रतिक्षणं मे
भवति स एव नवो नवोयमक्ष्णोः॥ ११ ॥
गण° । महत्खलु पुरुषाधिकारमिदं ज्योतिः। तथा हि ।
द्वारे नियुक्तपुरुषानुमतप्रवेशः
सिंहासनान्तिकचरेण सहोपसर्पन् ।
तेजोभिरस्य विनिवर्तितदृष्टिपातैर्
वाक्यादृते पुनरिव प्रतिवारितोस्मि ॥ १२ ॥
कञ्चुकी । एष देवः। उपसर्पतां भवन्तौ ।
उभौ । उपेत्य । विजयतां देवः ।
राजा। स्वागतं भवद्भ्याम् । परिजनं विलोक्य । आसने तावदत्र भवतोः।

3. A B C DE बिवादिनौ for शरीरिणौ-
7. F ' विलोक्य
8. F.reads the first pada thus:
‘न च परिचितो न चापरम्य:
10. F ' जलनिधि° corrected from
सलिलनिधि°
17. A B उपसर्पेताम् as an after-
correction in both.
उभौ । परिजनोपनीतयोरासनयोरुपविष्टौ ।
राजा । किमिदं शिष्योपदेशकाले युगपदाचार्ययोरुपस्थानम् ।
गण० । देव श्रूयताम् । मया तीर्थादभिनयविद्या शिक्षिता। दत्तप्रयोगोस्मि। देवेन देव्या च परिगृहीतः।
राजा । दृढं जाने ।
गण० । सोहममुना हरदत्तेन प्रधानपुरुषसमक्षमयं मे पादरजसा न तुल्य इत्यधिक्षिप्तः।
हर० ।देव अयमेव मयि प्रथमं परिवादरतः । अत्रभवतः किल मम च समुद्रपल्वलयोरिवान्तरम् । तदत्रभवानिमं मां च शास्त्रे प्रयोगे च विमृशतु । देव एव नौ विशेषज्ञः प्राश्निकश्च ।
विदूषकः । 1समथ्यं पडिण्णादं ।
गण० । प्रथमः कल्पः । अवहितो देवः श्रोतुमर्हति ।
राजा । तिष्ठतु तावत् । पक्षपातमत्र देवी मन्यते । तत्तस्याः पण्डितकौशिक्या सहितायाः समक्षमेव न्याय्यो व्यवहारः।
विदूषकः । 2सुठ्ठु भवं भणादि ।
उभौ । यद्देवाय रोचते ।
राजा । मौद्गल्य अमुं प्रस्तावं निवेद्य पण्डितकौशिक्या सार्धमाहूयतां देवी ।

१. समर्थं प्रतिज्ञातम् ।
२. सुष्ठु भवान्भणति.

6. A B C D E मम for अयं मे.
10. B विमृश्यतु , F विमर्शयतु.
19. A C D E पउिणदं, B पउिण्णदं.
16. D भणादी, F भणदि.
कञ्चुकी ।यदाज्ञापयति देवः। इति निष्क्रम्य सहपरिव्राजिकया देव्या सह पुनः प्रविश्य । इत इतो देवी धारिणी ।
देवी । परिव्राजिकां विलोक्य । 1’भअवदि हरदत्तस्स गणदासस्स अ संरम्भे कहं पेख्खसि।
परिव्राजिका । अलं स्वपक्षावसादशङ्कया । न च पराजीयते । केनचिद्गणदासः।
देवी ।2जइवि एव्वं तहवि राअपरिग्गहो से पहाणत्तणं उवहरइ।
परिव्राजिका । अयि राज्ञीशब्दभाजनमात्मानमपि तावच्चिन्तयतु भवती। पश्य ।
अतिमात्रभास्वरत्वं पुष्यति भानोः परिग्रहादनलः ।
अधिगच्छति महिमानं चन्द्रोपि निशापरिगृहीतः॥१३॥
विदूषकः। 3अवि हा अवि हा । उवठ्ठिआ पीठमादिअं पण्डिअकोसिई पुराकदुअ देवी ।
राजा । पश्याम्येनाम् । यैषा
मङ्गलालंकृता भाति कौशिक्या यतिवेषया ।
त्रयी विग्रहवत्येव सममध्यामविद्यया ॥ १४ ॥
परिव्राजिका । उपेत्य । विजयतां देवः ।

१. भगवति हरदत्तस्य गणदासस्य च संरम्भे कथं प्रेक्षसे ।
२. यद्यप्येवं तदापि राजपरिग्रहोस्य प्रभुत्वमुपहरति ।
३. अपि हा अपि हा । उपस्थिता पीठमर्दिकां पण्डितकौशिकीं पुरस्कृत्य देवी।

2. F इतो देवी । इतो धारिणी देवी.
7. A c जई for जइ.
8. A अपि for अयि.
12. B D E उबठ्ठिया-BD पीठमंदियं;
3 corrects its original पीठम-
दियं into पीठमदीयं; F' पठमहिअं
-F' पण्डिद°.
13. B कोसिआं-D E कोसिई.-
-F' पुरोकदुअ.
राजा। भगवत्यभिवादये।
परिव्राजिका।
महासारप्रसवयोः सदृसशक्षमयोर्द्वयोः।
धारिणीभूतधारिण्योर्भव भर्ता शरच्छतम्॥१६॥
देवी । 1जेदु अज्जउत्तो।
राजा । स्वागतं देव्यै। परिव्राजिकां विलोक्य। भगवति क्रियतामासनपरिग्रहः।

।सर्वे यथोचितमुपविशन्ति।

राजा । भगवत्यत्रभवतोर्हरदत्तगणदासयोः परस्परेण ज्ञानसंघर्षो जातः। तदत्रभवत्या प्राश्निकपदमध्यासितव्यम्। परिव्राजिका। सस्मितम्। अलमलमुपालम्भेन। पत्तने विद्यमानेपि ग्रामै रत्नपरीक्षा।
राजा । मामेवम्। पण्डितकौशिकी खलु भवती। पक्षपातिनावनयोर्हरदत्तगणदासयोरहं देवी च।
उभौ। सम्यगाह देवः। मध्यस्था भवती नौ गुणदोषतः परिच्छेत्तुमर्हति।
राजा । तेन हि प्रस्तूयतां विवादवस्तु।
परिव्राजिका। देव प्रयोगप्रधानं हि नाट्यशास्त्रम्। किमत्र वाग्व्यवहारेण।
राजा। कथं देवी मन्यते।

१. जयत्वार्यपुत्रः।


5. D E अ-अं.
12. E रत्नपरीक्षणम्.

20. B omits "देवी मन्यते."

देवी । 1जइ मं पुछ्छसि एदाणं विवादो एव्व ण मे रुच्चइ ।
गण° । न मां देवी समानविद्यतः परिभवनीयमनुमन्तुमर्हति ।
विदूषकः ।2देवि देख्खामो उरभ्भसंवादं । किं मुहा वेअणदाणेण ।
देवी ।3 णं कलहप्पिओसि ।
विदूषकः ।4 मा चण्डि । अण्णोण्णकलहिदाणं मत्तहथ्थीणं
एकतरस्सिं अणिज्जिदे कुदो उवसमो ।
राजा । ननु स्वाङ्गसौष्ठवाभिनयमुभयोर्दृष्टवती भवती ।
परि० । अथ किम् ।
राजा । तदिदानीमतः किमाभ्यां प्रत्याययितव्यम् ।
परि० । एतदेव वक्तुकामास्मि ।
शिष्टा क्रिया कस्यचिदात्मसंस्था
संक्रान्तिरन्यस्य विशेषयुक्ता ।
यस्योभयं साधु स शिक्षकाणां
धुरि प्रतिष्ठापयितव्य एव ॥ १६ ॥

१. यदि मां पृच्छसि एतयोर्विवाद एव न मे रोचते ।
२. देवि पश्याम उरभ्रसंवादम् । किं मुधा वेतनदानेन ।
३. ननु कलह प्रियोसि ।
४. मा चण्डि । अन्योन्यकलहितयोर्मत्तहस्तिनोरेकतरस्मिन्ननिर्जिते कुत उपशमः।

1. B येव्व.
2. B विद्यातः -F' परिहीनम् for परि -
भवनीयम्.
3. F दख्खामो.
6. A °कलिहदाणं.
विदूषकः। 1सुदं अज्जेहिं भअवदीए वअणं । एस पिण्डिदथ्थो
उवदेसदंसणेण णिण्णओत्ति ।
हर° । परमुचितं नः ।
गण० । देव एवं स्थितमेव ।
देवी ।2 जदा उण अमेहाविणी सिस्सा उवदेसं मलिणएइ तदा
आअरिअस्स दोसो णं ।
राजा ! देवि एवमुपपद्यते ।
गण° । विनेतुरद्रव्यपरिग्रह एव बुद्धिलाघवं प्रकाशयति ।
देवी । 3कहं दाणिं। गणदासं विलोक्य । जनान्तिकम् । अलं एअस्स अ‌ज्जउत्तस्स उछ्छाहकालणं मणोरहं पूरिअ। विरम णिरथ्थआदो आरम्भादो ।

१. श्रुतमार्याभ्यां भगवत्या वचनम् । एष पिण्ठितार्थ उपदेशदर्शनेन निर्णय इति ।
२. यदा पुनरमेधाविनी शिष्योपदेशं मलिनयति तदाचार्यस्य दोषो ननु ।
३. कथमिदानीम् । अलमेतस्यार्यपुत्रस्योत्साहकारणं मनोरथं पूरयित्वा । विरम निरर्थकादारम्भात् ।

1. D अय्येहैिं.
2. A B C D E उवदेसदंसणे अ णि-
ण्णओत्ति.
3. D परममुचितं for परमुचितं.
5. A B C D अम्मेहाविणी.
7. F एवमापतति.
8. F' अद्रव्यपात्रपरिग्रहः, with the fol-
lowing explanation in the mar-
.
gin‘द्रव्यं गुणानामाधारे भेषजे योग
वित्तयोरिति यादवः। अयोग्यपात्रस्वी
कार:।
9. The MS all read thus: गणदासं
विलोक्य | जनान्तिकम् । कहं [F जह]
दाणिं |&c. The reading given in
our edition is that of Tulberg'.
10. D E F' भ-भ°.
विदूषकः ।1 सुठ्ठु होदी भणादि । भो गणदास संगीतओवदेसं
आरहिअ किं सरस्सइउवाअणमोदआइं खादअमाणस्स
सुलहणिग्गहेण विवादेण ।
गण°। सत्यमयमेवार्थौ देवीवचनस्य । श्रूयतामवसरप्राप्तम्।
लब्धास्पदोस्मीति विवादभीरोस्
तितिक्षमाणस्य परेण निन्दाम् ।
यस्यागमः केवलजीविकैव
तं ज्ञानपण्यं वणिजं वदन्ति ॥ १७ ॥
विदूषकः ।2 'अइरोवणीदा वो सिस्सा । ता अवारिणिठ्ठिदस्स
उवदेसस्स अण्णअं पआसणम् ।
गण° । अत एव निर्बन्धः ।
देवी । 3तेण हि दुवेवि भअवदीए उवदेसं दंसह । ।
परि० । नैतन्न्याय्यम् । सर्वज्ञस्याप्येकाकिनो निर्णयाभ्युपगमो दोषाय ।

१. सुष्ठु भवती भणति । भो गणदास संगीतकोपदेशमारभ्य किं सरस्वत्युपायनमोदकान्खादतः सुलभनिग्रहेण विवादेन ।
२. अचिरोपनीता वः शिष्या । तदपरिनिष्ठितस्योपदेशस्यान्याय्यं प्रकाशनम् ।
३. तेन हि द्वावपि भगवत्या उपदेशं दर्शयतम् ।

1. B D E संगीतयोव°.
2. A C D सरस्सहि” (सरस्सदि?).
-A B C D उवाअणं मोद,° E -
उवाअणं मोदअं.
4. A सत्यमेवायमेवार्थः- F' प्राप्त-
मिदम्
9. A B C E अचिर°, D अपरि.
10. A c E> आणअं; D अणअं
देवी । जनान्तिकम् ।1 मूढे परिव्वाजिए कि जागतिंवि मं सुत्तं
विअ करोसि । इति सासूयं परावर्तते
राजा । देव परिव्राजिकायै दर्शयति ।
परि० । विलोक्य ।
अनिमित्तमिन्दुवदने किमत्रभवतः पराङ्मुखी भवसि ।।
प्रभवन्त्योपि हि भर्तृषु कारणकोपाः कुटुम्बिन्यः ॥१८॥
विदूषकः।2 णं सकारणं एव्व । अप्पणो पख्खो रख्खिदव्वोत्ति ।
गणदासं विलोक्य । दिठ्ठिआ कोवव्वाएण देवीए परित्तादो भवं ।
सुसिख्खिओवि सव्वो उवदेसेण णिवुणो होइ ।
गण. । देवि श्रूयताम् । एवं जनो गृह्णाति। तदिदानीं-
विवादे दर्शयिष्यन्तं क्रियासंक्रान्तिमात्मनः।
यदि मां नानुजानासि परित्यक्तोस्म्यहं त्वया ॥ १९ ॥
आसनादुतिष्ठति ।
देवी । स्वगतम् । 3का गई । प्रकाशम् । पहवदि अज्जो सिस्सजणस्स।

१. मूढे परिव्राजिके किं जाग्रतीमपि मां सुप्तमिव करोषि ।

२. ननु सकारणमेव । आत्मनः पक्षो रक्षितव्य इति । दिष्ट्या कोपव्याजेन देव्या परित्रातो भवान् । सुशिक्षितोपि सर्व उपदेशेन निपुणो भवति ।

३. का गतिः। प्रभवत्यार्यः शिष्यजनस्य ।

1. F' omits मं.
7. C एव्वं:-B आप्पणो.
8 c. कोषेवरण, A B D'E. कोवो-
बाएण.
9. A सुसुखिओ, B D E सुसुख्खियो.
14. D F अ-भो for अज्जो.
गण. ।चिरमपदे शङ्कितोस्मि । राजानं विलोक्य । अनुज्ञातं देव्या।
तदाज्ञापयतु देवः। कस्मिन्नभिनयवस्तुन्युपदेशं दर्शयिष्यामि ।
राजा । यदादिशति भगवती ।
परि० । किमपि देव्या मनसि वर्तते । तच्छङ्कितास्मि ।
देवी ।1 भण विस्सध्धं । णं प्पहविस्सं अत्तणो परिअणस्स ।
राजा। मम चेति ब्रूहि ।
देवी ।2 भअवदि भण दाणिं ।
परि० । देव चतुष्पदोद्भवं चलितमुदाहरन्ति । तत्रैकार्थसंश्रयमुभयोः प्रयोगं पश्यामः । तावता ज्ञायत एव तत्रभवतोरुपदेशान्तरम् ।
उभौ। यदाज्ञापयति भगवती ।
विदूषकः ।3 तेण हि दुव्वे वि गदुअ पेख्खाघरए संगीदरअणं

करिअ अत्तभवदो दूदं विसज्जेह ।


१. भण विश्रब्धम् । ननु प्रभविष्याम्यात्मनः परिजनस्य ।
२. भगवति भणेदानीम् ।
३. तेन हि द्वावपि गत्वा प्रेक्षागृहे संगीतरचनां कृत्वात्रभवते दूतं विसर्जयतम् ।
2. A B C D E अभिनेय.
9. The MSS. प्पहविस्ससि, ex-
cept F.
18. F वग्गा ( . e. वर्गौ) for गडुश्र-
14 F' अत्तभवन्दो (=अत्रभवन्तौ.)
A B C D E विसज्जेहि
अह वा मिअङ्गसद्दो एव्व णो उठ्ठावइसदि ।
हरि० । तथा । इत्युत्तिष्ठति ।
गण० । देवीमवलोकयति ।
देवी ।2ण हि विअअपच्चथ्थिणी अहं अज्जस्स ण होमि ।
उभौ । प्रस्थितौ
परि० । इतस्तावदाचार्यौ।
उभौ । परिवृत्य । इमौ स्वः ।
परि० । निर्णयाधिकारे ब्रवीमि । ‘सर्वाङ्गसौष्ठवाभिव्यक्तये

विगतनेपथ्ययोः पात्रयोः प्रवेशोस्तु ।

उभौ । नेदमप्यावयोरुपदेश्यम् ।
निष्क्रान्तौ ।
देवीराजानं विलोक्य ।3 जइ इदरेसु राजकज्जेसुवि एव्वं उवाअणिउणदा अज्जउत्तस्स णं सोहणं भवे ।
राजा । देवि
अलमन्यथागृहीत्वा न खलु मनस्विनि मया प्रयुक्तमिदम्।
प्रायः समानविद्याः परस्परयशःपुरोभागाः ॥ १० ॥

। नेपथ्ये मृदङ्गशब्दः ।

सर्वे । कर्णं ददति


१. अथ वा मृदङ्गशब्द एव न उत्थापयिष्यति ।।
२. न हि विजयप्रत्यार्थिन्यहमार्यस्य न भवामि ।
३. यदीतरेषु राजकार्येष्वप्येवमुपायनिपुणतार्यपुत्रस्य ननु शोभनं भवेत् ।

4. E F ' अ-अस्स- A B C D E
read thus : ण हि विअअपिच्चख्खि-
णी अहं अज्जस्स । विजई होहिः
9. F विरलनैपथ्ययोः
12. B जई.-A एवं.
18. D E Fभ-भ- सोभणं.
परिं । हन्त प्रवृन्तं संगीतकम् । तथा ह्येषा
जीमूतस्तनितविशङ्किभिर्मयूरैर्
उद्ग्रीवरैनुरसितस्य पुष्करस्य ।
निर्ह्रादिन्युपहितमध्यमस्वरोत्था
मायूरि मदयति मार्जना मनांसि॥
राजा । देवि सामयिका भवामः।
देवि । आत्मगतम्।1 'अहो अविणओ अज्जउत्तस्स।
सर्वे।उत्तिष्ठन्ति
विदूषकः। अपवार्य। 2भो धीरं गच्छ । मा ख्खु अत्तहोदी धारि-
णी विसंवादईस्सदि।
राजा।
धैर्यावलम्बिनमणि त्वरयति मां मुरजवाद्यनादोयम्।
अवतरतः सिहिपधं शब्दः स्वमनोरथस्येव॥११॥
[इति निष्क्रान्ताः सर्वे ]

॥ इति प्रथमोङ्कः॥


१. अहो अविनय आर्यपुत्रस्य ।
२. भो धीरं गच्छ। मा खल्वत्रभवती धरिणी विसंवादयिष्याति।

1. E संगीतम्
4. A D E निह्रादिन्युप्
6.A B C D E F सामवायिकाः
7. D E F अ=अं
12. A B D E तुमं for मा

। ततः प्रविशति संगोतरचनायां कृतायामासनस्थः समयस्य राजा परिव्राजिका धारिणी बिभवतश्च परिवारः । राजा । भगवति अत्रभवतोराचार्ययोः कतरस्य प्रथममुप देशं द्रक्ष्यामः। 5 परि° । ननु समानेपि ज्ञानवृद्धभावे वयोधिकत्वाङ्गणदासः पुरस्कारमर्हति । राजा । तेन हि मौद्गल्य एवमेवात्रभवतोरावेद्य स्वनियोग. मशून्यं कुरु । कञ्चुकी । यदाज्ञापयति देवः । [इति निष्कान्तः । गण° ।प्रविश्य । देव शर्मिष्ठायाः कृतिर्लयमध्या चतुष्पदा । ? तस्याश्चतुर्थवस्तुकप्रयोगमेकमनाः श्रोतुमर्हति देवः। राजा । आचार्य बहुमानादवहितोस्मि । [निष्यन्तो गणदासः । 15 राजा । जनान्तिकम् । वयस्य नेपथ्यपरिगतायाश्चक्षुर्दर्शनसमुत्सुकं तस्याः । संहर्तुमधीरतया व्यवसितमिव मे तिरस्करिणीम् ॥१॥ विदूषकः । अपवार्य 1हो उवष्ठिअं णअणमहु। संणिहिदं मख्खिअं च । ता अप्पमत्तो दाणिं पेख्ख । । ततः प्रविशत्याचार्यप्रत्यवेक्ष्यमाणाङ्गसौष्टवा मालविका 20 १ भो उपस्थितं नयनमधु । संनिहिता मक्षिका च । तदप्रमत्त इदानीं पश्य । . D परीवार: 18A c होउ and B D छ झ for 16. P परिणतायाः : : , "हो".-B णव्रशमं E F नयणम् 20 ̟--- 20 A BGi ciभूभाग

विदूषकः । जनान्तिकम्-। 1पेख्खदु भवं। ण हु से डिछ्छन्दादो
परिहीअदिं मंडुरंदा ।
राजा । जनान्तिकम् । वयस्य
चित्रगतायामस्यां कान्तिविसंवादशङ्कि मे हृदयम् ।
संप्रति शिथिलसमाधिं मन्ये येनेयमालिखिता। ॥ २ ॥
गण° । वत्से मुक्तसाध्वसा सत्त्वस्था भव ।
राजा । आत्मगतम् । अहो सर्वास्ववस्थास्वनवद्यता रूपस्य ।
दीर्घाक्षं शरदिन्दुकान्तिवदनं बाहू नतावंसयोः
संक्षिप्तं निबिडोन्नतस्तनमुरः पाश्र्वे प्रमृष्टे इव ।
मध्यः पाणिमितो नितम्बि जघनं मदावरालाङ्गुली 10
छन्दो नर्तयितुर्यथैव मनसः श्लिष्टं तथास्या वपुः ॥ ३ ॥
मालविका । उपवहनं कृत्वा चतुष्पदं वस्तु गायति ।
1दुल्लहो पिओ तस्सिं भव हिअअ णिरासं ।
अम्हो अपङ्गओ मे पफ़्फ़ुरइ किंपि वामो ॥ ४ ॥

१. पश्यतु भवान् । न खल्वस्याः प्रातिच्छन्दात्परिहीयते मधुरता ।
२. दुर्लभः प्रियस्तस्मिन्भव हदय निराशम्। अम्ब हे अपाङ्गको मे प्रस्फुरति किमपि वामः ।

2. A B C DE पडिहीअदि.
6. B C D E मुग्धसाध्वसा.
7. A B C D E सर्वावस्थासु.
11. A C D मनसश्चष्टें (मनसैः शिष्टं?);
B मनसः शिष्ट, corrected from
मनसद्धि ; B मनसां शिष्टं also
corrected from मनसश्लिष्टं
12. F कपोतकं कृत्वा
18. D E पियो.-B D E हियय
14. B DE अपङ्गयो.-क्विविं.
वामओ.
1एसो सो चिरदिठ्ठो कहं उवणइदव्वो
णाह मं पराहीणं तुइ गण अ सतिण्हं ॥ ५ ॥

इति यथारसमभिनयति ।

विदूषक: । जनान्तिकम् । 2भो चऊप्पदंवथ्थुअं दुवारं कदुअ तुइ
उवख्खित्तो विअ अप्पा तत्तहोदीए ।
राजा । सखे एवमावयोर्ह्रदयम् । अनया खलु
जनमिममनुरक्तं विद्धि नाथेति गेये
वचनमभिनयन्त्या स्वाङ्गनिर्देशपूर्वम ।
प्रणयगतिमदष्ट्वा धारिणीसंनिकर्षाद
अहमिव सुकुमारप्रार्थनाव्याजमुक्त: ॥ ६ ॥
मालविका । गातान्ते गन्तुमिच्छति ।
विदूषक:। ३होदि चिठ्ठ । किंवि विसुमारिदं कमभेदेण । तं पुच्छिस्सं दाव ।
गणं । वत्से स्थीयताम् । उपदेशाविशुद्धौ यास्यसि ।
मालविका । निवृत्य स्थिता ।

१. एषोसौ चिरदुष्ट: कथमुपनेतव्यः । नाथ मां पराधीनां त्वयि गणय सत्रुष्णाम्।
२. भो चतुष्पदं वस्तुकं द्वारं क्रुत्वा त्वय्युपक्षिप्त इवात्मा तत्रभवत्या ।
३. भवति तिष्ठस्व। किमपि विस्मृतं क्रमभेदेन तत्प्रक्ष्यामि तावत् ।

3. A omits the whole of "इति
यथारसमभिनयति."
5. D E उवख्खित्तो.
6. A om. "सखे"
12. B D किमपि. A C E किंपि.-
C D भेदेन.-A omits "तं"
before "पुछ्छिस्सं".-B D E कम-
भेदेण (=क्रमभेदेन.)
14. A विशुद्धा,F शुद्धौ.
15. B निर्वृत्य.
राजा । आत्मगतम् । अहो सर्वास्ववस्थासु चारुता शोभां पुष्यति ।
तथा हि
वामं संधिस्तिमितवलयं न्यस्य हस्तं नितम्बे
कृत्वा श्यामाविटपसदृशं लस्तमुक्तं द्वितीयम् ।
पादाङ्गुष्ठालुलितकुसुमे कुट्टिमे पातिताक्षं
नृतादस्याः स्थितमतितरां कान्तमृज्वायतार्धम् ॥७॥
देवी । 1'णं गोदमवअणंपि अज्जो हिअए करेदि ।
गण० । देवि मैवम् । देवप्रत्ययात्संभाव्यते सूक्ष्मदर्शिता गौतमस्य । पश्य ।
मन्दोप्यमन्दतामेति संसर्गेण विपश्चितः।
पङ्कच्छिदः फलस्येव निकषेणाविलं पयः ॥ ८ ॥
विदूषकं विलोक्य । शृणुमो विवक्षितमार्यस्य ।
विदूषकः। गणदासं विलोक्य । 2सख्खिणीं दाव पुछु ।पछ्छा जो मये कमभेदो लख्खिदो तं भणिस्सं ।
गण° । भगवति यथादृष्टमभिधीयतां दोषो वा गुणो वा ।

१. ननु गौतमवचनमप्यार्यो हदये करोति ।
२. साक्षिणीं तावत्पृच्छ । पश्चाद्यो मया क्रमभेदो लक्षितस्तं भणिष्यामि ।

1. A B C D E सर्वावस्थासु. - F
शोभान्तरम्.
11. A B C D E निकर्षेण.
13. A B C D E भिख्खुणीं for “ स-
ख्खिणीं
14. D E तं.
16. A B C D E यथादर्शनम् for
यथादृष्टम्"
परि० । यथाशास्त्रं सर्वमनवद्यम् । कुतः ।
अङ्गैरन्तर्निहितवचनैः सूचितः सम्यगर्थः
पादन्यासो लयमनुगतस्तन्मयत्वं रसेषु ।
शाखायोनिर्मृदुराभिनयस्तद्विकल्पानुवृत्तौ
भावो भावं नुदति विषयाद्रागबन्धः स एव ॥ ९ ॥
गण । देवः कथं मन्यते ।
राजा। गणदास वयं स्वपक्षशिथिलाभिमानाः संवृत्ताः ।
गण । अथ नर्तयितास्मि ।
उपदेशं विदुः शुद्धं सन्तस्तमुपदेशिनः ।
श्यामायते न युष्मासु यः काञ्चनमिवाग्निषु ।। १० ॥
देवी । १दिठ्ठिआ परीखकाराहणेण अज्जो वढ्ढइ ।
गण ० । देवीपरिग्रहश्च मे वृद्धिहेतुः । विदूषकं विलोक्य । गौतम वदेदानीं यत्ते मनसि वर्तते ।
विदूषकः । २पुढमोवदेसदंसणे पुढमं बम्हणस्स पूआ इछ्छिदव्वा । सा उण वो विसुमरिदा ।

१. दिष्ट्या परीक्षकाराधनेनार्यो वर्धते ।
२. प्रथमोपदेशादर्शने प्रथमं ब्राह्मणस्य पूजेष्टव्या । तस्याः पुनर्यूयं विस्मृतवन्तः ।

8. F' अद्य for +अथ."
11. A B परिख्खराहणेण - D E F
अ-आ-A B C D E परि-
ख्ख०.
14. A पदमो°-B D E पूया.
15. Our MSS. सा ण वोपलख्खिदा
( = सा न व उपलक्षिता). We
according to G.
परि० । अहो प्रयोगाभ्यन्तरः प्राश्निकः।
सर्वे । प्रहसिताः ।

। मालविका च स्मितं करोति ।

राजा । आत्मगतम् । आत्तसारश्चक्षुषा स्वविषयः । यदनेन
स्मयमानमायताक्ष्याः किंचिदभिव्यक्तदशनशोभि मुखम् । 5
असमग्रलक्ष्यकेसरमुच्छसदिव पङ्कजं दृष्टम् ॥ ११ ॥
गण० । महाब्राह्मण न खलु नेपथ्यसंगीतकमिदम् । अन्यथा कथं त्वामर्चनीयं नार्चयिष्यामः ।
विदूषक । १मए णाम मुध्धचादएण विअ सुख्खघणगज्जिदे अन्तरिख्खे जलपाणं इछ्छिदं ।
परि० । एवमेव ।
विदूषकः । २तेण हि पण्डिदपरिदोसपच्चआ मूढ़ाजादी । जइ
तत्तहोदीए सोभणं गण्हिदं तदो इमं पारितोसिअं
पअछ्छामि । इति राज्ञो हस्तात्कटकमाकर्षति

१. मया नाम मुग्धचातकेनेव शुष्कघनगर्जितेन्तरिक्षे जलपानमिष्टम्।
२. तेन हि पण्डितपरितोषप्रत्यया मूढजातिः । यद्यत्रभवत्या शोभनं गृहीतं तदिदं पारि-
तोषिकं प्रयच्छामि ।

1. F' प्रयोगाभ्यन्तरप्रा°.
7. B F' नैपथ्य°.
8. F दक्षणीयं for अर्चनीयंः
9. B°चादयेण--E सुक्कघण.
12. F' पण्डिअ.- E परितोस.
13. F' भणिदं→ for ‘गण्हिदं:”-–E F'
अत्तदोदीए-B तदा for "तदो".
14. B F om. इति,’ C E om. the
whole stage-direction be-
ginning from “ इति .”
देवा । १चिठ्ठ । गुणन्तरं अआणन्तो किंति तुमं आहरणं देसि ।
विदूषकः । २परकीअंति करिअ ।
वेदी । आचार्यं विलोक्य । ३अज्ज गणदास णं दंसिदोवदेसा वो सिस्सा ।
गण० । वत्से प्रतिष्ठस्वेदानीम् ।
मालविंका सहाचार्येण निष्कान्ता ।
विदूषकः । जनान्तिकम् । राजानं विलोक्य । ४एत्तिओ मे विहवो भव‌न्तं सेविदुं ।
राजा । जनान्तिकम् । अलमलं परिच्छेदेन । अद्य हि
भाग्यास्तमयमिवाक्ष्णोर्हृदयस्य महोत्सवावसानमिव ।
द्वारपिधानमिव धृतेर्मन्ये तस्यास्तिरस्करिणीम् ॥११॥
विदूषकः । ५साहु तुमं दरिद्दादुरो विअ वेज्जेण उवणीअमाणं ।
ओसहं इछ्छसि ।
हरदत्तः । प्रविश्य । देव मदीयमिदानीमवलोकयितुं प्रयोगं ।

क्रियतां प्रसादः ।


१. तिष्ठ । गुणान्तरमजानान्किमिति त्वमाभरणं ददासि ।
२. परकीयमिति कृत्वा
३. आर्य गणदास ननु दर्शितोपदेशा व: शिष्या ।
४. एतावान्मे विभवो भवन्तं सेवितम् ।
५. साधु त्वं दारिद्रातुर इव वैद्येनोपनीयमानमौषधमिच्छसि ।

1. C अअणन्तो–A B C D E अ-
हिणन्देसि for ‘‘आहरणं देसि.”
2. A परकरयंति; B परे केरयंति; E
corrects its परकेरयंति into
पख्खोयंति; C D परकेरयंति
3 . D E F अ-अ -A B C D E
om. णं.
7. cअत्तिओ; D यत्तिओ, B येत्तिओ.
ll. F तिरस्करणम्
15. F add इति after “"क्रियताम्"
राजा । आत्मगतम् । अवसितो दर्शनार्थः। प्रकाशम् । दाक्षिण्यमवलम्य
हरदत्त पर्युत्सुका एव वयम् ।
हर० । अनुगृहीतोस्मि ।

।। नेपथ्ये ।।

वैतालिकः। जयतु देवः । उपारूढो मध्यमह्न: सविता ।
तथा हि ।
पत्रच्छायासु हंसा मुकुलितनयना दीर्घिकापद्मिनीनां
सौधान्यत्यर्थतापाद्वलभिपरिचयद्वेषिपारावतानि ।
बिन्दूत्क्षेपात्पिपासुः परिपतति शिखी भ्रान्तिमद्वारियन्त्रं
सर्वैरुलैः समग्रैस्त्वमिव नृपगुणैर्दीप्यते सप्तसप्तिः ॥१३॥ 10
विदूषकः।१अवि हा अविहा । ण्हाणभोअणवेला संवुत्ता अत्तहोदो । उइदवेलादिक्कमे चिइस्सआ दोसं उदाहरन्ति ।
राजा । हरदत्त किं भणसि ।
हर० । नास्त्यवकाशो मद्वचनस्य ।
राजा । हरदत्तं विलोक्य । तेन हि त्वदीयमुपदेशं श्वो वयं द्रक्ष्यामः। 15
विश्राम्यतु भवान् ।
हर० । यदाज्ञापयति देवः ।
[इति निष्कान्तः ।]

१. अपि हा अपि हा । स्नानभोजनवेला संवृत्तात्रभवतः । उचितवेलातिक्रमे चिकित्सकादोषमुदाहरन्ति ।

5. C उपारूढो मध्यः सविता
11. A C do not repeat "अवि हा ."
-E अत्तहोदे
12. B C D E चिइस्सया.

16. B D विश्रम्यतु .

देवी । १णिवृत्तेदु अज्जउत्तो मङ्झणविहिं ।
विदूषकः । २होदि विसेसेण पाणभोअणं तुवरेदु ।
परि० । उत्थाय । स्वस्ति भवते ।
[ सपरिजनया देव्या सह निष्क्रान्ता ।
विदूषकः । ३भो ण केवलं रूवे सिप्पेवि अद्दुदीआ माल-
विआ ।
राजा।
अव्याजसुन्दरीं तां विज्ञानेन ललितेन योजयता ।
परिकल्पितो विधात्रा बाणः कामस्य विषदिग्धः॥१४॥
किं बहुना । चिन्तयितव्योस्मि ।
विदूषकः ।४भवदावि अहं । दिढं विपणिकन्दू विअ मे उदरम्भन्तरं ढज्जइ ।
राजा । एवमेव । भवान्सुहृदर्थे त्वरताम् ।

१. निर्वर्तयत्वार्यपुत्रो मध्याह्नविधिम् ।
२. भवति विशेषेण पानभोजनं त्वर्यताम् ।
३. भो न केवलं रूपे शिल्पेप्यद्वितीया मालविका ।
४. भवताप्यहम् । दृढं विपणिकन्दुरिव म उदराभ्यन्तरं दह्यते ।

1. A C ण्वुित्तोदु; B D णिवत्तेदु, F
णिव्वदेदु-D E F अ-अ°
6. A C D E F सिप्पे अ for ‘‘सिप्पेवि."
12. B ढढज्जई.
18. A B C D E त्वरते.
विदूषकः । गेहीदख्खणोम्हि । किं दु मेहोवरुध्धजोण्हा विअ पराहीणदंसणा तत्तभोदी । भवंवि सूणोपरिचरो विहंगमो विअ आमिसलोलुवो भीरुओ अ अच्चादुरो भविअ कज्जसिध्धिं पथ्थयन्तो मे रुच्चइ ॥
राजा । सखे कथं नातुरो भविष्यामि । यदा
सर्वान्तपुरवनिताव्यापारप्रतिनिवृत्तहृदयस्य ।
सा वामलोचना मे स्नेहस्यैकायनीभूता ॥ १८ ॥

[ इति निष्क्रान्तौ ।


॥ इति द्वितीयोङ्कः ॥



१.गृहीतक्षणोस्मि । किं तु मेघोपरुद्धज्योत्स्नेव पराधीनदर्शना तत्रभवती । भवानपि शूनोपरिचरो विहंगम इवाभिषलोलुपो भीरूकश्चात्यातुरो भूत्वा कार्यासिद्धिं
प्रार्थयन्मे रोचते ।

1. A B C D E गहिदख्खिणो.-
B°जोन्हा-A B C D Eमेहाव-
रू. .
6. B C व्यापारं
8. B इति निष्कान्ताः सर्वे ; E निष्का-
न्ताः सर्वे.

