पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अङ्कः १]
( ७९ )
टीकाद्वयसमेतम्


लताद्धेषु संलढमित्यर्थः । हस्तादिस्पृष्टस्य भटिनत्वादिसंभवात् । एवम नुच्छिष्टयौवनत्वेन कन्यात्मं ध्वनयतः स्वयोग्यत्वं ध्वनितम् । ततश्च चप्रमाणेश्यस्थांकुरवं पर्यवसानम् । समांसगा आी’ समासगा गोणीं पूर्ण श्रीतीयुपमानां संसृष्टिः ! ८ सप्तम्युपभानपूर्वस्योत्तरपदलोपश्चै। इष्टनेन वातिकेन समासः । नन्वत्र वार्तिक उत्तरपदलोपे विहितः । प्रकृते च नतरपदलोप इति कथं समासः । उच्यते । अत्र वार्तिके महभाष्यकैयटकारप्रमुखैः “ उष्ट्रो मुखमस्त्र ’ इत्येव विग्रहः कार्यः अवयवधर्मेण समुदायधर्मव्यपदेशादुद्भस्योपमानतेतेि । न च प्राणी प्राण्यन्तरस्य मुखमुपपद्यते तेन सामर्थात्सदृशावयवावगतिः । तेन मुखेन सुखस्य सादृश्यं सिध्यति । तेन मुखमव सुखमस्येत्यथैः सिद्धो भवति । तेनोत्तरपर्यापो न वक्तव्यः । तेन चन्द्रमुखी पुण्डरीकाक्ष इत्यादि सिद् (मातेि सिञ्चन्तितम् | बहुत्रीहेरुपमाद्योतकत्वम् । अचैतन्यनुक्र यः कर्तुं न शक्यत इति प्रश्नं रक्ष्यम् । अतो गौणी । श्यं च महता युक्ति संदर्मणोपमाप्रपञ्च मया निरूपिता । इदादिसद्भावातृतीया पूर्ण प्रती ! बाहू मृदुलविटपाविव प्रतनू ' इति पटित्नोश्यप्रतिनिर्देश्यश्रक्रमभङ्गः पूरिहरणीथः } अनेन पदोच्चयमिति भूषणमुपक्षिप्तम् । तल्लुक्षणं तु--‘सं-


संपूर्णपमा र कुसुममित्र भनीयंभिनीवेन समासेन नमसगा च अति । क्रिस- अराग’ इत्यत्र किसदरायचाग इति चित्र; तद्वितया च भवति । अनेन शकुन्त लवा द्वितीययौयनावस्थेY । प्रभभवम्था ब । नदुक्तम्, ‘ न सर्वासामपि नारीण चैत्रनं प्राञ्चlनुर्निधम् । प्रतिषाचनमैदानां नैमिनि पृथक् पृथङ् । ईश्नच्छपल- नेत्रांतं स्मरमैरसुखबुजम् । सगर्वंजर्सी गंडमस्रमग्र(रुणाधरम् । लावण्योद्धेदरम्योगं विंद्राचसौरभम् । उन्मीलितकुञ्जयमङ्गकरांघ्रिकम् प्रथमं यौवनं तत्र वर्तमान चूमेक्षण में अपेक्षते मृदुस्पर्श झहने नौङ्गनां रतिम् । सप्तकेलिरत स्वांगसुंस्त्रगरकलित त । न पहप भइ सफलीदर्शनादिषु । ननिश्यति मां च संगसे ;ि रज्यति ॥ ५ अथ द्वैतग्रन्थेचनम् ।“ स्तनौ पीनौ सनुर्मन्त्रः षाभिपाइr रतिमा : अळ् करिकराकारवंगं संस्थ6ांगलैंधित । नितंत्र त्रिषुलो नभिर्गुष्ठरो कथनं चैनं । व्यक्ता रोमावलिः नैग्ध्यं लिंगदेशस्तथक्षिमान् । द्वितीययौवने तेन कलिता यमलोचना । सखीषु शयज्ञासु निश्च नार्येण मानिनी । न प्रसीदन्त्यनुनथे रामस्नीत्वभ्यसूयिनी । नपरधान्निषहते प्रणश्रेष्कपयिं न । अनिदित्रनिभृत न्यैतेि नहा रहः । । अथ तृतीययौवनम् । अनिग्धत नयनयोर्ग जघनकेऽपि च । सध्याज कोपमथुरा या धत्ते म्लानांनितम् । विच्छायता खस्पऑscषंगानां लथत