पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

V11 पराशरेण सह धर्मशास्त्रप्रवर्तकेषु परिगणनं स्यासपूर्वकालि तामेव सुदुघटयति । तत्ततपस्विजनसुकृताधीनपरमपुरुषानुग्रहनिवन्धनस्ततम् प्रादुर्भवोऽपि ‘ विश्वामित्रस्य सूक्कं भवत्येतेन वै, इत्यादिषु ‘ब्रह्म स्वयम्भुवभ्यातर्षत् तदृषीणामृषित्वम्’ इत्यादिषु च क्षुतिभिरेवा वेद्यते। एष एव च न्यायो ब्राह्मणेष्वपि । त प्रचारः । तदुदाहरणमपि तदनुरोध्येवेति नावश्यं शाखाविभागोत्त रभावितैवेति निश्चयसंभव , ननु तथाsपि विस्तृतदशशिमध्यसंगृहीतांशचतुस्तोहिताकर णेन प्रत्येकं शिष्यप्रवर्तकाद्भगवतो व्यासादनन्तरं वैशम्पायनशिष्य परम्पराप्रवचनविषयशास्खाभेदेषु तत्र तैत्तिरीया नाम द्विभेदा भवन्ति औखः खाण्डिकेयाश्चेति। तत्र खाण्डिकेया नाम पञ्चभेदा भवन्ति कालेता हैरण्यकेशी भार द्वाजी आपस्तम्बी चेति’ इति चरणव्यूहे द्धितीयखण्डे आपस्तम्ब प्रवर्तितशाखायास्तन्नाम्ना व्यवहारमूलप्रसिद्धिकीर्तनात् शाखा चार्यरूप एव भगवनापस्तम्बः शक्यते । बादरायणशिष्यपरम्पराघटक एव भगवानापस्तम्बः कल्प सूत्रकृदपीत्यपि तदीयकल्पस्त्रेषु “ इति वाजसनेयिनस्समामननि एके, कझति ब्राह्मणस्, काठकाः, कालबविब्राह्मणस, कौषीतकिनः छन्दोगब्राह्मणम् , ताण्डकम् , ताण्डिनः बह्वब्राह्मणम् भाटविकम् वाजसनेयकम् , शाट्यायनकम् , शैलालिब्राह्मणम् , शाट्यायनि शाखाविभागोत्तरभाविबह्वादितत्तत्प्रव. र्तितवेदभागानां प्रमाणतां प्रकटयता भगवताऽपस्तम्बेनैवाविष्कृतं भवति इति चेन्न ; प्रमाणतया परिग्रहस्य तत्तदुष्टभागपरतया प्युपतेः वक्ष्यमाणोपजीवनक्रमेणप्राचीनतासिद्धेश्च प्रवक्तपरम्परा परिगणितश्च भगवानन्य एवापस्तम्ब इत्यव धेयम् ।