।तत: प्रविशति परिव्राजिकाया: परिचारिका ।

परिचारिका । आणत्तम्हि भअवदीए । जहा समाधिमदिए
देवस्स सभाअणथ्थं बीजपूरअं गेण्हिअ आ अछ्छेत्ति ।
ता जाव प्पमदवणपालिअं महुअरिअं अण्णेस्सामि ।
परिक्रम्यावलोक्य च । एसा तवणीआसोअं ओलोअन्ति महुअरिआ चिठ्ठइ । जाव णं संभावेमि ।

। ततः प्रविशत्युद्यानपालिका ।

प्रथमा । उपसृत्य। 2महुअरिए अवि सुहो देउज्जाणव्वणव्वावारो ।
द्वितीया । 3अम्हो समाहिमदिआ । सहि साअदं दे ।

10

समाधिमतिका । 4हला भअवदि आणवेदि । अरित्तपाणिणा
अम्हारिसजणेण अथ्थपइ दख्खिदव्वो । ता बीजपूरएण
सुस्सूसिदुं इछ्छामित्ति ।

१. आज्ञप्तास्ति भगवत्या । यथा समाधिमतिके देवस्य सभाजनार्थं बीजपूरकं गृहीत्वागच्छेति । तत्तावत्प्रमदवनपालिकां मधुकरिकामन्वेष्यामि । एषा तपनीयाशोकमालोकयन्ती मधुकरिका तिष्ठति । तावदिमां संभावयामि ।
२. मधुकरिके अपि सुखस्त उद्यानवनव्यापारः ।
३. अहो समाधिमतिका । सखि स्वागतं ते ।
४ हला भगवत्याज्ञापयति । अरिक्तपाणिनास्मादृशजनेनार्थपतिर्द्रष्टव्यः । तद्बीजपूरकेण ::शुश्रूषितुमिच्छमीति ।

2.B अणत्तंम्हि, A C D E वणत्तम्हि-
F om.'जहा समाधिमदिए'
4. महुआरिआ A B C D E अण्णे-
सामि
5. A मधुवरिआ; B महुआरिआ
6.A चिट्ठई B संभवेमि
8.F सुविहिदो(=सुविहित:) for"सुहो."
-B व्वणवाव्वारो - F om ०व्वण०
9.F समाहुदिआ(समाभृतिका)
here and everywhere else
throughout the work.
10. A वाणव्वेदि
11.B वम्मोरिस०- B अथ्थपई- E
दख्खि०
मधुकरिका । णं[२] संणिहिदं बीजपूरअं । कहेहि दुवेणं
संगीदओवदेसणिमित्तं अण्णोण्णसंघरिसिदाणं णट्ठाअ-
रिआणं उवदेसं देख्खिअ कदरो भअवदीए पसंसिदोत्ति ।
समाधि० । दु[३]वेवि किल आअमिणा पओअणिउणा अ ।
किं दु सिस्सागुणविसेसेण गणदासो उण्णमिदोवदेसो । 5
मधु° ।[४]ह मालविआगअं कोलीणं किंति सुणीअदि ।
समाधि० ।[५]लियं खु साहिलासो तस्सिं भट्टा । केवलं देवीए
धारिणीए चित्तं रख्खिदुं अहिलासदंसणे पहुत्तणं ण दंसेदि ।

1. B C मधुकारिका.
2 A संपरिसिन्दाणं
3. F णट्टाचारिआणं—D Eदेख्खिय.-
A वसंसिदोत्ति
4. F पओग.
5. F गणदासे उण्णमिदो सवदेसो.
6 A B C D E किंपि.- for “किंति”
A B C D E read thus:-
"मधु० । अह मालविभागअं कोलीणं
किंपि सुणीअदि । मालविआए
किल साहिलासो भट्टा केवलं
देवीए धारिणीए चित्तं रख्खि-
दुं अहिलासदंसणे पहुनणं ण
दंसेदि ।"

समाधि० । बलियं ख्खु साहिलासो त-

स्सिं भट्टा । ……… मं ।

7. A C देविए.
8. B धारणीए-F अहिलासं ण दंसेदि.


मालविआवि इमेसु दिअहेसु अणुभूदमुत्ता विअ मालदीमाला मिलायमाणा लख्खीअदि। अदो वरं ण आणे ।
विसज्जेहि मं ।
मधु° । 1एअं साहावलम्बिणं बीजपूरुषं गेण्ह ।
समाधि० । नाट्येन गृहीत्वा । 2हला तुमंवि इदो विपुलदरं साहु
जणसुस्सूसाए फलं लहेहि ।
मधु° । प्रस्थिता । 3'सहि समं जेव्व गछ्छामो । अहंवि इमस्स
चिराअमाणकुसुमुग्गमस्स तवणीआसोअस्स दोहलणिमित्तं देवीए विण्णवेमि ।
समाघि० । 4'जुज्जइ । अहिआरो ख्खु तुह ।
[ इति निष्क्रान्ते ।

। प्रवेशकः।


मालविकाप्येतेषु दिवसेष्वनुभूतमुक्तेव मालतीमाला म्लायमाना लक्ष्यते । अतः परं::
न जाने । विसर्जय माम् ।
१. एतच्छाखावलम्बि गोजपूरकं गृहाण ।
२. हला स्वमपीतो विपुलतरं साधुजनशुश्रूषायाः फलं लभस्व ।
३. सखि सममेव गच्छावः । अहमप्येतस्य चिरायमाणकुसुमोद्गमस्य तपनीयाशोकस्य
दोहदनिमित्तं देव्यै विज्ञापयामि ।
४. युज्यते । अधिकारः खलु तव ।

2. A B C D E जाणे for “ आणे. ”
3. B मां.
4. A E साहावलम्बिदं.
5. F om. इदो, and reads पेसलतरं
for “ विपुलदरं."
6, A C सुस्सुसार.
7. A B C ज्जेव, F' एव्व
8. D तवणो आहोअस्स.
9. A c देविए विणवेमि. E also reads

विणवेमि.

10. B तुइ for “ तुह.”- - om ख्खु.

। ततः प्रविशति कामयमानावस्थो राजा विदूषकश्च ।

राजा । आत्मानं विलोक्य ।
शरीरं क्षामं स्यादसति दयितालिङ्गनसुखे
भवेत्सालं चक्षुः क्षणमपि न सा दृश्यत इति ।
तया सारङ्गाक्ष्या त्वमसि न कदाचिद्विरहितं
प्रसक्ते निर्वाणे हृदय परितापं वहसि किम् ॥ १ ॥
विदूषकः । 1अलं भवदो धीरदं उज्झिअ परिदेविएण ।
दिठ्ठा ख्खु मए तत्तहोदीए मालविआए प्पिअसही बउलावलिआ । सुणाविदा अ तं अथ्थं भवदा जो संदिठ्ठो ।
राजा । ततः किमुक्तवती ।
विदूषक। 2विण्णवेहि भठ्ठारं । अणुगहीदाम्हि इमिणा णिओएण । किं दु सा तवास्सिणी देवीए अहिअदरं रख्खिअमाणा णाअरख्खिदो मणी विअ ण सुहं
समासादइदव्वा । तहवि घडइस्संति ।

१. अलं भवतो भरतामुज्झाित्वा परिदेवितेन । दृष्टा खलु मया तत्रभवत्या मालविकायाः
प्रियसखी बकुलाबलिका । श्राविता च तमर्थं भवता यः संदिष्टः ।
२. विज्ञापय भर्तारम् । अनुगृहीतास्म्यनेन नियोगेन । किं तु सा तपस्विनी देव्याधिकतरं रक्ष्यमाणा नागरक्षितो मणिरिव न सुखं समासादयितव्य । तथापि
घटिष्य इति ।

7. B उझ्झीअ.
8. AC D पिअ.
11. A विणवेहि.-A B C D E अणुगे
ण्हिदम्हि

12: F' सादर for "अहिअदरं."

13. A C D णाअरखिओ.-A B C D
वीअ।--A B C D E read
वीअ मणो, and add अहं ण्णिहं
रण्णा (=अहर्निशम्,राज्ञा)
14. D समासदयिदव्वा.--B घटईस्सं
राजा । भगवन्संकल्पयोने प्रतिबन्धवत्स्वापि विषयेष्वभिनिवेश्य तथा प्रहरसि यथा जनोयं कालान्तरक्षमो
न भवति । सविस्मयम् ।
क्व रुजा हृदयप्रमाथिनी क्व च ते विश्वसनीयमायुधम्।
मृदुतीक्ष्णतरं यदुच्यते तदिदं मन्मथ दृश्यते त्वयि॥2॥
विदूषकः । 1णं भणामि तस्सिं साहणिज्जे कज्जे किदो उवाओवख्खेवोति । ता पज्जव्वथ्थावेदु अत्ताणं तत्रभवं ।
राजा । अथेमं दिवसशेषमुचितव्यापारपराङ्मुखेन चेतसा
क्व नु खलु यापयामि ।
विदूषकः ।2 णं भवं अज्ज एव्व वसन्दपुढमावदारसूअआणि
रत्तकुरबआणि उवाअणं पेसिअ णववसन्तावदारावदेसेण इरावदीए णिअणिआमुहेण पथ्थिदो । इछ्छामि
अज्जउत्तेण सह डोलाहिरोहणं अणुहोदुंति । भवदावि से पडिण्णादं । ता पमदवणं जेव्व गछ्छेम्ह ।

१. ननु भणाभि तस्मिन्साधनीये कार्ये कृत उपायोपक्षेप इति । तत्पर्यवस्थापयत्वात्मानं
तत्रभवान् ।
२. ननु भवानद्यैव वसन्तप्रथमावतारसूचकानि रक्तकुरबकाण्युपायनं प्रेष्य नववसन्तावतारापदेशेनेराबत्या निपुणिकामुखेन प्रार्थितः । इच्छाम्यार्यपुत्रेण सह दोलाधिरोहणमनुभवितुमिति । भवताप्यस्यै प्रतिज्ञातम् । तत्प्रमदवनमेव गच्छावः ।

1. A B C D E प्रतिबन्धबस्तुष्वपि.
6. D उवाआवख्खेबो corrected from
उवाचोवख्खेदो.
9. F om नु.
10. B D° सअआणि.
11. A B C D°कुरवयाणि.-B पेसोअ.
12. A CD णिउणोआ ’—Our MSS
इछ्छेअं. We with G.
13. D E F अ-अ°–-A B C D
भवदापि.
14. A पडिणादं–A B C ज्येव----
B D E F गछुम्ह.
राजा । न क्षमामिदं ।
विदूषका । 1कहं विअ ।
राजा । वयस्य निसर्गनिपुणाः स्त्रियः। कथं मामन्यसंक्रान्तहृदयमुपलायन्तमापि ते सखी न लक्षयिष्यति । अतः पश्यामि
उचितः प्रणयो वरं विहन्तुं बहवः खण्डनहेतवो हि दृष्टाः।
उपचारविधिर्मनस्विनीनां न तु पूर्वाभ्यधिकोपि भावशून्यः ॥
॥३॥
विदूषकः । 2णारुहदि भवं अन्तेउरपडिठ्ठिदं दख्खिण्णं एक्कपदे पिठ्ठदो कादुं ।
राजा । विचिन्त्य । तेन हि प्रमदवनमार्गमादेशय ।
विदूषकः । 3इदो इदो भवं ।

। उभौ परिक्रामतः ।

विदूषकः। 4वसन्दो किल एदाहिं पवणचलिदाहिं पल्लवङ्गुलीहिं
तुवरेदि विअ भवन्तं एदं पमदवणं पविसेत्ति

१. कथमिव।
२. नार्हति भवानन्तःपुरप्रतिष्ठतं दाक्षिण्यमेकपदे पृष्ठतः कर्तुम् ।
३.इत इतो भवान् ।
४.वसन्तः किलैताभिः पवनचलिताभिः पल्लवाङ्गुलीभिस्त्वरयतीव भवन्तमेतत्प्रमदवनं
प्रविशेति ।

7. A B C E ननु for नतु.
9. A D नारुहदि -E० प्पडिठ्ठिदं.--
A B C D E add जणं after
दख्खिणं which they read for
दख्खिण्णं.
15. A B C D E तुवरावेदि -B प्प-
विसेति.
राजा । स्पर्शं निरूप्य ।अभिजातः किल वसन्तः ।
सखे पश्य
आमत्तानां श्रवणसुभगैः कूजितैः कोकिलानां
सानुक्रोशं मनसिजरूजः सह्यतां पृच्छतेव ।
अङ्गे चूतप्रसवसुरभिर्दक्षिणो मारूतो मे
सान्द्रस्पर्शः करतल इव व्यापृतो माधवेन ॥४॥
विदूषकः । 1पविस णिवुदिलाहाअ ।
।उभौ प्रविशतः।
विदूषकः ।2भो वअस्स अवधाणेण दाव दिठ्ठिं देहि ।एदं स्वु भवन्तं विलोहइदुकामाए पमदवणलछ्छीए जुवईवेसलज्जाइत्त्तअं वसन्तकुसुमणेवथ्थअं गहिअं ।
राजा । ननु विस्मयादवलोकयामि ।
रक्ताशोकरुचा विशेषितगुणो बिम्बाधरालक्तकः
प्रत्याख्यातविशेषकं कुरबकं श्यामावदातारुणम् ।
आक्रान्ता तिलकक्रियापि तिलकैर्लीनद्विरेफाञ्जनैः
सावज्ञेव मुखप्रसाधनविधौ श्रीर्माधवी योषिताम् ॥५॥

१. प्रविश निर्वृतिलाभाय ।
२. भो वयस्य अवधानेन तावद्दृष्टिं देहि । एतत्खलु भवन्तं विलोभयितुकामया प्रमदवनलक्ष्म्या युवतिवेषलज्जयितृकं वसन्तकुसुमनेपथ्यं गृहीतम् ।

1. F reads रूपयित्वा, and never
puts नि before रूपम् used in
stage-directions occurring
subsequently.
4. B सह्यते.
7. AC णिउ०.
9. A E वयस्य. —B.अवहाणेण.
10. A B C D E भवन्ते विअ लोह-
इदुकामाए.
11. A B C D E °लज्जावइत्तअं.---
A B C D E गाहिअं.

। उभावुद्यानशोभां निर्वर्णयतः ।

। ततः प्रविशति पर्युत्सुका मालविका ।

मालविका । 1अणभिण्णादहिअअं भट्टारं अभिलसन्दी अप्पणोवि दाव लज्जेमि । कुदो विहवो सिणिध्धअणस्स
वुत्तन्तं आचख्खिदुं । ण आणे अप्पडिआरगुरुअं - 5
वेअणं केत्तिअं कालं मअणो मं णइस्सदित्ति ।कतिचित्पदानि गत्वा । कहिं णु पथ्थिदम्हि । विचिन्त्य । आम संदिठ्ठम्हि देवीए । गोदमचावलादो डोलापरिभट्टा ण सक्कुणोमि अहं चलणे चालइदुं । तुमं दाव तवणीआसोअस्स
दोहलं णिव्वत्तेहि । जादि स पञ्चरत्नभ्भन्तरे कुसुमं 10
दंसेइ तदोहं- । अन्तरा निःश्वस्य । आहिलासपूरइत्तअं पसादं
दाइस्संति । दाव णिओअभूमिं पुढमं गदा होमि ।
जाव अणुपदं मह चलणालंकारहथ्थाए बउलावलिआए
आअन्तव्वं परिदेविस्सं दाव विस्सध्धं मुहुत्तअं ।

१. अनभिज्ञानहृदयं भर्तारमभिलषन्त्यात्मनोपि तावल्लज्जे । कुतो विभवः स्निग्धजनस्य वृत्तान्तमाख्यातुम् । न जानेपरिहारगुर्वी वेदनां कियन्तं काले मदनो
मां नेष्यतीति । क्व नु प्रस्थितास्मि । आम् संदिष्टास्मि देव्या । गौतमचापलाद्दोलापरिभ्रष्टा न शक्नोम्यहं चरणौ चालयितुम् । त्वं तावत्तपनीयाशोकस्य दोहदं
निर्वर्तय । यदि स पञ्चरात्राभ्यन्तरे कुसुमं दर्शयति तदाहम्-अभिलाषपूरकं
प्रसादं दास्यामीति । तावन्नियोगभूमिं प्रथमं गता भवामि । यावदनुपदं मम
चरणालंकारहस्तया बकुलावलिकयागन्तव्यं परिदेविष्ये तावद्विश्रब्धं मुहर्तकम् ।

1. A C वर्णयतः
3. F अणहिण्णादं०.-B भट्टारअं.--
A B °लसन्ति
4. A B C D E add सह between
सिणिध्ध” and "अणस्स."
5. B D E आआख्खिदुं.—-D अपडि-
यार°; E अपडिहार.°
10. A C D णिवतेहि ; B णिवट्टेहि.
11. F' पदं पसादे for पसादं.
14. B इयन्तव्वं ; C D इअन्तव्वै-
A B C परिदेव्विसं. – A B C
D वोसध्धं.
परिक्रामति ।
विदूषक।1 ही ही इअं सीधुपाणुव्वेजिअस्स मछ्छण्डिआ
उवणदा ।
राजा। अयि किमेतत् ।
विदूषकः । एसा ख्खु णादिपज्जत्तवेसा उस्सुअवण्णा विअ
एआइणी मालविआ अदूरे वट्टइ ।
राजासहर्षम् । कथं मालविका ।
विदूषकः । 2अह इं ।
राजा । शक्यमिदानीं जीवितमवलम्बितुम् ।
त्वदुपलभ्य समीपगतां प्रियां
हृदयमुच्छ्वसितं मम विक्लवम् ।
तरुवृतां पथिकस्य जलार्थिनः
सरितमारासितादिव सारसात् ॥ ६ ॥
अथ क्व तत्रभवती ।
विदूषकः ।3 एसा णं तरुराइमझ्झदो णिक्कन्दा इदो ज्जेव्व
आअछ्छदि ।
राजा। वयस्य पश्याम्येनाम् ।

१. ही ही इयं सोधुपानोद्वेजितस्य मत्स्यण्डिकोपनता ।
२. एषा खलु नातिपर्याप्तवेषोत्सुकवर्णेवैकाकिनी मालविकादूरे तिष्ठति ।
३. अथ किम् ।
४. एषा ननु तरुराजिमध्यान्निष्कान्तेत एवागच्छति ।

2. A C D मत्सण्डिआ.
15. F' णिग्गदा– D जेव्व.
16. D E F आअछ्छइ-
1. A om. "वयस्य."
विपुलं नितम्बबिम्बे मध्ये क्षामं समुन्नतं कुचयोः ।
अत्यायतं नयनयोर्मम जीवितमेतदायाति ॥ ७ ॥
सखे पूर्वस्मादवस्थान्तरमारूढा तत्रभवती । तथा हि ।
शरकाण्डपाण्डुगण्डस्थलेयमाभाति परिमिताभरणा ।
माधवपरिणतपला कतिपयकुसुमेव कुन्दलता ॥ ८ ॥
विदूषकः[६]एसावि भवं विअ मअणवाहिणा परिमिठ्ठा भविस्सदि ।
राजा । सौहार्दमेवं पश्यति ।
मालविका[७]अअं सो ललिअदोहलापेख्खी अगहीदकुसुमणेवथ्थो
उक्कण्ठिदं मं अणुकरेइ असोओ । जाव से
पछ्छाअसीअले सिलापट्टे णिसण्णा भविअ अत्ताणं
विणोदेमि ।
विदूषकः[८]सुदं भवदा उक्कण्ठिदम्हित्ति तत्तहोदीए मन्तिदं,
राजा । नैतावता भवन्तं प्रसन्नतर्कं मन्ये । कुतः
वोढा कुरबकरजसां किसलयपुटभेदसीकरानुगतः ।
अनिमित्तोत्कण्ठामपि जनयति मनसो मलयवातः ॥ ९ ॥
मालविका । उपविष्टा ।

9. A C D दोहलापेखो.-B अग्गहीद-
- A C D E णेवछ्छो.
10. B करेदि.
11. F पछ्छाय
13. A. तत्तहोदिए.[मन्ये.
14. F नैतावता [ भवतः ? ] प्रसन्नतर्कतां

राजा । वयस्य इतस्तावदावां लतान्तरितौ भवावः।
विदुषकः। १इरावदीं विअ दूरे समथ्थेमि।
राजा। न हि कमलिनीं दृष्ट्वा ग्राहमवेक्षते मतंगजः । विलोकयन्स्थितः।
मालविका । २हिअअ णिफ़्फ़लादो मणोरहादो विरम। किं मं
आआसअसि ।
विदूषकः। राजानमवेक्षते।
राजा । प्रिये पश्य वामतां स्नेहस्य।
औत्सुक्यहेतुं विवृणोषि न त्वं
तत्त्वावबोधैकरसो न तर्कः।
तथापि रम्भोरु करोमि लक्ष्यम्
आत्मानंमेषां परिदेवितानाम्॥१०॥
विदूषक्ः। ३संपदं भअदो णिस्संसओ भविस्सदि। एसा
अप्पिअमअणसंदेसा विवित्ते णं बउलावलिआ उवठ्ठिदा।
राजा। अपि स्मरेदस्मदभ्यर्थनाम्।

१.इरावतीमिव दूरे समर्थयामि।
२.हृदय निष्फलान्मनोरथाद्विरय। किं मामायासयसिः।
३.सांप्रतं भवतो निःसंशवो भविष्यति। एषामिंतमदनसंदेशा विविक्तें ननु
बकुलावलिकोपस्थिता।

2. B समथ्थेम्हि ।
5. F णिरवलम्बादो for "णिफ्फलादो"--
A C अआसअसि
8. A B C D E read आत्ममतम् be-
fore "प्रिये पश्य" &c.
13. E F भवदो‌-E णिःसंसयो; F
णिःसंसअं- A C add त्ति
after "भविस्सदि" [उपठ्ठिआ
14. F एआ(=एका)for"णं"-E
16. A C अयि for"अपि"
विदूषक । १कं दाणिं एसा दासीए सुदा दाव तुह गुरुअं
संदेसं विसुमरेदि । अहंवि दाणिं एदं ण विसुमरेमि ।
। प्रविश्य चरणालंकारहस्ता बकुलावलिका ।
बकुलावलिका। २अवि सुहे सहीए ।
मालविका। 3अम्हो बउलावालिआ उवठ्ठिआ । सहि सागदं :
दे । उवविस ।
बकुलावलिका । ४हला तुमं दाणिं दोहलकरणंजोग्गदाए
णिउत्ता । ता एक्कं दे चलणं उवणेहि जाव णं सालत्तअं
सणेउरं करोमि ।
मालविका । आत्मगतम् । ५हिअअ अलं सुहिददाए अअं विहवो
उवठ्ठिदोत्ति । कहं दाणिं अत्ताणं मोएअं । अह वा एदं
एव्व मह मिच्चुमण्डणं भविस्सदि ।

१. किमिदानीमेषा दास्याः सुना सावन्नव गुरुं सदेशं विस्मरति । अहमपोद्रानीमेतं
न विस्मरामि ।
२. अपि सुखं सख्याः ।
३. अहो बकुलावलिकोपस्थिता । सखि स्वागतं ते । उपविश ।
४. हला त्वमिदानीं दोहदकरणयोग्यतया नियुक्ता । तदेकं ते चरणमुपनय । तावदेत
सालक्तकं सनूपुरं करोमि ।
५. हृदय अलं सुखिततयायं विभव उपस्थित इति । कथमिदानीमात्मानं मोचयेयम् ।
अथ वैतदेव मम मृत्युमण्डनं भविष्यति ।

1. A c दाणीं–F om. “ तुह."
2. F om. एदं.
4. A C D सहिए.
5. AC B उपठ्ठिआ; B उवठ्ठिदा--
B स्सागदं
6. A C D E उपविस.
7. B दाणीं–F दोहलकरणे जोग्गदाए.
8. F' सालत्तभणेउरं.
बकुलावलिका। १किं विआरेसि । उस्सुआ ख्खु इमस्स तवणीआसोअस्स
कुसुमसमुग्गमे देवी ।
राजा । कथमशोकदोहदनिमित्तोयमारम्भः ।
विदूषकः। २किं खु ण जाणासि अकालणादो देवी इमं ।
अन्तेउरणेवथ्थेण ण संजोअइसदित्ति ।
मालविका । पादमुपहरति । ३हला मरिसेहि दाणिं ।
बकुलावलिका । ४अयि सरीरंसि मे । नाट्येन चरणसंस्कारमारभते ।
राजा
चरणान्तनिवेशितां प्रियायाः
सरसां पश्य वयस्य रागरेखाम् ।
प्रथमामिव पल्लवप्रसूतिं
हरदग्धस्य मनोभवद्रुमस्य ॥ ११ ॥
विदूषकः । ६चलणाणुरूवो ख्खु तत्तहोदीए अहिआरो
उवख्खित्तो ।
राजा । सम्यगभिहितं भवता ।

१. किं विचारयसि । उत्सुका खल्वस्य तपनीयाशोकस्य कुसुमसमुद्रमे देवी ।
२. किं खलु न जानास्यकारणादेवीमामन्तःपुरनेपथ्येन न संयोजयिष्यतीति ।
३. हला मर्षयेदानीम् ।
४. अयि शरीरमसि मे ।
५. चरणानुरूप: खलु तत्रभवत्यां अधिकांर उपक्षिप्रः ।

1. D E विचिआरेसि.-DF अस्सिआ.
2. A c कुसुमग्गमे.
4. A B C D E insert णु after" किं "
and before & ख्खु."
5. B D E संजोअइसिदिति.
6. A B C D E दाणीं .
7. Our MSS चरणमलंकरोति. We
according to G.
8. A चलणाणुरूपो--A Cअधिहारो.
नवकिसलयरागेणाग्रपादेन बाला
स्फुरितनखरुचा द्वौ हन्तुमर्हत्यनेन ।
अकुसुमितमशोकं दोहलपेक्षया वा
प्रणिहितशिरसं वा कान्तमार्द्रापराधम् ॥१२॥
विदूषकः । १पारइस्ससि अत्तहोदीए अवरध्धुम् ।
राजा । परिगृहीतं वचः सिद्विदर्शिनो ब्राह्मणस्य ।
। ततः प्रविशत्युन्मत्तवेषेरावती चेटी च ।
इरावतो । २हज्जे णिउणिए सुणामि बहुसो मदो किल
इथ्थिआजण्स्स विसेसमण्डणंति । अवि सच्चो लोअवादो ।
निपुणिका । पुढमं लोअवादो एव्व । अज्ज सच्चो संवुत्तो ।
इरावती । ४अलं सिणेहभणिदेण । कुदो दाणिं अवगदं
डोलाघरअं पुढमं गदो भट्टेत्ति ।
निपुणिका । ५भट्टिणीए अखण्डिदादो पणआदो ।
इरावती । ६अलं सेवाए । मझ्झथ्थदं गेण्हिअ भणाहि ।

१. पारथिष्यस्यत्रभवत्या अपराद्धुम् ।
२. हञ्जे निपुणिके शृणोमि बहुशो मदः किल स्त्रीजनस्यविशेषमण्डनमिति । अपि सत्यो
लोकवादः ।
३. प्रथमं लोकवाद एव । अद्य सत्यः संवृत्तः ।
४. अलं स्नेहभणितेन । कुत इदानीमवगतं दोलागृहं प्रथमं गतो भर्तेति ।
५. भट्टिन्या अखण्डितात्प्रणयात् ।
६. अलं सेवया । मध्यस्थतां गृहीत्वा मण ।

8. A हञ्ज.
9.F अअं for " अवि."
11. D संउत्तो.
12. B दाणीं.-- A B C D E
वुत्तन्तो आगमिदो for " अवगदं ".
14. B पणयादो ; E पणभदो .
निपुणिका । १वसन्दोवाअणलोलुवेण अज्जगोदमेण कहिदं ।
तुवरदु भट्टिणी ।
इरावती । अवस्थासदृशं परिक्रम्य । २हला मदेण मिलाअमाणं
अत्त्ताणं अज्जउत्तदंसणे हिअअं तुवरेदि । चलणा उण
ण मग्गे पसरन्दि ।
निपुणिका । ३णं पत्तम्ह डोलाघरअं ।
इरावती । ४णिउणिए ण उण एथ्थ अज्जउत्तो दीसइ ।
निपुणिका । ५ओलोएदु । भट्टिणीए परिहासणिमित्तं कहिंवि
गुम्मे गूढेण भट्टिणा' होदव्वं । अम्हेवि इमं पिअङ्गुलदापरिख्खिन्तं
असोअसिलापट्ठअं पविस्सम्ह ।

१. वसन्तोपायनलोलुपेनार्यगौतमेन कथितम् । वरती भट्टिनी ।
२. हला मदेन म्लायन्तमात्मानमार्यपुत्रदर्शने हृदयं त्वरते । चरणौ पुनर्न मार्गे
प्रसरतः ।
३. ननु प्राप्ते स्वो दोलागृहकम् ।
४. निपुणिके न पुनरत्रार्यपुत्रो दृश्यते ।
५. अवलोक्यताम् । भट्टिन्याः परिहासनिमित्तं कुत्रापि गुव्मे गूढेन भर्त्रा भवितव्यम् ।
आवामपीमं प्रियंगुलतापरिक्षिप्तमशोकशिलापट्टकं प्रविशावः ।

1. D E F' अ-अं.
2. A तुवराइदु; तुवरइदु corrected
from an original तुवराइ्ह.
4. A आत्ताणं-D LPअ=अं
5. A E have each their original
ओसज्जन्ति corrected into
ओसप्पन्ति; B C Dओसज्जन्ति
(= अवसज्जन्ति).
6. B पतम्ह”
7. A c एभ्यं. -D E F अ-अं
F दिसइ.
8. A c आलोयदु.
9. B गूढे for "गूढेण. ”
10. A B C परिख्खित्ते. – B प .
विसम्ह
इरावती | तथा करोति |
निपुणिका | परिक्रम्य विलोक्य | १ओलोअदु भट्टिणी | चुदङ्कुरं
विचिण्णन्दीणं अम्हाणं पिपीलिआदंसणं |
इरावती | २किं विअ एदं |
निपुणिका | ३ऐसा असोअपाअवछ्छाआअं मालविआए
बउलावलिआ चलणालंकारं णिव्वट्टेइ |
इरावती | शङ्कां रूपयित्वा | ४अभूमि इअं मालविआए | किं
तक्केसि |
निपुणिका | ५तक्केमि डोलापरिभ्भट्टचलणाए देवीए
असोअदोहलाहिआरे मालविआ णिउत्तेत्ति | अण्णहा कहं देवी
सअं धारिदं एदं णेउरजुअलं परिअणस्स
अभ्भणुजाणिस्सदि |
इरावती | ६महदी ख्खु से संभावणा |

१. अवलोकयतु भट्टिनी | चूताङ्कुरं विचिन्वत्योरावयोः पिपीलिकादंशनम् |
२. किमिवैतत् |
३. एषाशोकपादच्छायायां मालविकायाः बकुलाकलिका चरणालंकारं निर्वर्तयति |
४.अभूमिरियं मालविकायाः | किं तर्कयसि |
५. तर्कयामि दोलापरिभ्रष्टचरणया देव्याशोकदोहदाधिकारे मालविका नियुक्तेति |
अन्यथा कथं देवी स्वयं धारितमेतन्नूपुरयुगुलं परिजनस्याभ्यनुज्ञास्यति |
६. महती खल्वस्याः संभावना |

2. B आलोअदु़.
3. A C D विचिण्णन्दाणं ; B
विचिणन्दीणं;F विउण्णन्तीणं - A
पिपीलाआं ; B पिप्पलिआं ; C
पिपालआं ( पिपीलआं ?); F
पिपोलीआं
6. A C णिवट्टइ ; D णिवट्टोइ; E णिवठ्ठेइ ;
8. C तक्कसि.
10. E णिव्वुत्तेति.
11. B D E धारीदं-A अरोअण्णस्स
; B अरीअणस्स -B D अ-
भ्भण्णुं.
13. A C मे for "से."
निपुणिका । १किं ण अण्णेसीअदि भठ्ठा ।
इरावती । २हञ्जे मे चलणा अग्गदो ण पवट्टन्ति । मणो
मह विआरेदि । आसङ्किदस्स दाव अन्तं गमिस्सं ।
मालविकां निर्वर्ण्य । आत्मगतम् । ठाणे ख्खु कादरं मे हिअअं ।
बकुलावलिका । चरणं दर्शयन्ती । ३अवि रोअदि दे अअं
चलणराअरेहाविण्णासो ।
मालविका । ४हला अत्तणो चलणंगदंति लज्जेमि पसंसिदुं ।
कहेहि केण सिप्पसाहणकलाअं अहिविणीदासि ।
बकुलावलिका । ५एथ्थ ख्खु भट्टिणो सिस्सम्हि ।
विदूषकः । ६तुवरेहि दाणिं गुरुदख्खिणाए ।
मालविका । ७दिठ्ठिआ ण गव्विदासि ।

१.किं नान्विष्यते भर्ता ।
२. हञ्जे मे चरणावग्रतो न प्रवर्तेते । मनो मम विक्रियते । आशङ्किनस्य तावदन्तं
गमिष्यामि । स्थाने खलु कातरं मे हृदयम् ।
३. अपि रोचते तेयं चरणरागरेखाविन्यासः।
४. हला आत्मनश्चरणगतमिति लञ्जे प्रशंसिनुम् । कथय केन
शिल्पसाधनकलायामभिविनीतासि ।
५. अत्र खलु भर्तुः शिष्यास्मि ।
६. त्वरखेदानीं गुरुदक्षणायै ।
७. दिष्टया न गर्वितासि ।

1. B अण्णेसिअदिः
3. A C D E F' मम for "मह."
5. A अपि for "अवि.P. —c अअं दे
instead of "दे अअं. ”-A adds
another दे after ‘‘अअं. "
6. A C रहेविणासो.
7. A चलणगदं.
e. A B C D E ०कलां.
9. B एथ्थं-A com. ख्खु.”
10. F' inserts दाव before “दाणिं."
11. A C D गव्विदासी ; B गविदासो
बकुलावलिका। १उवदेसाणुरूवे चलणे लम्भिअ दाणिं
गव्विदा भविस्सं । रागं विलोक्य । आत्मगतम् । सिध्धं मे दौञ्चं । प्रकाशम् ।
सहि एकस्स दे चलणस्स अवसिदो राअणिख्खेवो ।
केवलं मुहमारुदो लम्भइदव्वो । अह वा पवादो एव्व
अअं पएसो।
राजा । सखे पश्य पश्य ।
आर्द्रालक्तकमस्याश्चरणं मुखमारुतेन वीजयितुम् ।
प्रतिपन्नः प्रथमतरः संप्रति सेवावकाशो मे ॥ १३ ॥
विदूषकः । २कुदो दे अणुसओ । चिरं भवदा एदं
अणुहोदव्वं अचिरेण ।
बकुलावलिका ।३अरुणसदपन्तं विअ सोहदि दे चलणो।
सव्वहा भाट्टिणो अङ्कपरिवट्टिणी होहि ।
इरावती । निपुणिकामुखमवेक्षते ।
राजा । ममेयमाशीः।
मालविका । ४हला अवचणीअं’ मन्तेसि ।
बकुलावलिका । ५मन्तिदव्वं एव्व मए मन्तिदं ।

१. उपदेशानुरूपौ चरणौ लब्ध्वेदानीं गर्विता भविष्यामि। सिध्दं मे दौत्यम् । सखि
एकस्य ते चरणस्यावसितो रागनिक्षेपः । केवलं मुखमारुतो लम्भयितव्यः । अथ
वा प्रवात एवाथं प्रदेशः ।
२. कुतस्तेनुशयः । चिरं भवतैतदनुभवितव्यमचिरेण ।
३. अरुणशतपन्त्रमिव शोभते ते चरणः । सर्वथा भर्तुरङ्कपरिवर्तिनी भव ।
४. हला अवचनीयं मन्त्रयसि ।
५. मन्त्रयितव्यमेव मया मन्त्रितम् ।

3. A B C एक्कस्स.
5. B पवेसो (पदेसो ?).
7. F वीजयतः
10. Our MSS. कमेण (=क्रमेण) for
अचिरेण.” We according
to G.
"- मालविका १पिआ ख्खु अहं तुह ।

बकुलावलिका । २ण. केवलं मह । मालविका । 3कस्स वा अण्णस्स । बकुलावलिका । ४गुणेसु अहिणिवेसिणो भट्टिणोवि । मालविका । ५अलीअं मन्तेसि । एदं एव्व मइ णथ्थि । बकुलावलिका । ६सच्चं तुइ णथ्थि । भट्टिणो किसेसु ईसिपरिपण्डरेसु अङ्गेसु दीसइ । निपुणिका । ७पुढमं भणिदं विअ हदासाए उत्तरं । बकुलावलिका । ८अणुराओ अणुराएण पडिख्खिदव्वोत्ति 10 सुजणचरिदं पमाणीकरेहि । १. प्रिया खल्वहं तव । २. न केवलं मम । ३. कस्य वान्यस्य । ४. गुणेष्वभिनिवेशिनो भर्तुरपि । ५. अलीकं मन्त्रयसि । एतदेव मयि नास्ति । ६. सत्यं त्वयि नास्ति । भर्तुः कृशेश्वीषत्यरिपाण्डुरेष्वङ्गेषु दृश्यते । ७. प्रथमं भणितमिव हताशाया उत्तरम् । ८. अनुरागोनुरागेण परीक्षितव्य इति सुजनचरितं प्रमाणीकुरु । 1. A नुव for *नुह ” 2. A C D E मम for * मह.” 5. E has एदे एवं (एव्व ?) मइ ण होन्दि

for “एदं &C.; A B C also एदे for "एदं" -A C मई. 

6. E ण होन्दि for "णथ्थि.”-B इसिं.-E दीसन्दि. 8. B C D. put the speech “पुढमं” &c. in the mouth of Nipunika; A and. B also originally assigned it to the same character, but they afterwards correct themselves so as to give it to Malavika.- F पुडमभणिदं विअ. 9. F पडिछ्छिदव्वो (= परिच्छेत्तव्यः) 10. A पमाणिं

मालविका[९]किं अप्पणो छन्देण मन्तेसि ।
बकुलावलिका । ण[१०] हि । भट्टिणो एदाइं पण अमआइं अख्खराइं बिम्बन्तरिदाइं ।
मालविका[११]हला देविं विचिन्तिअ ण मे हिअअस्स पहविस्सं ।
बकुलावलिका[१२]मुध्धे भमरसंबध्धोत्ति वसन्दावदारसंव्वस्सो 5
ण चूदपल्लवो किं ओदंसइदव्वो ।
मालविका । [१३]तुमं दाव दुज्जादे मे अच्चन्तसाहाइणी होहि ।
बकुलावलिका[१४]विमद्दसुरही बउलावलिआ ख्खु अहं ।
राजा। साधु बकुलावलिके साधु ।
भावज्ञानानन्तरं प्रस्तुतेन
प्रत्याख्याने दत्तयुक्तोत्तरेण ।
वाक्येनेयं स्थापिता स्वे निदेशे
स्थाने प्राणाः कामिनां दूत्यधीनाः ॥ १४ ॥

1. D छन्देन.
2. A B C D एदाई.
4. B विचिन्तीभ; c विचिन्दिभ.
6. Our MSS. भमरसेंपादोत्ति. We
with G.-A C D E सव्वस्सं.
7. A B C D साहाहिणी.
8. A B C D E "सुरहि."

