पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
( ९८ )
[ प्रथमः
अभिज्ञानशाकुन्तलम् ।


राजा--चयमपि तावद्भवत्योः सखीगतं किञ्चित् पृच्छामः।
सख्यौ--अज्ज्ञ, अग्गहो विअ ३४ अभत्थया । [ अथै.

अनुग्रह इवेयमभ्यर्थना ।

राजा–भगवान्काश्यपः शाश्वते ब्रह्मणि स्थित इति प्रकाशः ।

इयं च वः सखी तदात्मजेति कथमेतत् ।
अनसूया--सुणादु अज्ञ। अस्थि को वि कोसिंश्रुति गोतणा महेशं महप्पहावो रासी । [ शृणोत्वार्यः । अनि कोऽपि कैशिक इति गोत्रनामधेयो महाप्रभावो राजर्षिः ]

राजा--~~अस्ति । यंते ।
अनसूया-तं णो पिअसहीए पहवं अवगच्छ । उज्झिआए

सरीसंवङ्कणादिर्हि तादकस्मवे से षिदा । [ तमावयोः प्रिय सव्याः प्रभवमवगच्छ । उज्झितायाः शरीरसंवर्धनादिभिस्त|त काश्यपेऽस्याः पिता ]


ध्रत्वे मन्तह् मन्तह मन्तेध मन्तघति चानूE.। न ध्रुवयेर्वचनं श्रोष्यामि ’ गजा--आत्मगतम् ? इत्यादिनतदन्तनदाहरणं नाम भूपणमुपक्षिप्तम् । तऋक्षणं तु--वाक्यं यद्दतुल्यार्थं तदुदाहरणं मतम् । इतेि । सखीगतं सखीसंबद्धम् | आर्य, अनुग्रह इवेयमभ्यर्थना । शाश्वते नित्ये । प्रकाशोऽतिप्रसिद्धः } ‘ प्रकाशोऽतिप्रसिद्धे स्यात् । इत्यमरः । शृणोत्वार्यः | अस्ति कोऽपि कोशुिक इति गोत्रण नामधेयं यस्य स महाप्रभावो राजर्षिः । तमाषयोः प्रियसख्याः प्रभवमुत्पत्तिस्थानमवगच्छ


वग्रामित्यादि । सर्भ ।गतं शकुन्तलाश्रितं किंचिन् जिंज़ामिनम् । भगवानति । भगत्रन् माम्यवान् । भग: श्रीकाममाहात्म्यवीर्ययत्नर्ककीर्तिषु ’ इत्युक्तवान् । शश्वते नित्ये ब्रह्मणि ब्रह्मचर्ये स्थितः परिनिष्ठिनः आजमब्रह्मचारीत्यर्थः । प्रकाशः प्रसिद्धिः श्यमेतादृशरूपलावण्याद्यतिशयवतr तस्य पुत्रं कथमिति प्रश्न में सुणौ इति । जर्षिरिस्थनेनेतराषिवैलक्षण्यमुक्तं नेन श्रषः रूपाद्यतिशय उक्तः न त्वष्टावक्रददित्र- कुरूपतेति भत्रः । तत्प्रभवत्वेनापि शकुन्तलाश्च रूपादिमतायां कारणं व्यज्यते । गर्हि


१ ग्रह खु ( ग्रहः खलु ) ३० पा० । २ क्रिद ( ऊत ) इ० पा० १ ३ ततः

इत्यधे क० पु• । ४ तेण (तेन ) इत्यधिकं कर पु० ।