अथर्ववेदः/काण्डं ७/सूक्तम् ०१६

विकिस्रोतः तः
← सूक्तं ७.०१५ अथर्ववेदः - काण्डं ७
सूक्तं ७.०१६
भृगुः
सूक्तं ७.०१७ →
दे. सविता। त्रिष्टुप्

7.16(7.15)
तां सवितः सत्यसवां सुचित्रामाहं वृणे सुमतिं विश्ववाराम् ।
यामस्य कण्वो अदुहत्प्रपीनां सहस्रधारां महिषो भगाय ॥१॥