इरावती । १हञ्जे पेख्ख । कारिदं एव्व बउलावलिआए
मालविआए पदं ।
निपुणिका । २भट्टिणी णिव्विआरस्सविं उस्सुअत्तणज्जणओ उवदेसो ।
इरावती । ३ठाणे ख्खु सङ्किदं मे हिअअं । गहीदथ्था अणन्तरं
चिन्तइस्सं ।
बकुलावलिका । ४एसो दे दुदीओवि समत्तपडिकम्मो चलणो।
जाव दुवेवि सणेउरा करेमि । नाट्येन नूपुरयुगुलमामुच्य ।
इला उठ्ठेहि । अणुचितठ्ठ देवीए दाणिं असोअविआसइतअं णिओअं ।
। उभे उत्तिष्ठतः ।
इरावती । सुदो देवीए णिओओत्ति । होदु दाणिं ।
बकुलवालिका । एसो उवारूढराओ उवभोअख्खमो दे पुरदो
वट्टइ ।

१. हञ्जे प्रेक्षस्व । कारितमेव बकुलावलिकया मालविकया पदम् ।
२. भट्टिनि निर्विकारस्याप्यौत्सुक्यजनक उपदेशः ।
३. स्थाने खलु शङ्कितं मे हृदयम् । गृहीतार्थानन्तरं चिन्तयिष्यामि ।
४. एष ते द्वितीयोपि समाप्तप्रतिकर्मा चरणः । तावद्द्वावपि सनूपुरौ करोमि । हला
उत्तिष्ठ । अनुतिष्ठ देव्या इदानीमशोकविकाशयितृकं नियोगम् ।
५. श्रुतो देव्या नियोग इति । भवत्विदानीम् ।
६. एष उपारूढराग उपभोगक्षमस्ते पुरतो वर्तते ।

1. A B C D देख्ख for yपेख्ख.”
4. F भट्टिणि.-A निब्बि°-A B
C D E omit °त्तण°.
5. B ठ्ठाणे.-A C E गहिद°.
7. D E दुदीयो ।
8. E युगल.
9. A C दाणीं; F omit it alto-
gether.
11. B तिष्ठतः
मालविका । सहर्षम् । १किं भट्टा ।
बकुलावलिका । सस्मितम् । २ण दाव भट्टा । एसो असोअसाहावलम्बी पल्लवगुच्छो । ओदंसेहि णं ।
विदूषकः। ३अवि सुदं भवदा ।
राजा । पर्याप्तमेतावता कामिनाम् ।
अनादरोत्कण्ठितयोः प्रसिध्यता
समागमेनापि रतिर्न मां प्रति ।
परस्परप्राप्तिनिराशयोर्वरं
शरीरनाशोपि समानुरागयोः ॥ १८ ॥
मालविका । रचितपल्लवावतंसा सलोलमशोकताडनाय पादं प्रहिणोति ।
राजा । वयस्य पश्य ।
आदाय कर्णकिसलयमस्मादियमत्र चरणमर्पयति ।
उभयोः सदृशविनिमयादात्मानं वञ्चितं मन्ये ॥ । १६॥
बकुलावलिका । ४हला णथ्थि दे दोसो अगुणो अअं असोओ
जइ कुसुमसमुभ्भेदमन्थरो भवे । जो ईरिसं चलणसक्कारं लहेइ ।

१. किं भर्ता ।
२. न तावद्भर्ता । एषोशोकशाखावलम्बी पल्लवगुच्छः। अवतंसयैनम् ।
३. अपि श्रुतं भवता ।
४. हला नास्ति ते दोषः अगुणोयमशोको यदि कुसुमसमुद्भेदमन्थरो भवेत् । य
ईदृशं चरणसत्कारं लभते ।

4. E omits भवि."
9. A F समानरागयोः
10. Our MSS अशोकाय we ac-
cording to G.
11. F omits पश्य.
15. A c जई.-F मन्धरो.
16. A B C D E लहेयि.
राजा
अनेन तनुमध्यया मुखरनूपुराराविणा
नवाम्बुरुहकोमलेन चरणेन संभावितः ।
अशोक यदि सद्य एव कुसुमैर्न संपत्स्यसे
वृथा वहसि दोहलं ललितकामिसाधारणम् ॥ १६॥ ।
सखे वचनावसरपूर्वकं प्रवेष्टुमिच्छामि ।
विदूषकः । १एहि णं परिहासइस्सं ।
। उभौ प्रवेशं कुरुतः ।
निपुणिका । २भट्टिणी भट्ठा एथ्थ पविस्सदि ।
इरावती । ३एद मम पुढमं चिन्तिदं हिअएण ।
विदूषकः । उपसृत्य । ४होदि ण जुत्तं णाम अत्तहोदो पिअवअस्सो असोओ वामपादेण ताडेदुं ।
उभेससंभ्रमम् । ५अम्हो भट्टा ।
विदूषकः । ६बउलावलिए तुए गहीदथ्थाए अहोदी ईरिसं
अविणअं करन्ती किस ण वारिदा ।
मालविका । भयं निरूपयति ।

१. एह्येनां परिहासयिष्यामि ।
२. भट्टिनि भर्तात्र प्रविशति ।
३. इदं मम प्रथमं चिन्तितं हृदयेन ।
४. भवति न युक्तं नामात्रभवतः प्रियवयस्योशोको वामपादेन ताडयितुम् ।
५. अहो भर्ता ।
६.बकुलावलिके त्वया गृहीतार्थयात्रभवतीदृशमविनयं कुर्वन्ती कथं न वारिता ।

7. B परिहासईस्सं.
9. F भद्विणि-P अथ for "एथ्थ."
10. Our MSS. इदं मालविभाए for
“ एदं मम" We according
to G, – F पुडमं.
1l. A B C D E insert एदं before
ण जुत्तं.
14. A B C D E गहिद°–-A C इ
रिसं.
16. F किं साfor‘‘ किस
निपुणिका । १भट्टिणी देख्ख किं पवुत्तं अज्जगोदमेण ।
इरावती । २कहं स बम्हबन्धू अण्णहा जीविस्सदि ।
बकुलावलिका । ३अज्ज देवीए एसा णिओअं अणुचिठ्ठइ ।
एदस्सिं अदिक्कमे परवदी इअं । पसीददु भट्टा । आत्मना
सममेनां प्रणिपातयति ।
राजा । यद्येवमनपराधः । भद्रे उत्तिष्ठ । हस्तेन ग्रृहीत्वोत्थापयति ।
विदूषकः । ४जुज्जइ । देवी एथ्थ माणइदव्वा ।
राजा
किसलयमृदोर्विलासिनि कठिने निहितस्य पादपस्कन्धे ।
चरणस्य न ते बाधा संप्रति वामस्य वामोरु ॥ १७ ॥
मालविका । लज्जते ।
इरावती । सासूयम् । ५अम्हो णवणीदकप्पहिअओ अज्जउत्तो ।

१.भट्टिनि पश्य किं प्रवत्तमार्यगौतमेन ।
२.कथं स ब्रह्मबन्धुरन्यथा जीविष्यति ।
३.आर्य देव्या एषा नियोगमनुतिष्ठति । एतस्मिन्नतिक्रमे परवतीयम् । प्रसीदतु भर्ता ।
४. युज्यते । देव्यत्र मानयितव्या ।
५.अहो नवनीतकल्पहृदय आर्यपुत्रः ।

1. E F भट्टिणि-F दख्ख.-D E
अ-अ.-B पउत्तं-F पजुत्तं,
translated by प्रयुक्तम्.
2. B जीविसदि ; DE जविस्सिदि.
3. D E F अ-अ‌-B अणुचिठ्ठई.
7. F अभ्य for "एभ्य".
10. F वामोरु वामस्य.
11. C लज्जति.
12. Our MSS. omit सासूयम्.We
according to G.-F omits
कप्प.
मालविका । १बउलावलिए एहि । अणुठ्ठिदं अत्तणो णिओअं
देवीए णिवेदेम्ह ।
बकुलावलिका । २तेण विण्ण्वेहि भट्टारं विसज्जेहित्ति ।
राजा । भद्रे यास्यसि । मम तावदुत्पन्नावसरमर्थित्वं श्रूयताम् ।
बकुलावालिका । ३अवहिदा सुणाहि । आणवेदु भट्टा ।
राजा
धृतिपुष्पमयमपि जनो बघ्नाति न तादृशं चिरात्प्रभृति ।
स्पर्शामृतेन पूरय दोहलमस्याप्यनन्यरुचेः ॥ १७ ॥
इरावती। सहसोपसृत्य । ४पुरेहि पुरेहि । णं असोओ कुसुमं
दंसेदि । अअं उण ण केवलं पुफ्फइ फलइ अ ।
। सर्व इरावतीं दृष्ट्वा संभ्रान्ताः ।
राजा । जनान्तिकम् । वयस्य का प्रतिपत्तिरत्र ।
विदूषकः । ६किं अण्णं । जङ्घाबलं एव्व ।

१. बकुलावलिके एहि । अनुष्ठितमात्मनो नियोगं देव्यै निवेदयावः ।
२. तेन विज्ञापय भर्तारं विसृजेति ।
३. अवहिता शृणु । नन्वशोकः कुसुमं दर्शयति ।अयं पुनर्न केवलं पुष्प्यति फलति च ।
५. किमन्यत् । जङ्घाबलमेव ।

2. B C D णिवेदेभ
3. A विणवेहि - E विसब्जहिचि
4. B has भद्रे यास्यसि मा तावत्
9. B ण्णं for "णं"- A B C E do
not repeat "पुरेहि" F पुरेहि
परेहि - F translates णं by
एनम् in it's छाया
10. F दसेइ
12. F omits अत्र
13. A अणं- our MSS जङ्घावल
उवणं we according to G
इरावती । १बेउलावालिए साहु तुए उपक्कन्तं । मालविए
तुमं दाव अज्जउत्तं सफलपथ्थणं करेहि ।
उभे । २पसीददु भट्टिणी । का अम्हे भट्टिणो प्पणअप्पसङ्गस्स।
[ निष्कान्ते ।
ईरावती । ३अहो अविस्ससणीआ पुरुसा । मए ख्खु अत्तणो 5
वञ्चणाव अणं पमाणीकरिअ वाहजणगीदरत्ताए हरिणीए विअ असङ्किताए एदं ण विण्णादं ।
विदूषकः । जनान्तिकम् ४पडिओजेहि किंपि । कम्मगहीदेण कुम्भिलएण संधिच्छेआस्सख्खकोम्हिनत्ति एथ्थ वतव्वं होदि ।
राजा । सुन्दरि मालविकायां न मे कश्चिदर्थः। मया त्वं
चिरायसीति कथंचिदात्मा विनोदितः।

१. बकुलावलिके साधु वयोपक्रान्तम् । मालविके त्वं तावदार्यपुत्रं सफलप्रार्थनं कुरु ।
२. प्रसीदतु भट्टिनी । के आवां भर्तुः प्रणयप्रसङ्गस्य ।
३. अहो अविश्वसनीयाः पुरुषाः। मया खल्वात्मनो वञ्चनावचन प्रमाणीकृत्य व्याधजनगीतरक्तया हरिण्येवाशङ्कितयेदं न विज्ञातम् ।
४. प्रतियोजय किमपि । कर्मगृहीतेन कुम्भिलकेन संधिच्छेदशिक्षकोस्मीत्यत्र वक्तव्यं
भवति।

1. B तए for “ तुए.
2. D E F' अ-अ°.
3. A D E पण अ°- ' पणभपडिगहस्स
5. E परिसा.
6. A E पमाणी?.--B ०करीभ
7. F omits “असङकिताए."
8. F पडियोजेहि किंबि.-A B C D
E गहिदेण.-f .takes कम्म
with पडियोजेहि किंवि, and
explains its translation कर्म
by “मृषोद्यमित्यर्थः”. But this
is hardly possible. कम्मग
हीदेण = by (a thief) caught
in the act.
12. B कथं कथंचित्.
इरावती । १विस्ससणीओसि । मए ण विण्णादं एतारिसं विणोदवथ्थु अज्जउत्तेण उवलध्धंति । अण्णहा दुख्खतरं एव्वं ण करोमि ।
विदूषकः । २मा दाव अत्तहोदी अत्तहोदी दखिखण्णस्स उवरोहं भणादु । समापत्तिदिठ्ठेण देवीए परिजणेण संकहावि जइ अवराही ठावीअदि एथ्थ तुमं एव्वं प्पमाणं ।
इरावती । ३णं संकहा णाम होदु । केत्तिअं कालं अत्ताण आआसइस्सं । रूष्टा प्रस्थिता ।
राजा । अनुसरन् । प्रसीदतु भवती ।
इरावती । रशनासंदिततचरणा व्रजत्येव ।
राजा । सुन्दरि न शोभते प्रणयिजननिरपेक्षता ।
इरावती । ४सठ अविस्ससणीअहिअओसि ।

१. विश्वसनीयोसि । मया न विज्ञातमेतादृशं विनोदवस्त्वार्यपुत्रेणोपलब्धमिति । अन्यथा दुःखतरमेवं न करोमि ।
२. मा तावदत्रभवत्यत्रभवतो दाक्षिण्यस्योपराधं भणतु । समापत्तिदॄष्टेन देव्याः परिजनेन संकथापि यद्यपराधी स्थाप्यतेत्र त्वमेव प्रमाणम्।
३. ननु संकथा नाम भवतु । कियन्तं कालमात्मानमायासष्यामि ।
४. शठ अविश्वसनीयहृदयोसि ।

1. A विणादं.
2. D E F अ-अं.
3. A B C D E एव्व for "एव्वं".
4. F अवराहं (= अपराधं ) for
"उवरोहं".
5. A B C जई.
6. F अवराहे. -- D E पमाणं.
7. A संकह णाम.
10. F संदानितचरणा.
12. A सट.---- A C अविस्ससणीज्ज;
B has विस्ससणीज्ज correct-
ed from भविस्ससणीज्ज.
राजा
शठ इति मयि तावदस्तु ते
परिचयवत्यवधीरणा प्रिये।
चरणपतितया न चण्डतां
विसृजसि मेखलयापि याचिता ॥ १९ ॥
इरावती । १इअंपि हदासा तुमं एव्व अणुसरदि । रशनामादाय
राजानं ताडयितुमिच्छति ।
राजा । एषा
बाष्पासारा हेमकाञ्चीगुणेन
श्रोणीबिम्बादव्यपेक्षाच्युतेन।
चण्डी चण्डं हन्तुमभ्युद्यता मां
विद्युद्दाम्रा मेघराजीव विन्ध्यम् ॥ २० ॥
इरावती । २किं मं भूओवि अवरध्धं करेसि । इति सरशनहस्तमालम्बते ।
राजा
अपराधिनि मयि दण्डं संहरसि किमुद्यतं कुटिलकेशि।
वर्धयसि विलसितं त्वं दासजनायात्र कुप्यसि च ॥ २१ ॥
आत्मगतम् । नूनमिदानीमनुज्ञातम् । पादयोः पतति ।

१. इयमपि हताशा त्वामेवनुसरति ।
२. किं मां भूयोप्यपराद्धां करोषि ।

6. F इभवि.
10. A B C D E अभ्युपेक्षा०.
11. E अभ्युद्युत.
13. A मां for "मं"- A B C D E
भूयोवि.-F अवरुद्धं, translated in its छाया by अवरोधं.
इरावती । १ण हु इमे मालविआए चलणा जे दे परिसदोहलं पूरइस्सन्दि ।
[ ससखी निष्क्रान्ता ।
विदूषकः । २भो उठ्ठेहि उट्ठेहि । किदप्पसादोसि ।
राजा । उत्थायेरावतीमपश्यन् । कथं गतैव प्रिया ।
विदूषकः । ३दिठ्ठिआ इमस्स अविणअस्स अप्पसादिदा गदा।
ता वअं सिघ्घं अवक्कमाम जाव अङ्गारओ रासिं विअ
सा अणुवक्कं ण करेइ ।
राजा । अहो मनसिजवैषम्यम् ।
मन्ये प्रियाहृतमनास्तस्याः प्रणिपातलङ्घनं सेवाम् ।
एवं हि प्रणयवती सा शक्यमुपेक्षितुं कुपिता ॥॥
॥ इति परिक्रम्य निष्क्रान्ताः सर्वे ॥
॥ इति तृतीयोङ्क ।

१. न खल्वमौ मालविकायाश्चरणौ यौ ते स्पर्शदोहदं पूरयिष्यतः।
२. भो उत्तिष्ठोत्तिष्ठ ।कृतप्रसादोसि ।
३. दिष्टयैतस्याविनयस्याप्रसादिता गता । तदावां शीघ्रमपक्रमावो यावदङ्गारको राशिमिव सानुवक्रं न करोति ।

1. F हरिसदोहलं.
2. A C E पूरइस्सदि.
4. F omits भो.
6. D E अविणयस्स”–A B C D अपसादिदान.
7. F दाव सिघ्घं for ‘ता वअं सिघ्घं”.
। ततः प्रविशति पर्युत्सुको राजा प्रतीहारी च ।
राजा । आत्मगतम् ।
तामाश्रित्य श्रुतिपथगतामास्थया लब्धमूलः
संप्राप्तायां नयनविषयं रूढरागप्रवालः ।
हस्तस्पर्शे मुकुलित इव व्यक्तरोमोद्गतत्वात्
कुर्यात्क्लान्तं मनसिजतरुर्मां रसज्ञं फलस्य ॥ १ ॥
प्रकाशम् । सखे गौतम ।
प्रतीहारी[१५]जेदु भट्टा । असंणिहिदो गोदमो ।
राजा । आत्मगतम् । अये मालविकावृतान्तज्ञानाय प्रेषितः ।
विदूषकः । प्रविश्य । [१६]जेदु भवं ।
राजा । जयसेने जानीहि क्व देवी धारिणी कथं वा सरुजचरणत्वाद्विनोद्यत इति ।
प्रतीहारी[१७]जं देवो आणवेदि ।
[ इति निष्क्रान्ता ।
राजा । सखे को वृत्तान्तस्ते सख्यास्तत्रभवत्याः ।
विदूषकः[१८]जो बिडालगहीदाए परहुदिआए ।
राजा । सविषादम् । कथमिव ।

6. B D F रोमोद्गमत्वात्.
8. B भट्टो.
16. A B C D E गहिदाए.

विदूषकः । १सा ख्खु तवस्सिणी ताए पिङ्गलछ्छीए सारभण्ड
भूमिघरए मिच्चुमुहे विअ णिक्खित्ता ।
राजा । ननु मत्सम्पर्कमुपलभ्य ।
विदूषकः। २अह इं ।
राजा । गौतम क एवं विमुखोस्माकं येन चण्डी कृत्वा देवी ।
विदूषकः । ३सुणादु भवं । परिव्वाजिआ मे कहेइ । हिओ
किल तत्तहोदी इरावदी रुजाविहथ्थचलणं देविं सुहं
पुछ्छिदुं आअदा । तदो सा देवीए पुछ्छिदा । किं ण लख्खि
दो जणो वल्लहोत्ति । ताए उत्तं । मन्दो वो उवआरो ।
जं दे परिअणस्स वल्लहत्तणं तं ण जाणासित्ति ।
राजा। भो निर्भेदादृतेपि मालविकायामयमुपन्यासः शङ्क-
यति ।
विदूषकः। ४तदो ताए अणुणिब्बन्धिज्जमाणाए भवदो अविणअं अन्तरेण परिगहीदथ्था किदा देवी ।

१. सा खलु तपस्विना तया पिङ्गलक्ष्म्या सारभाण्डभूमिगृहे मृत्युमुख इव निक्षिप्ता ।
२. अथ किम्।
३. शृणोतु भवान् । परिव्राजिका मे कथयति । ह्यः किल तत्रभवतोराती रूजाविहस्तचरणां देवीं सुखं प्रष्टुमागता । ततः सा देव्या पृष्टा । किं न लक्षितो जनो वल्लभ
इति । तथोक्तम् । मन्दो व उपचारः । यत्ते परिजनस्य वल्लभत्वं तन्न जानासीति ।

५. ततस्तयानुनिर्बध्यमानया भवतोविनयमन्तरेण परिगृहीतार्था कृता देवी ।


3. F उपलभ्यते.
4. A C ई for ‘इं.”
6. F पडिंव्वाजिभा. [सहं
7. A ततहोदी--A देवीसुहं; C देविं-
9. F omits वौ"
10. A णं for ण."
13.A B C D E अणुबन्धिज्ज.
14. A B C D E परिगहिद .
राजा । अहो दीर्घरोषता तत्रभवत्याः । अतः परं कथय ।
विदूषकः । १अदो वरं किं । मालविआ बउलावलिआ अ
णिअलवदीओ अदिठ्ठसूज्जपादं पादालवासं णाअकण्णआ विअ अणुहोन्ति ।
राजा । कष्टम् ।
मधुररवा परभृतिका भ्रमरी च विबुद्धचूतसङ्गिन्यौ ।
कोटरमकालवृष्ट्या प्रबलपुरोवातया गमिते ॥ 2॥
वयस्य अप्यत्रोपक्रमस्य कस्याचिद्गतिः स्यात् ।
विदूषकः। २कहं भविस्सदि । जं सारभण्डवाउदा माहविआ
देवीए संदिठ्ठा मह अङ्गुलीअमुद्दं अदेख्खिअ ण मोत्तव्वा 10
तुए हदासा मालविएत्ति ।
राजा । निःश्वस्य । सखे किमत्र प्रतिकर्तव्यम् ।
विदूषकः । विचिन्त्य । ३अथ्थि अथ्थ उवाओ ।
राजा । क इव ।

१. अतः परं किम् । मालविका बकुलावलिका च निगडवत्यावदृष्टसूर्यपादं पातालवासं
नागकन्यके इवानुभवत:।
२. कथं भविष्यति । यत्सारभाण्डव्यापृता माधविका देव्या संदिष्टा ममाङ्गुलीयमुद्रामदृष्ट्वा
न मोक्तव्या त्वया हताशा मालविकेति ।
३. अस्त्यत्रोपायः।

1. B अत्रभवत्यां for « तत्रभवत्याः"
3. A B C D E सुज्ज
6.F मधुरस्वरापरभृतिः as the first
pada.
8. F वयस्य अप्यस्य कस्यचिदुपक्रमस्य
&c.
10. A CD E F' मम for — मह.”–
F अदख्खिभ.
13. B एथ्थ. But it seems to have
originally read अथ्थ. -F
अथ्थि एव उवाओ (= अस्त्ये-
वोपायः).
विदूषकः । सकृष्टिक्षेपम् । १कोवि अदिट्टो सुणादि । ता कण्णे
दे कहेमि । उपश्लिश्य कर्णे । एव्वं विअ ।
राजा । सष्टु चिन्तितं प्रयुज्यतां सिद्धये ।
प्रतीहारी । प्रविश्य । २देव पवादसअणे देवी णिसण्णा रत्त
चन्दणधारिणा परिअणहथ्थगहीदेण चलणेण भअवदीए
परिव्वाजिआए कहाहिं विणोदिअमाणा चिठ्ठ्इ ।
राजा । अस्मत्प्रवेशयोग्योयमवसरः ।
विदूषकः । ३ता गछ्छ्छदु भवं । अहंवि देविं देख्खिदुं अरित्तपाणि
भविस्सं ।
राजा । जयसेनायास्तावत्संवेद्य गच्छ ।
विदूषकः। कर्णे । ४होदि एव्वं विअ ।
[ इति निष्क्रान्तः ।
राजा । जयसेने प्रवातशयनमार्गमादेशय ।
प्रतीहारी । ५इदो इदो ।

। ततः प्रविष्टा शयनस्था देवी परिव्राजिका विभवतश्च परिवारः ।

१. कोप्यदृष्टः शृणोति । तत्कर्णे ते कथयामि । एवमिव ।
२. देव प्रवातशयने देवी निषण्णा रक्तचन्दनधारिणापरिजनहस्तगृहीतेन चरणेन भगवत्या परिव्राजिकया कथाभिर्विनोद्यमाना तिष्ठति ।
३. तद्गछ्छतु भवान् । अहमपि देवीं प्रेक्षितुमरिक्तपाणिर्भवामि ।
४. भवति एवमिव ।
५. इत इतः ।

4. B पादसभणे-A c णिस्सण्णा.
6. A B C D E °गहिदेण.
8. B शद – देवीं दख्खिदुं.-D
F पाणो.
10. F' संपाद्य for ‘सेवेद्य "
11. B omits« होदि"-AC E F एवं.
14. D does not repeat “इदो."
15. B परीवारः
देवी । १भअवदि अदिरमणिज्जं कहावथ्थु । तदो तदो ।
परिव्राजिका । सदृष्टिक्षेपम् । अतः परं पुनः कथयिष्यामि । अत्र
भवानीश्वरः संप्राप्तः।
देवी । २अम्हो अज्जउत्तो । इत्युत्थातुमिच्छति ।
राजा । अलमलमुपचारयन्त्रणया ।
अनुचितनूपुरविरहं नार्हसि तपनीयपीठकालम्बि।
चरणं रुजापरीतं कलभाषिणि मां च पीडयितुम्। ॥३॥
परिव्राजिका । विजयतां देवः ।
देवी । ३जेदु अज्जउत्तो ।
राजा । परिव्राजिकां प्रणम्योपविश्य । देवि अपि सह्या वेदना ।
देवि । ४अथ्थि मे दाणिं विसेसो ।

। ततः प्रवीशति यज्ञोपवीतबद्धाड्गुष्ठ:

संभ्रान्तो विदूषकः ।

विदूषकः । ५अवि हा अवि हा । सप्पेण संदठ्ठोम्हि ।

। सर्वे विषण्णाः ।

राजा । कष्टम् । क्व भवान्परिभ्रान्तः ।

१.भगवति अतिरमणीयं कथावस्तु । ततस्ततः ।
२.अहो भार्यपुत्रः ।
३.जयत्वार्यपुत्रः ।
४.अस्ति म इदानीं विशेषः ।
५.अपि हा अपि हा । सर्पेण संदष्टोस्मि ।

1. C रमाण्णज्जं; F रमणीज्जं.
4. D E F अ-अं .
6. A B C E नार्हति.
9. E अ-अं.
11. F omits दाणिं. altogether.
14. E omits the repeated अवि हा.
विदूषकः । १देविं देख्खिस्संति आ आरपुफ्फग्गहणकालणादो
प्पमदवणं गदोम्हि । परित्ता अदु परित्ता अदु ।
देवी । २हध्धि हध्धि । अहं एव्व बम्हणस्स जीविदसंसए णिभित्तं जादा ।
विदूषकः । ३तहिं असो अथ्थव अस्स कालणादो मए प्पसारिदे
अग्गहथ्थे कोडरणिग्गदेण कालेण सप्परूविणा दठ्ठो ।
णं एदाइं दुव्वे दन्तपदाइं ।इति दंशं दर्शर्यति ।
परिव्राजिका । तेन हि दंशच्छेदः पूर्वकर्मेति श्रूयते । स
तावदस्य क्रियताम् ।
छेदो दंशस्य दाहो वा क्षतेर्वा रक्तमोक्षणम् ।
एतानि दष्टमात्राणामायुषः प्रतिपत्तयः ॥४॥
राजा । संप्रति विषवैद्यानां कर्म । जयसेने क्षिप्रमानीयतां
ध्रुवसिद्धिः ।
प्रतीहारी । ४जं देवो आणवेदि ।
[इति निष्क्रान्ता ]
विदूषकः । ५अहो पावेण मिच्चुणा गहीदोम्हि ।

१. देवीं द्रक्ष्यामोत्याचारपुष्पग्रहणकारणात् [i.e. ग्रहणाय ] प्रमदवनं गतोस्मि । परित्रायतां परित्रायताम् ।
२. हा धिक् हा धिक् । अहमेव ब्राह्मणस्य जीवितसंशये निमित्तं जाता ।
३. तत्राशोकस्तबकस्य कारणात् [i.e अशोकस्तबकाय] मया प्रसारितेग्रहस्ते कोटरनिर्गतेन कालेन सर्परूपिणा दष्टः । नन्वते द्वे दन्तपदे ।
४. यहेव आज्ञापयति ।
५. अहो पापेन मृत्युना गृहीतोस्मि ।

1. F देवीं दख्खिदुंत
2. A C D E पमद
3. F जीविदसंस अणिमित्तं
5. B आसो अथ्थवयस्स ; D असोअ
6. F हथ्थे for अग्गहथ्थे F
सव्वरूविणा
10. Our MSS., and even G,make
the couplet छेदो &c.
a part of the following
speech of the king. We
with tullberg.
14. A C अण्णवेदि
16. A C म्मिच्चुणा : F मिथ्थुणा
A B C D E गहिदो make
राजा। मा कातरो भूः। अविषः कदाचिदंशो भवेत् ।
विदूषकः। १कहं ण भाइस्सं । सिमिसिमाअन्ति मे अङ्गाइं ।
विषवेगं निरूपयति ।
देवी । उपसृत्य । २ही ही असुंह दंसिदं विआरेण । हला
अवलम्बह णं ।
परिजनः । ससंभ्रममवलम्बते ।
विदूषकः । राजानमवलोक्य । ३भो भवदो बालत्तणादोवि पिअव
अस्सोम्हि । तं विआरिअ मुध्धाए मे जणणीए ओअख्खेमं वहेहि ।
राजा । मा भैषीः। अचिरात्त्वां वैद्यश्चिकित्सते । स्थिरो भव। 10

। प्रविश्य प्रतीहारी ।

प्रतिहारी । ४देव धुवसिध्धी विण्णवेदि । इह ज्जेव आणीअदु
गोदमोत्ति ।
राजा । तेन हि वर्षवरपरिगृहीतमेनं तत्रभवतः सकाशं
प्रापय ।
प्रतीहारी । ५तह ।

१. कथं न भेष्यामि । सिमिसिमायन्ति मेङ्गानि ।
२. हा हा । असुखं दष्टं विषारेण । हला अवलम्बध्वमेनम् ।
३- भो भवतो बाल्यादपि प्रियवयस्योस्मि । तद्विचार्यं मुग्धाया मे जनन्या ::योगक्षेमं वहस्व।
४. देव ध्रुवसिद्धिर्विज्ञापयति । ईहैवानयतां गौतम इति ।
५. तथा ।

1. F अविषोपि.
2. A C भाईस्सं
3. D रूपयति
4. Our MSS. अहिअं दंसिदं विअ
विआरेण for “ असुहं&c. we
according to G.
8. 5 बुध्धाए
12. A विणवेदि.- इह एव्व.-A B c
आणीयदु
14. E वर्षधर
विदूषकः । देवीं विलोक्य । १भोदी जीवेअं वा ण वा जं मए अत्त-
भवन्तं सेवमाणेण दे अवरध्धं तं सव्वं अवराहं मरि
सेहि ।
देवी । २दीहाऊ होहि । [ निष्क्रान्तो विदूषकः प्रतीहारी च ।
राजा । प्रकृतिभीरुस्तपस्वी । ध्रुवसिद्देरपि यथार्थनाम्नः
सिद्धिं न मन्यते ।
प्रतीहारी । प्रविश्य । ३जेदु भट्टा । धुवसिध्धी विण्णवेदि उदकुम्भ- |
विहाणे सप्पमुद्दिअं कंपि अण्णोसीअदुत्ति ।
देवी । ४इदं सप्पमुद्दिअं अङ्गुलीअअं । पछ्छा मह हथ्थे देहि ।
णं। इति प्रयच्छति ।
राजा । जयसेने कर्मसिद्धावाशु प्रतिपत्तिमानय ।
प्रतीहारी । ५जं देवो आणवेदि ।
[ इति निष्क्रान्ता ।
परिव्राजिका । यथा मे हृदयमाचष्टे तथा निर्विषो गौतमः।
राजा । भूयादेवम् ।

१. भवति जीवेयं वा न वा यन्मयात्रभवन्तं सेवमानेन तेपराद्धं तं सर्वमपराधं मर्षय ।
२. दीर्घायुर्भव ।
३. जयतु भर्ता । ध्रुवसिद्धिर्विज्ञापयति । उदकुम्भपिधाने सर्पमुद्रिकां कामप्यन्विष्यतामिति।
४. इदं सर्पमुद्रीयमङ्गलीयकम् । पश्चान्मम इस्ते देह्येतत् ।
५. यद्देव आज्ञापयति ।

1. A cभोदि-F reads thus: जं
मए अन्तभवन्तं सेवमाणेण दे
अवरध्धं तं सव्व अवराहं मारि
सेहि । होदि जीवेअं वा ण वा.
2. A तस्सव्वं ; B त्तं सव्वं.-B मरि-
स्सेहि.
7. Our MSS. सिद्धिं मन्ये. We
with Tullberg.
8. A C ध्रुवसिध्धि ; B ध्धुवसिध्धी ;
D ध्रुवसिद्धी.-A विणवेदि.
10. B सप्पमुद्दीअं; C मुद्दीअं- EF
मम for मह."
11. B D E omit “ इति."
प्रतीहारी । प्रविश्य । १जेदु भट्टा । णिवुत्तविसवेओ गोदमो
पकिदिथ्थो एव्व संवुत्तो ।
देवी। २दिट्ठिआ वअणीआदो मुत्तम्हि ।
प्रतीहारी । ३एस्सो अमच्चो वाहदवो विण्णवेदि. । राअकज्जं
बहु मन्तिदव्वं । तां दंसणेण अणुग्गहीदुं इछ्छामित्ति । 5
देवी । ४गछ्छदु अज्जउत्तो कज्जसिध्धीए ।
राजा । देवि आतपाक्रान्तोयमुद्देशः । शीतक्रिया चास्य
प्रशस्ता । तदन्यत्र नीयतां शयनीयम् ।
देवी । बालिआ अज्जउत्तवअणं अणुचिठ्ठह ।
परिजनः । ६तह ।
[ इति निष्क्रान्ता देवी परिव्राजिका परिजनश्च ।
राजा । जयसेने गूढपथेन प्रमदवनं प्रापय ।
प्रतीहारी। ७इदो इदो देवो ।
राजा । जयसेने ननु समाप्तकृत्यो गौतमः ।

१. जयतु भर्ता । निवृत्तविषवेगो गौतमः प्रकृतिस्थ एव संवृत्तः ।
२. दिष्ट्या वचनयान्मुक्तास्मि ।
३. एषोमात्यो वाहतवो विज्ञापयति । राजकार्ये बहु मन्त्रितव्यम् । ::तद्दर्शनेनानुग्रहितुम्
[i.e. दर्शनानुग्रहम्] इच्छामीति ।
४. गच्छत्वार्यपुत्रः कार्यसिद्ध्यै ।
५. वालिका आर्यपुत्रवचनमनुतिष्ठत ।
६. तथा ।
७. इत इतो देवः।

1. F ' निव्वुत्तविंस°.
4. B C D वाहदव्वो.-B राजकज्जं.
5. A C अणुगहिदुं
6. D E F अ-अ°
9. B वालिअ F वालिसा (= वालि
शाः):-D E F अ-अ.
प्रतीहारी । १अह इं ।
राजा
इष्टाधिगमनिमित्तं प्रयोगमेकान्तसाधुनापि मत्वा ।
संदिग्धमेव सिद्धौ कातरमाशङ्कते चेतः ॥ ४ ॥

। प्रविश्य विदूषकः ।

विदूषकः । २जेदु जेदु भवं । सिध्धाइं मे मङ्गलकज्जाइं ।
राजा । जयसेने त्वमपि नियोगमशून्यं कुरु ।
प्रतीहारी । ३जं देवो आणवेदि ।
[ इति निष्कान्ता ।
राजा । वयस्य शुद्धा माधविका । न किंचिद्विचारितमनया ।
विदूषक । ४देवीएं अङ्गलीअमुदं देख्खिअ कहं विआरीआदि ।
राजा । न खलु मुद्रमधिकृत्य ब्रवीमि । तयोर्बद्वयोः किंनिमित्तोयं मोक्षः। किं देव्याः परिजनमतिक्रम्य भवान्संदिष्ट
इत्येवमनया प्रष्टव्यम् ।

१. अथ किम् ।
२. जयतु जयतु भवान् । सिद्धानि मे मङ्गलकार्याणि ।
३. यद्देव आज्ञापयति ।
४. देव्या अङ्गुलीयमुद्रां दृष्ट्वा कथं विचार्यते ।

6. A D E F do not repeat" बेदु”
-A C D E कम्माइ.
10. F reads thus : वयस्य क्षुद्रमाधवि-
कया न किंचिद्विचारितमनया ।
11. B अञ्जलि°.-B देख्खीअ; F' द-
ख्खिभ.
विदुषक: | १णं पुछ्छिदोम्हि | पच्चुप्पण्णध्धिणा मए कहिदं |
देव्वचिन्तएहिं राआ भणिओ | सोवसग्गम् वो णख्खन्तं |
ता सव्वबन्धणमोख्खो करिअदुत्ति | तम् सुणिअ देवीए
धारिणीए इरावदीचित्तम् रख्खन्तीए राआ किल मोएदित्ति
तुमं एव्व मोएहित्ति अहं सम्दिठ्ठोम्हि | तदो जुज्जइत्ति ५
ताए संपादिओ अथ्थो |
राजा | विदुषकम् परिष्वज्य | सखे प्रियोहं तव |
न हि बुद्धिगुणेनैव सुह्रुदामर्थदर्शनम् |
कार्यसिद्धिपथ: सूक्ष्म: स्नेहेनाप्युपलभ्यते ||६||
विदूषक: | २तुवरदु भवं | समुद्दघरए ससहिं मालविअं ठावि- ६
अ भवन्तं पच्चुग्गदोम्हि |
राजा | अहमेनाम् सम्भावयामि | गच्छाग्रत: |
विदूषक: | ३एदु भवं | एदं समुइघरअं |

१. ननु पृष्टोस्मि | प्रत्युत्पन्नबुद्धिना मया कथितम् | दैवचिन्तकै राजा भणित: | सोपसर्गं वो नक्षत्रम् | तन्सर्वबन्धनमोक्ष: क्रियतामति | तच्छ्रुत्वा देव्या धारिण्यै-
रावतोचितम् रक्षन्त्या राजा किल मोचयतीति त्वमेव मोचयेत्यहं संदिष्टोस्मि |
ततो युज्यत इति तया संपादितोर्थ: |
२. त्वरतां भवान् | समुद्रगृहे ससखीम् मालविकां स्थापयित्वा भवन्तं प्रत्युद्गन्तोस्मि |
३. एतु भवान् | एतत्समुद्रगृहम् |

