पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
( ८० )
[ प्रथमः
अभिज्ञानशाकुन्तलम् ।


अनसूया-हला सउन्दॐ, ३ भै स पुंवद्भद्रे सह अरस्स तुरु

किदणामंदैआ वणजोभिणिति णोमालिआ । णं विंडुमर्दाि सि । [ ठूला शकुन्तले, इयं स्वयंघरवधूः मूझकरम्य त्वया कृतनामधेयः बनज्योत्स्नेति नवमालिका । एनां विस्मृतवत्यसि]

शकुन्तला--तदा अत्ताणं वि विंसुमग्निस्सं ।( लाभुपेयात्र

रॉक्य च ) ह्ला, मणीए खु कले इमस्स लदाप्रभवमिंदुस्स वइअरो संवुत्तो । णवकुसुम नोव्वणा वणजोसिणी, सिद्धिपर्व ए उपभोअक्खमो सहआरो( { इतेि पश्यन्ती तिष्ठते ) [ तदा त्मानमाणे विस्मरिष्यामि । इदा, रमणीये खलु काल एतस्य लतापादमिथुनस्य व्यतिकरः संवृत्तः । नवकुसुमयौवना वन ज्योत्स्ना, स्निग्धपर्वतघृषभोगक्षमः सहकारः]


ढार्थानुरूपौ यः पदोधः स पदोच्चयः इति । इयं स्वयंलखधु: सहकार त्वग्रा कृतनामश्रेया घनच्योत्स्नेति नवमालुिका | एनां विस्मृतवत्यास { तदात्मानमपि विभागेष्यामि ! रमणीये चल काल एतस्य शताषा दपमिथुनस्य व्यतिक्र: संश्लपः संवृतः} नवकुसुमयवन नवानि प्रथ माहूतानि कुसुमानि तान्यत्र यौवनं यस्याः सा वनज्योन्स्ना स्निग्धपल्ल वतयोपभोगभूमः सहकारः । नत्रं कुसुमं रजोदर्शनं च अस्याः सः । स्निग्धऽसौ पद्म विट्प ( e ) श्च तवैनैतिं नायकव्यवहारारंपास


मना । अभ्रे मसग (गस्तृतये यौवने भवेत् । तत्र त्रीणामियं लेश तेर्तत्र विदग्धता । वह्नभम्बापप्रशस्ततर्पगीशम् । नादगेऽपराधेषु भूपत्संवर्ग. मत्सरः ॥ । २ अथ बन्धनम् । ज-रस्तु स्नतक्ष"|गटेके धनादिषु । निमं. सता च भवति चतुर्थे यवनैः म्रियम् । नेत्र से रत्रित्रसाहेऽमर्थना की '; नाटकेषु प्रथमद्वितीयश्रवनमेव बण्यैते । तृतीयचतुर्थयनने तु प्रहसनेषु वर्धते एत मदीये रसिकानंदाये प्रहसने द्रष्टव्यम् । हलेन्यादि । बालसहकारस्व वालन- अक्षम्य । ‘* आम्रश्चन सरोऽसौ सहकारोऽतिसौरभः । ’ इत्यमरः । तद्वेत्यादि । । अत्र नवकुसुमृशब्देन प्रथमरजस्वलत्वं विनाश्नतम् । यथा कामेिनन्मार्थ- रजस्वलात्वे यौवनारंभः तथ भावीलनाय अपीत्यर्थः । बद्रपदतयेत्यत्र मह्त्रंशच्दैन किसलयपर्यायेण रागत्रत्ता लक्ष्यते रूढरागत्रतयेति यावत् । ॐ शत्र किसठ पिके" इति विश्वः । बद्धपलबतथा उपभोगक्षमः उपभोगस्य क्षमः शक्तः । ।


१ ओक ( बाल ) इत्यधि• क्० पु० २ । तह जड़ ( तथा यदि ) इतेि इ० पुन