पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

238 श्रीरामाग्निचिद्वात्तसाहितधूर्तस्वामिभाष्यभूषिते [खं १, स् . ३ (भा) विरोजनं । भञ्जनन् । समीपे 'मध्यमाया उपमध्यमा । [प्राशित्रप्रमाणं मन्त्रानिवृत्तिश्च] पिप्पल-फलम् । सुपिप्पला ओषधीरिति दर्शनाच्च । अज्याय इति ? यवमात्र एव , आख्यानविशेषेण लिङ्गविरोधात् । यवेन समितमिति—यद्यवादघिक न भवति तत्प्रमाण प्राशित्रम् । अतः स्तत्राप्यनिवृत्तिर्मन्त्रस्य ॥ ४५९ ॥ (ख) &एवमुत्तरस्यावद्यति ॥ ३ ॥ ३। । ४६० ॥ विरोजनचतुर्धाकरणयोर्यवस्थातवे] (हृ) विरोजनं-भजनम्-आमेयग्रहणात् तस्यैव विरोजनं तथा चतुर्धाकरणादि । पिप्पलम्-फल-भरद्वाज’मतात् । [लिङ्गविरोधस्य दृष्टान्तप्रदर्शनम् । आख्यान-धात्–त्रीहीणां मेघ इतिवत् आख्यानविशेषेणेति यवमात्राभिधानेन । [यवमात्रोक्तितात्पर्यम् ॥ यवेन सं—प्राशित्रमिति – तस्माद्यवमात्रमवयोदित्युक्तेऽपि अज्याय इति निषेधात् यवमात्रान्मन्त्रलिङ्गाच्चाधिकनिवृतिमात्रपरत्वम् यवमात्रादर्वागपि परिमाण लभ्यते । अतस्तत्राप्यनिवृत्तिर्मन्त्रस्य–न पिप्पलमात्रे मन्त्रः । 1 मध्यमाया यासोप-क. 2मात्रमेव-ग3 एवविरेजनादिना । तत्राविरु- . - ज्येतरस्मर्दिति तु सत्याषाढभारद्वाजौ । तथा चरुर्न प्राशित्रमिति भारद्वाज (रु ). ४.मतादिति–अङ्गुल्या यवमात्र पिप्पलमात्र वाऽवदाय ’ इति भारद्वाजसूत्रे यवमात्र पदसमवधानमविशिष्टम् । फलवाचिपदं तु तत्रापि न दृश्यते । उपमध्यमापद ==

=

=

" + न्या । पदमवधानमविशिष्टम्