1. B प्पच्चुपण्ण०; F पच्चुत्तरपच्चुप्पण्णबु-

च्धिणा (=प्रत्युत्त्तरप्रत्युत्पन्नबुद्धिना.)
3. A B C सुणीअ.
4. A राभो.
5. A B C D E omit "एव्व" after
"तुमं"
9. B F उपलक्ष्यते।
10. E तुवरेदु.
राजा । साशङ्कम् । एषा कुसुमावचयव्यग्रहस्ता सख्यास्त इरावत्याः परिचारिका चन्द्रिका समागच्छति । इतस्तावदावां भित्तिगूढौ भवावः ।
विदूषकः । १कुम्भिलएहिं कामुएहिं अ पलिहलणीआ चन्दिआ ।

। उभौ यथोक्तं कुरुतः ।

राजा । गौतम कथं नु ते सखी मां प्रतिपालयति । एह्येनां
गवाक्षमाश्रित्य विलोकयावः ।

। इति विलोकयन्तौ स्थितौ ।

। ततः प्रविशति मालविका बकुलावलिका च ।

बकुलावलिका । २हला पणम भट्टा रं जो पस्सदो पिठ्ठदो देख्खीअदि ।
राजा । मन्ये प्रतिकृतिं मे दर्शयति ।
मालविका । सहर्षम् । ३णमो दे । द्वारमवलोक्य सविषादम् | कहिं ।

भट्टा । हला विप्पलम्भेसि मं ।


१. कुम्भीलकैः कामुकैश्च परिहरणीया चान्द्रका ।
२. हला प्रणम भर्तारं यः पार्श्वतः पृष्ठतो दृश्यते ।
३. नमस्ते । क्व भर्ता । हला विप्रलभसे माम् ।

1. Our MSS, and even G, कुसुमा-
पचय.० We with Tulberg.
3. B गूढं.
4. F पडिहलणोभा.
7. F omits «नु."
8. F reads प्रतिपालयावः अवलोक-
याव: (the latter most
likely intended to be an
explanation of the former)
in place of our‘विलोकयाव:
9. B D E omit ‘इति.
ll. A C D E पणम -A C देखी ;
F दख्खभदि
14. B आलोक्य-
राजा । सखे हर्षविषादाभ्यामत्रभवत्याः प्रीतोस्मि ।
सूर्योदये भवति या सूर्यास्तमये च पुण्डरीकस्य ।
वदनेन सुवदनायास्ते समवस्थे क्षणादूढे ॥ ७ ॥
बकुलावलिका । १णं एसो चित्तगओ भट्टा ।
उभे । प्रणिपत्य । २जेदु भट्टा ।
मालविका । ३हला तदा संमुहट्टिदा अहं भट्टिणो रुवदंसणेण
तह ण वितिण्हम्हि जह अज्ज । विभाविदो चित्तगददंसणो एव्व भट्टा ।
विदुषकः । ४सुदं भवदा । अत्तहोदीए दिट्टो चित्ते ण तह
दिट्टो भवंति मन्तिदं । मुधा दणिं मञ्जूसा विअ रअणभण्डं जोव्वणगव्वं वहेसि ।

१. नन्वेष चित्रगतो भर्ता ।
२. जयतु भर्ता ।
३. हला तदा संमुखस्थिताहं भर्तू रुपदर्शनेन तथा न वितृष्णास्मि यथाद्य । विभावितश्चित्रगतदर्शन एव भर्ता ।
४. श्रुंत भवता । अत्रभवत्या दृष्टो यथा चित्रे न दृष्टो भवानिति मन्त्रितम् । मुधेदानीं मञ्जूषेव रत्नभाण्डयौवनगर्वं वहसि ।

3. F reads the fourth pada thus:
ते समवस्थे क्षणादुपारुढे , thus
turning the arya into a
giti.
6. Our MSS. ससंभर्मं उक्कण्ठिभा
for "सं मुहठ्ठिदा" we with
G.--A B C D E omit
"तदा".
7. A B C D E omit "ण" --B C
संभाविदो.
8. F omits " एव्व."
9.our MSS. भत्तहोदीए [F भत्त-
होदी] चित्ते जह दिठ्ठो भवं तह
अदिठ्ठोत्ति मन्तेदि . we ac-
cording to G.
11. E जोब्बण .
राजा। सखे कुतूहलवानपि निसर्गशालीनः स्त्रीजनः । पश्य ।
कार्येन निर्वर्णयितुं च रूपम्
इच्छन्ति तत्पूर्वसमागतानाम् ।
न च प्रियेष्वायतलोचनानां
समग्रपातीनि विलोचनानि ॥ ८ ॥
मालविका । १का एसा ईसिपरिउत्तवअणा भट्टिणा सिणि
ध्धाए दिट्टीए णिझ्झाइअदि ।
बकुलावलिका । २णं इअं पस्सगदा इरावदी ।
मालविका । ३सहि अदख्खिणो विअ मे पडिभाइ । जो सव्वं
देवीजणं उझ्झिअ एदाए मुहे बध्धलख्खो ।
बकुलावलिका । आत्मगतम् । ४चित्तगदं भट्टारं परमथ्थं गेण्हिअ
असूएदि । होदु । कीलिस्सं दाव एदाए । प्रकाशम् । भट्टिणो
वल्लहा एसा ।
मालविका । तदो किं दाणिं अत्ताणं आआसेमि । सामूयं परा
वर्तते ।

१. कैषेषपरिवृत्तवदना भर्त्रा स्निग्धया दृष्ट्या निध्यायते ।
२. नन्वियं पार्श्वगतेरावती ।
३. सखि अदक्षिण इव मे प्रतिभाति । यः सर्वे वेवीजनमुज्झित्वैतस्या मुखे ::बद्धलक्षः।
४. चित्रगतं भर्तारं परमार्थं गृहीत्वासूयति । भवतु । क्रीडिष्यामि तावदेतया । ::भर्तृवल्लभैषा ।
५. ततः किमिदानीमात्मानमायासयामि ।

2. A B C D E हि for y« च."
4. A B D E प्रियेप्या'.
6. D ईसीपरि°-B D दिठ्ठीए.
8. A C पस्संगदा--D E इरावई
9 A B C अदखिणो–E पइभाइ.
10. B उझ्झीभ
11. F ' परणठथ्थदो. —A C गिण्हिअ.
12. A C असूभदि-B C कीलिसं.
14. B दाणीं.
राजा | पश्य सखे ते सख्या मुखम् |
भ्रूभङ्गभिन्नतिलकं स्फुरिताधरोष्ठं
सासूयमाननमितः परिवर्तयन्त्या |
कान्तापराधकुपितेष्वनया विनेतुः
संदर्शितेव ललिताभिनयस्य शिक्षा || १ ||
विदूषकः | १अणुणअसज्जो दाणिं होहि |
मालविका | २अज्जगोदमोवि एथ्थ एव्व सेवेदि णं | पुनः स्थानान्तराभिमुखी भवितुमिच्छति |
बकुलावलिका | मालविकां रुद्ध्वा | ३ण हु कुविदा दाणिं तुमं |
मालविका | ४जइ चिरं कुविदं मण्णेसि एसो पच्चाणीअदि
कोवो |
राजा | उपेत्य |
कुप्यसि कुवलयनयने चित्रार्पितचेष्टया किमेवमयि |
ननु तव साक्षादयमहमनन्यसाधारणो दासः ||१० ||
बकुलावलिका | ५जेदु भट्टा |
मालविका | आत्मगतम् | ६कहं चित्तगदो भट्टा मए असूइदो |
सव्रीडवदनाञ्जलिं करेति |

१. अनुनयसज्ज इदानीं भव |
२. आर्यगौतमोप्यत्रैव सेवत एनम् |
३. न खलु कुपितेदानीं त्वम् |
४. यदि चिरं कुपितां मन्यसे एष प्रत्यानीयते कोपः |
५. जयतु भर्ता |
६. कथं चित्रगतो भर्ता मयासूयितः |

3. B C बर्तयन्त्स्मः.
7. D E अ-अ० .-Our MSS. अज्ज-
गोदमो एथ्थ ण सेवेदि. We
with G.
9. E णं हि;A B C D हि for "हु."
10. A F कुविदां.
12. A omits "उपेत्य."
राजा। मदनकातर्यं निरूपयति।
विदूषकः। १किं भवं उदासीणो विअ।
राजा। अविश्वसनीयत्वात्सख्यास्ते।
विदूषकः। २मा दाव अत्तहोदीअं तुह अविस्सासो।
राजा। श्रूयताम्।
पथि नयनयोः स्थित्वा स्वप्ने तिरोभवति क्षणात्
सरति सहसा बाह्वोर्मध्यं गताप्यबला सती।
मनसिजरुजा क्लिष्टस्यैवं समागममायया
कथमिव सखे विश्रब्धं स्यादिमां प्रति मे मनः॥११॥
बकुलावलिका। ३सहि बहुसो किल भट्टा विप्पलध्धो। दाव
एथ्थ विस्ससणिज्जो अप्पा करीअदु।
मालविका। ४सहि मम उण मन्दभाआए सिविणसमाअमोवि भट्टिणो दुल्लहो आसी।
बकुलावलिका। ५भट्टा देहि से उत्तरं।

१. किं भवानुदासीन इव।
२. मा तावदत्रभवत्यां तवाविश्वासः।
३. सखि वहुशः किल भर्ता विप्रलब्धः। तावदत्र विश्वसनीय आत्मा क्रियताम्।
४. सखि मम पुनर्मन्दभाग्यायाः स्वप्नसमागमोपि भर्तुर्दुर्लभ आसीत्।
५. भर्तर्देह्यस्या उत्तरम्।

2. A उदासिणो.
4. F' अत्तहोदिभ्रं.
6. G स्थित्वा स्थित्वा for स्थित्वा
स्वप्ने."
9. E F विस्रब्धं.
11. F' अथ्थ. —•DE आप्पा ; F' अत्ता.
12. B मन्दहाभाए- F' सिविणसमा
गमो.
13. AC D E F आसि.
14. B C D भट्टा अ देहि &c.
राजा
उत्तरेण किमात्मैव पञ्चबाणाग्निसाक्षिकम् ।
तव सख्यै मया दत्तो न सेव्यः सेविता रहः ॥ १2॥
बकुलावलिका ।१अणुग्गहीदम्हि ।
विदूषकः । परिक्रम्य ससंभ्रमम् । २बउलावलिए एसो बालासोअरु-
ख्खस्स पल्लवाणि हरिणो लङ्घिदुं आअछ्छइ । ता एहि णिवारेम णं ।
बकुलावलिका । ३तह । प्रस्थिता । ।
राजा । एवमस्मद्रक्षणेवहितेन भवितव्यम् ।
विदूषकः । ४एंदवि गोदमो णं संदिस्सीअदि ।
बकुलावलिका । ५अज्जगोदम अहं अप्पआसे चिठ्ठामि । तुमं
दुवाररख्खओ होहि ।
विदूषकः । ६जुज्जइ ।

१. अनुगृहीतास्मि ।
२. बकुलावलिके एष बालाशोकवृक्षस्य पल्लवान्हरिणो लङ्घितुमागच्छति । तदेहि निवारयाम एनम् ।
३. तथा ।
४. एतदपि गौतमो ननु संदिश्यते ।
५. आर्यगौतम अहमप्रकाशे तिष्ठामि । त्वं द्वाररक्षको भव ।
६. युज्यते।

4. A C D E अणुगाहि°; B अणुग्गहि.
5. A B C D E एस for “ एसो.”
6. Our MSS, पल्लवा. We with G.
10. F' एवंवि.–A B C D E omit
णं
11. E F अ-भ°.
13. D जूज्जइ; B जुज्जई.
॥ चतुर्थोङ्कः ॥

[ निष्कान्ता बकुलावलिका । विदूषकः ।१इमं दाव फलिअथ्थलं आस्सिदो होमि । तथा कृत्वा । अहो सुहप्परिसदा सिलाविसेसस स । निद्रायते । मालविका । ससाध्वसं तिष्ठति । 5 राजा। विसृज सुन्दरि संगमसाध्वसं ननु चिरात्प्रभृति प्रणयोन्मुखे । परिगृहाण गते सहकारतां त्वमतिमुक्तलताचरितं मयि ॥ १३॥ 10 मालविका । २देवीए भएण अत्तणोवि प्पिअं कादुं ण पारेमि । राजा । अयि न भेतव्यं न भेतव्यम् । मालविका । ३जो ण भाएदि सो मए भट्टिणीदंसणे दिठ्ठसम वथ्थो भट्टा । राजा । 13 दाक्षिण्यं नाम बिम्बोष्टि बैम्बिकानां कुलव्रतम् । तन्मे दीर्घाक्षि ये प्राणास्ते त्वदाशानिबन्धनाः ॥ १४ ॥ १. इदं तावत्स्फटिकस्थलमाश्रितो भवामि । अहो सुखस्पर्शता शिलाविशेषस्य । २. देव्या भयेनात्मनोपि प्रियं कर्तुं न पारयामि । ३. यो न बिभेति स मया भट्टिनदर्शने दृष्टसमवस्थो भर्ता । 1: E inserts इति before‘निष्क्रान्ता” | 10. A D E पिअं & c. 11. A B C D अपि for & अयि." ३ A c सुहेपरिस °; E has °प्फंसदा | 12. B दंसणो; F' दस्सणे.-Fदिठ्ठो समवस्थो भट्टा. as a marginal gloss on परि- सदा.

तदयमनुगृह्यतां चिरानुरक्तो जनः। इति संश्लेषमभिनयति ।
मालविका । नाट्येन परिहरति ।
राजा । आत्मगतम् । रमणीयः खलु नवाङ्गनानां मदनविषयव्या
पारः। एषा हि
हस्तं कम्पवती रुणद्धि रशनाव्यापारलोलाङ्गुलिं
हस्तौ स्वौ नयति स्तनावरणतामालिङ्ग्यमाना बलात् ।
पातुं पक्ष्मलचक्षुरुन्नमयतः साचीकरोत्याननं
व्याजेनाप्यभिलाषपूरणसुखं निर्वर्तयत्येव मे ॥ १४ ॥

। ततः प्रविशतीरावतो

निपुणिका च ।

इरावती । १हञ्जे णिअणिए सच्चं तुह चन्दिआए संदिठ्ठं-
समुद्दधरालिन्दए अज्जगोदमो एआई दिठ्ठोत्ति ।
निपुणिका । २किं अण्णहा भट्टिणीए विण्णविदं ।
इरावती । ३तेण हि तहिं एव्व गछ्छामो संसआदो णिम्मुत्तं अज्जउत्तस्स पिअवअस्सं पिअं पुछ्छिदुं । च

१. हञ्जे निपुणिके सत्यं तव चन्द्रिकया संदिष्टं समुद्रगृहालिन्द आर्यगौतम एकाकी
दृष्ट इति ।
२. किमन्यथा भट्टिन्यै विज्ञापितम् ।

३. तेन हि तत्रैव गच्छावः संशयान्निर्मुक्तमार्यपुत्रस्य प्रियवयस्यं प्रियं प्रष्टुम् । च-


1. A B C DB omit भयम्."
3. F मदनविषयावतारः
5. A B C D F कम्पयती (कम्पयते ?)
-A BC D E ‘लोलांशुकम्.
7. F' नेत्रमुन्नमयतः
12. Our MSS. ०परए. We with G.
D E F अ=अ०॰
13. F अलीअं for अण्णहा.”
15. A B C D E अ for ‘‘ च."—
None of our MSS. read
निपुणिका । १सावसेसं विअ भट्टिणीए वअणं ।
इरावती । २अण्णं च चित्तगदं अज्जउत्तं पसादेदुं ।
निपुणिका । ३अह दाणिं भट्टा एव्व किं ण पच्चणुणीअदि ।
इरावती । ४मुध्धे जारिसो चित्तगदो तारिसो एव्व अण्णसंकन्तहिअओ अज्जउत्तो । केवलं उवआरादिक्कमं पमज्जिदुं अम्हाणं आरम्भो ।
निपुणिका । ५इदो भाट्टिणी । इति परिकामतः ।

। प्रविश्य चेटी ।

चेटी । ६जेदु भट्टिणी । देवीभणादि । एसो ण मे मछ्छरस्स कालो।

१. सावशेषमिव भट्टिन्या वचनम् ।
२. अन्यत्र चित्रगतमार्यपुत्रं प्रसादयितुम् ।
३. अथेदानीं भर्तैव किं न प्रत्यनुनीयते ।
४. मुग्धे यादृशश्चित्रगतस्तादृश एवान्यसंक्रान्तहृदय आर्यपुत्रः । केवलमुपचारातिक्रमे
प्रमार्ष्टुमस्माकमारम्भः ।
५. इतो भट्टिनी ।
६. जयतु भट्टिनी । देवो भणति । एष न मे मत्सरस्य कालः ।

in this passage णिम्मुत्तुं or
मुत्तुं, the latter of which is
read by DrTullberg Sup
posing it were possible
for मुत्तुं to be the Prakrit
form of the infinitive, the
omission of a word like
भत्ताणं as its object would
speak much against that
reading. G has altogether
a different version. It reads
संसभादो मुत्तंसं । दंसवुत्तन्तं
अ-अउत्तस्स पिअवअस्सं पुछ्छिदुं
अ ।" But मुत्तंसं for मोक्ष्ये
or मुक्ता भविष्यामि is at least
very suspicious. See our
Notes.
2. D E F अ-अ°-G reads चि-
त्तगदं भट्टारं पसादेदुं अ for
अण्णं च ” &c.
8. G reads कहं for « किं” and
puts it before भट्टा.”
4 F' जादिसो for जारिसे."
5. D E F भ-भ°–A B C पम-
जिदुं; F पमजिअदुं
7. B D E omit “ इति.’
तुहू बहुमाणं वढ्ढिदुं वअस्तिआए सह णिअलबन्धणे
किदा मालविआ । जइ अणुमण्णेसि अज्जउत्तस्स
पिअं कादुं तह करेमि । जं तुह इछ्छिदं तं भणाहित्ति ।
इरावती । १णाअरिए विण्णवेहि भट्टिणीं । का वअं भट्टिणीं
णिओजेदुं । परिअणणिग्गहेण मइ दंसिदो अणुग्गहो ।
कस्स वा अण्णस्स प्पसादेण अअं जणो वढ्ढदित्ति भणाहि। चेटी । २तह ।
[ इति निष्कान्ता ]
निपुणिका । परिकम्यावलोक्य च । ३भट्टिणी एस दुवारुछ्छङ्गे समुद्द-

तव बहुमानं वर्धयितुं वयस्यया सह निगडबन्धने कृता मालविका । यद्यनुमन्यसे आर्यपुत्रस्य प्रियं कर्तुं तथा करोमि । यत्तवेष्टं तद्भणेति ।
१. नागरिके विज्ञापय भट्टिनीम् । का वयं भट्टिनीं नियोजयितुम् । परिजननिग्रहेण
मयि दर्शितोनुग्रहः । कस्य वान्यस्य प्रसादेनायं जनो वर्धत इति भण ।
२. तथा ।
३. भट्टिनि एष द्रागेत्सङ्गे समुद्रगृहस्य विपणिगतो वृषभ इव विश्रब्ध आर्यगौतम आसीन
एव निद्रायते ।

1. A B C बट्टिदुं; 3 बठ्टिदुं,
2. A B C D E मण्णेसि for ॐ अणु-
मण्णेसि -D E अ=अ-
F' reads as follows, after
मालविका। जइ अणुमण्णेसि
अ-औत्तंवितुह किदे षिण्णा
वइस्सं ।। एवं कल्लं । तह करेमि ॥
जं तुह इछ्छिदं तं मे भणाहित्ति ॥
6. F णिओएदुं.-Our MSS. in-
sert वि (= अपि ) after °ग्गहे.
ण. We with G-F' दस्सिदो.
7. A B C प्रसादेण. - B C वट्टदित्ति;
D वठ्ठदित्ति.
घरस्स विपणिगओ वुसहो विअ विस्सध्धो अज्जगोदमो
आसीणो एव्व णिdदाअदि ।
इरावती । १अच्चाहिदं । ण ख्खु सावसेसो विसवेओ भवे ।
निपुणिका । २पसण्णमुहो दीसइ । अवि अ धुवसिध्धिणा
चिइस्सिदो । ता से असङ्कणीअं पांवं ।
विदूषकः । उत्स्वप्नायते । ३होदि मालविए-।
निपुणिका। ४सुदं भाट्टिणीए । कस्स एसो अत्तणीणो । अभ्भवहारसंवादापेख्खी हदासो ओदरिओ इदो ससक्कारं सोथ्थिवाअणमोदएहिं कुख्खिं भरिअ संपदं मालविअं
उस्सिविणावेदि ।

१.अत्याहितम् । न खलु सावशेषो विषवेगो भवेत् ।
२. प्रसन्न मुखो दृश्यते । अपि च ध्रुवसिद्धिना चिकित्सित: । तदस्याशङ्कनीयं पापम् ।
३. भवति मालविके -|
४. श्रुतं भट्टिन्या । कस्यैष आत्मनीनः । अभ्यवहारसंवादापेक्षो हताश औदरिक इत:
ससत्कारं स्वस्तिवायनमोदकैः कुक्षिं पूरयित्वा सांप्रतं मालविकामुत्स्वप्नायते ।

1. 9 विपणिठाओ, F विपणिणिलयो,
for « निपणिगओ–A B C
D E om. वुसहो .” after
विपणिगओ.»:- F omits
विस्सध्धो”-D E Fअ-अ० .
2. B D णिहायदि ; E णिदायदि.
3. F सावसेसविसो भवे.—B D णं खु.
- F अच्चहिदं.
5 . A B C D असक्कणीअं; B असक्क-
णीअं
6. A C D E होदी.
7. A C अभवहार
8. B ओदरीओ.–A B C D ससका-
रं; F ' सव्वकालं for‘‘ ससक्कारं
10. A B C उस्सिविणं आइवेदि; E उ
स्सिविणभाइवेदि.
विदुषकः । १इरावदिं अदिक्कमन्दी होहि ।
निपुणिका । २सुदं अच्चाहिदं । भुअंगभीरुअं बम्हबन्धुं इमिणा
भुअंगमकुडिलेण अत्त्तणो दण्डकट्टेण तम्भन्तरिदा भाअआमि ।
इरावती । ३अरुहदि किल किदवो उवद्दवस्स ।
निपुणिका । विदूषकस्योपरि दण्डकाष्ठं पातयति ।
विदूषकः । सहसा प्रतिबुध्य । ४अवि हा अवि हा । णं दव्वीकरो मे
उवरि पडिदो ।
राजा । सहसोपसृत्य ।सखे न् भेतव्यं न् भेतव्यम्।

मालविका । अनुसृत्य । ५भट्टा मा दाव सहसा णिक्कम । सप्पोत्ति

भणादि ।
इरावती । ६हध्धि हध्धि । भट्टा इदो एव्व धावइ ।

१. इरावतीमतिक्रामन्ती भव ।
२. श्रुतमत्याहितम् । भुजंगभीरुकं ब्रह्मबन्धुमनेन भुजंगकुटिलेनात्मनो दण्डकाष्ठेन स्तम्भान्तरिता भीषयामि ।
३. अर्हति किल कितव उपद्रवम् ।
४. अपि हा अपि हा । ननु दर्वीकरो ममोपरि पतितः ।
५. भर्तर्मा तावत्सहसा निष्क्रम । सर्व इति भणति ।
६. हा धिक् हा धिक् । भर्तेत एव धावति ।

1. A C D E इरावदीं.
3. E कुठिलेण-F om. "अत्त-
णो."-A काट्टेण.-E तम्भ-
न्तरिअ; F थ्थम्भन्तरिआ.-
A C भआअमि.
5. A उवहव्वस्स.
7. A B C D E omit "णं."
8. A C वडिदो.
10. E निक्कम.
12. A C धावई.
विदुषकः । सप्रहासम् । १कहं दण्डकठ्ठं इदं । अहं उण जाणे जं
मए केअइकण्डएहिं सप्पस्स विअ दंसो किदो तं फलिदंति ।

। प्रविश्य पटाक्षेपेण बकुलावलिका ।

बकुलावलिका । ससंभ्रमम् । २कहिं सप्पो । मा ख्खु भट्टा पविस । इह कुडिलगइ सप्पो विअ दीसइ ।
इरावती । राजानमुपसृत्य । ३अवि सिध्धा मणोरहा दिवासंकेदमिहुणस्स ।
सर्वे । इरवतीं दृष्ट्वा संभ्रान्ताः ।
राजा । अपूर्वोयमुपचारः।
इरावती । ४बउलावलिए दिठ्ठिआ दोच्चहिआरविसआ संपु-
ण्णा दे पडिण्णा ।
बकुलावलिका । ६पसीददु भट्टिणी । किं दद्दुरा वाहरन्तित्ति देव्वो पुडविं विसुमरदि ।

१. कथं दण्डकाष्ठमिदम् । अहं पुनर्जाने यन्मया केतकीकण्टकैः सर्पस्येव दंशः कृतस्तल्फलितमिति ।
२. क्व सर्पः । मा खलु भर्तः प्रविश । इह कुटिलगविः सर्प इष दृश्यते ।
३. अपि सिद्धा मनोरथा दिवासंकेतमिथुनस्य ।
४. बकुलावलिके दिष्ट्या दौत्याधिकारविषया संपूर्णा से प्रतिज्ञा ।
५. प्रसीदतु भट्टिनी । किं दर्दुरा व्याहरन्तीति देवः पृथिवीं विस्मरति ।

1. A C D कथं.
2. A B C D वि for "विअ०"-
F तं एदं मे फलिदंति.
5. F सवो for "सप्पो"
6. D कुटिलगई - D E दोसई.
11. A C D E दिठ्ठिया.
12. A C पडिणा
13. A B C D E पसोद - our MSS
किं मए किदं । देवो पुछ्छिदवो
for "किं ददुरा" &c. We
with G.
विदूषकः । १मा दाव। अत्तहोदीए दंसणमेत्तएण अत्तभवं
पणिपादलङ्घणं विसुमरिदो । तुमं उण अज्जवि पसादं
ण गेण्हेसि ।
इरावती । २कुविदावि दाणिं अहं किं करिस्सं।
राजा । अस्थाने कोप इत्यनुपपन्नं त्वयि । तथा हि ।
कदा मुखं वरतनु कारणादृते
तवागतं क्षणमपि कोपपात्रताम् ।
अपर्वणि ग्रहकलुषेन्दुमण्डला
विभावरी कथय कथं भविष्यति ॥ १८ ॥
इरावती । ३अठ्ठाणेत्ति सुठ्ठु भणिदं अज्जउनत्तेण । अण्णसं- 10
क्कन्तेसु अम्हाणं भाअहेएसु जइ उण कुप्पिस्सं तदो हस्सा
भविस्सं ।
राजा । त्वमन्यथा कल्पयसि । अहं पुनः सत्यमेव कोपस्थानं न पश्यामि । कुतः ।
नार्हति कृतापराधोप्युत्सवदिवसेषु परिजनो बन्धम् । 15
इति मोचिते मयैते प्रणिपतितुं मामुपगते च ॥१६॥

१. मा तावत् । अत्रभवत्या दर्शनमात्रेणात्रभवान्प्रणिपातलङ्घनं विस्तृतः । त्वं पुनरद्यापि
प्रसादं न गृह्णासि ।
२. कुपितापीदानीमहं किं करिष्ये ।
३. अस्थान इति सुष्टु भणितमार्यपुत्रेण । अन्यसंक्रान्तेष्वस्माकं भागधेयेषु यदि पुनः कु-
प्ये तनो हास्या भविष्यामि ।

2. A B C D E omit भन्ज़बि. "
3. A गण्हसि; c गेण्हसि
4. A B C D E omit « °वि दाणैि."
10. D E F अ-अ°
11. A B C F भाअहेयेसु.-C जई
13. B कलयसि for “ कल्पयसि .”
14. E omits«न" altogether.-our
MSS. गृह्णामि for “पश्यामि.”
We with G.
15. Our MSS. दण्डम्. we with G.
इरावती । १णिपुणिए देवीं विण्णवेहि । दिठ्ठं भवदीए पख्खवादित्तणंति ।
निपुणिका । २तह ।
[इति निष्क्रान्ता]
विदूषक: । आत्मगतम् । ३अहो अणथ्थो संपडिदो । बन्धणभ्भट्टो ::गिहकपोदो चिल्लाए मुहे पडिदो ।

। प्रविश्य निपुणिका ।

निपुणिका । ४भट्टिणी जदिछ्छादिठ्ठाए माहविआए आचख्खिदं ।
एव्वं खु एदं णिव्वुत्तं । इति कर्णे कथयति ।
इरावती । आत्मगतम् । ५उववण्णं । सअं एव्व बम्हबन्धुणा उभ्भिण्णो दुग्गप्पओओ । विदूषकं विमोक्य । प्रकाशम् । इअं इमस्स कामतन्तसइवस्स णीई ।
विदूषक: । ६होदी जदि णीइए एक्कंपि अख्खरं पढेअं तदो गाअत्तिंपि विसुमरेइं ।

१. निपुणिके देवीं विज्ञापय । दृष्टं भवत्या: पक्षपातित्वमिति ।
२. तथा ।
३.अहो अनर्थ: संपतित: वन्धनभ्रष्टो गृहकपोतश्चिल्लाया मुखे पतित: ।
४.भट्टिनि यदृच्छादृष्टया माधविकयाख्यातम् । एवं खव्वेतन्निर्वृत्तमिति ।
५.उपपन्नम् । स्वयमेव ब्रह्मबन्धुनोद्भिन्नो दुर्गप्रयोग: । इयमेतस्य :कामतन्त्रसचिवस्य नीति:
६.भवति यदि नीत्या एकमप्यक्षरं पठेयं ततो गायत्रीमपि विस्मरेयम् ।

1. A देवीए.-F विणवेहि.-F
पख्खवादित्तणं अज्जेत्ति.
5. Our MSS मन्दारलदालग्गो विअ
for "वन्धणभ्भट्टो," which we
read with Tullberg.
11. B C D दुग्गपआओ (=दुर्गप्रकाश:).
12. E णिइ;A B C D णिई.
13. D E होदि.-A C D पढअं;E
पठअं.
राजा । आत्मगतम् । कथं नु संकटादस्मादात्मानं मोक्ष्यामि ।

। प्रविश्य सावेगं जयसेना ।

जयसेना। १देव्वं कुमारी वसूलछ्छी कन्दुअं अणुधावन्ती पिङ्गलवाणरेण बलिअं उत्नासिदा अङ्कणिसण्णा देवीए पवादे किसलअं विअ वेवमाणा दाणिपि पकिदिं ण पडिवज्जइ ।
राजा । कथं कातरो बालभावः ।
इरावती । सावेगम् । २तुवरेदु अज्जउलो णं समरसासइदुं । मा
से संदावजणिओ विआरो वढ्दु ।
राजा । अहमेनां संज्ञापयामि । सत्वरं परिक्रामति ।
विदूषकः । आत्मगतम्। ३साहु रे पिङ्गलवाणर साहु । परित्तादो तु-

ए सपख्खो ।

[ निष्कान्तो वयस्येन राजा इरावतो प्रतीहारो च ।

१. देव कुमारो बसुलक्ष्मीः कन्दुकमनुधावन्ती पिङ्गलवानरेण बलदुन्त्रासित्वाङ्कनिषण्णा
देव्याः प्रवाते किसलय इव वेपमानेदानमपि प्रकृतिं न प्रतिपद्यते ।
२. त्वरतामार्यपुत्र एनां समाश्वासयितुम् । मास्याः संतापजनितो विकारो वर्धताम् ।

३. साधु रे पिङ्गलबानर साधु । परित्रातस्त्वया सपक्षः।


2. 8 सवेगं.
3. B धावदो ; C D E धावती; F
धाबन्दी
4. A C °णिसण्णा; F अङ्के णिसण्णा.
5. A c दाणी°.-A पडिवज्जई.
7. F कष्टं for कथं."
8. B D E तुवरदु.-D E अ-अ.
9. A वदुः = E वट्ठदु.
10. C D E एतां.
11. We read आत्मगतम्" with G.
मालविका । १हला देवं चिन्तअन्तीए वेवइ मे हिअअं । ण
जाणे अदोवरं कि अणुहोदव्वंति ।

। नेपथ्ये ।

२अच्चरिअं अच्चरिअं । अपुण्णे एव पञ्चरत्ते दोहलस्स मुउलेहिं संणध्धो तवणीआसोओ । जाव देबीए
णिवेदेमि ।
उभे । श्रुत्वा प्रदष्टे ।
बकुलावलिका। ३अस्ससदु पिअसही । सच्चप्पडिंण्णा देवी।
मालविका । ४तेण हि पमदवणपालिआए पिठ्ठदो होम्म ।
बकुलावलिका । ६तह ।
[ इति निष्क्रान्ताः सर्वे ।


॥ इति चतुर्थोङ्कः ॥



१. हला देवीं चिन्तयन्त्या वेपते मे हृदयम् । न जानेतः परं किमनुभवितव्यमिति ।
२. आश्चर्यमाश्चर्यम् । अपूर्ण एव पञ्चरात्रे दोहदस्य मुकुलैः संनद्धस्सपनीयशोकः।
यावदेव्यै निवेदयामि ।
३. आश्वसितु प्रियसखी । सत्यप्रतिज्ञा देवी ।
४. तेन हि प्रमदवनपालिकायाः पृष्ठतो भवावः।
५. तथा ।

1. P' देवीं चिन्दयन्दीए.
2. F ' inserts सत्वरं परिक्रामति
after ‘‘ अणुहोदव्वंति."
9. C पिट्टदो.

। ततः प्रविशत्युद्यानपालिका ।

उद्यानपालिका । उवख्खित्तो मए किदसक्कारविहिणो तवणीआसोअस्स भित्तिबन्धो । जाव अणुठ्ठिअणिओअं
अप्पाणं देवीए णिवेदेमि । परिक्रम्य । अहो देव्वस्स अणुकम्पणिज्जा मालविआ । तस्सिं . तह चण्डिआ देवी ३
इमिणा असोअकुसुमउत्तन्तेण पसादाहिमुही भविस्सदि।
कहिं णु ख्खु भवे देवी । विलोक्य । एसो देवीपरिअणभ्भन्तरो किवि जदुमुद्दालच्छिअं चीरमञ्जूसं करे गेण्हिअ
कुज्जो. सारसओ चउस्सालादो णिक्कमेदि । पुछ्छिस्सं
दाव णं ।

। ततः प्रविशति यथानिर्दिष्टः कुब्जः ।

उद्यान° । उपसृत्य । २सारसअ कई पथ्थिदोसि ।

१. उपक्षिप्तो मया कृतसंस्कारविधेस्तपनीयाशोकस्य भित्तिबन्धः । यावदनुष्ठितंनियोगमात्मानं देव्यै निवेदयामि । अहो दैवस्यानुकम्पनीया मालविका । तस्यां तथा चण्डिका देव्यनेनाशोककुसुमवृत्तान्तेन प्रसादाभिमुखी भविष्यति । क्व नु खलु भवेद्देवी ।
एष देवीपरिजनाभ्यन्तरः कामपि जतुमुद्रालाञ्छितां चीरमञ्जूषां करे गृहीत्वा कुब्जः
सारसकश्चतुःशालाया निष्क्रमति । प्रक्ष्यामि तावदेनम् ।
२. सारसक कुत्र प्रस्थितोसि ।

2. B D E तवणीया.
6. F omits “ इमिणा."—F °कुसुम-
थ्थवएण.
7. F देवीए परि°.  [बन्धनं.
8. A BC जव;F" जउ- F' चीर
9. F सारओ (= सारकः), and re-
tains the same form of the
proper name in the suc-
ceeding speeches. ---A B C
पुछ्छिसं.
सारसकः। १मधुअरिए विज्जापारआणं अणुचिठ्ठन्ताणं बम्हणाणं इमा णिच्चदख्खिणा मासिआ दादव्वा।तं अज्जपुरोहिदस्स हथ्थं पाविदुं।
मधुकरिका। २किंणिमित्तं।
सारसकः। ३जदप्पहुदि सुदं सेणावइणा जण्णतुरअरख्खणे
णिउत्तो भट्टिदारओ वसुमित्तओत्ति तदप्पहुदि तस्स
आउसो णिमित्तं अठ्ठादससुवण्णपरिमाणं दख्खिणं
देवी दख्खिण्णेहिं पडिग्गाहेइ।
मधुकरिका। ४जुज्जइ । अह कहिं देवी ।
सारसकः। ५मङ्गलघरए आसण्णथा विदभ्भविसआदो भादुणा
वीरसेणेण पेसिदं लिविकरेहिं वाचिअमाणं लेहपत्तं
सुणादि।

१. मधुकरिके विद्यापारगणामनुतिष्ठतां ब्राह्मणानामियं नित्यदक्षिणा मासिका दातव्या।
तामार्यपुरोहितस्य हस्तं प्रापयितुम्।
२. किंनिमित्तम्।
३. यत्तःप्रभृति श्रुतं सेनापतिना यज्ञतुरगरक्षणे नियुक्त्तो भर्तृदारको वसुमित्र इति ततः-
प्रभृति तस्यायुषो निमित्तमष्टादशसुवर्णपरिमाणां दक्षिणां देवी दक्षिण्यैः परिग्राहयति।
४. युज्यते।अथ क्व देवी।
५. मङ्गलगृह आसनस्था विदर्भविषयाद्द्रात्रा वीरसेनेन प्रेषितं लिपिकारैर्वाच्यमानं लेखप-
-त्रं शृणोति।

1. F महुआरिए.-A.°पारअणां, C
°पारआणां;F विज्जापाराणं.
2. F इअं for "इमा"-D E F
अ=अ°.
6. A C णिवुत्तो.
8. B D E दाख्खिणेहिं;C दख्खिणेहिं.
-F पडिग्गाहिअइ.
11. A E लिविंकरेहिं.
मधुकरिका । १को उण बिदम्भराअवुत्तन्तो।
सारसकः। २वसीकिदो किल वीरसेणप्पमुहोहिं भट्ठिणो विअअदण्डेहिं विदम्भणाहो । मोइदो से दाआदो माहवसेणो । तेण हि महासाराणि रअणवाहणाणि सिप्पिदारिआभूइट्ठ परिअणं अ उवाअणीकरिअ दूदो भट्टिणो
सआसं पोसिदो। सुवो किल भट्टारं देख्खिस्सदित्ति ।
मधुकरिका । ३गछ्छ अणुचिट्ठ अत्तणो णिओअं । अहंवि देवीं
पेख्खिस्सं ।
[निष्कान्तौ ।

॥ प्रवेशकः ।

। ततः प्रविंशति प्रतीहारी ।

प्रतीहारी । ४आणत्तम्हि देवीए । विण्णवेहि अज्जउत्तं ।
इछ्छामि अज्जउत्तेण सह असोअरुख्खपसूणलछीं पञ्चख्खीकरेदुंति । जाव धम्मासणगदं देवं पडिवालेमि ।
।इति परिक्रामति ।

१. कः पुनर्विदर्भराजवृत्तान्त:।
२. वशीकृतः किल वीरसेनप्रमुखैर्भर्तुर्विजयदण्डैर्विदर्भमाथ: । मोचितोस्य दायादो माधवसेनः । तेन हि महासाराणि रत्नवाहनानि शित्रिपदारिकाभूयिष्ठं परिजनं चोपायनीकृत्य दूतो भर्तुः सकाशं प्रेषितः । श्व: किल भर्तारं द्रक्ष्यतीति ।
३. गच्छानुतिष्ठात्मनो नियोगम् । अहमपि देवीं प्रेक्षिष्ये ।
४. आज्ञत्पास्मि देव्या । विज्ञापयार्यपुत्रम् । इच्छाम्यार्यपुत्रेण सहाशोकवृक्षप्रसूनलक्ष्मीं
प्रत्यक्षीकर्तुमिति । यावद्धर्मासनगतं देवं प्रतिपालयामि ।

2. A C D E °पमुहेहिं
5. Our MSS. परिअणं उवाअणीक-
रिअ दूदो अ• We with G.-
B E करीअ
6. B सुव्वो-' दख्खि°.
8. B पेख्ख्वीस्सं; F' पख्खिस्सं.
12. E F' अ-अं.
13. D E F अ-अं-F °लछ्छिं पञ्चख्खी-
करिदुंत्ति.

