पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अङ्कः १]
( ९९ )
टीकाद्वयसमेतम्


राजा-उज्झितशब्देन जनितं मे कौतूहलम् । आ मूलाच्छोतु

मेिच्छामि ।

अनसूया--सुणादु अज। गोदमीतीरे पुरा किल तस्स राथसिणो

उग्रे तपसि बह्माणस्स किवि जादसकेहिं देवोह मेणआ णाम अच्छा पेमिदा णिअमविग्घकारिणी । [ शृणोत्वार्यः | मनसी- तीरे पुरा किल तस्य राजर्षेरुर्मे तपसि वर्तमानस्य किमपि जातश दैवमेनका नामाप्सराः प्रेषिता नियमविघ्नकारिणी ]

राजा--अस्त्येतदन्यसमाधिभीरुत्वं देवानाम् । नतस्ततः।
अनसूया--तदो वसन्तोदरसमए से उम्माद्इत्तअं रूवं

पेक्खिअ ( इत्यर्धोक्ते लज्जया विरमति ) [ ततो वसन्तोदर- समये तस्या उन्मादयितृ रूपं प्रेक्ष्य ।


उज्झितायाः शरीरसंवर्धनाद्विभिस्तातकाश्यपोऽस्याः पिता मे शृण- वर्यः । समीतीरे पुरा किल तस्य राजर्षेरुश्रे तपसि बदमानस्य किमपि जातसँधैर्देवैर्नियमबिन्नकारिणी मेनका नामर्स: अपिता १ आपः सुमनसो व अप्सराः सिकताः समाः । एत त्रि य हुत् म्यैकत्रेऽप्युत्तरत्रयम् ॥ ’ इत्युक्तेरेकवचनान्तोऽप्सरःशः } तत उदारवसन्तसमये | प्राकृते पूर्वनिपातानियमः । तस्या उन्मथितुं रूपं


शरीरपोषणादिनापि दुहितृत्वव्यपदेशोऽस्तीत्यत आह प्रभवमवगच्छेति। म्क्षात्पितेति आवत। नहिं कृण्वपुर्नति व्यपदेशः कथमित्यत आह नेगेति । प्रकृतें । पितेत्यनेन प्रातति पितेति पोषणमात्रमुच्यते न तु जनक इति प्रत्युक्तम् । सुणोडु इति । किलेति प्रसिद्ध अप्सरा इति । ननु ‘‘ ब्रिग्रां बहुष्वप्सरसः ’ इत्यत्र बहुवचनस्योक्तत्वादैकवचनं नपपद्यत इति चैत्र बहुन्यं हि न सर्वसंमतं तथ्रा च कप्फियथाभ्युदये " मानिनः कुलवधूरिव र मादप्सराप्यधुिनपार्श्वमशुभ्यम् " इति । चीनामप्सरसां मध्ये तेनक्रयाः प्रेषणेत सतीथोस्कृष्टना व्यज्यते । साक्षात् तत्प्रभवत्येन शकुन्तलायाः पलावण्या द्यतिशयः । मनुषशरीरधर्मषड्भावविकाराद्यभावश्च देवैरपि प्रार्थनीथत्वं त्र व्यज्यते । अस्तीत्यादि देवानां मुराणाम् । ‘देवः सुरै धनै राशि देवमाख्यातमिंद्रियम् ।’ इति विश्वः । अन्यसमाधिभीरुत्वम्, अन्यतयुभयशीलता । तदा इति । वसंते- नौदारसमयः वसंत(लः वसंतस्योदारत्वं नाम परिपोषदशा । मलयमारुतमंदानिल कस्वरादीनां शिशिरर्तुधर्मसांकर्दोषराहित्येन निरर्गलप्रवृत्तिः तदा तद्धर्माणममोघ