पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 शुल्बप्रश्नं करविन्दधिपेन-तक्षशाने गाग्र्यागस्त्यादिभिर अलिसंख्ययोक्तं रथपरिमाणश्लोकमुदाहरति इति सूत्रावतारणदी- नात् गाग्र्यागस्त्याद्युत्तरकालिकोऽयमापस्तम्ब इत्यप्यवगम्यते । कल्पभाज्यप्रवति”. सानुकरूपमेव प्रणीतान्यपि कल्पसूत्राणि कालवशात् दुरूहा र्थतां गतानि तैस्तैः चिरगृहीतगुरुवरिवस्या संप्राप्तसरहस्य- वेदार्थः निस्संशयानुष्ठानानुष्ठापनप्रवीणैः परिचयस्लानिं संभवन्ती- मालोच्य भाष्यादिप्रणयनेन समुज्जीव्यमानानि स्वार्थबोधनक्षमाणि जाग्रति ॥ तत्रापस्तम्बकल्पसूत्रवृन्दस्य धूर्तस्वामिकपर्दिस्वमिनौ भाष्य कारौ रामानिचित् वृत्तिकारश्च परिरक्षकतायां संप्रतिपद्यते ॥ कल्पानां मीमांसादर्शनपूर्वकालत्वमूलत्वे ॥ कल्पसूत्राणि च जैमिनीयमीमांसादर्शनादपि पुरातनानीति तन्मूलभूतानीति च निश्चयः । यतः ,–‘ नास्यैतां रात्रिं कुमाराश्व न पयसो लभन्ते’ इति (१-४-२) आपस्तम्बीयं कल्पसूत्रम् ‘ तथा पयः प्रतिषेधश्च कुमाराणाम् ’ इति (११-१-५१) सूत्रेणानुवदत्यर्थतः। आपस्तम्बस्य नतुं सूकॅननक्षत्रम् (इति (५१२१) ऋतुनक्षत्रातिक्रमवचनात् सूत्रम् ) (५-४-६) इति मन्थान् जपत्यकरणातु- (४-१-३) मन्त्राश्चाकर्मकरणास्तद्वत् इति मन्त्राणांकरणार्थत्वात् इति (३-८-१५) (१२-३-२५) पितृयज्ञः स्वकालविधाना (परि २-३५), तयैवानुपूर्णा दनङ्ग स्यात्. (४-४-१९) तुल्यवच्च प्रसंख्यानात् ( , २–१६) > » (४-४-२०) प्रतिषिद्धे च दर्शनात् . ( » २-३७) » ’, (४-४-२१) अवामिनोऽग्नेरित्यादि ४-न ( » १) » देवताग्निशब्दक्रियम् इति (६-३-१८). १ १