। नेपथ्ये वैतालिकौ ।

दिष्ट्या दण्डेनैवारिशिरःसु वर्तते देवः ।
प्रथमः
परभृतकलव्याहारेषु वमात्तरतिर्मधुं
नयसि विदिशातीरोद्यानेष्वनङ्ग इवाङ्गवान् ।
विजयकरिणामालानाङ्कैरुपोडढबलस्य ते
वरद वरदारोधोवृक्षै: सहावनतो रिपुः ॥ १ ॥
द्वितीयः
विरचितपदं वीरप्रीत्या सुरोपमसूरिभिश्
चरितमुभयोर्मध्येकृत्य स्थितं कथकैशिकान् ।
तव हृतवतो दण्डानीकैर्विदर्भपतेः श्रियं
परिघगुरुभिर्दोर्भि: शौरेः प्रसह्य च रुक्मिणीम् ।। 2 ।।
प्रती° । १एसो जअसद्दसूहअपथ्धाणो इदो एव्व आअ-
छ्ुछदि देवो । अहंवि दाव इमस्स पमुहादो किंवि ओसरिअ एदं मुहालिन्दतोरणं समस्सिदा होमि । एकान्ते
स्थिता ।

। ततः प्रविशति सवयस्यो राजा ।

राजा
कान्तां विचिन्त्य सुलभेतरसंप्रयोगां
श्रुत्वा विदर्भपतिमानमितं बलैश्व ।
धाराभिरातप इवाभिहतं सरोजं
दुःखायते च हृदयं सुखमश्नुते च ॥ ३ ॥

१. एष जयशब्दसूचितप्रस्थान इत एवागच्छति देव: । अहमपि तावदस्य प्रमुखतः किं-

चिदपसृत्यैतन्मुखालिन्दतोरणं समाश्रिता भवामि ।

13. B जयसद°- F आअछ्छइ.

विदूषकः[१९]जह देख्खामि तह सव्वहा एक्कन्तसुहिदो भवं
भविस्सदि ।
राजा । सखे कथमिव ।
विदूषकः[२०]अज्ज किल देवीए धारिणीए पण्डिदकोसिई भणिदा । भअवदि जइ तुमं पसाहणगव्वं वहेसि तं दंसेहि
मालविआए सरीरे वेदभ्भअं विवाहणेवथ्थंति । ता
सविसेसालंकिदा मालविआ । तत्तहोदी कदाविभ्भवदो
मणोरहं पूरेइ ।
राजा। सखे मदपेक्षानुवृत्त्या निवृत्तेर्ष्याया धारिण्याः पूर्वचरितैः
संभाव्यत एतत् ।
प्रती° । उपगम्य । [२१]जेदु भट्टा । देवी विण्णवेदि तवणीआसोअस्स
कुसुमसोहादंसणेण मह आरम्भो सफलो करीअदुत्ति ।

1. F दख्खामि.--Our MSS. do
not give "तह." We ac-
cording to G.--B सुहितो.
2. A B C D E read त्ति after
"भविस्सदि."
4. B E कोसिइ.
5. A C D E F वहसि.
6. A D E णेवछ्छं; F णेपछ्छं.
7. D कदाचि for "कदाविभ्."
8. A B C D E पुराएइ.
11. A विणवेदि.
12. F सोहादस्सणेण--A B C D E
महारम्भो for "मह आरम्भो."
--A B C D सफलं.

राजा । ननु तत्रैव देवी ।
प्रतीहारी । १अह इं । जहारुहसंमाणसुहिदं अन्तेउरजणं विसज्जिअ मालविअपुरोगेण अत्तणो परिअणेण सह देवं
पडिवालेदि ।
राजा। सहर्षम् । विदूषकं विलोक्य । जयसेने गच्छाग्रत: ।
प्रतीहारी । २इदो इदो देवो ।

। सर्वे परिकामन्ति ।

विदूषक:। विलोक्य । ३भो वअस्स किंवि परिवुत्तजोव्वणो विअ
वसन्दो पमदवणे लख्स्वीअदि।
राजा । यथावृत्तं भवानाह।
अग्रे विकीर्णकुरबकफलजालविभुज्यमानसहकारम् ।
परिणामाभिमुखमृतोरुत्सुकयति यौवनं चेत: ॥४॥
विदूषक: । ४भो अअं सो दिण्णणेवथ्थो विअ कुसुमथ्थबएहिं तवणीआसोओ । ओलोअदु भवं।

१. अथ किम् । यथार्हसंमानसुखितमन्त:पुरजनं विसख्य्र मालविकापुरोगेणात्मन: परिजनेन सह देवं प्रतिपालयति ।
२. इत इतो देव: ।
३. भो वयस्य किमपि परिवृत्तयौवन इव वसन्त: प्रमदवने लक्ष्यते ।
४. भो भयं स दत्तनेपथ्य इव कुसुमस्तबकैस्तपनीयाशोक: । आलोकयतु भवान् ।

2. F°सुहं for‘सुहिदं"-B विसज्जीअ
3. B C D F' मालविआ°
8. B वयस्य-A C किंवि ; D E किं-
चि; F' किंचिप्परिवुत्त –-A C
E 'जोवणो.
13. A D E णेवछ्छो.
राजा । स्थाने खल्वयं प्रसवमन्थरोभूत् । यदयमिदानीमनन्यसाधारणां शोभामुद्वहति । पश्य ।
सर्वाशोकतरूणां प्रथमं सूचितवसन्तविभवानाम् ।
निर्वृत्तदोहदेस्मिन्संक्रान्तानीव कुसुमानि ॥ ८ ॥
विदूषकः । १भो विस्सध्धो होहि । अम्हेसु उवगदेसु धारिणी 3
पस्सपरिवट्टिणीं मालविअं अणुणेइ ।
राजा । सहर्षम्। पश्य सखे ।
मामियमभ्युत्तिष्ठति देवी विनयादुपस्थिता प्रियया ।
विस्मृतहस्तकमलया नरेन्द्रलक्ष्म्या वसुमतीव ॥६॥

। ततः प्रविश्यति परिव्राजिका देवी

मालविका विभवतश्च परिवारः।

मालविका । आत्मगतम्। २जाणामि णिमित्तं कोदुआलंकारस्स ।
तहवि मम हिअअं विसिणीपत्तगअं सालिलं विअ वेवदि । दख्खिणेदरंवि णअणं पफ्फुरइ ।
विदूषकः ।२भो असंदेहं वेवाहिअणेवथ्थेण सविसेसं सोहइ अत्तहोदी मालविआ ।

१. भो विश्रब्धो भव । आवयोरुपगतयोर्धारिणीं पार्श्वपरिवर्तिनीं मालविकामनुनयति ।
२. जानामि निमित्तं कौतुकालंकारस्य । तथापि मम हृदयं बिसिनीपन्तगतं सलिलमिव वेपते । दक्षिणेतरमपि नयनं प्रस्फुरति ।
३. भो असंदेहं वैवाहिकनेपथ्येन सविशेषं शोभतेत्रभवती । मालविका ।

1. Our MSS. Omit अयं after
खलु." We with G.
4. B C D F °दौहृदे (दोर्हृदे?)-
6. Our MSS. अम्हेसु उवगदेसु &c.
as given above. G reads| .
otherwise. See Notes.
8. F विनयादनु[नु]-त्थिता प्रियया ।
11. B D E परीवार:
13. B पत्तगदं; P विसिणीपत्तगदं.
14. A C दखिणेदरं.
15. A D E णेवछ्छेण
राजा । पश्याम्याभरणलंकृतामेनाम् ।
अनतिलम्बिदुकूलनिवासिनी
लघुभिराभरणैः प्रतिभाति मे।
उडुगणैरुदयोन्मुखचन्द्रिका
गतहिमैरिव चैत्रविभावरी ॥ ७ ॥
दैवी । उपेत्य । १जेदु अज्जउत्तो ।
विदूषकः । २वढ्ढदु होदी ।
परिव्राजिका । विजयतां देवः ।
राजा । भगवत्यभिवादये ।
परिव्राजिका । अभिप्रेतसिद्धिरस्तु ।
देवी । सस्मितम् । ३अज्जउत्त एस दे तरुणीजणसहाअस्स असंकेदघरओ अम्हेहिं विसज्जिदो ।
विदूषकः। ४भो तुमं आराहिदोसि ।
राजा । सव्रीडमशोकमभित: परिक्रामन् ।
नायं देव्या भाजनत्वं न नये:
सत्काराणामीदृशानामशोकः ।
यः सावज्ञो माधवश्रीनियोगे
पुष्पैः शंसत्यादरं त्वत्प्रयत्ने ॥ ८ ॥

१. जयत्वार्य पुत्रः ।
२. वर्धतां भवती ।
३. आर्यपुत्र एष ते तरुणोजनसहायस्या-
शोकः संकेतगृहकोस्माभिर्विसर्जित: ।
४. भो त्वमाराधितोसि

6. B उपसृत्य, -B E' अ-अं'.
11. D E F अ-अ°.
12. E संकेतघरए corrected from
an original संकेतघरओ.--F
सज्जिदो (= सज्जितः ).
13. A c अराहिदो°.
17. B C D सावेक्षो; A E too' so
originally, but they after-
wards correct it into सापेक्षो
विदूषक:| १भो विस्सध्धो भविअ इमं जोव्वणवदिं पेरव्ख |
देवी | २कं |
विदूषक: | ३तवणीआसोअकुसुमसोहं |
सर्वे | उपविशन्ति |
राजा | मालविका विलोक्यात्मगतम् | कष्टं खलु संनिधिवियोगो म‌- 5
माद्य |
अहं रथाङ्गंनामेव प्रिया सहचरीव मे |
अननुज्ञातसंपर्का धारिणी रजनीव नौ ||९||

। तत: प्रविशति कञ्चुकी ।

कञ्चुकी | जयतु जयतु देव: | अमात्यो विज्ञापयति | तस्मिन्विदर्भविषयोपायने द्वे शिल्पिदारिके मार्गरपरिश्रमादलसशरीरे इति कृत्वा न प्रवेशिते | संप्रति देवोपस्थानयोग्येतदाज्ञां देवो दातुमर्हतीति|
राजा | प्रवेशय ते |
कञ्जुकी | यदाज्ञापयति देव: | इति निष्कभ्य ताभ्याम् सह पुन: प्रविश्य | 15
इत इतो भवत्यौ |

१. भो विक्षब्धो भूत्वोमा यौवनवतो प्रेक्षस्व |
२. काम् ।
३. तपनीयाशोककसमशोभाम् ।

1. B विस्सधो भवीअ- Our MSS.
तुमं for "इमं". We with G.
3. D कुसुमसोहं ; F तवणीआसोअस्स
कुसुम.
10. A C F do not repeat "जयतु"
11. A B C D E शिम्प - B C D
E F परिक्रमात्.
12. A देवोपस्थाने योगये.
प्रथमा । जनान्तिकम् । १हला रअणिए अपुव्वं इमं राअउलं पविसन्तीए पसीदइ मे अभ्भन्दरगदो अप्पा ।
द्वितीया । २हञ्जे जोसणीए महवि एव्वं एव्व । अथ्थि ख्खु
एसो लोअवादो आआमि सुहं वा दुख्खं वा हिअअसमवथ्था कहेदित्ति ।
प्रथमा । ३सो सच्चो दाणिं णो होदु ।
कञ्चुकी । एष देव्या सह देवस्तिष्ठति । तावदुपसर्पेतां भवत्यौ ।

। उभे उपसर्पतः ।

10  । मालविका परिव्राजिका च चेव्यौ दृष्ठ्वा परस्परमवलोकयतः ।

उभे । प्रणिपत्य । ४जेदु भट्टा जेदु भट्टा । जेदु भट्टिणी जेदु भट्टिणी ।
राजा । स्वागतम् । इतो निषीदतम् ।
उभे । उपविष्टे ।

१. हला रर्जानके अपूर्वमिदं राजकुलं प्रविशन्त्याः प्रसीदति मेभ्यन्तरगत आत्मा ।
२. हञ्जे ज्योत्सिनके ममाप्येवमेव । अस्ति स्वत्वेष लोकवाद आगामि सुखं वा दुःखं वा
हृदयसमवस्था कथयतीति ।
३. स सत्य इदानोमावयोर्भवतु ।
४. जयतु भर्ता जयतु भर्ता । जयतु भट्टिनी जयतु भट्टिनी ।

2. A B D E F अभ्भन्तरं
3. A B C D E महवि अ एव्व
7. F उपसर्पताम्
11. A C D E F जेदु भट्टा । जेदु
भट्टिणी.
राजा । कस्यां कलायामभियोगो भवत्योः ।
उभे। २संगीदए अभ्भन्तरम्ह ।
राजा । देवि ग्रुह्यतामनयोरन्यतरा ।
देवो । २मालविए इदो देख्ख कदरा संगीदसहाइणी रुच्चइ ।
उभे । मालविकां दृष्ट्वा । ३अम्हो भट्टिदारिआ । प्रणिपत्य सह तया वाष्पं विसृजतः ।

। सर्वे सविस्मयमालोकयन्ति ।

राजा । के भवत्यौ का चेयम् ।
प्रथमा । देव इअं अम्हाणं भट्टिदारिआ ।
राजा । कथमिव ।
उभे । ५सुणादु भट्टा । जो सो भट्टिणा विअअदण्डेहिं विदभ्भणाहं वसीकरिअ बन्धणादो मोइदो कुमारो माहवसेणो णाम तस्स इअं कणीअसी भइणी मालविआणाम ।

१. संगीतकेभ्यन्तरे स्वः ।
२. मालविके इतः प्रेक्षस्व कतरा संगीतसखी रोचते ।
३. अहो भर्तृदारिका ।
४. देव इयमावयोर्भर्तृदारिका ।
५. शृणॊतु भर्ता । योसौ भर्त्रा विजयदण्डैर्विदर्भनाथं वशीकृत्य बन्धनान्मोचितः कुमारो ::माधवसेनो नाम तस्येयं कनीयसी भगिनी मालविका नाम ।

2. D E संगीतए.
4. F' दख्ख -B संगीत '.— A C
सहायिणी.
5. A B C D E भट्टदारिआ.
9. A ईअं; D इयं.–A c भट्टार;
B D E भट्ट°.
12. B करोअ
देवी । १अम्हो राअदारिआ इअं । चन्द्रणं ख्खु मए पादुआ-
परिभोएण दूसिदं ।
राजा । अथात्रभवती कथमिवेत्थंभूता ।
मालविका। निःश्वस्यात्मगतम् । २विहिणो णिओएण ।

05 द्वितीया । ३भट्टा सुणादु । दाआदवसंगदे अम्हाणं भट्टदारए

माहवसेणे तस्स अमच्चेण अज्जसुमइणा अम्हारिसं परिअणं उझ्झिअ गूढं अवणीदा एसा ।
राजा । श्रुतपूर्वं मयैतत् । ततस्ततः ।
उभे । ४एत्तिअं एव्व । अदो वरं ण आणीमो ।

10 परिव्राजिका । अतः परमहं मन्दभागिनी कथयिष्यामि ।

उभे । ५भट्टिदारिए अज्जाए कोसिईए विअ सरओओ सुणीअदि ।
मालविका । ६णं सा एव्व ।

१. अहो राजदारिकेयम् । चन्दनं खलु मया पादुकापरिभोगेण दूषितम् ।
२. विधेर्नियोगेन ।
३. भर्ता शृणोतु । दायादवशं गत आवयोर्भर्तृदारकै माधवसेने तस्यामात्येनार्यसुमतिनास्मादृशं परिजनमुज्झित्वा गूढमपनीतैषा ।
४. एतावदेव । अतः परं न जानीव: ।
५. भर्तृदारिके आर्यायाः कौशिक्या इव स्वरयोगः श्रूयते ।
६. ननु सैव ।

1. A B C D E अहो for अम्हो."
3. B अथ तत्र°.
4. D णीओएण.
6. B अमाच्चेण- D E F अ-अ.
7. B C D उझ्झिआ.
8. B omits ततस्ततः”
9. D E एत्तयं.
ll. A B Cभट्टार;DE भट्ट°-D E
F अ-आए.-A c कोसीइए;
B कोसिइए; D कोसीईए.
A सूरओओ BC D सरिओओ.
--F omits सुणीअदि .
उभे । १जइवेसधारिणी अज्जकोसिई दुख्खेण विभाविअदि।
दुवेवि अम्हे भअवदिं वन्दामहे ।
परिव्राजिका । स्वस्ति भवतीभ्याम् ।
राजा । कथमाप्रवर्गीयं भवत्याः ।
परिव्राजिका । एवमेतत् ।
विदूषकः । २तेण हि कहेहि दाणिं अन्नहोदीए उन्नन्तावसेसं ।
परिव्राजिका । सवैक्रव्यम् । श्रूयतां तावत् । माधवसेनसचिवं
सुमतिं ममाग्रजमवगच्छ ।
राजा । उपलब्धम् । ततस्ततः ।
परिव्राजिका । स इमां तथागतभ्रातृकां मया सार्धमपवाह्य
भवत्संबन्धापेक्षया पथिकसार्थं वैदिशगामिनमनुप्रविष्टः।
राजा । ततस्ततः ।
परिव्राजिका । स चाटव्यन्ते निविष्टो गताध्वा
वाणिग्जनध्वश्रमार्तो विश्रामितुम् ।

१.यतिवेषधारिष्यार्यकीशिकी दुःखेन विभाव्यते । द्वे अप्यावां भगवतीं वन्दावहे।
२. तेन हि कथयेदानीमत्रभवत्या वृत्तान्तावशेषम् ।

1. D E F अ-अ. -A c कोसिइ
2. A दूवे.-F भअवदीं.
4. E भगवत्याः,
6. F कहेहि २, i. e. कहेहि कहेहि-
A C D E अन्तहोदिए.
8. F उपगच्छ for "अवगन्छ."
11. A, as an after-correction,
विदिश'; F' विदेश.
14. B C D E F विश्रमिनुम्.
राजा । ततस्ततः ।
परिव्राजिका । ततश्च
तूणीरबन्धपरिणध्दभुजान्तरालम्
आकर्णलम्बिशिखिपिच्छकलापधारि ।

   कोदण्डपाणि निनदप्रतिरोधकानाम्

आपातदुष्प्रसहमाविरभूदनीकम् ॥ १० ॥
मालविका । भयं निरूपयति ।
विदूषकः । १मा भआहि । अदिक्कन्तं ख्खु भअवदी कहेदि ।
राजा । ततस्ततः ।

परिव्राजिका । ततो मुहूर्तं बध्दयुध्दास्ते पराङ्मुखोकृतास्तस्करैः

सार्थवाहयोद्धारः।
राजा । भगवति अतः परमिदानीं कष्टं श्रोतव्यम ।
परिव्राजिका । ततः स मत्सोदर्यः
इमां परीप्सुर्दुर्जातेः पराभिभवकातराम् ।

 भर्तृप्रियः प्रियैर्भर्तुरानृण्यमसुभिर्गतः ॥ ११ ॥

प्रथमा । २हंहो गर्दो तादो मरणं ।

१. मा भीः । अतिक्रान्तं खलु भगवती कथयति ।
२. हंहो गतस्तातो मरणम् ।

3. B C D तूणीरवद्ध°; F तणोरपट्ट°.
4. F आपाष्णि.-F 'शिखिवर्ह .
8. B D E भयाहि . – B कहेइ;
A C F कहेहि.
15. F भर्तुः प्रियः
16. F तदो for “तादो.”
द्वितीया । १अदो ख्खु भट्टिदारिआए इअं समवथ्था संवुत्ता ।
परिव्राजिका । बाष्पं विकिरति ।
राजा । तनुभृतामीदृशी लोकयात्रा । न
शोचितव्यस्तत्रभवान्सफलीकृतभर्तृपिण्डः ।
परिव्राजिका । ततोहं मोहमुपागता यावत्संज्ञामुपलभे तावदियं
दुर्लभदर्शना संवृत्ता ।
राजा । महत्खलु कष्टमनुभूतं भगवत्या ।
परिव्राजिका । ततो भ्रातृशरीरमग्निसात्कृत्वा
पुनर्नवीकृतवैधव्यदुःखया मया त्वदीयं देशमवतीर्येमे काषाये गृहीते ।
राजा । युक्तः सज्जनस्यैष पन्थाः । ततस्ततः ।
परिव्राजिका । तत इयमप्याटविकेभ्यो वीरसेनं वीरसेनाद्देवीं
गता देवीगृहे लब्धप्रवेशया मया पुनर्दृष्टा ।
इत्येतदवसानं कथायाः ।
मालविका । आत्मगतम् । २किं णु ख्खु संपदं भट्टा भणादि ।
राजा । अहो परिभवोपहारिणो विनिपाताः । कुतः ।

१. अतः खलु भर्तृदारिकाया इयं समवस्था संवृत्ता ।
२. किं नु खलु सांप्रतं भर्ती भणति ।

1. A B C D E भट्ट.
3. Our MSS. तनुत्यजाम्. We
according to G
5. Our MSS. add अस्मि after
“ उपागता" We with G .
7. F कृच्छ्रम् for “कष्टम्."
9. A B C D E omit & मया.”-F
कषाये
11. F omits "वैरसेनम् ”.
12. B गृहलब्ध .
14. A B C D E omit ‘ख्खु”.
15. E परिभवप्रहारिणः, F
परिभावोपनिपातिनो.
प्रेष्यभावेन नामेयं देवीशब्दक्षमा सती ।
स्नानीयवस्त्रक्रियया पलोर्णं वोपयुज्यते ॥ १2 ॥ ।
धारिणी । १भअवदि तुए अभिजणवादिं मालविअं
अणाचख्खन्तीए असंपदं किदं ।
परिव्राजिका । शान्तं पापं शान्तं पापम् । कारणेन खलु
मया नैभृत्यमवलम्बितम् ।
धारिणी । २किं विअ अत्त कारणं।
राजा । यदि वक्तव्यं कथ्यताम् ।
परिव्राजिका । इयं पितरि जीवति केनापि लोकयात्रगतेन
सिध्दादेशेन साधुना मत्समक्षमादिष्टा संवत्सरमात्रं
प्रेष्यभावमनुभूय ततः सदृशभर्तृगामिनी भविष्यतीति ।
तमवश्यं भाविनमादेशमस्यास्त्वत्पादशुश्रूषया
परिणमन्तमवेक्ष्य कालप्रतीक्षया मया तत्साधु कृतमिति पश्यामि ।
राजा । युक्तोपेक्षा ।

। प्रविश्य कञ्चुकी ।

कञ्चुकी । देव कथान्तरेणान्तरितमिदममात्यो विज्ञापयति ।

१. भगवति त्वयाभिजनवतीं मालविकामनाचक्षाणयासांप्रतं कृतम् ।
२. किमिवात्र कारणम् ।

2. Our MSS.पन्त्रोणेंवोपयुज्यते. We
with Tullberg.
4. E omits « किदं."
6. A B C D E नैर्भृत्यम्-
10. A B C आदिष्टम्.
12. F omits « अवश्यम."
16. B विज्ञापयामि for निवेदयामि.”
विदर्भगतमनुष्ठेयमवधारितमस्माभिः। देवस्य
तावदभिमतं श्रोतुमिच्छामीति ।
राजा । मौद्गल्य तत्रभवतोर्भ्रात्रोर्यज्ञसेनमाधवसेनयोर्द्वैराज्यमवस्थापयितुकामोस्मि ।
तौ पृथग्वरदाकूले शिष्टामुत्तरदक्षिणे ।
नक्तं दिवं विभज्योभौ. शीतोष्णकिरणाविव ॥ १३॥
कञ्चुकी । एवममात्यपरिषदे निवेदयामि ।
राजा । अङ्गुल्यानुमन्यते ।

[ निष्कान्तः कञ्चुकी ।

प्रथमा । जनान्तिकम् । १भाट्टिदारिए दिठ्ठिआ भट्टिदारओ
अध्धरज्जे पइठ्ठं गमिस्सदि ।
मालविका । २एदं दाव बहु मन्तव्वं जं जीविदसंसआदो मुत्तो।

। प्रविश्य कञ्चुकी ।

कंचुकी । विजयतां देवः । अमात्यो विज्ञापयति । कल्याणी
देवस्य बुद्धिः । मन्त्रिपरिषदोप्येतदेव दर्शनम् ।
द्विधा विभक्तां श्रियमुद्वहन्तौ
धुरं रथाश्वाविव संग्रहीतुः ।
तौ स्थास्यतस्ते नृपतो निदेशे
परस्परावग्रपओनिर्विकारौ ॥ १४ ॥

१. भर्तृदारिके दिष्ट्या भर्तृदारकोर्धराज्ये प्रतिष्ठां गमिष्यति ।
२. एतत्तावद्वहु मन्तव्यं यज्जोवितसंशयान्मुक्तः।

1. G's reading, अभिप्रेतं, for f« 
अभिमतं” deserves attention.
9. A c insert इति before "निष्कान्तः"-
10. A B C D E भट्टदारए. -D Eदि-

14

ट्टिया–A B C D E भट्टदारओ.
12. A B C D E एवं for एदं .”–E
omits जं
17. Our MSS. “ यथाश्राविव.” We
with G.
राजा । तेन हि मन्त्रिपरिषदं ब्रूहि सेनापतये वीरसेनाय
लिख्यतामेवं क्रियतामिति ।
कञ्चुकी । तथा । इति निष्क्राम्य सप्राभृतकं लेखं गृहीत्वा पुनः प्रविश्य ।
अनुष्ठिता प्रभोराज्ञा । अयं पुनरिदानीं देवस्य सेनापतेः
पुष्पमित्रस्य सकाशात्सप्राभृतको लेखः प्राप्तः ।
प्रत्यक्षीकरोत्वेनं देवः ।
राजा । सहसोपसृत्य प्राभृतकं सोपचारकं शिरसि कृत्वा परिजनायार्पयति । लेखं
न नाट्येनोद्वेष्टयतेि ।
देवी। १अम्हहे । तदोमुहं एव्व णो हिअअं । सुणिस्सं दाव
गुरुअणकुसलाणन्तरं वसमित्तस्स वृत्तन्तं । अहिआरे
ख्खु मे पुतओ सेणावइणा णिउत्तो ।
राजा । उपविश्य वाचयति । स्वस्ति । यज्ञशरणात्सेनापतिः
पुष्पमित्रो वैदिशस्थं पुत्रमायुष्मन्तमग्निमित्रं
स्नेहात्परिष्वज्यानुदर्शयति । विदितमस्तु । योसौ राजसूययज्ञे दीक्षितेन

१. अम्महे ततोमुखमेव नो इदम् । श्रोष्यामि तावद्रुरूजनकुशलानन्तरं वसुमित्रस्य
वृत्तान्तम् । अधिकरे खलु मे पुत्रकः सेनापतिना नियुक्तः।

2. E omits “इति” after “क्रियताम्.”
3. A B C D E सप्राभृतिकम्.
4. B inserts भो before "प्रभोः.”
5. Our MSS. सोत्तरीयप्राभृतिक:
[F 'प्राभृतम]. We with G.
6. B °करोत्वेतद् .
7. A C प्राभृतिकम्.
9. B तदोहमुहं (?) for “ तदोमुहं”
10. B D उत्तन्तं--G's reading is worth noticing, viz,
अधिआरे खु सेणावइणो णिवुत्तो.
11. B C णिवुत्तो.
13. B वैदेशस्थम्; Eवैदिश्यम्.
मया राजपुत्रशतपरिवृतं वसुमित्रं गोप्तारमादिश्य
संवत्सरोपावर्तनीयो निरर्गलस्तुरगो विसृष्टः स सिन्धोर्दक्षिणरोधसि
चरन्नश्वानीकेन यवनानां प्रार्थितः । तत उभयोः
सेनयोर्महानासीत्संमर्दः।
देवो । विषादं निरूपयति ।
राजा । कथमीदृशं संवृत्तम् । शेषं पुनर्वाचयति ।
ततः परान्पराजित्य वसुमित्रेण धन्विना ।
प्रसह्य ह्रियमाणो मे वाजिराजो निवर्तितः ॥ १८ ॥
देवी । १दाणिं अस्ससइ मे हिअअं ।
राजा । लेखशेषं वाचयति । सोहमिदानीमंशुमतेव । सगरः पौत्रेण
प्रत्याहृताश्वो यक्ष्ये । तदिदानीं कालहीनं
विगतरोषचेतसा भवता वधूजनेन सह यज्ञसंदर्शनायागन्तव्यमिति ।
राजा । अनुगृहीतोस्मि ।
परिव्राजिका । दिष्ट्या पुत्रविजयेन दंपती वर्धेते । देवीं विलोक्य ।
भर्त्रासि वीरपत्नीनां श्लाघ्यायां स्थापिता धुरि ।
वीरसूरिति शब्दोयं तनयात्त्वामुपस्थितः ॥ १६ ॥

१. इदानीमाश्वसिति मे हृदयम् ।


2. F तुरंगः
4. F विमर्दः for "संमर्दः”
5. B रूपयति
9. B आस्ससइ.
11. G reads अकालहोनम्.
12. We read “« इति” here from G.
विदूषकः । १होदि परितुठ्ठोम्हि जं पिदरं अणुगदो वछ्छो ।
राजा । मौट्गल्य कलभेन खलु यूथपतिरनुकृतः ।
कञ्चुकी
नैतावता वीरविजृम्भितेन
चित्तस्य नो विस्मयमादधाति ।
यस्याप्रधृष्यः प्रभवस्वमुच्चैर्
वह्नेरपां दग्धुरिवोरुजन्मा ॥ १७ ॥
राजा । मौट्गल्य यज्ञसेनश्यालमुररीकृत्य मुच्यन्तां सर्वे
बन्धनस्थाः ।
कञ्चुकी । तथा ।

[ इति निष्कान्तः ।

देवः। २जअसेणे गछ्छ । इरावदीप्पमुहाणं अन्तेउराणं पुत्तस्स
विअअवुत्तन्तं णिवेदेहि ।
प्रतीहारी । ३तह । इति प्रस्थिता ।
देवी । ४एहि दाव ।
प्रतीहारी । प्रतिनिवृत्य । ५इआंम्हि ।

१. भवति परितुष्टोस्मि यत्पितरमनुगतो वत्सः।
२. जयसेने गच्छ । इरावतीप्रमुखाणामन्तःपुराणां पुत्रविजयवृत्तान्तं निवेदय ।
३. तथा ।
४. एहि तावत् ।
५. इयमस्मि ।

1. A होदी.
12. B इरावदिप्प°; C D इरावदिप.
13. B D E विअयउ°
16. Our MSS. उपसृत्य. We with
G-B इयम्हि.
देवी । जनान्तिकम् । १जं मए असोअदोहलणिओए पडिण्णादं
मालविआए तं च से अभिअणं च णिवोदिअ मह
वअणेण इरावदिं अणुणोहि । तुएहं सच्चादो ण
परिभ्भंसइदव्वेत्ति ।
प्रतीहारी । २तह । इति निष्क्रम्य पुनः प्रविश्य । भट्टिणी पुत्तविअएण
दिण्णपारितोसिआणं अन्तेउराणं आभलणाणं
रअणमञ्जूसिआ संवुत्तम्हि ।
देवी । ३किं अथ्थ अच्चरिअं । णं साहारणो ताणं मम अ अअं
अभ्भूदओ ।
प्रतीहारी । जनान्तिकम् । ४इरावदी उण विण्णवेदि। सरिसं ख्खु
देवी णिवेदेदि। पुढमं संकप्पिदं अण्णहा कादुं ण
जुज्जइत्ति ।

१. यन्मयाशोकदोहदनियोगे प्रतिज्ञातं मालविकायै तच्चास्या अभिजनं च निवेद्य मम
वचनेनेरावतीमनुनय । त्वयाहं सत्यान्न परिभ्रंशयितव्येति ।
२. तथा । भट्टिनि पुत्रविजयेन दत्तपारितोषिकाणामन्तःपुराणामाभरणानां
रत्नमञ्जूषिका संवृत्तास्मि ।
३. किमत्राश्चर्यम् । ननु साधारणस्तासां मम चायमभ्युदयः ।
४. इरावती पुनर्विज्ञापयति । सदृशं खलु देवी निवेदयति । प्रथमं संकल्पितमन्यथा कर्तुं
न युज्यत इति ।

2. A B तन्तं for "तं च. "—-A C
D E F मम for y "मह."
3. D पारिभंस°
6. c पारितोसिअणं-B अवलाजणाणं-
for आभलणाणं”;
F आभलणरअण
8. F ' एथ्थ for "अथ्थ’’-A B
C D E omit « णं."- F' अन्ते
उराणं for f« ताणं'.
10. A C सरोसं , E सरिस्सं.-A B
C D E omit « ख्खु.”
ll. B D देवि.--A संकत्न्पिदं.
देवी । १भअवदि तुए अणुमदं इछ्छामि अज्जसुमदिणा
पुढमदो संकप्पिदं अज्जउत्तस्स मालविअं पडिवादेदुं ।
परिव्राजिका । इदानीमपि त्वमेवास्याः प्रभवसि ।
देवी । मालविकां हस्ते गृहीत्वा । २अज्जउत्तो इमं {
पिअणिवेदणाणुरुवं पारितोसिअं मालविअं पडिछ्छदु ।
राजा। सव्रीडं जोषमास्ते ।
देवी । सस्मितम् । ३तं किं अवधीरोदि मं अज्जउत्तो ।
विदूषकः । ४होदि एवं लोअप्पवादो सव्वोवि णववरो
लज्जालुओ होदि ।
राजा । विदूषकमवेक्षते ।
विदूषकः ।५अह वा इमं देवीए दिण्णदेवीसहृं मालविअं
अत्तभवं पडिग्गहीदुं इछ्छदि ।

१. भगवति । तवानुमतमिच्छाम्यार्यसुमतिना प्रथमतः संकत्न्पितामार्य पुत्रस्य मालविकं
प्रतिपादयितुम् ।
२. आर्यपुत्र इमां प्रियनिवेदनानुरूपं पारितोषिकं मालविकां प्रतीच्छतु ।
३. तत्किमवधीरयति मामार्य पुत्रः ।
४. भवति एवं लोकप्रवादः सर्वोपि नववरो लज्जालुर्भवति ।
५. अथ वेमां देव्या दत्तदेवीशब्दां मालविकामत्रभवान्प्रतिग्रहीतुमिच्छति ।

1. D E F अ-अ°.
2. D E F ' अ-अ°.
4. D E F' अ=अ°
7. F अवधीरेहि = (अवधीरयीस).
E अवधीरेदि–D E F अ-अ.
8. B लज्जलुओ.
ll. Our MSS. do not give अह
वा; and they read अरूहदिं
for इछ्छदि in l, 12. We with
G-B इदं for ‘‘ इमं.”-B
देवीसज्जं—A B C D Eतत्तभवं.
12. A B C D E पडिग्गहिदुं.
देवी । १जदा राअदारिआ इअं अभिअणेण एव्व तदा दिण्णो
एव्व से देवीसद्दो । ता किं पुणरुत्तेण ।
परिव्राजिका । मा मैवम् ।
अप्याकरसमुत्पन्ना मणिजातिरसंस्कृता ।
जातरूपेण कल्याणि न हि संयोगमर्हति ॥ १८॥ ३
देवी । २मरिसेदु भअवदी अभ्भुदअकहाए मए लङ्घिदेत्ति । जअसेणे गछ्छ तुमं दाव कोसेअपत्तोण्णं से सिध्यं उवणे
हि ।
प्रतीहारी । ३तह । इति निष्क्रम्य पन्नोषं गृहीत्वा प्रविश्य । देवि इदं तं ।
देवी । मालविकामवगुण्ठनवतीं कृत्वा । ४दाणिं अज्जउत्तो पाडिछ्छदु । 10
राजा । देवि त्वच्छासनादप्रत्युत्तरा वयम् ।
परिव्राजिका । हन्त प्रतिगृहीता ।

१. यदा राजदारिकेयमभिजनेनैव तदा दत्त एवास्या देवीशब्दः । तारकं पुनरुक्तेन ।
२. मर्षयतु भगवती अभ्युदयकथया मया लङ्गिनेति । जयसेने गच्छ तं तावत्कोपपन्त्रोर्णमस्याः शीघ्रमुपनय ।
३. तथा । इदं तत् ।
४. इदानमार्य पुत्रः प्रतीच्छतु ।

2. B उणरूत्तेण .
6. A C अभूदभ°.-F लछिंदं for
« लङिदेति .”
7. B D E F कसेधं पत्तोण्णं”
9. E omits " इति.”. -Our MSS.
पन्तोर्णकौशेयम. We with G.
–A C D देवो इयं अम्हि, B E
F' इमंभ्हि, for « इदं ते. ” We
with G.
ll. D E F' अ-अं.
विदूषकः । १अहो देवींए अनहोंदो अणुऊलदा ।
देवी । परिजनमवलोकयति ।
परिजनः । मालविकामुपेत्य । जेदु भट्टिणी ।
देवी । परिव्राजिकामवेक्षते ।
परिव्राजिका । नैतच्चित्रं त्वयि । तथा हि ।
प्रतिपक्षेणापि पतिं सेवन्ते भर्तृवत्सलाः साध्व्यः ।
अन्यसरितां शतानि हि समुद्रगाः प्रापयन्त्यब्धिम्।।१८॥

। प्रविश्य निपुणिका ।

निपुणिका । ३जेदु भट्टा । इरावदी विण्णवेदि । उवआरादिक्कमेण तदा अहं अवरध्धा । संपदं पुण्णमणोरहो भट्टा ।
अहंवि भट्टिणा पसादमेत्तेण संभावइदव्वेत्ति ।
देवी । ४णिउणिए अवस्सं ताए संदेसं अणुजाणिस्सदि
अज्जउत्तो ।
निपुणिका । ५जं देवी आणवेदि ।

[ इति निष्कान्ता ।


१. अहो देव्या अत्रभवतोनुकूलता ।
२. जयतु भट्टिनी ।
३. जयतु भर्ता । इरावती विज्ञापयति । उपचारातिक्रमेण तदाहमपराद्धा । सांप्रतं पूर्णमनोरथो भर्ता । अहमपि भर्त्रा प्रसादमात्रेण संभावयितव्येति ।
४. निपुणिके अवश्यं तव ः संदेशमनुज्ञास्ययार्यपुत्रः ।
५. यहेव्याज्ञापयाति ।

1. A C Dदेविए.-A B C अणुजलदा.
2. F omits this and the follow -
ing speech.
5. F omits त्वयि."
7. F शतान्यपि for « शतानि हि”.-
F उदधिम् for « अब्धिम्.”
9. A B C D F उभभारदि.
11. पसादमेत्तेण”taken from G.
12. F ताए सेविदुं जाणिस्सिदि भ-अउ-
त्तो, for ‘‘ताए संदेसं भषुजाणि
स्सदि अज्जउत्ते.”
18. D E अ-अ°.
14. D E अणवेदि.
परिव्राजिका। देव अहममुना भवत्संबन्धेन चारितार्थं माध
वसेनं सभाजयितुमिच्छामि यदि मयि तव प्रसादः ।
देवी । १अवसिदकज्जाए भअवदीए अम्हे परिच्चइदुं ण जुत्तं ।
राजा । भगवति मदीयेषु लेखेषु तत्रभवते त्वामुद्दिश्य सभाजनाक्षराणि पातयिष्यामि ।
परिव्राजिका । युवयोः स्नेहेन परवानयं जनः ।
देवो । आणवेदु अज्जउत्तो भूओवि किं पिअं अणुचिठ्ठामि ।
राजा । किमतः परम् । तथापि भवत्वेवं तावत् ।
त्वं मे प्रसादसुमुखी भव चण्डि नित्यम्
एतावदेव मृगये प्रतिपक्षहेतोः ।
आशास्यमीतिविगमप्रभृति प्रजानां
संपत्स्यते न खलु गोप्तरि नाग्निमित्रे ॥ १० ॥

[ इति निष्कान्ताः सर्वे ।

॥ इति पञ्चमोङ्कः ।

॥ इति कालिदासविरचितं मालविकाग्निमित्रं

नाम नाटकं समाप्तम् ॥


१. अवसितकार्यया भगवत्या वयं परित्यक्तुं न युक्तम् ।
२. आज्ञापयत्वार्यपुत्रो भूयोपि किं प्रियमनुतिष्ठामि ।

1. B चरितार्थमा°
2. F' मे for ' मयि.”
3. B भवसोदक°
7. D E F' अ-अ°-B भूयोवि.
15
11. Our MSS. आशास्यमित्यधिगम;
G आशास्यमभ्यधिगमWe with
Tullberg

N O T E S.


