पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

248 श्रीरामानिचिदृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं ३, सू. ६ ( ख) इदं यजमानस्येत्यध्वर्युर्यजमानभागं निर्दिश्य 'स्थविष्ठमीधे षडवत्त संपादयति ॥ । ५ । ।। २८ ।। ४८७ ।। [परिहरणे समुच्चयः] (भा) परिहरणमाझीध्रभागस्यापि ॥ ४८७ ॥ (ख) °सकृदुपस्तीर्य द्विरादधदुपस्तीर्य द्विरभिघार- यति ॥ ६ ॥ २९ ॥ ४८८॥ [उपस्तरणादिसंख्यानियमलाभः (भा) पात्राभ्यामितरयोरिति व्यपदेशात् ॥ १८८ ॥ [परिहरणावसरः] (ङ्) परिहरणमानीध्रभागस्यापि --पात्रेण घडवते संपन्ने ४ ।। [भाष्योक्तहेतूपपादनम्] पात्राभ्यामितरयोरिति व्यपदेशात्';- अध्वर्योः परिहरण कर्तृत्वाद्यतिरिक्तद्वयावगतेः। 1 स्थविष्ठो भागो यथानीध्रस्यात् तथा पूर्वमेव व्यादिश्य तमस्मीधे प्रथमाय प्रयच्छन् षडवत्त सपादयति (रु ) 2 आग्नीध्रहस्ते सकृदुपस्तीर्य ततस्तं भाग द्वेधा कृत्वा एकमाधाय पुनरुपस्तीर्य अपरमवधाय द्विरभिघारयतीत्यर्थ (रु).

  • इत ऊँव ‘कथ सपादनमित्याह’ इयधिक दृश्यते (सु रा.) नात्रयेषु कोशेषु

८ २९ शे सूत्रे ,-कामाश्चत्पात्रे सकृदुपस्तीर्यं आग्नीध्रभागं द्वेधा कृत्वा एक भाग पात्रेऽवधाय पुनरुपस्तयापरम्वधाय द्विरभिघारणं कृत्वा प्रयच्छति पात्रमसीधे ‘पत्राभ्यामितरयोरिति व्यपदेशात्’ इत्यधिक दृश्यते (सु रा) ३२ शे सूत्रे ,–असीनाभ्या ब्रह्मयजमानाभ्या वेदेनाहृत्य ब्रह्मयजमानभागौ प्रयच्छति इति (मु. रा) ३३ शे सूत्रे ,--भागों परिति. ३ ४शे सूत्रे ,- ब्रह्मणोऽपि स्वकाले भक्षणमिति ज्ञेयम् इति ३५शे सूत्रे ,-अन्वाहार्यो नाम दक्षिणार्थमोदन त महान्तमृत्विग्भ्य पर्याप्त ५चेत्, इति पन्थास्तत्र तत्र दृश्यन्ते । लिखते तु न क्वापि दृश्यते.