ACT I

P. 1, 1. 1.-एकैश्वर्यस्थितोपि. The opposition shown by अपि between this
epithet and प्रणतबहुफलः is merely verbal, the figure being an
instance of what is called शब्दविरोध. एक, opposed to बहु in
the other epithet, is used in a double sense, viz, that of f supreme' and 'one.'
P. 1, 1. 3–अष्टाभिः Cf. the introductory stanza of the Ś'akuntala.
P. 1, 1. 4. -सन्मार्गालोकनाय ‘ to see the good paths'(of morality, religion
&c.), i.e., that we may see &c.
P. 1, 1. 7.-मारिषः. By this name the Sûtradhâra usually addresses
his assistant (पारिपार्श्विकः, who in his turn uses भाव as a term of
respect in addressing his master.
P. 1, l, 10.—वसन्तोत्सवे. The Vasanta Festival comes annually on
the first day of the dark or second half of the month of Phaguna, i..on the first day of Spring, to welcome the advent of
which was the original object of the festival. This holiday, now
so much abused by the vulgar classes in the form of the holi
enormities, appears to have been more soberly enjoyed in olden
times. The observances enjoined for the Vasantotsava day are:
l, That a man shall touch a Mahâr, and shall then bathe, to
secure freedom from all sin, from sorrows and diseases. 2, That
he shall worship the hot spot, to secure the destruction of all
pain, with this mantra : वन्दितासि सुरेन्द्रेण ब्रह्मणा शंकरेण च ।
अतस्त्वं पाहि नो देवि भूते भूतिप्रदा भव । 8, That he shall eat the
blossom of the mango-tree mixed with sandal-wood, to secure
the highest happiness, with this mantra : चूतमग्रयं वसन्तस्य माकन्द
कुसुमं तव । सचन्दनं पिबाम्यद्य सर्वकामार्थसिद्धये. See Nirņayasindhu,
under — Vasantotsava. During the holi festival dramatic representations of all sorts are still very common. See also the opening
of the first Act of Ratnâvalî.
P. 1, 1. 12.भास &c. Bhasa and Saumilla were two dramatic writers,
but nothing is known about them or the works they composed.
None of our MSS. read धावक in place of भास. MS. G reads
भाससौमिल्लकविपुत्रादीनां. See Preface.
P. 2, 1. 14,-MS. G inserts the word उवदेसग्गहणे after 'अन्दरेण'
P. 2, 1. 18.-धीरदा 'Whence this seriousness ?' + 'What are you
contemplating so deeply ?’ The word signifies a pensive and
contemplating mood of the mind when the person is so serious,
and engaged so much in reflection, that he fails to mark what
passes around or beside him.
P. 3, 1. 3.—उवालम्भे, viz. ‘समवेदे भदिक्कमन्दो इदो दाट्ठिं ण देसि. "
P. 3, 1. 7.-कहिं. C£ note ifra on p» 72, 1. 14 .
P. 3, 1, 10–ईदिस, referring to her studies in music and dancing:
P. 3, 1, 12—सो जणो, referring to Mâlavikâ.
P. 5, 1. 2. –णिब्बन्धिदुं ‘to press, • to importune Cf. Raghuvaḿśa
v.2l–वसुलछ्छोए. Vasulakshmî was the younger sister of Dhâŗiņî .
MS. G's reading after पवुत्तो is worthy of note : जाव ण कहेदि देवी
दाव कुमारिए &c.
P. 5, 1 11-MS. G reads, very desirably, से afer “ जाच.”
P. 5, 1. I2.-गणदासः । प्रविश्य । 'IThe MSS. read प्रविश्य गणदास: in this
place and similarly in almost every other place subsequently
throughout the play, where the stage-direction, प्रविश्य So-and-So
occurs. But I have in all cases inverted the order, and given
the name of the character first for the sake of uniformity.
P. 5, 1. 13.--न पुनरस्माकं तु With the use here of the two adversative
particles, cf. S'âkuntala, Act VII.“किंतु अछ्छरासंबन्धेण उण इमस्स
बालभस्स जणणो इधज्जेव देवगुरुणो तपो वणे पसूदा" p. 176, 114, Calc.
Ed. 1860.
P. 6, 1. 2.-रुद्रेणेदमुमाकृतव्यातिकरे &c. The duality in unity of Śiva
and his wife Pârvatî is represented as having but two sides
between them the left side of Śiva being the same as the
person of Pârvatì, and vice versa, that is, Śiva and Pârvatî are one
individual, the left portion of whose body is female (representing
the goddess), and the right one male (representing the god).
And as Siva is fond of music and dancing, he is represented as
dancing and singing with his consort thus united with him
P. 6, 1. 4-बहुधा. construe with भिन्नरूचैः
P. 6, 1. 9.-विभाव्यताम् ‘Let (the Queen) be made to understand,
i.e. let her be informed, &c
P. 7, 1, 2. -मन्दायणीदोरे. Mandâkinî is a name that usually signifies 'the river of the air or heaven' (the Ganges or a feeder of
it before it reaches the plains?); but it is also the name of an
actual river flowing, according to the Vâyu Purâņa, from the
Riksha mountain. (See Vishņu Purâņa, p. 184. n. 70.) There
is no doubt that the Mandâkinî of the present passage is a river
of the Deccan, And further, it is probable that it may here
stand for the Narmadâ, in conformity with a practice, still very
common all over India, of designating any sacred river by the
most sacred river-name, as Gangâ, &c. The apparent difficulty,
however, would disappear by our reading with G, ण्म्मदा-कूले]
for “ मन्दायणी"[दोरे].
P. 7, 1. 7-जलमिव समुद्रशुक्तौ. Referring to the notion that drops of
rain fallen under the auspices of the asterism or star Arclurus
into the sea-shells produce pearls.
P. 7, 1 . 14–लब्धक्षण: , who have obtained recess. In क्षण the Marâțhî
reader will doubtless recognise his own word सण, a festival.
For one of the secondary senses of क्षण is < leisure, ‘ vacation .'
See note infra on p. 31, 1. 1.
P. 8, 1. 2–किं प्रपद्यते वैदर्भः, “What is the king of the Vidarbha about ?"
d, e ‘what does he mean१ प्रतिपद्यते, as read by G and also by
Tullberg, would mean f what does the Vidarbha say in reply ?
P. 8, 1, 4–MS. G reads लिखितम् in place of निदेशम्
P. 8, 1, 5-पूज्येनः A term of respect applied to the person addressed,
who is king Agnimitra in the present passage,
P. 8, 1. 6.-प्रतिश्रुतसंबन्धः , ‘ who had promised to become my relation'
P. 8, 1. 8.—मदपेक्षया, ‘ having regard to me , i. e. ‘if you do not
wish to incur my displeasure.'-सकलत्रसोदर्यः together with his
wife and sister.
P. 8, 1. 14.-मौर्यसचिवं मम श्यालम्. 'The name of this brother-in-law
of the king of the Vidarbhas is not known. As however, he
was the minister of the Maurya king of Pâțaliputra, it seems
probable that he was imprisoned by Agnimitra to prevent him
from exciting the people to rebel against his (Agnimitra's) father,
Pushpamitra, who had murdered the last of the Mauryas, Brihadratha , and usurped his throne in his son's favour. The
imprisonment of Mâdhavasena, the intended brother-in-law of
Agnimitra, by his cousin the king of the Vidarbhas, was only a
retaliation for his brother-in-laws imprisonment by Agnimitra.
P. 9, 1. 1.-अनात्मज्ञः, 'foolish', ’silly” Cf. Śakuntala Act VI, ‘ प्रविश्य
सक्रोधम् । मा तावदनात्मने !देवेन प्रतिषिद्धेपि मधूत्सवे चूतकलिकाभङ्गमारभसेः
P. 9, 3. यातव्यपक्षे &c. The following is the natural order of the
sentence: तत् यातव्यपक्षे स्थितस्य (वैदर्भस्य ) उन्मूलनाय पूर्वसंकल्पितं
वोरसेनप्रमखं दण्डचक्रमाज्ञापय यातव्यपक्षे स्थितः means "standing under
the category of those that make themselves liable to be attacked,'
by provocation &c.
P. 9, 1. 10. –तन्त्रकारवचनम्, viz. that quoted; or supposed to be quoted,
by the minister in stanza 8. 'The Tantras do not usually teach
politics, but they enjoin practices and ceremonies connected
with the worship of Śakti. See Wilson's Essays on the Religion
of the Hindus, Vol. I., pp. 247-250. It is perhaps possible,
though by no means quite necessary, to understand तन्त्रकार in
the present passage generally in the sense of शास्त्रकार.
P. 10, 1. 10–-प्रभुः, predicated of सहायवानेव.
P. 10, 1. 14–व्यक्तिः. Cf. Raghuvaḿśa, I. 10
P. 10, 1. 15.त्वन्नीतिपादपस्य. 'The Nîti or intrigue here referred to
is the creating of a feud between the two teachers of music as
to their comparative merits, resulting in an actual exhibition of
their powers of teaching by a dramatic representation, which
gave the king an opportunity of seeing Mâlavikâ. Vidûshaka had
also given the Parivrâjikâ her cue
P. 11, 1. 12.–पुरुषाधिकारमिदं ज्योतिः, equivalent to एतंत्तुपुरुषाधिकारं ज्योतिः
= एष परुषः अधिकारः अधिकरणं स्थानं यस्य तत्. None of our MSS.
gives the apparently easier reading ‘पुरूषाकारं ज्योति: as found in
Tulberg's edition. On the contrary, cf the following, as read
by MS. G–‘महत् खलु पुरूषाधिकरणमिदं ज्योतिः’
P. 12, 1. 2–शिष्योपदेशकाले, ‘at this time of the day, when you ought
to be teaching your respective pupils.'
P. I2, 1. 3-तीर्थात् , ‘गुरोः‘from my preceptor:' तीर्थ is another name
for “guru,' because he is 'one to whom honour is due'. It is
not, I think, a proper name here, as Prof. Weber supposes.
P. 12, 1, 4–दत्तप्रयोगोस्मि ,' I have given lessons in the art of theatrical
representation,' i.e. I am an experienced teacher of the art .
प्रयोग has here the same sense as क्रिया in Act I., stanza I2.
P. 12, 1. 6.-सोहम्, ‘That I' i.e, and yet I, & c.
P. 12, 1. 8.—अत्रभवतः किल . This is said ironically of Gaņadâsa, who,
we must suppose, used the simile at first to disparage his
rival.
P. 12, 1. 12. –समभ्यं पडिण्णादं 'Well challenged, ' a good challenge
that . समथ्यं is reasonably.
P. 12, 1,13.- प्रथमः कल्पः 'That is the best course to follow. Cf.
Śâkuntala पुढमो कल्पो Act.IV., p. 75, 1; 8; and प्रथमः कल्प: Act
V., p. 114, 1. 2; and Act VII.p 169, 1, 11; Calc. Bd. 1860.
P. 12 ,1. 4-तिष्ठतु तावत्. 'Let it be (lit. stand) a little while'
i.e. wait for a momment. मन्यते for मन्येत, as very often
P. 12, 1. 18.-अमुं प्रस्ताँवं निवेद्य, 'mentioning this subject' प्रस्ताव is उपस्थितं वस्तु. प्रस्तु is 'to put forth' . cf. infra, p. 51, 1. 10. Also
Ratnâvalî, Act IV., भद्र प्रस्तूयतां बहुविधमिन्द्रजालम्" p. 55, 1. 10,
Calc. Ed. Sam. 1921.
P. 13, 1. 6.-Gs reading प्रतिद्वन्द्विनो for केनचित् is certainly worthy of
attention.
P. 13, 1. 8–राज्ञीशब्दभाजनम् / agreeing with आत्मानम् , which is always
masculine singular, whatever the g€nder and number of the
nouns it refers to.
p. 13, 1. 10–भानोः परिग्रहादनल:. It is easy to see that this alludes
to the supposed interest of the king in the cause of Haradatta,
and the words चन्द्रोपि निशापरिगृहीत: to the queen's interest in
the success of Ganadâsa.
P.l3, 1, 12. –पीठमादिञम् . पीठमर्द means one who assists the Nâyaka,
or lover, to obtain his mistress. And accordingly पीठमर्दिका
means a woman who assists the Nâyikà, or the mistress, in
her endeavours to gain her lover . The Pratâparudra says,
तत्सहायाः (= नायकस्य सहायाः) पीठमर्दविटचेटविदूषकाः नायिकानुकूलने.
And it defines पीठमर्द as being किंचिदूनः, ' somewhat short of
stature:' See Pratapurudra, Nâyaka Prakarana, 40. In the
present instance, also, the term पीठमर्दिका, as applied to the
female ascetic, has the same sense that the Pratâparudra attaches
to it. Having been previously taught by Vidûshaka what part
she was to play in deciding the case of the two professors
of music and dancing, the Parivrâjikâ is sent for by the King
(p. 12, 1. 18). She tells the Queen Dhâriņì, when questioned by
her, that Gaņadâsa may safely venture on a competition with
his rival (अलं स्वपक्षावसदशङ्कया &c. p. 13, 1. 5). Further, she
declares that it will be no sufficient criterion to examine the
teachers orally, but that they must be judged by the performances
of their respective pupils also (प्रयोगप्रधानं हि नाट्यशास्त्रम् किमत्र
वाग्व्यवहारेण &c.p. 14, 1. 18, and शिष्टा क्रिया &c.p. 15,1. 12
et seq). Again when the Queen says the teachers might make
their pupils perform before the Parivrâjikâ alone, the latter replies
that it would be unjust to make the decision of the case dependent
upon a single individual’s judgment (नैतन्न्याय्यम् &c, p. 17, 1. 13)
Having thus prevailed upon the Queen that she should allow
Gaņadâsa to prove his abilities by making Mâlavikâ, his pupil,
perform before an assembly where the King should be present,
she orders, taking as good care to avoid suspicion as an interested
party could, that the teachers should bring forward their pupils
unencumbered by their stage-dresses (निर्णयाधिकारे ब्रवीमि &c., p.
20, II. 8,9), thus contriving that the King should see Mâlavikâ in
a state that would impress him most favourably. Further the Pari.
vrâjikâ, to avoid any mischance, decides doubtless somewhat
partially, that so far as knowledge was concerned the teachers
being equally old-though this was the very matter in dispute--
Gaņadâsa deserved precedence on the ground of his seniority by
years (ननु समानेपि ज्ञानवृद्धभावे &c.p. 22, 1, 5), and gives him the
opportunity of presenting Mâlavikâ first. And lastly the ascetic,
being questioned as to what she thought of the performance of
Mâlavikâ, pronounces it to be a complete success
(अङ्गैरन्तर्निहितवचनैः &c., p. 26 II. 2-5).Having thus far contributed
16
to the development of the Kings passion for Mâlavikâ, she
subsequently comes to the assistance of the girl by informing
vidûshaka of the consignment to a dark room of Mâlavikâ and
her friend Bakulâvalikâ, and thus causing them to be liberated.
It is on account of these her services to Mâlavikâ that the
ascetic Kauśikì is called पोठमर्दिका.
P. 13, 1 15. -मङ्गलालंकृता}, ‘ decorated with such dress and ormaments
as she must wear as the wife of a living husband' Cf . Vikramorvaśî, Act III, “ सितांशुका मङ्गलमात्रभूषणा."-
P. 13, 1. 16.-अध्यात्मविद्यया, e by the Upanishads, which abound in
disquisitions on the nature &c. of the soul; i.e.”like stern Simplicity accompanied by Wisdom’
P. 14, 1, 4.-धारिणोभूतधारिण्योः , ‘ of Dhâriņî the queen, and of the
earth, the supporter of the creation'
P. 14, 1. 15-परिच्छेत्तुम् ‘ to distinguish,' (lit. to measure)
P. 14, 1. 19–वाग्व्यवहारेण- Cf. above, p. 12. 1. 15.
P. 14, 1. 20–कथं वो देवो मन्यते. MS G makes these words a part
of the preceding speech of the Parivrâjikâ, an arrangement
which has certainly something to recommend it
P. 15, 1. 2–अनुमन्तुमर्हति &c. 'I pray that you may not allow or cause
me to be beaten by one who is only my equal.' Gaņadâsa means
that, if the queen should not permit him to accept the challenge
of Haradatta, he would be considered as inferior to his rival,
whom he considers, at the most, his equal. मन्तुम् as read by
MS G, gives an equally good sense. समानविद्यतः परिभवनीयं
मन्तुं नार्हति, ‘ Your Majesty ought not to be afraid lest I should be
defeated by my rival’.
P. 15, 1. 8–उभयोः स्वाङ्गसौष्ठवाभिनयम् ; i.e.उभयकर्तृकम् &c, exhibited by
the teachers themselves in their own persons.
P. 15, 1. 12.-शिष्टा क्रिया कस्यचिदात्मसंस्था. ‘Of some the acting is
excellent in their own persons,' i.e., some excel as actors
when they act personally, but they cannot teach others how
to act well.
P. 16, 1. I-पिण्डिदथ्यो,i.e गर्भितार्थः ’her real sense”
P. 16, 1. 5.-अमेहाविणो- ‘ मन्दमेधाविण,’ G’s reading, deserves attention.
P. 16, 1 8.—भद्रव्यपरिग्रहः One of our MSS., E; has on ' its margin
सूक्ष्मबुद्धिः शिष्यो द्रव्यम् । तद्बिन्नो जडबुद्धिरद्रव्यम् .
P. 16, 1. 9.-This speech is made quite intelligible by our reading it
as follows with G :-जनान्तिकम् । गणदासं विलोक्य । कहं दाणिं ।
अलं अज्जउत्तस्सः उछ्छाहकालणं मणोरहं पूरिंअ । प्रकाशम् । विरम णिरथ्थआधो
आरम्भादो. This is doubtless the true reading. The
existence as well as the position of the direction प्रकाशम् is of
vital importance to the proper understanding of the passage,
and its connection with what follows. The absence of प्रकाशम्
would make it impossible to explain how Vidûshaka comes to
hear what the queen whispers to Gaņadâsa. Nor are the
words " कहं दाणिं । अलं अज्जउन्तस्रस उछ्छाहकालणं मणोरहं पूरिअ,” embodying a suspicion of Dhâriņî as to the King's motives, intended
to be heard by the latter. It is also evident that कहं दारिणि
forms part of the whisper, and ought to follow the stage- .
direction जनान्तिकम् । गणदासं विलोक्य ।
P. 17, 1. 2.-सरस्सइउवाअणमोदआइं. The ’modak”, a dishful of which
is offered as a present to the goddess Sarasvatî, and which
is in reality given to the teacher, the minister of the goddess,
is a round ball of a slightly conical shape at the top,made of rice
or wheat flour stuffed with sugar, thin slices of the kernel of
the coconut, together with spices, and then either boiled over
steam, or fried in clarified butter. Such presents are not only
made when the ceremony of giving the first lesson in an art
is performed, but on many subsequent occasions when the
goddess may be worshipped.
P. 17,1 . 6-परेण. Supply कृताम्।
P. 17, 1. 9.-अइरोवणीदा, but lately made over to the preceptor for instruction? उपनयनम् is lit. 'bringing up to' (the tutor), 'initiation',
the beginning of a course of study-All our MSS. except F,
corroborated as they are by MS. G, assign this speech to the
Queen (देवी ). Attributed to Vidûshaka it must be taken to be
ironical.
P. 17, 1. 1.-अत एव, i.e. ‘ in order the more creditably to show my
skill in teaching.' -On निर्बन्धः, cf. infra, p. 62, 1. 13. Also
Śakuntala, Act III., “ सहि अदो ज्जेव णिब्बन्धो” &c.p. 52, 1. 1्3,
Calc. Ed. 1880.
P. 18, 1. 6–प्रभवन्त्योषि, 'even when governing, even when allowed to
domineer over their husbands.' The Parivrâjikâ does not mean
that Dhârinî is not such a प्रभवन्ती, but that she should not abuse
her privilege to such an extent as to be offended without cause.
P. 18, 1.11. क्रियासंक्रान्तिम्, “my ability to pass over to my pupil my
skill in representation:"
P. 18, 1.13.-आसनादुत्तिर्ष्ठतिः Quite characteristic of the irascibility of
the Brahman character.
P. 18, 1. 14– अज्जो, said of Gaņdâsa.
P. 19, 1. 6–प्पहविस्सं &c. "I shall be still mistress of my attendant."
That is, propose freely anything you like: if it be any way
objectionable, I would still be able to check it, as Mâlavikâ is
my servant.
P. 19, 1. 7–मम चेति ब्रूहि. A fine stroke of gallantry.
P. 19, 1. 11–उपदेशन्तरम. MS. G reads उपदेशतारतम्यम्.
P. 20, 1, 4–ण हि &c. Translate :* No, I am not hostile to your success,
Ganadâsa, i.e. 'Go, I wish you all success, Ganadâsa' MS G
has a shorter and simpler reading: “देवी । विजअप्पथ्थिणी अहं आअरिअस्सः."
P. 20, 1. 8–निर्णयाधिकारे ब्रवीमि. This is said to avoid being misunderstood by the suspicious Queen.--सर्वाङ्ग &c. ‘Let your pupils
appear without their stage dresses, to enable us to discern more
clearly the comparative excellences of their limbs' motions. The
reading of Ms. G is perhaps an easier one, viz.‘‘सर्वाङ्गाभिनयसौष्ठवाभिव्यक्तये विरलनैपथ्ययोः पात्रयोः प्रवेशोस्तु "।
P. 20, 1. 12-जइ इदरेसु &c. Though this reading is quite intelligible,
that found in G is certainly preferable, viz, “ जइ ईरिसेसु विअराजकज्जेसुवि ईरसो उवाअणिउणदा अज्जउत्तस्स णं सांहणं हवे."
P. 20, 1. 16.–परस्परयशःपुरोभागा : This is equivalent to परस्परस्य यशसि
(= यशोविषये) पुरोभागे येषां तैः .ie, .परस्परस्य यशसि पुरोभागिन:
not brooking the renown of each other, or jealous of each
other's fame’
P. Al, 1, 4–उपहितमध्यमस्वरोत्था. It is difficult to say what उपहित
means in this compound. May i mean highly-pitched' (scil.
मध्यम )?
P. 21, 1. 9–भो &c. I say do not be impatient put on a grave mood
and walk slowly; lest the Queen Dhâriņi should find (or let not
the Queen find) you inconsistent with yourself; i.e. lest she
should discover, by your impatience to go to the Sangîtaś'âlâ, that
the indifference you showed as to the result of the contest of the
two masters of dancing and music was merely assumed, and that
an intrigue lay at the bottom of the affair.* But adopting this

  • M. G readle ‘विसंवारइस्सदि," but that reading may have arisen from writing
र for द, as the two letters are so similar to each other in ::::Telugo, especially
in the Manuscripts: (d and ).
interpretation, we must read, with MSS. A B D E, “ तुमx ” in the
passage as object to विसंवादइस्सदि. Another interpretation, however,
is possible, and supported by one or two parallel passages from
Kâlidâsa himself. It is this "walk slowly, lest the Queen Dhâriņî
should cause you to be disappointed; i.e. " having unwilingly
given permission to Gaņadâsa to bring Mâlavikâ before the King,
she may yet withdraw her permission, seeing that you are so impatient to go to the music saloon as if you were interested in
the matter of the examination.' In this case we must supply
गणदासेन as the direct agent of the disappointment (विसंवाद)
विसंवादइस्सदि is the causal of विसंवद्, to fail in fulfilling ones promise : fidenm fallere, to promise 'and then not to do the thing promised. C: Śâkuntala, Act VI. ‘रमणोओ खखु अवहो विहिणा विसंवदिदो' scil. रण्णा (p. 14्३, 1. 11,Calc. Ed. 1860) Also Vikramorvaśî, Act II, “तदो किं दाणिं तथ्थभोदी सव्वसी भवदो मणोरहकुसुमं दंसिअ
फले विसंवददिः” On the use of मा with the future, cf. Śâkuntala, p.
39,1, 14; p. 67, 1, 5, p. 92, 1. 10, Calc. Bd. 1860.
P. 21, 1. 13–स्वमनोरथस्येव शब्दः, ‘ as the sound of my desire that is
going to be fulfilled.' In मनोरथ lurks a little pun, as the word
literally means 'the chariot of (ie. consisting of) the mind, and
as thus only can मनोरथ have a sound.

ACT I I



P. 22, 1. 1.MS. B has the following note in its margin on the opening
of this Act :-
एष उत्तराङ्कस्य पूर्वाङ्कानुसंगतस्वादङ्कावतारः प्रवेशकविष्कम्भकादिशून्यः । प्रथमाङ्के
विदू । तेण हीत्याराभ्य अह वा मिअभङ्गस ज्जेव्व उट्ठावइस्सदोत्युपक्रमे मृदङ्गं
शब्दश्रवणानन्तरं सर्वाण्येव पात्राणि प्रथमाङ्कप्रक्रान्तानि पात्रसंक्रान्तदर्शनं द्वितीयाङ्कादावारम्भः । अङ्कावतारलक्षणं प्रतापरुद्रे ।

यत्र स्यादुत्तरङ्कार्थः पूर्वाङ्कार्थानुसंगतः ।

असूचिताङ्कपात्रं तदङ्गावतरणं मतम् ॥

P.22,1.7- तेन हि, ‘well then, if so? तेन हि corresponds here exactly
with the Marâthî बरें तर मग.
P. 22, 1, 7–अत्रभवतोः, scil. आचार्ययोः -एवमवेद्य स्वनियोगमशून्यं कुरु, ‘ tell
them so, and go thou about thy business. Lit . 4
execute the command given to thee' अशून्यं कुरू= अनुतिष्ठ. This means that he
is to deliver the message to the teachers, and is not to return
again to the king. No particular command (नियोग) is referred
to. For similar instances of स्वनियोगमशून्यं करू, ccf. Śâkuntala,
p. 36, 1. 19; p. 46, 1. 13; p. 136, 1.7, Calc. Ed. 1860.
P. 22, 1. 12.-तस्याश्चतुर्थवस्तुकप्रयोगं श्रोतुम् , ‘to hear one-fourth of the
whole piece performed with the gestures belonging to it. MS G
reads चतर्थवस्तुकं प्रयोगम, which perhaps is a clearer reading
than ours.
P. 22, 1. 19.MS F, having given मक्षिकं as the Sanskrit ofमख्खिअं
very properly remarks : “ मक्षिकाशब्देन धारिणो कथ्यते. ”–-अप्पमत्तो
being cautious, i.e. cautiously.
P. 28, 1. 6–सत्वस्था भव• • Be well composed, ’ do not be bashfu”.
P. 28, 1, ९–प्रमृष्टे इव, as if they were planed of;like boards that
are thinned off by the plane, ie. that were so smooth.
P. 23, 1. 10-मध्यः पाणिभितः, • 'Her waist so narrow as that it may be
measured (e. e. encompassed) by the fingers of the hand.-G
reads दल्लहे पिए तरिसं.
P. 24.1. 9.-प्रणयगतिमदृष्ट्वा , ‘not seeing how to tell me that she loves me.
P. 24, 1. 10.-इव, it seems as if?
P. 25, 1. 1.-अहो &c. Cf. Śâkuntala, Act VI. " अहो सर्वास्ववस्थासु रामणीयकमाकृतिविशेषाणाम्, ” p. 134, 1. 16, Calc. Ed. 1860.
P. 25, 1. 3-संधिस्तिमितवलयम् , “ with the bangles collected round the
wrist.'
P. 25, 1, 4–श्यामाविटपसदृशम्, like a branch of the śyâmâ . 'The
śyâmâ is commonly identified in this part of India with the
वाघांटी On the simile cf Ritusaḿhâra, III.18:-


  "श्यामा लताः कुसुमभारनतप्रवालाः
   स्त्रीणां हरन्ति धृतभूषणबाहूकान्तिम् ।”


Cf. also Śâkuntala, p. 68, 1, 8, Calc. Ed 1860.
P. 25, 1. 6.ऋज्वायतार्धम्, = ऋजुः आयतार्धो यस्य तत् , in which the middle
or the trunk is straight' For आयतार्ध seems here to be applied
to the trunk of the body from the neck to the waist
P. 25, 1. 7–अज्जो Referring to Gaņadâsa.
P. 25, 1. 11–पङ्कच्छिद्, also called कतक, is what is known in Marâthî
by the name of निवळी, whose dry fruit, reduced to powder,
is still mixed with muddy water, when this is required to be freed
from its impurities,
P. 26,1. 1.-MS. G reads यथादर्शनम् in place of यथाशास्त्रम्.
P. 26, 1. 10.-श्यामायते. Cf. Raghuvaḿśa, I. 8. Also Śâkuntala, Act I,
आ परितोषाद्विदुषां न साधु मन्ये प्रयोगविज्ञानम्” &c, P. 2, 1. 6, Calc.
Ed. 1860,
P. 26, 1. 12–वृद्धिहेतुः ‘the cause of my success? Lit. of my prosperity
P. 27, 1 : 1==MS. G. has अहो प्रयोगाभ्यान्तरप्रश्नःThe same MS has the
following speech of Vidûshaka, in answer to the ridicule of the
ascetic : *अयि पण्डितमण्णे किं अण्णं । मोदअखण्डणेवि ण समथ्थातुमं
किं जाणासि । पसण्णचन्दपादसरिसेहिं केसपासेहि एदाणं भोसिआसि ।
P. 28, 1. 2.-परकीअंति करिअ, why, because it belongs to another; because it is not mine. The other reading noticed in our critical
footnotes — परकेरंति करिअ, ” is also what G reads. Adopting this
later version, we must, I think, supply some such word as ‘करणिज्जं-
Why, because I have to do another person's work,
Vidishaka referring to the Parivrâjikâ, who should give the
reward to Mâlavikâ. It is not improbable that a covert allusion
to the King might lurk in पर, and to his love to Mâlavikâ in केरं.
P. 28, 1. 7.-एत्तिओ मे विहवो भवन्तं सेविदुं, *thus far, and no more can
my genius go to serve you,’ i. e. this is all I can do for you,
for the rest you must shift for yourself. Cf. Vikramorvaśî Act
II, ‘ भो णं भणामि चिन्तिदो मंए दुल्लइजणसमागमोवाओ...... सिविणअसमा-
गमकारिणं णिहं सेवदु भवं...... एत्तिओ मे मादिविहवो.
P. 28, 1. 9–अलमलं परिच्छेदेन. That is, away with the supposition
that what you have done already is all that you can do'; your
ingenuity is not to stop here but has to be exercised still further.
P. 28, 1. 11.-द्वारपिधानामिव धृतेः, ‘ like a shutter of the entrance to
pleasure. On धृति, cf. infra, p. 56, 1. न, ‘धृतिपुष्पमयम्’ &c.
P. 29, 1. 8.-सौधानि अत्यर्थतापात् वलभिपरिचयद्वेषिपारावतानि. That is, अत्यर्थ
तापात् वलभिपरिचये द्वेषशीलाः पारावताः येषां तादृशानि सैधानि (वर्तन्ते).
This means, that the sun had so much heated the sloping roofs
of the palaces that the pigeons had left them, the place where,
when the sun is not hot, they gather (परिचय) in large numbers.
वलभि is the sloping roof of a house (especially that part of

 That is, अयि पण्डितमन्ये किमन्यत् ।
 मोदकखण्डनेपि न समर्था त्वं किं जानासि ।
 प्रसन्नचन्द्रपादसदृशैः केशपाशैरेतान्भीषयसि ।

17

it which is near the eaves) on which, there is nothing more
common than to see large flocks of the green pigeons collected
in the cool hours of the morning and evening in this country.
C. Vikramorvaśî, Act III, “ भूपैर्जालविनिःसृतैर्वडभयः संदिग्धपारावताः
सौध in this passage is any large house, a palace. In valabhi the
Marâthâ will recognise the origin of his word पडवी.
P. 29, 1, 9.-बिन्दूत्क्षेपान्पिपासुः•desirous of drinking the small drops of
water, thrown out by the wheel. For the भ्रान्तिमद् वारियन्त्रम्
(= भ्राम्यत् or भ्रमणं कुर्वत् वारियन्त्रम् ) here referred to is doubtless
the Persian wheel.
P. 30, 1. 2.होदि &c. It is also possible to render this speech thus:
भवतो विशेषेण पानभोजनं त्वरयतु, •May your Majesty be pleased to
order that the dinner be quickly served’ . This, however, though
favoured by the form तुवरदु would hardly be a suitable request
to the Queen.
P. 31, 1. 1–गहीदख्खणोम्हि ‘I have pledged my word, and will of
course strive to redeem it at all hazards, and will not do any
thing else till I have done so’. ’ The word क्षण originally means
’a moment” hence ’leisure,’ ‘ vacation,’ in which last sense our
own Marâthî word सण, a festival, is derived from it. The phrase
गहोदख्खणोम्हि has its origin in the following formula addressed
to a Brahman, who, having been invited to a śrâddah, has come
and is seated ceremoniously near the dish in which he is to dine
at the end of the rite . The formula is:-
गृहीत्वामुकसंज्ञस्यामुकगोत्रस्य चामुके ।
श्राद्धे तु वैश्वदेवार्थं करणीयः क्षणस्त्वया ।
इत्येवं श्राद्धकृद् ब्रूयात्तं प्राप्नोतु भवानिति ।
स वदेत्प्राप्तवानोति इतरस्तं प्रति द्विजः ।
पित्रादेरप्यनेनैव वृणोत विधिना द्विजान् ।
ŚaunKasmriti, 96, 11.
where the commentator observes : गृहीत्वेत्यत्र दक्षिणं जानु इति शेषः,
दक्षिणं जानुमालिम्पेति स्मृत्यन्तरानुरोधात्, and where I think, we have to
translate करणीयः क्षणस्त्वया by ’May it please you to be at leisure
for the Śrâddha of’ &c. (.e. to be freed from every engagement*
and attend to the sraddha &c).. The same formula is thus given
by Gâlava, as quoted by Hemâdri :-
ॐ तथेति द्विजा ब्रूयुस्ते प्राप्नोतु भवानिति ।
कर्ता ब्रूयात्ततो विप्रः प्राप्तवानीति वै वदेत् । ।
After the formula is addressed, the Brahman is not to leave his
seat or attend to any thing else, but is to remain seated and at
tentive to the Śrâddha ceremony until it is finished. The
person who addresses in the words of the formula (the श्राद्धकृत्)
is said to gibe the क्षण, and the Brahman to whom it is addressed
to take the क्षण, in the language of ignorant priests. Hence, be-
cause the word क्षण is so often used in the formula, so it has
come, in the common parlance of Brâhmaņs, who subsist mostly
upon such occasional dinners at śrâddhas, and to which class
our Vidûshaka belonged, to signify an engagement at a śrâddha, which, when once begun, must be carried out, on pain of
incurring a sin. It may be observed that Vidûshaka's way of
expressing his obligation to accomplish what he has undertaken
is perfectly in keeping with his character . क्षण घेणं, however, is
still used in Marâthî in the sense of pledging ones self for the
performance of a thing . As, त्या कामाविषयीं आह्मीं क्षण घेतला आहे
I hope pledged myself to do the work and a bound to do at
a hazards. Cf. also Śâkuntala, Act II, p. 33, Calc Ed. 1860.
P. 31, 1. 2 .-सुणोपरिचरो विअ विहंगमो, like a bird hovering over the
shop of a butcher’

  • on this meaning of क्षण, cf. Dakshasmriti, v. 16, उदयास्तमयं यावन्न विप्रः
क्षणिको भवेत्, on which passage Nâgoji Bhațța (Âhnikaśekhara, II. ad
init) observes : “ क्षणो निर्व्यापारः स्थितिः तद्युक्तो न भवेत्" Cf . also supra,
p. 7, 1. 14.

ACT III



P. 32, 1. 6–संभावेमि‘ I will greet her, ask her how she is doing.
संभावय् is what we mean by our समाचार घेणें . Cf p. 71, 1. 12.
P. 33, 1. 5.-G reads "गणदासो उण्णमिदो उपदेसे"
P. 33, 1. 6–“ किं” as read by G in place of our किंति is a good reading.
P. 34, 1. 8.-तवणीआसोअस्स. This seems to mean an Aśoka tree
bearing flowers of golden colour . It was this Aśoka only that
had held of its blossom, as the red Aśoka had already burst into
flowers. See p. 38, 1.8, “ रक्ताशोकरुचाविशेषित” &c. Cf. also
Ratnâvalî, Act I, “ मअरन्दुज्जाणं गदुअ रत्तासोअषाअवतलसंहाविदस्स
भभदो कुसुमाऊहस्स पूभा णिम्पत्तिदश्वा” &c.P. .1, 2, Calc. Ed.Saum.
1921. Also Act I., ‘‘ दाणिं सो रत्तसेअपादव” &c., p. 9, 1. 1, Id.
Also p. 9, 1, 12, 16.
P.35,1.6–प्रसक्ते निर्वाणे. The object of thy greatest desires being
in thy embraces.'
P.35,1.7–भलं भवदो धरदं उइझअ परिदेविएण. C. Vikramorvaśî,
Act II. , “ अलं भवदो परिदेविएण । अइरेण” &c .
P. 35, 1 12-तवस्सिणो. Used simply as a word of pity, applied to
Mâlavikâ in the present instance. It corresponds to the English
‘poor ' and the Latin < miser: Cf. also below, p. 53, 1. 12.
P. 35, 1. 13.—मणी &c. This refers to the notion that the cobra has a
gem in his head. णिधो as read by G is a very good reading.
P. 36 1. 2–कालान्तरक्षम , ’able to bear delay”
P. 36, 1, 4–ते ।वश्वसनीयमायुधम्, thy weapon apparently so harmless,
being made of flowers.' Lit. विश्वसनीयम्, deserving to be trusted,
safe . As a parallel passage, of Śâkuntala, कुतस्ते कुसुमायुधस्य
सतस्तैक्ष्ण्यम्” &c.p. 48, 1. 5, Calc. Ed. 1860.
P. 36, 1. 7.ता प ज्जव्यथ्थोवेदु अत्ताणं तत्तभवं. - ’Be pleased, Sir, to have
patienc”, ’Pray compose yourself’ Cf. Vikramorvaśî', Act I,
हला उव्वसी पज्जुवथ्थावेहि अत्ताणञं" &c.
P. 36, 1. 10.-वसन्पुढमावदारसूञ्ञाणि &c. ’indicative of the first manifestation (on earth) of spring' पुढम, ‘ first,’ in the year. Cf.
Vikramorvaśî, Act II. “ वसन्तावदारसूइदस्स अहिरामतं पमदवणस्स ."
P.37,1.6.-विहन्तुम्. Used passively-बहवः खण्डनहेतवो हि दृष्टाः, ‘Many
are the pretexts under which I can disappoint her’—उपचारविधिर्मनस्विनोनां न तु पूर्वाभ्यधिकोपि भावशून्यः. On this passage, cf.
Vikramorvaśî ', Act II," प्रियवचनकृतोपि योषितां दयितजनानुनयो रसादृते
प्रविशति हृदयं न तद्विदाम्” &c.-मनस्विननाम् Objective genitive.
P.37,1.7--न तु • ...भावशून्य : Supply वरं as predicate from the
preceding line.
P.37,1:9–G reads चित्तप्पडिट्ठिदं for our “ अन्तेउरपडिट्ठिदं”
P.38,1.1.--अभिजातः, ‘ nobly sympathising. On the meaning of this
word compare also the following from the Kuvalayananda :-
प्रदानं प्रच्छन्नं गृहमुपगते संभ्रमविधिः
निरुत्सेको लक्ष्म्यामनभिभवगन्धाः परकथाः ।
प्रियं कृत्वा मौनं सदसि कथनं चाप्युपकृतेः
श्रुतेत्यतासक्तिः पुरुषमभिजातं कथयति ।।
P.38,1.5-दक्षिणो मारुतः, the south wind? Cf Vikramorvaśî', Act II,
अणालविअ .... अगन्तुकेण दख्खिणमारु एण."
P.38,1.13.-रक्ताशोकरुचाविशेषितगुणो बिम्बाधरालक्तकः = विम्बसदृशेधरो
यस्याः सा विद्याधरा स्त्रो । बिम्बसदृशोधरो वा बिम्बाधरः । तस्यास्तस्य
वा अलक्तकः बिम्बाधरालक्तकः । स रक्ताशोकस्य रुचा रक्तिम्ना अविशेषितगुणः
अविशेषितः नीचोकृतः जितो वा गुणो रक्तवरूपो यस्य सः ।' By the beauty
of the (flowers of the) red-flowered Aśoka the red dye of women's
lips is defeated? अविशेषितगुणः is the predicate here, and विम्बाधरालक्तकः the subject It is also possible, though not so good,
to read रक्ताशेकरूवा विशेषितगुणो बिम्बाधरालक्तकः The red colour
of the bimba-lip of the Vernal Beauty is heightened in quality
(विशेषितगुणः) by that of the red-flowered Aśoka:'In this case
बिम्बाधरालक्तकः must be considered to mean बिम्बमेव बिम्बरूपो वा
माधव्याः श्रियः योधरस्तस्य अलक्तकः रक्तिमा. But, as suggested above,
this latter interpretation is not so good. बिम्बाधरालक्तकः must
refer to the red lac, women apply to their lips, as do विशेषक and
तिलकक्रिया in the following lines to the marks on the forehead
and on the intervening space between the brows, respectively.
P.38.1.14-Viśesahaka is the mark on the forehead.-कुरबकं &c. Cf.
Vikramorvaśî, Act II. “ कुरबकं श्यामं द्वयोर्भागयोः' &c.
P.38.1.15-Tilaka signifies the Tila-like mark between the brows.
P.38.1.16.-श्रीर्माधवी. On this personification of the Vernal Beauty, cf:
Vikramorvaśî, Act II, “निषिञ्चन्माधवीं लक्ष्मीं लतां कौन्दीम् च लासयन्:"
Also many other passages passim in Raghuvaḿśa and Ritusam-
hâra.
P.40,1.2. –सोधुपाणुव्वेजिअस्स &c. Vidûshaka seems to mean that the
King, who is already maddened by his passion for Mâlavikâ, will
be still more so, when he seees her alone, just as a man that is
already intoxicated by drink and is helpless under its iniuence
is rendered still more helpless by drinking or eating anything
that is sweet On vidûshaka's simile, see Śâkuntala, Act II,
भो जधा पिण्डीखज्र्जूरेहिं" &&c, p. 38, Calc. Bd. 1860.
P.41,1.1–नितम्बबिम्मे. Cf p. 49, 1. 10.
P.41,1.4. –शरकाण्डपाण्डुगण्डस्थला, ‘with her cheeks turned pale white
like the inner part of the Ś'ara grass:
P.41,1.8.-एवम्, scil. ‘मअणवाहिणा परिभिठ्ठा' इति
P.41,1.9.-लालिअदो हलापेख्खी. See p. 54, 1. 5.
P.41,1.15.—किसलयपुटभेदसकरानुगतः, किसलयपुटभेदेभ्यो निर्गतैः सीकरैरन्वितः
P.42.1.3-अवेक्षते, ‘cares for;• = gives heed to.' Lit. — sees, looks
at.' On the fondness of the elephant for the lotus, cf: the fol-
lowing from the Kuvalayânanda:-
रात्रिर्गमिष्याति भविष्यति सुप्रभातं
भास्वानुदेष्यति हसिष्यति पङ्कजश्रीः
इत्थं विचिन्तयति कोशगते द्विरेफे
हा हन्त हन्त नालिनीं गज उज्जहार ।
Also-
रविततो गजः पद्मंस्तद्गृह्यान्बाधितं ध्रुवम् ।
सरो विशति न स्नातुं गजस्नानं हि निष्फलम् ।
G's reading deserves notice: “न हि कमलिनीं सरितं दृष्ट्वा ग्राहं गणयति
मतगज:"
P.4,1.10.-तत्त्वावबोधैकरसो न तर्क, ‘ Nor does conjecture like to
acquaint me with that only which is true ;' i.e. it is no use to try
my skill in conjecture, as this may as probably lead me to what
is not the truth.
P.42,1,14-अप्पिअमाणसंदेसा, ‘अर्पितो मदनसंदेशो यस्यै सा. •Charged
with your message of love.' She had not yet delivered the
message to Mâlavikâ, and so we cannot say, अर्पितो मदनसंदेशो
यया।
P.43,1.2–अहंवि दाणिं एदं ण विसुमरेमि- even I have not forgotten it'
It is easy to see the ludicrousness of the remark.
P.43,1,7–G reada, not perhaps undesirably, simply ‘‘ जोग्गदाए,” and
not दोहलकरणजोग्गदाए.
P. 43, 1. 8.-सालत्तअं. It was not only the sole of the foot that was
to be besmeared with the red dye, but the whole foot up to the
ankle. See p. 49, 1 , 7, « आर्द्रलक्तकं चरणं." Cf also Ratnâvali ,
Act III, आताम्रतामपनयामि विलक्ष एष लाक्षाकृत चरणयोस्तव देवि मूर्घ्ना"

p42, II, 9, 10.Calc. Ed. Sam/ 1921

P. 43, 1 10-अलं सुहिददाए. Do not consider thyself happy that,’ &c.
सुहिंददाए is the reading of all our MSS. corroborated by G. सुखितता would seem to be the same as सुखिता. On the latter, cf.
Śâkuntala, Act VII‘अनेन करस्यापि कुलाङ्कुरेण स्पृष्टस्य गात्रे सुखिताममैवम्” &c. p.175, 1.11 , Calc. Ed. 1860.
P. 43, i. 11–कहं दाणिं अत्ताणं मोएअं? * How shall I now free myself.
Mâlavikâ means that she feels her life to be a burden, from which
she would fain be free--अह वा &c. Or why should I devise a
means of putting an end to this life ? Death is soon to follow of its
own accord: and this decoration is only like that which a Satî or
any other devoted woman undergoes as a preparation for death
P.44,1.13.—G has अलंकारो” in place of our अहिआरो.
P. 45, 1. 4-आर्द्रपराधम्. This can either mean, ‘ who has committed
a gentle fault i.e. who has tripped in the matter of some
delicate subject; or whose fault is fresh, i.e. not yet forgotten.
I prefer the latter.
P.45,1.5.—पारइस्ससि &c. That is, ‘ You will marry her, so as one day
or other to be able to ask her forgiveness' for a fault; an
opportunity so much coveted by lovers. G reads very differently;
पसादस्ससि अत्तभोदोए अवरध्वं अत्तार्ण (= प्रसादयिष्यसि अत्रभवत्याः
अपराद्धमात्मानम्). But प्रसादयिष्यसि आत्मानम् in the sense of ’ you
will appease her ' is hardly satisfactory. पारय् in the sense of :
being able, is a word of very frequent occurrence in Prâkrit
cf Śâkuntala, p 62,1 .9; p. 81,1.14;p 140,1. 13; Calc. Ed. 1360.
Also Ratnâvalî, p. 33, 1. ll; p. 46, 1. 24; p. 5l, 1. 3; Calc, Ed.
Sam 1921
P.45,1.6-परिगृहीतम् &c. This does not refer to any knowledge
that Vidûshaka possessed of the art of foretelling, but simply to
the notion that a blessing given by a Brahman is fulfilled by the
gods. cf. Vikramorvaśî, Act II. , “ प्रतिगृहीतं ब्राह्मणवचनम्.”
P.45,1.7–G reada युक्तमदा instead of उन्मत्तवेषा.
P.46.1.1–वसन्दोवाआणलोलुवेण. See note on सोथ्थिवाअणमोदएहैिं, p.82,
1.11.
P.47,1.13.-पिपोलिआढंसणं. It is doubtless the red ants living on trees
that are meant here. They are known in Konkan by the name
of हुमले. 'The mangotree is a very favourite abode of them.
They configure its leaves into hollow globular nests for themselves.
P.47,1.13–महदो ख्खु से संभावणा. ‘This is indeed a great honour
conferred upon her by Dhârinî 'संभाव्य is to honour, ’ ‘ to pay
regard to,‘to attend to, ‘to visit.' Cf. Sâkuntala, Act II. , « अम्हे
संभावइदव्वत्ति,’ p. 45, 1. 5; Act VI.“अनुगृहीतास्मि अनया मघवतः
संभावनया;" p. 163, 1. 13; Calc. Ed. 1860. Also Ratnivali, p.8,
1.22; p. 60, 1. 21; Calc. Ed. Sam. 1921. Raghuvaḿśa V. 11 .
P.48,1.4.-ठाणे, because she is struck with Mâlavikâ's beauty.
P.49,1.2.-सिध्धं मे दौच्चं, I have done my work, referring to her com-
mission of painting Mâlavikâ's feet G reads णेवछ्छं for our दौच्चं.
P.49,1.8. —प्रतिपन्नः &c. The king means that the present were
a very fit opportunity for him to serve the lady Mâlavikâ, but that
he regrets he cannot avail himself of it, as he does not yet know
whether she loves him. G has किं नावकाश : for सेवावकाशः
P.49,1.9.--कुदो दे अणुसओ &c. • Why do you regret that you could
not use this occasion and show yourself ready to serve her? You
will be able shortly to do all this, and will then continue to do so
for a long time. Unless we suppose that Vidûshaka is not very
classical in the use of his words, अनुशय does not seem here to be
used in its usual sense. It properly means the regret felt at having
done or having omitted to do something that a person might
not or might have done. (See Śâkuntala, e.g. p. 137, 1. 1; p.
145, 1.1; p. 182, 1. 17: Calc. Ed. 1860.) In the present passage,
however, the King might not, with any propriety, have presented
himself before, and made himself serviceable to, Mâlavikâ.
18
P. 49, 1. 15–अवचणोअं मन्तेसि, ‘You talk nonsense' मन्त्रय् is properly
to mutter in a low voice,’ as a mantra, from which word the
verb is derived. But in the present passage, as also very often
in Prâkrit, मन्त्र य means simply “to speak ' When Bakulâivalikâ
says, in answer to Mâlavikâ's remark, मन्तिदव्यं एव्व मए मन्तिदं, she
plays upon the word मन्तिदव्वं, which means both ’ that which
deserves to be said, and also ‘that which one has to say,’ i. e. is
commissioned to say. As for Bakulâvalikâ's commission on the
present occasion, see p. 35, 1. 8 et seqq
P.50,1.8.-पुढमं भणिदं विअ हदासाए उत्तरं . * ’The wench has her
answers, as it were, learned by rote.’ Nipunikâ means that
Bakulâivalikâ's answers to the questions of Mâlavikâ are given in
such a ready way, as if she had been taught by some one previously what answers to give if such and such questions should
be asked, and such and such dificulties started, by Mâlavikâ.
गुणिदं as read by MS. G, as well as by Tulberg in place of our
भणिदं,” has the same meaning, ’repeated”, got or learned by
rote, by repetition. -हदासा is a slang word corresponding to the
Marâțthî मेलो, so often used by our illiterate women.
P. 51, 1. 1.-अप्पणे छन्देण. Cf. Vikramorvaśî, Act III,“विज्ञाप्यतां देवीं यस्तव
छन्द इति
P. 5l,1. 7.–दुज्जादा. An abusive word of endearment (though not
always), like हदासा-अच्चन्तसहाइणो. अच्चन्त, because the enterprise is so difficult
P. 5l,l,8.-विमद्दसुरहो,‘ giving more and more fragrance the closer it
comes in contact with us. Bakulâivalikâ puns upon her own name,
which literally means a garland of Bakula flowers. And she
means, that as such a garland gives more and more fragrance the
longer it is worn in close contact with the body so her serviceableness will be known by degrees as Mâlavikâ comes more and more
in contact with het, i. e., becomes better acquainted with her
on विमर्द cf. Ś'âkuntala, p. 178, 1. 8, Calc. Ed. 1860.
P.51,1,10.-प्रस्तुतेन (वाक्येन) ‘putting forth her errand'. Literally, ‘with
her words put forth. ' Cf: note on p. 12, 1. 18, suprá
P.51,1.11–प्रत्याख्याने, such as “ अवचणोअं मन्तेसि,” «.एदं एव्व मइ णथ्थि
&c.
P.51,1.12–स्थाषिता स्वे निदेशे, i.e. ‘वशीकृताः G. has नियोगे in place of
our " निदेशे"
P.52,1.1. –कारिदं एव्व &c. Bakulâvalikâ has already induced Mâlavikâ
to enter upon the enterprise of trying to become the King's
bride' पदं कृ is ’to set foot upon”, ’to enter. ' And so in the
present passage कारिदं पदं means has induced her to go with her
to do as she (Bakulâwalikâ) would direct' See Śâkuntala, p. 81
11.8,9, Calc Ed., for a similar though not quite parallel passage
The Banglaore MS. G has quite a different reading in this place;
हञ्जे पेख्ख असंपाख्खिअकारित्तणं बउलावलिआए एदं पदं मालविआए ।
P.53,1.5. -एतावता, scil. सादरोत्कण्ठितायुक्तेन “ किं भट्टा" इति प्रश्नेन. On
पर्याप्तम्, cf. Vikramorvaśî, Act II. "सदं ण उण पज्जत्तं हिअअस्स
P.58,1.6.-अनादरोत्कण्ठितयो : &c. The King means, that now that
he has learned that Mâlavikâ is as anxious and love-sick as he
himself, and that he is himself the object of her passion, he would
not care even if he and his mistress should die without ever
being joined in actual wedlock. For he had rather that two
persons loving each other equally should never be able to
marry than that if they are not really passionate of each other,
but one of them indifferent (अनादर), and the other panting
with love, they should come in contact and be married , G reads
अनातुरोकाण्ठितयोः for अनादरोस्कण्ठितयो
P.53,1.10.–सलीलम्, ‘ playfully, gracefully.
P.53.1,12. .-अत्र चरणमर्पयातिः ‘ Blesses him with her foot, i.e. touches
or kicks him with her foot. Here अत्र = अस्मिन.
P. 53, 1. 13.-सदृशविनिमयात्.सदृश, because both were red.-आत्मानं
वञ्चितं मन्ये. • ’I consider myself as the only unfortunate one”
The King neans, that both the Aśoka and the lady Mâlavikâ
have honoured each the other, the Aśoka having been favoured
by the latter with the graceful touch of her lovely foot, and
the lady having received in return a bud or sprout of young
leaves to make a pendant of for her ear; but that he (the King)
himself has unfortunately exchanged nothing as yet with the
object of his love. वञ्चित means 'passed over' or 'disregarded
in distribution, ’void of”; 'wanting in”. C. Raghuvaḿs'a, VII. 8,
तद्वञ्चितवामनेत्रा"Cf. also Ṡâkuntala, p. 17, stanza . 1,* चलापाङ्गां
&c, Calc. Bd. 1860.
P.54,1.3.—संभावितः *' honoured.' See note on p. 47, 1. 13.
P.54,1.5.--दोहलं ललितकामिसाधारणम् < a desire common with persons
fond of the graceful actions of young women', viz, the desire
to be kicked by them. ललितकामो, ‘स्त्रीविलसितकामी’ ‘विलसनशीलः
कामी' वा. Cf. also stanza 12, above.
P.54,1.6.–प्रवेष्टुमिच्छामि- Cf . the very similar scene in Śâkuntala,
Act III., 'अवसरः खल्वयमात्मानं दर्शयितुम.’” &c, p. 58, 1, 4, Calc.
Ed. 1860.
P.54,1.14–गहीदथ्थाए, ‘ who knewest the fact, namely, that the Aśoka
belongs to His Majesty the King: गहोदथ्था means 'informed' ,
'made aware of' It is used absolutely, however, and does not
always require to be joined, like the Latin 'certior factus', to its
object. Lit. it signifies, 'one who has taken the sense': See
above p. 52, 1. 15. Also Śâkuntala, p. 132, 1. 3, Calc. Do. 1860.
Also Vikramorvaśî Act II. , ‘‘ णं गहीदथथा होहि. ”
P.55,1.10.–संप्रति बाधा. Supply अस्ति किम्.
P.56.1.7–धृतिपुष्पम्, ‘यादृशं [= पादताडनानुभवसुखानन्तरम्] पुष्पमशाको
बद्धातादृशं धृति पुष्पं [पादताडनाद्यनुभवसुखरूपं पुष्पम् ]. The पुष्प as
referred to the King is the gratification he will feel after Mâlavikâ
should comply with his entreaty.
P. 56, 1. 9–णं असेओ &c. We have here adopted the reading of G,
as being probably more correct than that of our MSS., which
read: "णं असोओ कुसुमं ण दंसेदि । अअं उण ण केवलं फुल्लइ फलइ एव."
P.56,1.10—फलद अ. This refers to the children that Mâlavikâ
would bear to the King. The coarseness of the allusion is
in keeping with the character of Irâvatî.
P.56,1.12–प्रतिपत्तिः Cf. Raghuvaḿśa , III. 45, ‘ विषादलृप्तप्रतिपत्ति" &c.
P.56,1.13.- -जङ्गाबलं एव्वः ‘No other way of getting out of this scrape
but by taking to our heels. '
P.57,1.9-संधिछ्छेअस्सिख्खको, •’One that punishes or wants to punish
a crime of house-breaking.’ with संधिच्छेद. cf. संधिचैौर, a housebreaker. शिक्षक, properly a teacher, is used here in its modern
sense, a chastiser, orf punisher : G. reads "* संधिच्छेअसिख्खी होमि"
&c. On the simile, cf. Vikramorvaśî', Act II.लोत्तेण सूहदअस्स
कम्भीलअस्स णथ्थि वाआ पलिविधाणम्".
P.57,1.11–मया 'This is to be construed with विनोदितः, and not
with चिरायसि।
P.58,1.2.-अण्णहा दुःखतरं एव्वं ण करेमि. * Otherwise (i.e. had I
known that you have obtained such a thing to while away your
time with), I would not have been the cause of so much annoyance to you' by intruding upon your privacy. दुख्खतरं एव्वं ण
करेमि seems to be rather a dificult passage. This is, however,
the reading of all our MSS.* If the reading is not corrupt the poet
appears to have intended that Irâvatî's words should express the
sense of the easier speech of Queen Auśînarî in Vikramorvaśî,
Act II., “दुरागदं दाणिं मे संव्वुत्त्तः ’
P.53,1.5.-समापत्तिदिठ्ठेण, ‘यदृच्छया दृष्टेन.
P.58,1.6.-एथ्थ नुमं एव्व प्पमाणं ‘You only are an authority for such
a doctrine.' Or ’ do as you like, we must obey'

  • G reads दुख्खरं & c.
P.59,1.8.—परिचयवति मयि. ,Against me, who am so familiar with
you.' He means that the entreaties of the zone in his favour,
being not an ordinary intercession, should be minded by
Irâvatî. The pun upon the word चरणपतित is apparent. To
read परिचयवतो, and construe it with अवधोरणा,would be to suppose,
that the King was always similarly upbraided by Irâivatî for his
intrigues,
P.59,1.10.-अव्यपेक्षाच्युतेन, fallen or dropped unexpectedly.
P.59,1.14–आलम्बते, ’holds up as if to strike the King with it' G
reads रशनां हस्तमालम्बते.
P.60,1,4.-कदप्पसदोसि. Ironical.
P.60,1.7.-जाव अङ्गारओ रासिं विभ सा अणुवक्कं ण करेइ, ’as long as she
does not return with vengeance like the planet Mars”, which ,
when it turns back retrogressively to any sign of the zodiac,
exercises a malignant influence upon the fortunes of any one
that may have been born under the auspices of that sign. It
is not only Mars that performs such a retrogressive journey in
the zodiac, but all the planets except the Sun and the Moon.
But why Mars in particular is mentioned by the author is
uncertain.
P.60,1.10.-प्रियाहतमनाः . This alludes to the King’s passion for
Mâlavikâ.-प्रणिपातलङ्घनं सेवाम्, because Irâvatî thereby affords
him a pretext for neglecting her . Cf. Vikramorvaśî, Act II.
ad. fin .“किं तु प्रणिपातलङ्घनादहमपि तस्यां धैर्यमवलम्बिष्ये "




ACT IV.


P.61,1.8-तामाश्रित्य &c. That is, श्रुतिपथगतायां तस्य विषये या आस्था तया
करणेन लब्धं मूलं येन सः = श्रुतिपथगतमालविकासंबन्धिनो या आस्था तदेव
मूलं यस्य सः The agent to आश्रित्य is आस्थया .
P.61,1.4.-रूढरागप्रवालः i.e., रूढो रागः प्रीतिरेव प्रवालो येन सः .
P.61,1.5.-हस्तस्पर्शे मुकुलित इव &c. C. Vikramoraśî, Act I, “स्पृष्टं
सरोमकण्टकमङ्कुरितं मनसिजेनेव.” MS. G has « हस्तस्पशैर्मुकुलित इवः"
P.61,1.16-बिडालगहीदाए परहुदिआए. This must probably refer to a
tame cuckoo kept in a cage, as it is otherwise difficult to see
how a cat can catch a wild one.
P.62,1.1.–पिङ्गलछ्छीए (= पिङ्गलाक्ष्या). This refers to Queen Dhâriņî .
P.62,1.1.–सारभण्डभूमिघरए. A भूमिघर is a cellar, or a compartment
under ground. सारभण्डभूमिघर seems to mean a cellar which
was used as a storehouse or as a room to keep provisions in.
The cellars are of course dark.
P.62,1.3.—मत्संपर्कम् & c. MS. G reads, “ मत्संबन्धमुपलक्ष्य."
P.62,1.7.–देविं सुंह पुछ्छिदुं ‘ inquire after the Queen's health’, as she
was suffering from the fall. MS G has " सहपुछ्छिआ. "
P.62,1.8.—किं णलख्खिदो &c. This is a somewhat difficult passage, if
not corrupt The meaning, however, is pretty clear. Translate :
Why is it I have not seen lately our dear one ?’ referring to the
King . The other said, 'Little is the regard he pays you now,
since he is no longer your beloved, but of your maid-servant
Do you not know that?’ मन्दो वो उवआरो literally means, 'scanty
is his salutation to you', * e. he does not care to come and pay
his respects to you. परिजणस्स वल्लहत्तणं does not mean परिजणो
रण्णो वल्लहो जाओ, but is equivalent to ‘राआ परिजणस्स वल्लहो, ण उण
नुह.' MSG's reading is worthy of attention, as throwing some
light on our interpretation of the passage : « तदो देवीए [सा]
पुछ्छिदा (किं आलख्खदो वल्लहोत्ति । ताए उत्तं जं देवि -[दे ?]- परिअणस्स वल्लह-
त्तणं ण जणिअ पुछ्छसित्ति", where *" किं आलख्खद बल्लहो’ =Did you
see the dear one ?’
P.62,1.11. -शङ्कयति, scil.शृण्वन्तं जनं, राज्ञोसदृशम्-
P.62,.13.—अविणअं अन्तरेण = « अविनयविषये,' ’ with reference to your
fault or misconduct ' The अविनय here referred to is the conversation between the King and Mâlavikâ in the last preceding
Act. See pp. 55, 56 suprâ On अन्तरेण cf. Śâkuntala, Act V.,
"देवीं हंसवतीमन्तरेण’’ &c.p. 104, 1. 4, Calc. Ed. 1860.
P.62,1.14–परिगहोदथा. See note on p. 54, 1. 14, suprâ.
P.63,1.1.-तत्रभवत्याः, referring to Irâvat'
P.63,1.3.—पादालवासं humourously applied to the cellar. —णाaअकण्णआ
विअ, ’like the daughters of the Nâgas,’ a race of fabled beings,
distinguished for their beauty, and supposed to live in the nether
regions पातालं).
P.63,1.7.-प्रगलपुरोवाता, ’ accompanied by a violent gale.' Cf :
Vikramorvaśî, Act IV. , ‘ प्रबलपरीवातनर्तितशिखण्डः ”
P.68.3,11. –G has, very desirably, ‘‘ मालविआ बउलावलिएत्ति ”
P.64,1.1. -सुणादि (= शृणोति), for शृणुयात्
P.64,1.4.-रत्तचन्दणधारिणा. The रक्तचन्दन or red sandal is devoid of
any fragrance. Slight wounds and bruises are supposed to be
healed when besmeared with it The principal effect said to
be secured by the use of the red sandal, however, is the relief
it gives to the inflamed part. See p. 69,1. 7, शतक्रिया चास्य प्रशस्ता
P.64,1.8. - अरितपाणि &c. *Shall get some flowers to present the
Queen with.'
P.64,1.10.–-जयसेनायाः संवेद्य. Jayasenâ's assistance was to be used
in putting into practice the dodge for bringing the Queen's ring,
and thereby liberating Mâlavikâ and her friend Bakulâvalikâ.
P,65,1.2.-अतः परं पुनः कथयिष्यामि. ’From this point I will resume it
afterwards.'
P.65,1.7–मां च पीडयितुम्. See note on p. 19, 1. 7.
P.65,1.11–दाणिं विसेसो. ’It is a little better now. Literally विसेसो or
विशेषः means difference, 'a change', viz. for the better. See
an exactly similar passage in Śâkuntala, Act III, “ अम्मो अथ्थि विसेसो".
p. 7l,1.6, Calc. Ed. 1860. MS. G omits दाणिं altogether.
P.66,1.1.–आआर पुफ्फ° &c. With this compound compare आचार-
लाजाः &c., so often occurring in Raghuvaḿśa and elsewhere.
Raghuvaḿśa, II. 10, “ आचारपुष्पाणि, " flowers which it is required by the custom of the good (आचार = शिष्टाचार) to take
with one’s self when on a visit to a god or great personage.'
P.66,1,3.-जीविदसंसए, ‘to this danger to his life.जीविदसंसऒwould
literally mean, doubt whether the life will be preserved or no.
Cf. infrâ p. 79, 1, 14, and p. 105, 1. 12. See also Ratnâvalî,
p.41,1.20; p. 60, 1. 16, Calc. Bd. Sam. 1921.
P. 67, 1, 2.-सिमिसिमाअन्ति. This is an imitative verb, expressive of a
tremulous and aching sensation, probably convulsive. Probably
our Marâthî शिविशिंवणें may owe its origin to this word.
P. 67, 1. 6. --प्रकृतिभीरुस्तपस्वी . * The poor Brahman is naturally timid .
On ‘ तपस्वी; see note on p. 35, 1. 12 above .-ध्रुवसिद्धेरपि &c He
has no confidence in the success of even Dhruvasiddhi, blessed
as the latter always is with success. For Dhruvasiddhi literally
means, one who is always successful (ध्रुवा सिद्धिर्यस्य सः).
P. 67, 1. 8. --ओभख्खेमं वहेहि, 'take upon yourself the care of the welfare of my old mother. ' मुध्धा, ‘ simple, ’ ‘ silly,’ and therefore
unable to support herself. MS. G reads थविराए for “ मुध्धाए
P. 68, 1. 8.-उदकुम्भविहाणे सप्पमुहिअं कंपि अण्णेसो अदुत्ति 'This seems to
mean, that Dhruvasiddhi was to take a ring having the image of
a snake engraved on it, and put it upon the lid of a pitcher full
19
of water, and then having encharmed the pitcher with his mantras, was to use the water as a specific to effect the cure of the
snake-bite. The use of encharmed water for curing a snakebite is a well known recipe. But I have found the particular
mode, here referred to as followed by Dhruvasiddhi, noticed nowhere else. MS. G reads the passage somewhat differently: धुव-
सिध्धी विण्णेवदि उदकुम्भपिहाणे सप्पमुहिअं कप्पिइदव्वं [कप्पइदव्वं ?]। तं अण्णेसिअदुत्ति:” If our interpretation is correct this reading seems to
be easier than our own. Prof. Weber, I do not know on what
authority, considers उदकुम्भ as a proper noun.
P.68,1.12.-कर्मसिद्धौ. • After the business is done. That is, as soon
as Gautama is cured of the snake-bite.
P.69,1.2–पकिदिथ्थो‘ प्रकृतिं प्रतिपन्नः That is, he is made as sound
as he was before the accidentL' Cf. p. 87, 11. 5, 6. Cf. also
Śâkuntala, p. 176, 1. 1; p. 179, 1 15: Calc. Dd. 1860.
P.69,1.4. —एसे अमच्चो &c. A contrivance for the King to bring his
interview to an end. G very properly inserts ‘ उण' after एसो. –
अणुग्गहीदुं. Used passively.
P.69,1.14. –समाप्तकृत्यो गौतमः. Alluding to the liberation of Mâlavikâ
and her friend by means of the Queen's ring.
P.70,1.3.—प्रयोगम्. Referring to the contrivance by which the Queen
was made to give the ring.
P.70,1.6.-मङ्गलकजजाइं . A mangala kârya is any religious work, the
performance of which is associated with joy and prosperity;
e.g., the marriage ceremony, the thread ceremony, &c. All
precautions are taken that no obstacle of any kind should interrupt the progress of such ceremonies or works. Vidûshaka
by applying the term to what he has done means, that he has
fortunately performed his great mission without any let or hindrance. Works that are not mangalakâryâņi, are such as the
funeral ceremonies.
P.70,1.7–नियोगमशून्यं कुरू, thou, go about thy business. cf note .
on p.22,1.7.
P.70,1.13.-देव्याः. MS| G reads “देव्या;" more correctly, perhaps,
than our MSS.
P.71,1,4.–इरावदोचित्तं रख्खन्तोए, who had put the girls into confinement only to please Irâvatî, and not because she herself wanted
to punish them. For it was at the instance of Irâvatî that the
Queen had confined them.-राआ किल मोएढित्ति &c. Vidûshaka was
to say to Mâlavikâ, that the Queen was requested (lit. caused)
by the King to set Mâlavikâ at liberty. And when delivering
the message, he added that the Queen easily complied with
the King's desire, because that she had put the girls into confinement only to please Irâvatî.-राआ किल &c. G reads, “ राआ किल
मोचेदि मालविअंति.”
P.71,1.10.-समुदघरए. This refers to a pleasurehouse, probably so
called from some ponds of water being attached to it. All
manner of names are given to pleasure-houses by the poets.
The student will recollect the मणिहर्म्य ” of King Purûravas in the
Vikramorvaśî .
P.71,1.12.-संभावयामि, i. e. ‘सत्करोमि, ’ go to receive her. Cf. note
on p. 47, 1. 13.
P.71,1.13.—MSG inserts « परिक्रम्य “ after " एदु भवं. "
P. 72, 1. 4.-पलिहलणीआ चन्दिआ. Vidûshaka, true to his character ,
puns upon the word चन्द्रिका, which, while the King uses it as a
proper noun, he takes to mean the moonlight. One of our MSS.
(E) has the following on its margin opposite the present line :-
विटचोरतमश्चक्रपद्माद्याश्चन्द्रशत्रवः
P.72,1.ll -पस्सदो पिठ्ठदो देख्खीअदि, ’ whom you see at your side behind you. Bakulâvalikâ refers to a likeness of the King painted
on the wall with his harem.
P.72,1.14.--कहिं. This is merely the locative कस्मिन्, used to signify
'rest where' , analogously to the ablative कस्मात् or कुतःwhich
shows motion whence. The form कहिं, like many others belonging to pure Sanskrit and the Prâkŗit, is still preserved in the
Konkaņî dialect, spoken about Malvan, in the word खई or खैं,
where
P.73,1.2.--या. Supply समवस्था.
P.73,1.6.-हला तदा &c. This also appears to be a passage that has
not been preserved to us in its original purity, especially the last
part of it. I would translate thus : - Being then in the presence
of the King, I had not the boldness to take a full view of him
so as to satisfy myself; to-day, however, I am fully satisfied.
For I have now looked on him attentively, though this look of
him is obtained only as he stands in the picture. विभाविदो चित्तगददंसणो एव्व भट्टा is added to explain why she was not वितृष्ण,
when she had seen him actually. एव्व. The force of this is,
‘ण उण पच्चख्खदंसणो भट्ट विभाविदो): विभावय् usually means ’to
recognise’, ‘to perceive. ' Cf, e.g., Śâkuntala, p. 14, 1. 3; p. 79,
1. 5: Calc. Ed. 1860. Vikramorvaśî, Act IV. “ स्पर्शविभावित-
प्रियः” Act V. “ वर्णविभावनसहा दृष्टि:” In the present passage it
appears to be used in the sense of of 'considering';' contemplating'
MS. G omits एव्व.
P.73,1.10.-मुधा दाणिं &c. Vidûshaka means, that whatever might be
the beauty of the King's person and his youth, it did not atleast impress Mâlavikâ favourably, and if he should be proud
of his beauty and his youth, a casket might be equally proud of
the lustre of the gems it contains. MS G reads रअणं” simply,
for रअणभण्डं .
P.74,1.2.-कार्त्स्न्येन &c. Though they (women) desire to take a full
view of the appearance of their lovers that meet them for the
first time, still their looks do not fall fully upon them, possessed
as they are of large eyes. This means that though women do
desire to have a full glance of their lovers who come within their
view for the first time, yet they will not look such persons full
in the face and satisfy themselves. Such is their modesty.
च.... च means 'though=yet.'
P.74,1.10–-MS G has अन्तेवुरजणं” for देवीजणं.
P.75,1.4. –-कान्तापराधकुपितेषु .i e. ‘कान्तेन कृतं अपराधे आगतेषु कोपेषु:-
विनेतुः‘of her teacher’. 'To be construed with शिक्षा, and not with
संदर्शिता. विनेतुः शिक्षा, subjective genitive. The lesson she had
received from her preceptor
P.75,1.10.--पञ्चाणोअदि i. e. त्यज्यते. प्रति has here the sense of ’undoing”
प्रति आनी, it. ’to send back”
P.75,1.13.--किमेवमयि. It were also possible to divide this into किमेव
मायि, and construe एव with चित्रार्पितचेष्टया.
P.76.1.6.-MS G reads « स्थित्वा स्थित्वा” for स्थित्वा स्वप्नेः
P.76,1.7.–अबला सती. These are both common epithets of a woman .
In the present passage the pun in अबला सतो, ’though she is an
abalâ' (= weak), is apparent enough.
P.76,1.8.-—समागममायया, ‘ by the delusion of a meeting
P.77,1.6-–लङ्घिदुं , ‘to bite’, to browse the sprouts of Cf: Śâkuntala,
p.172,1.14, Calc. Ed, 1860. On the poet's artifice of withdrawing any character when no longer wanted on the stage, cf. Śâkuntala, p. 62, 11. 5–8,Calc. Ed. 1860.
P.77,1.9.--एवम्, viz. बालाशोकस्य पल्लवनां हरिणलङ्घनाद्रक्षणे यथा.
P.77,1.10-–MS. G altogether omits the two speeches एवमस्मद्रक्षणे ।
&c. and एदं वि &c.
P.78,1.3.सिलाविसेसस्स, ’of this excellent stone”. On this meaning
of विशेष at the end of compounds, see Vikramorvaśî, Act IV.
आकिदिविसेसा चिरं दुख्खभाइणो &c.
P.78,1.9.--अतिमुक्तलता. This plant is identified with what is known in
Marâthî by the name of Kusarîi or Kastûrî Mogarâ. 'The act of
the Kusari (अतिमुक्तलताचरितम्) that the poet alludes to is the
coiling itself by the plant round, or grasping with its tendrils,
the mango tree, on which it is propped up.
P.78,1.13--जो ण भाएदि &c. Mâlavikâ refers to such passages as
those at p. 17, 1. 15; p. 56, 1. 12 et seqq.
P.78,1.16.-बैम्बिकानाम्, ‘धूर्तानाम् ,’ •of lovers,’ ‘ of persons versed in
love matters.’ बैम्पिक is derived from विम्ब which is, though not by
itself, used to signify the loins. C श्रोणोबिम्ब &c. above Act III.
St.20.-–कुलव्रतम. A kulavrata is a family custom inherited
from generation to generation, such as the celebration, for instance, of a festival in honour of any deity on a particular day, annually . A kulavratais observed by every member of a family
when divided, whereas a common ,vrata does not descend from
father to son an need not be taken up by the members of a
divided family. By calling दाक्षिण्य a kulavratathe king means
that it is common to all lovers and must necessarily be observed
by them.
P.79.1.5.--रशनाव्यापार, viz. that of unclasping it.-पातुम् &c. Construe : पक्ष्मलचक्षुः आननं पातुम् , [तद् आननम्] उन्नमयतः मम सतः[तद् ]
साचीकरोति-व्याजेनापि. Though all this is but pretended? The
king means that Mâlavikâ's opposition was not real, but merely
a playful excuse :
P.79,1.ll. --हञ्जे सञ्चं तुह &c. Compare with these two speeches a
similar dialogue between Queen Auśînarî and her maid in Vikra-
morvaśî, Act II., “ हञ्जे णिउणिए सञ्चं लदापरं वीसन्तो अज्जमाणवसहाओ
दिट्ठो महाराओत्ति" &c.
P.79,1.14.-–संसआदो णिम्मुत्तं, ‘just rescued from the jaws of death,’
referring to Vidûshaka's late escape from death from the snakebite.
संशय is used here in the sense of जोवितसंशय, ‘ a peril. Compare
the passages referred to in the note on p. 66, 1. 8, supra-तहिं.
Cf the Konkaņi थर्ई or थैं. See also note above on p. 72. 1. 14.

P. 80, 1. 2.-चित्तगदं अजउत्तं, referring to the king's picture in the

Samudragriha Cf. note on p. 72, 1. ll . Irâvatî did not know
that the king was there in person.

P. 80, 1.5. —उवआरादिक्कमं. Irâvatî refers to her haughty behaviour towards the king at the end of the third Act, the particular act,

that formed the उपचारातिक्रमं, being that she went angrily away
unreconciled with the king , with the words ण हु इमे मालविआए चलणा &c. (p. 60, 1. 1), even though he had prostrated himself
at her feet.

P. 80. 1. 9.-एस ण मे &c. Dhâriņî means that her act of putting Mâlavikâ and her friend in irons was simply to show how much she

honoured Irâvatî, and not because she herself was jealous of
Mâlavikâ. But if Irâvatî would like to join her in obliging the
king, who, as we must suppose, had requested permission to set
the two poor girls at liberty on the ground of there being a
holiday, she (Dhâriņî) would free them. Of course, when Dhâriņî sent this message she did not know, any more than Irâvatî,
that Mâlavikâ and her friend had already been rescued from
their confinement by the designing Vidûshaka. MS G reads the
passage thus : "जइ अणमण्णेसि अ-अ उत्तंवि तव किदे विण्णावइस्संतिः"
P. 81, 1. Il. -MS. G has “दुवारदेसे’ for ‘दुवारूछ्छङ्गे ’

P. 82 , 1. 2.-जं मए केअइकण्डएहिं सप्पस्स विअ दंसो किदो. This refers to

his pretended snake-bite at the commencement of this Act.
P. 82, 1. 5. -असङ्कणोअं पावं ‘nothing evil need be suspected. पाप here
is ‘अमङ्गलम्’, ‘अनिष्टम, a misfortune” , ’evil”. Cf. Śâkuntala, p. 97,
1. 1, calc. Ed. 1860,

P. 82, 1. 7–अत्तणोणो, answering to our बेटा or साला used abusively.

For आत्मनीनः means both, ’a son' and 'a brother-in-law.'—अभ्भ
वहारसंवादापेख्खी, ‘ eagerly catching any talk about eating’ . On
this and the other epithet, ओदरिओ, cf. Vikramorvaśî, Act I,
पञ्चविहस्स अभवहारस्स” &c. Also Ratnâvalî, p.20, 1, 22, Calc.
Ed. Sam. 1921. —सोथ्थिवाअणमोढएहिं. On मोदक see note on p. 17,
1. 2. स्वस्तिवायन is a present of sweetmeats, such as that given
to Vidhshaka by Queen Auśînarî in Vikramorvaśî, Act III., or
that given by Queen Vâsavadattâ in Ratnâvalî, Act I. (see p. 12,
Calc. Ed. Sam. 1921).

P. 83, 1. 2.-अञ्जाहिदं, • ’Alas! O misfortune.' Cf. Śâkuntala, Act I. ,

अज्ज ण किंपि अच्चाहिदं &c. p. 18, 1. 7, Calc. Ed. 1860.

P. 83, 1. 3.—भुअंगमकुडिलेण. Cf. Ratnâvalî Act, II., “पिसुणहिअअकुडिलेण

दण्ड अठ्ठेण” &c.p. 20, 1. 15, Calc. Ed. Sam. 1921

P. 83, 1. 7.दव्वीकरो मे उवरि पडिदो. Kâlidâsa everywhere represents

his Vidûshaka as being afraid of snakes. Cf: Vikramorvaśî Act
II., " भो किंणेदं भुअंगणिमोअअं किं मं खादिदुं णिवडिदं."

P. 84, 1. 1.--अहं उण जाणे &c. जाणे is here used for the past tense.

I thought the pretended snake-bite was going to be followed by a
true one. Vidûshaka refers to the common notion, that a per.
( son who falsely assumes an evil is visited by the fates with a
reality of it in retribution

P. 84, 1. 7.–दिवासंकेद &c. It is the unguarded words of Vidûshaka

above (« होदि मालविए, ” “ इरावदिं अदिक्कमन्दी होहि "), and the appearance of Mâlavikâ with the words भट्टा मा दाव सहसा णिक्कम &c.,
said while Irâvatî was observing all, without herself being observed, —that give rise to this question of Irâvatî. Before that
she had even no suspicion that Mâlavikâ was in the Samudragŗiha with the king. MS. G's reading of the passage is अणिव्विध्य-
मणोरहो दित्रसंकेदो मिहुणस्स.
P.84,1.10.-–अपूर्वोयमुपचारः This should be construed as an answer to
Irâvatî's sarcastic congratulation, अवि सिध्धा &c, and be translated
This is an extraordinary manner of salutation.
P.84,1.18.--किं दद्दुरा बाहरन्तिन्ति &c. Bakulâvalikâ means, that whatever she and her poor friend Mâlavikâa might have said (see pp.
49–55) about the King, that talk would have no more effect on
the king's love to Irâvatî, than the croaking of the frogs on the
desire of the cloud to refresh the earth.
P.85,1.2-–विसुमरिदो, as shown by his giving her an answer in the
words ’अपूर्वोयमुपचारः” to her cutting and bitter salutation.
P.85,1.2.-–पसादं ण गेण्हेसि,"are not yet reconciled, ‘ प्रसन्ना न भवसि'
अनुनयं ग्रह is used in the same sense. C£ Śâkuntala, p . 77,. 15,
Calc. Ed. 1860.
P.85,1.8--ग्रह, scil. Râhu.
P.85,1.1-—G has “ककसा for हस्सा.
P.86,1.1-–णिपुणिए. ... दिठ्ठ्ं भवदोए पख्खवादित्तणं. 'This is of course
ironical. Irâvatî now suspects, that the Queen Dhâriņî had really
liberated Mâlavikâ and her friend, not to oblige the King, who
was alleged to desire their freedom on the ground of the day
being a festive occasion, but that she had done so designedly to
aid the King's intrigue with her पख्खवादित्तणं, as shown at first
by the confinement of Mâlavikâ and her friend.
P.86,1.6-–चिल्लाए मुहे पडिदो &c. Vidûshaka alludes to what may
probably befall poor Mâlawikâ when the Queen Dhâriņîi comes
to learn through Irâvatî’s message of what took place in the
Samudragŗiha. He expects some such punishment to be inflicted
upon Mâlavikâ with her friend and upon himself as that awarded
by Queen Vâsavadattâ to Sâgarikâ and Vasantaka. C. Ratnâvalî
val, Act III, ad fin. “ वासवदत्ता । सकोषम्। हञ्जे कञ्चणमालीदेण एव्व
20
लदापासेण बन्धिअ गेण्ह एणं बम्हणं दुव्विणीकण्णाअं अग्गदो करेहि" &c.
(P. 46, 1, 19 et seqq . Calc. Ed. Sam. 1921.)-कपोदो. This word
is still preserved in the Konkaņî कौडो or कवडो, the spotted dove.
P.86,1.10–उभिण्णो दुगप्पओओ. This seems to mean: ’this rogue of
a Brahman himself concocted and carried out the design of taking
the fortress, i.e., of liberating Mâalavikâ and her friend from the
safe custody of Mâdhavikâ. All our MSS, and also G, have दुग्ग.
G reads, however,ऒछ्छिण्णो for उभ्भिण्णो.
P.86,1.13.—G has " णं मए अत्तभवं पवेसिदो हवे," for तदो गाअत्तिंपि &c.
P.87,1.12. -सपख्खो, your friend, your caste-fellow: Vidûshaka
means,that the Storm which was going to burst on his own head was
averted by the monkey, who, by frightening the girl Vasulakshmî,
made Irâvatî to forget her revenge and to tell the king to depart,
and thus to give him an opportunity of leaving the place without
further trouble. Vidûshaka is not only regarded by others as
belonging to the fraternity of animals, but even he himself does
so in keeping with his character as a buffoon. Cf. Vikramorvaśî
Act V, “किंति मे सङ्कदि । अस्समं परिदो परिचिदा एदस्स सासामिआ."-
परित्तादो. see above note on p. 86, 1. 6.
P.88,1.4–दोहलस Construe with पञ्चरते.
P.88,1.8. -सञ्चप्पडिण्णा. See p. 39,11. ll, 12

ACT V.


P. 89.1. 3.—उवख्खित्तो ....भित्तिबन्धो, *’I have thrown up a wall round.
It was this short wall erected round the Aśoka that made
that tree संकेदघरओ (see p. 96, 1 12 ). MS G reads वेदिआबन्धो for
भित्तिबन्धो.
P. 89, 1. 6–पसादाहिमुही: G has पसादसुमुहो.
P. 89, 1. 8.—चीरमञ्जूसं, ‘ a leather box. G reads simply मञ्जूसं.
P. 90, 1. 1–अणुचिठन्ताणं (अनुतिष्ठताम् ) i.e. ‘अनष्ठानं कुर्वाणानाम् अनुष्ठानं
‘जपहोमपारायणादि करणम् : Among other things the word means
the recital of certain Vedic verses for a certain number of times
within a definite period. For instance, the muttering of the couplet त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् which is known by the name of मृत्युंजयमन्त्र, Rigveda VII
4, 59, 12, accompanied by three nights' fast and a hundred
oblations of cooked rice in honour of Śiva, makes a man live
for one full century. Such an observance would be an अनुष्ठान.
The word is also applied to the chanting of texts other than
those of the Vedas. Thus the recitation of the chapter called
Śivakavacha Adhyâya (Skanda Purana, Brahmottara Khanda
Adhyâya 12) is enjoined as an observance for the prolongation
of life (अय़ूअर्वृद्ध्यर्थमनुष्ठानम्). The performance of an अनष्ठान is
supposed to lead to many supernatural results. To avert an imminent calamity or danger, to restore a sick man to health, to make
the heavens send down showers of rain, are among purposes for
which an अनुष्ठान may be, or may be ordered to be, performed.
P.90, 1. 2–णिच्चदख्खिणा मासिअ दादव्वा, “the daily dakshiņâ accumulated for a month,’ or ‘ for one month in advance.' MS . G has
this speech very differently : महुआरिए विहापारगामीणं बम्हणाणं इमाणि
दख्खिणाणिक्काणि । ता पुरोहिदस्स हथ्थे पावस्सं
P. 90, 1. 5–सेणावइणा, i.e. पुष्पमित्रेणः He is called सेनापति, not because he was Agnimitra's general, but because he still retained
his title of Senâpati of the Maurya kings, the last of whom he
had deposed, and usurping his throne, put his own son Agnimitra
on it see note on p. 8, 1. 14. This retention of the old title by
Pushpamitra is analogous to that of Peshvâ' by the late Brahman
rulers of the Deccan, who , instead of being the Peshvâs or
ministers of the descendants of Śivâji, were in reality their
masters.
P. 90, 1 10. --मङ्गलघरए. This refers to a part of the palace set apart
for sacred purposes, the apartment most likely, where the gods
were worshipped. With मङ्गलगृह cf. मध्यगृह 'the middle hall,'
and not *the middle house, as the word would literally signify.
P. 90, 11. 1.-लेहपत्तं G has simply लेहं
P.91, 1. 4.-तेण, viz. by Mâdhavasena, and not by Yajñasena.--सिप्पिदारिआ. G has सिप्पिकारिआ°
P. 91, 1. 12.-देवीए MS. G has an adjective, असो अ सक्कारव्वावुदाए (=अ-
शोकसत्कारव्यापृतया) after ‘देवीए
P. 92, 1. 4.-आत्तरतिः, ‘आत्तप्रीतिः ’delightfully, pleasantly. In रति
there lurks an allusion to the wife of the god of love ('अनङ्ग).
P. 92, 1. 5. –विदिशातीरोद्यानेषुः ‘In the gardens situate on the banks
of the Vidiśâ. This river is in Malva, and Professor Wilson
identified it with the Bess, a small stream that joins the Betwa
where the modern Bhilsa (identified by some with the ancient
city of the name of Vidiśâ) is situated. Vidiśâ, the city, is
supposed by some to have been the capital of Agnimitra. But
there does not seem to be any other authority for that opinion
than the fact of Vidiśâ being made by Kâlidâsa the scene of
this play. The Puranas do not mention that the Śungas, after
their usurpation of the throne of the Mauryas, transferred the
capital of their empire from Pâțaliputra in Magadha to Vidiśâ in
Mâlava.
157
ACT V.
P. 92, 1. 7.-बरदारोधोवृक्षेः The Varadhâ is the modern Wurda, a tributary of the Godâvarî. The whole verse means, that while
the king was enjoying the spring on the banks of the Vidiśâ,
his armies, encamped on the banks of the Varadâ, subjected the
chief of the Vidarbhas to his dominion.
P. 92,1 .9.—विरचितपदं &c. It is also possible to take सुरोपम and सूरिभिः as separate words and refer the former to the king-चरितम्
&c. Construe: क्रथकैशिकान् मध्येकृत्य स्थितं (यद् ) उभयोश्चरतं ( त)
विरचितपदम् (अस्ति): where विरचितपदं is the predicate. विरचितपदं means, ‘is celebrated by song; ‘is made the subject of panegyric, ‘विरचितानि पदानि पद्यानि यस्मिंस्तत्.' It is, perhaps, equally
correct to take स्थितं with विरचितपदं, and to consider it as a mere
copula. क्रथकैशिकान् मध्येकृत्य, “ making the Krathakaiśikas the
middle; i. e., putting them as it were in the middle, and the two
heroes, Krishna and Agnimitra, on the two sides, they sing of
their exploites, which were both achieved over the Krathakais'ikas.
Shortly we may render क्रथकैशिकान्मध्येकृत्य by, ‘over the Krathakaiśikas' The Krathakaiśsikas are the same as Vidarbhas. See
our note on Raghuvamśa V., stanza 39-तव and शौरेः are
together exegetical of उभयोः Supply हतवतः after शौरेः. On the
seizure of Rukmiņî by Kŗishņa, here alluded to, see Vishņu
Purâņa, Cap• XXVI.
P. 92, 1. 12.-शौरेः. MS. G reads विष्णोः
P. 92, 1. 13.—जअसहसूइदपथ्थाणो. 'The जअसइ, here referred to, is the
customary formula ‘ इत इतो देव: We may, however, as well
take • जअसद्द' to refer to the panegyric stanzas • परभूत” &c.
and " विचिदं→→ &c. sung by the bards as the King left his
throne.
P. , 1. 16.–मुहालिन्दतोरणं समस्सिदा होमि- ‘Let me put myself under
this arch of the terrace.' मुहालिन्द is the terrace or veranda at
the first entrance of the palace, and the मुहालिन्दतोरण is an arch
cut into the wall adjoining such a terrace.
P. 92, 1. 19.-सुलभेतरसंप्रयोग ie. दुर्लभसंगमाः
P. 98, 1. 5. —पसाहणगव्वं. G reads पसाहणणेउणं (= प्रसाधननैपुण्यम् ).
P. 93, 1 12-मह आरम्भे, ‘ my labours, viz. of causing the dohada to
be made by Mâlavikâ upon the Aśoka, that it might put forth
flowers
P. 94, 1. 2–जहारुह संमाणसुहिदं &c. The Queen Dhâriņî had invited
also the other ladies of the King's harem to come and see the
Aśoka which had just burst into flowers. Having ahown them
the tree with its flowers, she had just dismissed them, says
the Pratîhârî, and they had gone home highly pleased with the
courteous reception which the Queen gave them severally according to their merites (जहारूहसंमाणसुहिदं ).
P. 94, 1. 8.-परिवृत्त ओब्वणे, ’to whom his youth has come back, i.e.
renovated, restored to youth.
P. 94, 1. 11-MS. G reads विकीर्णकुरबकफलजालकभज्यमानसहकारम्.
P.94, 1. 13–दिण्णणेवथ्थो विअ, ‘ as if adorned with so many ormaments.
Lit ’to whom ormaments are given” or, *’ who is made to wear
them”
P. 95,1 . 6–पस्सपरिवट्टिणीं मालविअं, • Mâlavikâ, who standa by Cf. Śâ-
kuntala, p. 15, 11. 20, 2l; p. 26,1 . 10; P. 58, 1. 15: Calc. Ed.
1860.
P. 95, 1. 6–मालविअं अणुणेइ, ’is instructing Mâlavikâ, is getting her
consent' Cf: infra, p. 109, 1.3. MS. G read, अम्हेसु दूरगदेसुवि
धारिणो पस्सपरिवत्तिणिं मालविअं अणुमण्णेदि.
P. 95, 1. 9.-विस्मृतहस्तकमलया. This means, that nothing was wanting
to make Mâlavikâ completely resemble Lakshmî, except that she
had no lotus in her hand. Lakshmî, when she was churned
out of the ocean, is supposed to have come out with a lotus in
her hand. Cf: Mâgha, VIII. 64:
159
ACT V.
दोव्यानामपि कृतविस्मयाx पुरस्ताद्
अम्भस्तः स्फरदरविन्दचारुहस्ताम् ।
उद्वीक्ष्य श्रियमिव कांचिदुचरन्तीम्
अस्मर्षिंज्जलनिधिमन्थनस्य शौरिः ॥
On Lakshmi attending upon a king with the lotus in her hand,
cf. Raghuvaḿśa', IV, 5, ‘छायामण्डललक्ष्येण’ &c.
P. 96,1I . .तरुणीजणसहाअस्स. No direct reference is made hereby
to Mâlavikâ. Dhâriņî is delighted that her application of the
dohoda has been successful, and presents the Aśoka to the king,
that he may resort thither to pass his time with his young wives.
तरुणोजण refers ostensibly to such young ladies of the harem as
Irâvatî, but there is also an occult reference to Mâlavikâ, of
whom she is about to make a present to the king.
P. 96, 1. 12-संकेदघरओ, ' serving as a rendezvous’ संकेतग्रह is, lit, ' a
house that is a rendezvous of a secret meeting' and संकेदघरओ
is having a house for a rendezvous, which house consisted in
the present instance of a simple enclosure. Cf note on p. 89,
1. 2. MS. G reads: अ-अउत्त एसो दे अम्हेहिं तरुणीजणसहाअस्स असोओ संगेदघरअं सज्जिदो । पविसदु भवं ।
P. 97, 1. 1-इमं जोव्वणवदिं. This alludes really to Mâlavikâ, though not
ostensibly, which latter fact allows Vidûshaka to make a shift to
the तवणीआसोअकुसुमसोहा.
P. 97, 1. 2–कं The queen puts the question, because she has not
yet made a declaration of her wish to present Mâlavikâ to the
king.
P. 97, 1.7 .रथाङ्गनामेव, • ’like him who is called by the name that is
borne by a member of a chariot, i.e the chakra or chakrvâaka
bird. The poets say, that the chakravâka, though having his
mate all night beside him, can ever, as long as the night lasts,
come in close contact with her.
P. 97, 1. 11–विदर्भविषयोपायने, ‘in the present from the country of the
Vidarbhas'.—शिल्पिदारिके, ‘शिल्पिन्यौ च ते दारिके च शिल्पिदारिके’
Cf Pâņini, VI, 3, 42. MS. G reads शिल्पकारके.
P. 98 1, 4–आआभि &c. MS. G has: आआमि सुहं वा दुख्खं वा हिअअं समथ्थोकरोदि.
P. 98, 1. 10. –मालविका परिव्राजिका च &c. It is not correct to read this
stage-direction thus: मालविकां परिव्राजिकां च चेत्यो दृष्ट्वा परस्परमवलोकयतः'Though we have not yet been told by the author that
Mâlavikâ and the Parivrâjikâ knew each other, as they really
did (cf. p. 100, 1. 18), we must still read the words as they are
given in the present edition, on the authority of all our MSS.*
For if the चेत्यो looked at each other to imply, that they
recognised Mâlavikâ and Parivrâjikâ, they would rather burst into
surprise immediately than subsequently, when the Queen calls
Mâalavikâ by her name.
P. 99, 1. 1–G has अभिविनीते भवत्यै for "अभियोगो भवत्योः" ; and it reads
the following answer thus: भट्ट संगीदे अभिविणीदेम्ह.
P. 100, 1. 1.-पादुआपरिभाएण दूसिदं, • ’defiled by being made into shoes.'
G reads पादुपयोगेणः
P. 100, 1. 11.-सरओओ‘voice: Lit. ’a harmony of several sounds or
notes. G reads सरजोओ. Cf. Śâkuntala, Act V. वीणाए सलसं-
जोओ सुणिअदि;" P. 103, 1, 5, Calc. Ed. 1860.
P. 101, 1. 6. -अत्तहोदीए, i.e. of Mâlavikâ.
P. 101, 1.11 वैदिशगामिनम्, ‘ going to the Vaidiśa country. Vaidiśa
means the country in which Vidiśa was a city. See above,
note on page 67, 1.3.
P. 101, 1. 14–स चाटव्यन्ते, 'encamped in a forest' Cf. Raghuvaḿś'a
II.58 "वृत्तः स नौ संगतयोर्वनान्ते’ &c.and our note ad loc. MS.
G, however, reads स चाटव्यन्तरे

 G, however, reads —मालविकां पारिव्राजिकां च” &c.

P. 102, 1. 6.-आपतदुष्प्रसहम् °,terrifying by its very first appearance.'
P. 102, 1. 14– G reads दुर्जाते for “दुर्जातेः” and भर्तृप्रिया for. भर्तृप्रियः
P. 102, 1. 14.-इमां परोप्सुः, ‘ desirous of defending this girl.-दुर्जातेः
प्रतिरोधकानामनीकात्.’
P. 103, 1, 4–सफलीकृतभर्तृपिण्डः, 'who showed that he had not in vain
eaten his master's salt Lit. पिण्डः, 'food,’ ‘ a morsel of rice.'
MS. G reads सफलो कृतभर्तृप्रतिज्ञः.
P. 103, 1. I0.MS. G reads युक्तः सुजनस्यैवं पन्थाः
P. 104, 1. 2. स्नानीयवस्त्रक्रियया उपयुच्यते, ‘is used as a bathing-cloth' A
स्नानीयवस्त्र is any piece of old and worn out cloth tied round the
waist (the Hindus never bathe naked) at the time of bathing.
It may likewise refer to such a cloth used to wipe the body
with after bath.
P.104, 1. 3.–अणाचख्खन्तोए &c. Cf. Ratnâvalî, Act Iv. , ‘ भो अणाच
ख्खिदोवि एदस्स अभिप्पाओ मए जाणिदो” &c.p. 64, 1. 22, Cal. Ed.
Sam 1921
P. 104, 1. 9—पितरि जवति. MS G has परिदोव्यन्ती for “पितरि जीवति
लोकयात्रागतेन सिद्धादेशेन साधुना, ’by a certain divine personage of
infallible preternatural powers, who had assumed the human
form.' सिद्धादेश means, .’whose order is effectual, i.e. prosperous,
form whose word, whether conveying a prediction, command, or
wish, is infallibly fulfilled. A Sadhu is one who, by holy works
and abstinence from all worldly concerns, has acquired supernatural powers to work miracles. One, in short, who is a divine
person . Persons like Kabîra, Râmadasa, Tukârâma, and others
of more modern ages, are popularly called Sâdhus. लोकयात्रागतेन ,
  • while living in this mortal world. Lit. लोकयात्रा is the 'fair or
show of this life.' Cf. supra p. 108, 1. 3. On सिद्धादेश and आदिष्टा
cf. Ratnâvalî, Act IV. (pp. 53, 64, Calc. Ed. Sam. 1921]);
where the whole scene seems to be borrowed from the present
one of our play.
21
P. 104, 1. 16.–कथान्तरेणान्तरिन्तम्, “this which I was going to say, but
which I could not say on account of the introduction of another
subject" . Lit. कथान्तरेणान्तरितम्, ‘separated or put off by a
different story.
P 106, 1. 1–विदर्भगतम्, “the matter concerning the Vidarbh.
P. 105, 1. 8–MS G has मौद्गल्यमनुमन्यते।
P. 105, 1. 12.-जोविदसंसआदो- Cf . note on p. 66, 1. 3
P. 105 , 1. 18.-MS. G reads नृपतेः for “ नृपती."
P. 106, 1. 4–देवस्य सेनापतेः. Cf. note on p. 90, 1, 5. Mark the addition
of देवस्य to the name of सेनापतिः पुष्पमित्रः, whereas वोरसेन in 1. 1 is
styled simply सेनापतिः
P. 106 1. 7.-सोपचारकम्. An adverb G has सोपचारम्.
P. 106, 1. 9.-अम्हहे तदोमुहं एव्व णो हिअअं. ’My heart has already been
eagerly expecting to hear some news about my son’ तदोमुहम्, lit.
’looking towards that” ’with face turned towards that’ तदो, scil,
the affairs of her son.
P. 106, 1. 12—यज्ञशरणात्. Construe with "अनुदर्शयति."
यज्ञशरणात्, “from the sacrificial compound,’ ‘यज्ञस्थानात्’ ‘यज्ञमण्डपाद्वा. This marks
the place whence the epistle was despatched. Cf. “अग्निशरणम्"
Śâkuntala, p. 105, 1. 17, Calc. Ed. 1860. Also ॐ अग्निशरणाद्गच्छता महेन्द्रमन्दिरम्, ” Vikramorvaśî, Act III.
P. 106, 1.13 .—वैदिशस्थम्. See note on p. 92, 1. 5.
P. 107, 1. 2.-सिन्धोः. G's reading, सिद्धार्थो for “ सिन्धोः,” is, if correct,
deserving of particular attention.
P. 107, 1, 10. -अंशुमतेव सगरः See Wilsons Vishnu Purana, p. 377
el seqq.
P. 107, 1. ll-कालहीनम्, ‘ without delay’. Lit. without time
P. 107, 1. 11–विगतरोषचेतस. It is not known whether there was any
misunderstanding or quarrel between Agnimitra and his father.
We can only understand the propriety of विगतरोषचेतसा by sup
163
A CT V.
posing that Agnimitra had disapproved of his father's having
sent out the boy Vasumitra as champion of the courser And
in support of this supposition, it may be added, that the words,
योसौ.... वसुमित्रं गोप्तारमादिश्य. ..... तुरगो विसृष्ट, clearly imply that
Agnimitra knew already of young Vasumitra's mission. See also
p. 90, II. 5, 6.
P. 108, 1. 1.-होदि, referring to the Parivrâjikâ.
P. 108, 1, 4.—वीरविजृम्भितेन, ‘ अनया वीरचेष्टया’
P. 108 1. 7-वह्मेरपां दग्धुरिवोरू जन्मा, ‘ as the Thigh-born of that fire, the
consumer of the waters'. For the myth of Aurva's birth from
his mother's thigh, and for the destructive flame which afterwards
proceeded from him and was made to abide in the waters of
the ocean, with the mouth of a horse, see Wils. V. P. p. 290,
Note 1:
P. 108, 1. 8.—यज्ञसेनश्यालमुररीकृय, ‘पुरस्कृस्य, यज्ञसेनश्यालादय इत्यर्थः
P. 109, 1. 3.-मह वअणेण . MS. G has मह अणुणएण---अणुणेहि. See note on
p, 95, 1. 6.
P. 109, 1. 10.–सरिसं, ‘right,’ ‘proper . MS. G reads: सरिसं खु देवीए
पहवदीए पुढमं संकप्पिदं & c.
P. 110, 1. 3.—इदानीमपि, i.e., as hitherto.
P. 110, 1. 4–पिअणिवेदणाणुरूवं. 'The पिअं, here referred to, is the good
news of Vasumitra's success.
P. 110, 1. Il-देवीए दिण्णदेवीसहं. C. Ratnâvalî, Act IV.," रत्नावलीमङ्गुल्या
देवीशब्देन प्रसादं करोति,” p. 65, 1. 23, Calc. Ed. Sam. 1921.
P. 111 , 1. 4-अप्याकर° &c. Construe अपि with ‘ मणिजातिः
P. 11 1. 6–लङ्घदेत्ति - MS. G reads ण लख्खदं instead.
P. 112, 1. 6.-प्रतिपक्षेणापि, even by giving new brides to their husbands
who thereby become their rivals.'
P. 112 1. 11.--अहं विभट्टिणा पसादमन्तेण संभावइदव्वोत्ति, that I also should
be honoured by reconciliation and pardon; i.e. the king should
pardon her haughty conduct. See p. 60. MSG reads thus :
इरावदी विण्णवेदि । जं उवआरादिकमेण तदा अहं अवरध्धा भट्टिणो ता अण्णुरूपं
मए आअरिदं । संपढं संपुण्णमणेरएण भट्टिणा अहंवि पसादमेत्तेण संभावइदव्वति
P. 113, 1. 1–चरितार्थम्,‘ who has got what he wanted,' ie happy
P. 118, 1. 2.–सभाजयितुमिच्छामि ‘I wish to salute him,’ ‘I wish to pay
him my respects' Cf. Śâkuntala, Act V. “इसीओ देवं सभाजइदुं
आअदेत्ति,” p. 106, 1. 8, calच्. Ed. 1860.












BOMBAY: PRINTED AT THE EDUCATION SOCIETY'S PRESS, BYCULLA.

  1. See Bhavabhûti’s introduction to his Mâhavîracharita or to his Mâlaîtmâdhava, and also the Uttararâmacharita ; also Rajaśekhara's Viddhaśâlabhanjikâ.
  2. ननु संनिहितं बीजपूरकम् । कथय द्वयोः संगीतकोपदेशनिमित्तमन्योन्यसंघर्षिणोर्नाव्याचार्ययोरुपेदशं दृष्ट्वा कतरो भगवत्या प्रशंसित इति ।
  3. द्वावपि किलागमिनौ प्रयोगनिपुणौ च । किं तु शिष्यागुणविशेषेण गणदास उन्नमितोपदेशः ।
  4. अथ मालविकागतं कौलीनं किमिति श्रूयते ।
  5. बलवत्खलु साभिलाषस्तस्यां भर्ता । केवलं देव्या धारिण्याश्चित्तं रक्षितुमभिलषदर्शने प्रभुतां न दर्शयति ।
  6. एषापि भवानिव मदनव्याधिना परिमृष्टा भविष्यति ।
  7. अयं स ललितदोहदापेक्ष्यगृहीतकुसुमनेपथ्य उत्कण्ठितां मामनुकरोत्यशोकः । तावदस्य प्रच्छायशीतले शिलापट्टे निषण्णा भूत्वात्मानं विनोदयामि ।
  8. श्रुतं भवतोत्कण्ठितास्मीत्यत्रभवत्या मन्त्रितम् ।
  9. किमात्मनश्छन्देन मन्त्रयसि ।
  10. न हि । भर्तुरेतानि प्रणयमयान्यक्षराणि बिम्बान्तरितानि ।
  11. हला देवीं विचिन्त्य न मे हृदयस्य प्रभविष्यामि ।
  12. मुग्धे भ्रमरसंबद्ध इति वसन्तावतारसर्वस्वो न चूतपल्लवः किमवतंसयितव्यः ।
  13. त्वं तावद्दुर्जाते मेत्यन्तसाहाय्यकारिणी भव ।
  14. विमर्दसुरभिर्बकुलावलिका खल्वहम् ।
  15. जयतु भर्ता । असंनिहितो गौतमः ।
  16. जयतु भवान् ।
  17. यद्देव आज्ञापयति ।
  18. यो बिडालगृहीतायाः परभृतिकायाः ।
  19. यथा पश्यामि तथा सर्वथैकान्तसुखितो भवान्भविष्यति ।
  20. अद्य किल देव्या धारिण्या पण्डितकौशिको भणिता । भगवति यदि त्वं प्रसाधनगर्वं वहसि तद्दर्शय मालविकायाः शरीरे वैदर्भकं विवाहनेपथ्यमिति । तत्सविशेषालंकृता मालविका । तत्रभवतो कदाचिद्भवतो मनोरथं पूरयेत् ।
  21. जयतु भर्ता । देवी विज्ञापयति । तपनीयाशोकस्य कुसुमशोभादर्शनेन ममारम्भः सफलः क्रियतामिति ।